Page #1
--------------------------------------------------------------------------
________________ DOODCOPMEDAARORAMAamaapMagOADAAMRODACODARA // अहम् ॥ श्रीमद्भद्रबाहुस्वामिप्रणीतनियुक्तियुतभाष्यकलितश्रीमद्धरिभद्रसूरिशेखरसूत्रितवृत्तिपरिवृतं श्रीमदावश्यकसूत्रस्योत्तरार्ध (पूर्वभागः) टन प्रकाशयित्री श्रीआगमोदयसमितिः पत्तननिवासिश्रीपन्नालालतनुजचुनीलालविहितद्रव्यसाहाय्येन कार्यकृत्श्रेष्ठिसूरचन्द्रात्मजवेणीचन्द्रद्वारा य्राय् k इदं पुस्तकं मुम्बय्यां निर्णयसागरमुद्रणास्पदे कोलभाटवीथ्यां 23 तमे गृहे रामचन्द्र येसू शेडगेद्वारा मुद्रयित्वा प्रकाशितम् । वीरसंवत्. 2443. विक्रमसंवत्. 1973. क्राइष्टस्य. 1917. वेतनं 3-8-0 लेएचान्न्न्तु
Page #2
--------------------------------------------------------------------------
________________ पत्रमहार्घता संग्रहणव्ययः पत्रस्थानावरोधः पुस्तकप्रेषणव्यवस्थापार्थक्यं प्राग्भागेऽज्ञातो व्ययांश इत्यादिभिरनेकैः कारणैः प्रागंशात् किञ्चिदधिकं पण्यमिति क्षन्तव्यं धीधनैः Printed by Ramchandra Yesu Shedge, at the Nirnaya-sagar Press 23, Kolbhat Lane, Bombay. Published by Shah Venichand Surchand for Agamodaysamiti, Mehesana. All rights reserved by the Agamodaysamiti,
Page #3
--------------------------------------------------------------------------
________________ श्रीआगमवाचनामां मदद. OMOMOMOMOMOMOM गामर्नु नाम. पाटण. मेसाणा. माणसा. 501 मददनी रकम. मददगारोनां नाम. x 3000 शेठ उत्तमचंद खीमचंद वोरा लल्लुभाइ कीशोरदास 4 1500 दोसी कस्तुरचंद वीरचंद । ॥ 1001 शा. रायचंदभाइ दुर्लभदास । 1001 संघवी बुलाखीदास पुंजीराम भणसाली रूपचंद मूलजीनी विधवाबाई रामकुंवरबाइ x 1001 गांधी रामचंद हरगोविन्ददास शा. हालाभाइ मगनलाल 4 551 ॥ शा. खुशालभाइ करमचंद गामर्नु नाम. | मददनी रकम. मददगारोनुं नाम. पाटण. 551 बाबु चुनीलालजी पन्नालालजी मेसाणा. x 501 पारी त्रीकमदास हीराचंद मेसाणा. शेठ नगीनदास छगनलाल कालीयावाडी. शा. कल्याणचंद उत्तमचंदनी मेसाणा. विधवा नंदुबाइ 4 501 शा. कल्याणचंद लक्ष्मीचंद पोरबंदर. x 501 परी बालाभाइ देवचंद मेसाणा. 4 501 शेठ जेसींगभाइ प्रेमाभाइ पाटण. केवलभाइ वेरावळ. x 500 झवेरी कस्तुरचंद झवेरचंद प्रभासपाटण. वेरावळ. कपडवंज. xxx कपडवंज. सुरतबंदर.
Page #4
--------------------------------------------------------------------------
________________ आगम0 श्रीआगमछपाववामां मदद. ॥ 2 ॥ मदद रकम. अमूक सूत्रमां. मददगारनुं नाम. गाम. | मदद रकम. अमूक सूत्रमा. मददगारर्नु नाम. गाम. |x 2200 श्रीआचारांगजीमां वोरा जेसींगभाइ द्दोसाभाइ। | x 500 " बाई मोंघीबाई शेठ लल्लुभाइ हस्ते वोरा लल्लुभाइ मेसाणा. चुनीलालनी धणीयाणी श्रीसुरतबंदर. कीशोरदास शेठ सोभाग्यचंद माणेकचंद , 1001 सूयगडांगजीमां शेठ नगीनदास जीवणजी नवसारी. x1000 ठाणांगजीमां श्रीछाणीना संघतरफथी छाणी. शेठ लल्लुभाइ केवलदास कपडवंज. 4 1000 " शेठ मगनलाल पीतांबरदास अमदाबाद. 501 शेठ मगनलाल दीपचंद माणसा. शेठ दीपचंद सुरचंद श्रीसुरतबंदर. शा नथुभाइ लालचंदनी] - x 751 समवायांगजीमां शेठ मगनभाइ कस्तुरचंदनी दीकरी बाइ परसन । विधवा बाइ हीराकोर भरुच. झवेरी कस्तुरचंद झवेरचंद सुरतबंदर. x 625 " शेठ कस्तुरचंद नानचंद रुपाल. बाइ पारवती तेशा. दलछराम x 500 " श्रीशान्तिनाथना देरासरना वखतचंदनी विधवा अमदाबाद. उपाश्रयना hA0 बेन नवल मुंबाइ. ॥ 2 ॥ 0 x xxxx xxxx ARORE 500 " S
Page #5
--------------------------------------------------------------------------
________________ मदद रकम. अमूक सूत्रमां. मददगारनुं नाम. गाम. | मदद रकम. अमूक सूत्रमा. मददगारनुं नाम. गाम. | 4200 श्रीभगवतीजीमां शेठ पुनमचंदजी करमचंदजी x 1000 रायपसेणीजीमां पारी-सरूपचंद लल्लुभाइ मेसाणा. कोटावाळा पत्रव्यवहार चाले छे. पाटण. | ॥ 1000 शा. रायचंदभाइ दुर्लभदास |x 4200 " शाखाते हाः झवेरी हीराचंद कालीयावाडी. तलकचंद सुरतबंदर. शेठ मोहनलाल सांकलचंद 4200 " शेठ उत्तमचंद मूलचंद तथा अमदाबाद. शेठ अभेचंद मूलचंद सुरतबंदर. x 750 प्रश्नव्याकरणमा बाबु गुलाबचंदजी 1250 श्रीज्ञाताजीमां शेठ उत्तमचंद खीमचंद पाटण. अमीचंदजी झवेरी मुंबाइबंदर. x 1200 " झवेरी मगनभाइ प्रतापचंद सुरतबंदर. शेठ मंळुभाइ तलकचंद सुरतबंदर. 1000 , शेठ अमीचंद खुशालभाइ फुलचंद जवेरी. सुरतबंदर. 500 , शेठ कल्याणचंद सोभा शठ कल्याण 501 उपाशकदशांग, शेठ चुनीलाल छगनचंद ग्यचंद झवेरी सुरतबंदर. अंतगडदशांग, श्रीफ अडधा भागमां सुरतबंदर. | * 3725 आवश्यकजीमां बाबु चुनीलालजी पन्नातथा अनुत्तरोववाइ. लालजी झवेरी मुंबाइबंदर _750 ,
Page #6
--------------------------------------------------------------------------
________________ आगम0 ॥ 3 ॥ SINESS मदद रकम. अमूक सूत्रमां. मददगारनुं नाम. गाम. | मदद रकम. अमूक सूत्रमां. मददगारनुं नाम. गाम: oilx 550 उववाइजीमां शा. हरखचंद अमरचंदनी * 1800 नंदीजीमां शेठ प्रेमचंद रायचंद मुंबाइबंदर 4 ॥ दीकरी बेन रतन तथा तेजकोर सुरतबंदर. 1755 ओघनियुक्तिमा जैनविद्याशाला त्र्फ्थी। x 540 " झवेरी नवलचंद उदेचंदनी सुबाजी रवचंद जयचंद अमदावाद विधवाबाइ नंदकोर पर । * 2851 चंदपन्नतिसूत्रमा झवेरी भगवानदास हीराचंद मुंबाइबंदर सुरतबंदर , * |x 3501 पन्नवणाजीमां श्रीकपडवंजना संघतरफथी पारी मीठाभाइ कल्याणचंदनी पेढीमांधी x आ निशानीवाळा सद्ग्रहस्थोनी रकम वसुल आवी गइ छ माटे तेज्ञानखाताना मारफत परी बाला ओने धन्यवाद घटे छे. भाइ दलसुखभाइ रु. 2331. ॥ आ निशानीवाळा सद्ग्रहस्थोनी रकम अर्ध वसुल आवी गई छे. चौद सुपननी उपजना रुः 1170 * आ निशानीवाळा सद्ग्रहस्थोनी रकमनो थोडो भाग बाकी छे. कपडवंज । + आ निशानीवाळा सदग्रहस्थोनी रकमनो झाझो भाग बाकी che.
Page #7
--------------------------------------------------------------------------
________________ अथ विलुर्विशतिस्तवाख्यं द्वितीयमध्ययनम्. BESCHICHI साम्प्रतं सामायिकाध्ययनानन्तरं चतुर्विशतिस्तवाध्ययनमारभ्यते, इह चाध्ययनोदेशसूत्रारम्भेषु सर्वेष्वेव कारणाऽभिसम्बन्धौ वाच्याविति वृद्धवादः, यतश्चैवमतः कारणमुच्यते, तच्चेदम् -जात्यादिगुणसम्पत्समन्वितेभ्यो विनयेभ्यो गुरु-16 रावश्यकश्रुतस्कन्धं प्रयच्छति सूत्रतोऽर्थतश्च, स च अध्ययनसमुदायरूपो वर्तते, यत उक्तम्-'एत्तो एक्केकं पुण, अज्झयणं कित्तैस्सामि' प्रथमाध्ययनं च सामायिकमुपदर्शितम् , इदानी द्वितीयावयवत्वाद् द्वितीयावयवत्वस्य चाधिकारोपन्यासेन सिद्धिः आचार्यवचनप्रामाण्याद्, उक्तं च-'सावजजोगविरई उकित्तणे' त्यादि, अतो dvitIyamupadaya'te, यथा हि किल युगपदशक्योपलम्भपुरुषस्य दिदृक्षोः क्रमेणाङ्गावयवानि दयन्ते एवमत्रापि श्रुतस्कन्धपुरुषस्येति कारणम्, इदमेव चोद्देशसूत्रेष्वपि योजनीयम् , इदमेव सर्वाध्ययनेष्वपि कारणं द्रष्टव्यं, न पुनर्भेदेन वक्ष्याम इत्यलं विस्तरेण । सम्बन्ध उच्यते-अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने सावद्ययोगविरतिलक्षणं सामायिकमुपदिष्टम् , इह तु तदुपदेष्टुणामहतामुत्कीर्तनं कर्तव्यमिति प्रतिपाद्यते, यद्वा सामायिकाध्ययने तदासेवनात्कर्मक्षय उक्तः, यत उक्तं निरुक्तिद्वारेऽसम्महिहि अमोहो सोही सब्भाव दंसणं बोही । अविवजओ सुदिठित्ति एवमाई निरुत्ताई॥1॥ति, इहापि चतुर्विंश|तिस्तवेऽर्हद्गुणोत्कीर्तनरूपाया भक्तेस्तत्त्वतोऽसावेव प्रतिपाद्यते, वक्ष्यति च-भत्तीएं जिणवराणं खिजंती पुवसचिया अतोऽनन्तरमेकैकं पुनरध्ययन कीर्तयिष्यामि । 2 उपदर्यते इत्यनेन संबन्धः 3 सावद्ययोगविरतिरुत्कीर्तनं 4 भवान्तरावयवभूतेषु 5 सम्यग्दृष्टिरमोहः शोधिः सद्भावो दर्शनं बोधिः । अविपर्ययः सुदृष्टिरिति एवमादीनि निरुक्तानि ॥ 1 ॥ 6 कर्मक्षयः, . भक्तेर्जिनवराणां क्षीयन्ते पूर्वसंचितानि कर्माणि GANGANAGAR RISASSUOS
Page #8
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया ॥ 49 ॥ AAAAAAAA कम्मत्तीत्यादि, एवमनेन सम्बन्धेनाऽऽयातस्य सतोऽस्य चतुर्विंशतिस्तवाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्त- 2चतुर्विव्यानि, तत्र नामनिष्पन्ने निक्षेपे चतुर्विशतिस्तवाध्ययनमिति । इह चतुर्विंशतिस्तवाध्ययनशब्दाःप्ररूप्याः, तथा चाह- शतिस्तवाचउवीसइत्थयस्स उणिक्खेवो होइ णामणिप्फण्णो । चौवीसैस्स छक्कोथयस्स उ चउविहो होइ ॥ 1056 ॥ चतुर्विंश। व्याख्या-चतुर्विंशतिस्तवस्य तु निक्षेपो भवति नामनिष्पन्नः, क इत्यन्यस्याश्रुतत्वादयमेव यदुत-चतुर्विंशतिस्तव तिनि0 इति, तुशब्दस्य विशेषणार्थत्वादिदमित्थमवसेयं, तत्रापि चतुर्विशतेः षट्कः स्तवस्य चतुर्विधो भवति, तुशब्दादध्ययनस्य चेति गाथास्मासार्थ्ः॥1056॥ अवयवार्थ तु भाष्यकार एव वक्ष्यति, तत्राऽऽद्यावयवमधिकृत्य निक्षेपोपदर्शनायाहनामं ठवणा दविए खित्ते काले तहेव भावे a। चौवीसैस्स एसो निक्खेवो छविहो होइ ॥ 190 ॥ (भा0)| | व्याख्या-तत्र नामचतुर्विशतिर्जीवादेश्चतुर्विंशतिरिति नाम चतुर्विंशतिशब्दोवा,स्थापनाचतुर्विंशति चतुर्विंशतीनां केषाञ्चित्स्थापनेति, द्रव्यचतुर्विंशति चतुर्विंशतिर्द्रव्याणि सचित्ताचित्तमिश्रभेदभिन्नानि, सचित्तानि द्विपदचतुष्प(दापोदभेदभि-31 नानि,अचित्तानि कार्षापणादीनि, मिश्राणि द्विपदादीन्येव कटकाद्यलङ्कृतानि, क्षेत्रचतुर्विंशतिर्विवक्षया चतुर्विंशतिः क्षेत्राणि भरतादीनि क्षेत्रप्रदेशा वा चतुर्विशतिप्रदेशावगाढं वा द्रव्यमिति,कालचतुर्विंशतिः चतुर्विंशतिसमयादय इति एतावत्कालस्थिति वा द्रव्यमिति, भावचतुर्विंशतिः चतुर्विंशतिभावसंयोगाश्चतुर्विशतिगुणकृष्णं वा द्रव्यमिति, चतुर्विशतेरेष निक्षेपः षड्डियो भवति' षट्प्रकारो भवति, इह च सचित्तद्विपदमनुष्यचतुर्विंशत्याऽधिकार इति गाथार्थः ॥ 190 ॥ उक्का चतुर्विशतिरिति, ॥ 49 ॥ साम्प्रतं स्तवः प्रतिपाद्यते, तत्र
Page #9
--------------------------------------------------------------------------
________________ नामं ठवणा दविए भावे अ थयस्स होइ निक्खेवो । दव्वथओ पुप्फाई संतगुणुक्त्तिणा भावे ॥ 191 ॥ bhA0) व्याख्या - तत्र 'नामे' ति नामस्तवः 'स्थापनेऽति स्थापनास्तवः 'द्रव्य' इति द्रव्यविषयोः द्रव्यस्तवः, 'भावे चे ऽति भावविषयश्च भावस्तव इत्यर्थः इत्थं स्तवस्य भवति 'निक्षेपो' न्यासः, तत्र क्षुण्णत्वान्नामस्थापने अनादृत्य द्रव्यस्तवभावस्तव - स्वरूपमेवाह - ' द्रव्यस्तवः पुष्पादि रिति, आदिशब्दाद् गन्धधूपादिपरिग्रहः, कारणे कार्योपचाराच्चैवमाह, अन्यथा द्रव्य - स्तवः पुष्पादिभिः समभ्यर्चनमिति, तथा 'सद्गुणोत्कीर्तना भाव' इति सन्तश्च ते गुणाश्च सद्गुणाः, अनेनासद्गुणोत्कीर्तनानिषेधमाह, करणे च मृषावाद इति, सद्गुणानामुत्कीर्तना उत्-प्राबल्येन परया भक्त्या कीर्तना-संशब्दना यथा - " प्रकाशितं यथैकेन त्वया सम्यग् जगत्रयम् । समग्रैरपि नो नाथ !, परतीर्थाधिपैस्तथा ॥ 1 ॥ विद्योतयति वा लोकं, यथैकोस्पि निशाकरः । समुद्गतः समग्रोऽपि किं तथा तारकागणः 1 ॥ 2 ॥ " इत्यादिलक्षणो, 'भाव' इति द्वारपरामर्शो भावस्तव इति गाथार्थः ॥ 191 ॥ इह चालितप्रतिष्ठापितोऽर्थः सम्यग्ज्ञानायालमिति, चालनां च कदाचिद्विनेयः करोति कदाचित्स्वयमेव गुरुरिति, उक्तं च- 'कत्थइ पुच्छर सीसो कहिचपुट्ठा कहेंति आयरिया' इत्यादि, यतश्चात्र वित्तपरित्यागा। दिना द्रव्यस्तव एव ज्यायान् भविष्यतीत्यल्पबुद्धीनामाशङ्कासम्भव इत्यतस्तद्व्युदासार्थं तदनुवादपुरस्सरमाह। दव्वथओ भावथओ दव्वथओ बहुगुणत्ति बुद्धि सिआ । अनिउणमै वयणमिणं छज्जीवहिअं जिणा विंति ॥ 192 ॥ व्याख्या - द्रव्यस्तवो भावस्तव इत्यत्र द्रव्यस्तवो 'बहुगुणः' प्रभूततरगुण 'इति' एवं बुद्धिः स्यादू, एवं चेत् मन्यसे 1 कचित्पृच्छति शिष्यः कुत्रचिदृष्पृष्टाः कथयन्त्याचार्याः
Page #10
--------------------------------------------------------------------------
________________ आवश्यक- हारिभद्रीया ॥ 492 ॥ इत्यर्थः, तथाहि-किलास्मिन् क्रियमाणे वित्तपरित्यागाच्छुभ एवाध्यवसायस्तीर्थस्य चोन्नतिकरणं दृष्ट्वा च तं क्रियमाण-| 2 चतुआवमन्येऽपि प्रतिबुद्ध्यन्त इति स्वपरानुग्रहः, सर्वमिदं सप्रतिपक्षमिति चेतसि निधाय 'द्रव्यस्तवो बहुगुण' इत्यस्यासारता शतिस्तवाख्यापनायाऽऽह-'anipuNamativacanamida'miti, अनिपुणमतेर्वचनं अनिपुणमतिवचनम् , 'इदमिति यद् द्रव्यस्तवो बहु दस्तवनिक्षेपः गुण इति, किमित्यत आह-षड्जीवहितं जिना ब्रुवते' षण्णां-पृथिवीकायादीनां हितं जिनाः-तीर्थकरा ब्रुवते, प्रधान मोक्षसाधनमिति गम्यते ॥ किं च षड्जीवहितमित्यत आह छज्जीवकायसंजमु व्वथए सो विरुज्झई क्सिन्नो। तो कसिणसंजमविऊ पुप्फाईअंन इच्छ्ण्ति॥19॥(भा0) __ व्याख्या-'षडूजीवकायसंयम' इति षण्णां जीवनिकायानां पृथिव्यादिलक्षणानां संयमः-सङ्घटनादिपरित्यागः षड्जीवकायसंयमः, असौ हितं, यदि नामैवं ततः किमित्यत आह-'द्रव्यस्तवे' पुष्पादिसमभ्यर्चनलक्षणे 'स' षड्जीवकायसंयमः, किं ?-'विरुध्यते' न सम्यक् संपद्यते, 'कृत्स्नः' सम्पूर्ण इति, पुष्पादिसंलुश्चनसङ्घटनादिना कृत्स्नसंयमानुपपत्तेः, यतश्चैवं 'ततः' तस्मात् 'कृत्स्नसंयमविद्वांस' इति कृत्स्नसंयमप्रधाना विद्वांसस्तत्त्वतः साधव उच्यन्ते, कृत्स्नसंयमग्रहणम ॥ 492 कृत्स्नसंयमविदुषां श्रावकाणां व्यपोहार्थ, ते किम् ?, अत आह-'पुष्पादिक' द्रव्यस्तवं 'नेच्छन्ति' न बहु मन्यन्ते, यच्चो|तं-'द्रव्यस्तवे क्रियमाणे वित्तपरित्यागाच्छुभ एवाध्यवसाय' इत्यादि, तदपि यत्किञ्चिद्, व्यभिचारात्, कस्यचिदल्पसत्त्व-15 स्याविवेकिनो वा शुभाध्यवसायानुपपत्तेः, दृश्यते च कीआद्यर्थमपि सत्त्वानां द्रव्यस्तवे प्रवृत्तिरिति, शुभाध्यवसायभा। वेऽपि तस्यैव भावस्तवत्वादितरस्य च तत्कारणत्वेनाप्रधानत्वमेव, 'फलप्रधानास्समारम्भा' इति न्यायात् , भावस्तव एव
Page #11
--------------------------------------------------------------------------
________________ च सति तत्त्वतस्तीर्थस्योन्नतिकरणं, भावस्तव एव तस्य सम्यगमरादिभिरपि पूज्यत्वमेन (वात्तमेव च) दृष्ट्वा क्रियमाणमन्ये|'पि सुतरां प्रतिबुध्यन्ते शिष्टा इति खपरानुग्रहोऽपीहैवेति गाथार्थः ॥ 193 ॥ आह-यद्येवं किमयं द्रव्यस्तव एकान्तत एव हेयो वर्तते ? आहोस्विदुपादेयोऽपि ?, उच्यते, साधूनां हेय एव, श्रावकाणामुपादेयोऽपि, तथा चाह भाष्यकार:अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणो द्वथए कूवदिढतो ॥ 194 ॥ (bhA0) ___ व्याख्या-अकृत्स्नं प्रवर्तयतीति संयममिति सामर्थ्याद्गम्यते अकृत्स्नप्रवर्तकास्तेषां, 'विरताविरतानाम्' इति श्रावकाणाम् 'एष खलु युक्तः' एष-द्रव्यस्तवः खलुशब्दस्यावधारणार्थत्वात् युक्त एव, किम्भूतोऽयमित्याह-संसारप्रतनुकरणः' संसारक्षयकारक इत्यर्थः, द्रव्यस्तवः, आह-यः प्रकृत्यैवासुन्दरः स कथं श्रावकाणामपि युक्त इत्यत्र कूपदृष्टान्त इति, जहा णवणयराइसन्निवेसे केइ पभूयजलाभावओ तण्हाइपरिगया तदपनोदार्थ कूपं खणंति, तेसिं च जैवि तण्हादिया वटुंति मट्टिकाकद्दमाईहि य मलिणिजन्ति तहावि तदुब्भवेणं चेव पाणिएणं तेसिं ते तण्हाइया सो य मलो पुवओ य। 3 फिटै, सेसकालं च ते तदण्णे य लोगा सुहभागिणो हवंति । एवं दवथए जैवि असंजमो तहावि तओ चेव सा परि। णामसुद्धी हवै जाए असंजमोवज्जियं अण्णं च णिरवसेसं खवेइत्ति । तम्हा विरयाविरएहिं एस दवत्थओ कायबो, 1 यथा नवनगरादिसन्निवेशे केचित्प्रभूतजलाभावात् तृष्णादिपरिगतास्तदपनोदार्थ कूप खनन्ति, तेषां च यद्यपि तृष्णादिका वर्धन्ते मृत्तिकाकर्दमादिभिश्च मलिनीयन्ते ( वस्त्रादीनि) तथापि तदुद्भवेनैव पानीयेन तेषां ते तृष्णादिकाः स च मलः पूर्वकश्च स्फिटति, शेषकालं च ते तदन्ये च लोकाः सुखभागिनो भवन्ति । एवं गव्यस्तवे यद्यपि असंयमस्तथापि तत एव सा परिणामशुद्धिर्भवति ययाऽसंयमोपार्जितं अन्यच्च निरवशेष क्षपयति । तस्माद्विरताविरतैरेष द्रव्यस्तवः कर्त्तव्यः, * भावस्तववत एवं GRAMSACCESCALENDARSCIESCREEG
Page #12
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 493 ॥ सुभाणुबंधी पभूयतरणिज्जराफलो यत्ति काऊणमिति गाथार्थः ॥ 194 ॥ उक्तः स्तवः, अत्रान्तरे अध्ययनशब्दार्थों निरूपणीयः, स चानुयोगद्वारेषु न्यक्षेण निरूपित एवेति नेह प्रतन्यते । उक्तो नामनिष्पन्नो निक्षेपः, इदानीं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं चानुगमे, स च द्विधा - सूत्रानुगमो निर्युक्त्यनुगमश्च तत्र निर्युक्त्यनुगमस्त्रिविधः, तद्यथा-निक्षेपनिर्युक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिक निर्युक्त्यनुगमश्चेति, तत्र निक्षेपनि युक्त्यनुगमोऽनुगतो वक्ष्यति च, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामवगन्तव्यः, तद्यथा - 'उद्देसे निदेसे' इत्यादि, 'किं कैविह' मित्यादि । सूत्रस्पर्शिक नियुक्त्यनुगमस्तु सूत्रे सति भवति, सूत्रं च सूत्रानुगम इति स चावसरप्राप्त एव युगपच्च सूत्रादयो व्रजन्ति, तथा चोक्तम् - " सुत्तं सुत्ताणुगमो सुत्तालावयकओ यणिक्खेवो । सुत्तफासियणिज्जुत्ति णया य समगं तु वञ्चति ॥ 1 ॥ " विषयविभागः पुनरमीषामयं वेदितव्यः- "होइ~ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो । सुत्तालावयणासो णामाइण्णास विणिओगं ॥ 1 ॥ सुत्तप्फासियणिज्जुत्तिणिओगो सेसओ पयत्थाई । पायं सोच्चिय णेगमणयाइमयगोयरो भणिओ ॥ 2 ॥ " अत्राऽऽक्षेपपरिहारा न्यक्षेण सामायिकाध्ययने निरूपिता एव नेह वितन्यत इत्यलं विस्तरेण, तावद् यावत्सूत्रानुगमेऽरखलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदं सूत्रम् 1 शुभपरिणामानुबन्धी प्रभूत तर निर्जरा फलश्चेतिकृत्वा । 2 सूत्रं सूत्रानुगमः सूत्रालापककृतश्च निक्षेपः । सूत्रस्पर्शिकनिर्युक्तिः नयाश्च युगपदेव व्रजन्ति ॥ 1 ॥ 3 भवति कृतार्थ उक्त्वा सपदच्छेदं सूत्रं सूत्रानुगमः । सूत्रालापकन्यासो नामादिन्यासविनियोगम् ॥ 1 ॥ सूत्रस्पर्शिक निर्युक्तिनियोगः शेषः पदार्थांदिः । प्रायः स एव नैगमनयादि मतगोचरो भणितः ॥ 2 ॥ 2 चतुर्विं शतिस्तवाध्यस्तवाधिकारः ॥ 493 ॥
Page #13
--------------------------------------------------------------------------
________________ SAHARSAURUSROSSRO लोगस्सुज्जोयगरे, धम्मतित्थयरे जिणे । अरिहन्ते कित्तैस्सं, चउवीसंपि केवली ॥ 1 ॥ (सूत्रम्) __व्याख्या अस्य, तल्लक्षणं चेदं-'संहिता चेत्यादि पूर्ववत् , तत्रास्खलितपदोच्चारणं संहिता, यद्वा परः संनिकर्ष इति,4i सा चेय-'लोगस्सुजोयगरेऽइत्यादि पात्थ्ः। अधुना पदानि, लोकस्य उद्योतकरान धर्मतीर्थकरान् जिनान् अर्हतः कीर्तयिष्यामि चतुर्विंशतिमपि केव्लिन्ः। अधुना पदार्थः-लोक्यत इति लोकः, लोक्यते-प्रमाणेन दृश्यत इति भावः, अयं चेह तावत्पश्चास्तिकायात्मको गृह्यते, तस्य लोकस्य किं ?-उद्योतकरणशीला उद्योतकरास्तान , केवलालोकेन तत्पूर्वकप्रवचनदीपेन वा सर्वलोकप्रकाशकरणशीलानित्यर्थः, तथा दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, उक्तं च-"दुर्गतिप्रसृतान् जीवा" नित्यादि, तथा तीर्यतेऽनेनेति तीर्थ धर्म एव धर्मप्रधानं वा तीर्थ धर्मतीर्थ तत्करणशीलाः धर्मतीर्थकरास्तान् , तथा रागद्वेषकषायेन्द्रियपरीषहोपसर्गाष्टप्रकारकर्मजेतृत्वाजिनास्तान्, तथा अशोकाद्यष्टमहापातिहार्यादिरूपां पूजामहन्तीत्यर्हन्तस्तानहतः, कीर्तयिष्यामीति स्वनामभिः स्तोष्य इत्यर्थः, चतुर्विंशतिरिति सङ्ख्या, अपिशब्दो भावतस्तदन्यसमुच्चयार्थः, केवलज्ञानमेषां विद्यत इति केवलिनस्तान् केवलिन इति । उक्तः पदार्थः, पदविग्रहोऽपि यथावसरं यानि समासभाञ्जि पदानि तेषु दर्शित एव । साम्प्रतं चालनावसरः, तत्र तिष्ठतु तावत्सा, सूत्रस्पर्शिका नियुक्तिरेवोच्यते, स्वस्थानत्वाद्, उक्तं च-"अक्खलियसंहियाई वक्खाणचउक्कए दरिसियंमि । सुत्तप्फासियणिज्जुत्तिवित्थरत्थो इमो होइ ॥ 1 ॥ ' चालनामपि चात्रैव वक्ष्यामः, तत्र लोकस्योद्योतकरानिति यदुक्तं तत्र लोकनिरूपणायाऽऽह अस्खलितसंहितादौ व्याख्यानचतुष्के दर्शिते । सूत्रस्पर्शिकनियुक्तिविस्तरार्थोऽयं भवति ॥ 1 ॥
Page #14
--------------------------------------------------------------------------
________________ आवश्यक हारिभ द्रीया ॥ 494 ॥ णामं 1 ठवणा 2 दविए 3 खित्ते 4 काले 5 भवे अ 6 भावे अ 7 / पज्जवलोगे अ 8 तहा अट्ठविहो लोगणिक्खेवो ॥ 1057 ॥ व्याख्या-नामलोकः स्थापनालोकः द्रव्यलोकः क्षेत्रलोकः काललोकः भवलोको भावलोकश्च पर्यायलोकश्च तथा, एवमष्टविधो । लोकनिक्षेप इति गाथास्मासार्थ्ः॥ व्यासार्थं तु भाष्यकार एव वक्ष्यति, तत्र नामस्थापने अनादृत्य द्रव्यलोकमभिधित्सुराहजीवमजीवे रूवमरूवी सपएसमप्पए से अ । जाणाहि दव्वलोगं णिचमणिच्चं च जं दव्वं ॥ 195 ॥ ( bhA0 ) व्याख्या - जीवाजीवावित्यत्रानुस्वारोऽलाक्षणिकः, तत्र सुखदुःखज्ञानोपयोगलक्षणो जीवः, विपरीतस्त्वजीवः, एतौ च द्विभेदौ- रूप्यरूपिभेदाद्, आह च- 'रूप्यरूपिणाविति, तत्रानादिकर्मसन्तानपरिगता रूपिणः - संसारिणः, अरूपिणस्तु कर्मरहिताः सिद्धा इति, अजीवास्त्वरूपिणो धर्माधर्माकाशास्तिकायाः रूपिणस्तु परमाण्वादय इति एतौ च जीवाजीवावोघतः सप्रदेशाप्रदेशाववगन्तव्यौ, तथा चाह - 'सप्रदेशाप्रदेशावि 'ति, तत्र सामान्यविशेषरूपत्वात्परमाणुव्यतिरेकेण सप्रदेश प्रदेशत्वं सकलास्तिकायानामेव भावनीयं, परमाणवस्त्वप्रदेशा एव, अन्ये तु व्याचक्षते - जीवः किल कालादेशेन नियमात् सप्रदेशः, लब्ध्यादेशेन तु सप्रदेशो वाऽप्रदेशो वेति, एवं धर्मास्तिकायादिष्वपि त्रिष्वस्तिकायेषु परापरनिमित्तं पक्षद्वयं वाच्यं, पुद्गलास्तिकायस्तु द्रव्याद्यपेक्षया चिन्त्यः, यथा - द्रव्यतः परमाणुरप्रदेशो द्व्यणुकादयः सप्रदेशाः, क्षेत्रत एक। प्रदेशावगाढोऽप्रदेशो द्व्यादिप्रदेशावगाढाः सप्रदेशाः, एवं कालतोऽप्येकानेक समयस्थितिर्भावतोऽप्येकानेक गुणकृष्णादि-रिति कृतं विस्तरेण, प्रकृतमुच्यते - इदमेवम्भूतं जीवाजीवनातं जानीहि द्रव्यलोकं, द्रव्यमेव लोको द्रव्यलोक इतिकृत्वा, 2 चतुर्वि शतिस्तवा ध्यलोकनिक्षेपः ॥ 494 ॥
Page #15
--------------------------------------------------------------------------
________________ अस्यैव शेषधर्मोपदर्शनायाऽऽह - नित्यानित्यं च यद् द्रव्यं, चशब्दादभिलाप्यानभिलाप्यादिसमुच्चय इति गाथार्थः ॥ 195 ॥ साम्प्रतं जीवाजीवयोर्नित्यानित्यतामेवोपदर्शयन्नाह - गइ 1 सिद्धा 2 भविआया 3 अभविअ 4-1 पुग्गल 1 अणागयद्धा य 2 / तीअद्ध 3 तिन्नि काया 4-2 जीवा 1 जीव 2 डिई चौहा । / 196 ॥ ( भाष्यम् ) व्याख्या - अस्याः सामायिकवद् व्याख्या कार्येति, भङ्गकास्तु सादिसपर्यवसानाः साद्यपर्यवसानाः अनादिसपर्यवसाना अनाद्यपर्यवसानाः, एवमजीवेषु जीवाजीवयोरष्टौ भङ्गाः । द्वारम् ॥ अधुना क्षेत्रलोकः प्रतिपाद्यते, तत्र - आगासम्स पएसा उडुं च अहे अ तिरियलोए अ । जाणाहि खित्तलोगं अनंत जिणदेसिअं सम्मं ॥ 197 ॥ (bhA0) व्याख्या - आकाशस्य प्रदेशाः - प्रकृष्टा देशाः प्रदेशास्तान् 'ऊर्ध्व च' इत्यूर्ध्वलोके च 'अधश्च' इत्यधोलोके च तिर्यग्लोके च किं ? - जानीहि क्षेत्रलोकं, क्षेत्रमेव लोकः क्षेत्रलोक इतिकृत्वा, लोक्यत इति च लोक इति, ऊर्ध्वादिलोकविभागस्तु सुज्ञेयः, 'अनन्त' मित्यलोकाकाशप्रदेशापेक्षया चानन्तम्, अनुस्वारलोपोऽत्र द्रष्टव्यः, 'जिनदेशितम्' इति जिनकथितं 'सम्यकू' शोभनेन विधिनेति गाथार्थः ॥ 197 ॥ साम्प्रतं काललोकप्रतिपादनायाहसमयावलिअमुहुत्ता दिवसमहोरत्तपक्खमासा य । संवच्छर जुगपलिआ सागरओसप्पिपरिअट्टा ॥ 198 ॥ ( bhA0 ) व्याख्या--इह परमनिकृष्टः कालः समयोऽभिधीयते असङ्ख्य समयमाना त्वावलिका द्विघटिको मुहूर्तः षोडश मुहूर्ता दिवसः द्वात्रिंशदहोरात्रं पञ्चदशाहोरात्राणि पक्षः द्वौ पक्षौ मासः द्वादश मासाः संवत्सरमिति पञ्चसंवत्सरं युगं पल्यो
Page #16
--------------------------------------------------------------------------
________________ आवश्यक - 5 हारिभद्रीया ॥ 495 ॥ पममुद्धारादिभेदं यथाऽनुयोगद्वारेषु तथाऽवसेयं, सागरोपमं तद्वदेव, दशसागरोपमकोटाकोटिपरिमाणोत्सर्पिणी, एवमवसर्पिण्यपि द्रष्टव्या, 'परावर्तः' पुद्गलपरावर्तः, स चानन्तोत्सर्पिण्यवसर्पिणी प्रमाणो द्रव्यादिभेदः, तेऽनन्ता अतीतकालः अनन्त एवैष्यन्निति गाथार्थः ॥ 198 ॥ उक्तः काललोकः, लोकयोजना पूर्ववद् । अधुना भावलोकमभिधित्सुराह-- रइअदेवमणुआ तिरिक्खजोणीगया य जे सत्ता । तंमि भवे वहंता भवलोगं तं विआणाहि ॥ 199 ॥ (bhA0 ) व्याख्या - नारक देवमनुष्यास्तथा तिर्यग्योनिगताश्च ये 'सत्त्वाः' प्राणिनः 'taMmi'tti तस्मिन् भवे वर्तमाना यदनुभावमनुभवन्ति भवलोकं तं विजानीहि लोक योजना पूर्ववदिति गाथार्थः ॥ 199 ॥ साम्प्रतं भावलोकमुपदर्शयतिओदइए 1 ओवसमिए 2 खइए अ 3 तहा खओवसमिए अ 4 / परिणामि 5 सन्निवाए अ 6 छव्विहो भावलोगो उ ॥ 200 ॥ ( भाष्यम् ) व्याख्या - उदयेन निर्वृत्त औदयिकः, कर्मण इति गम्यते, तथोपशमेन निर्वृत्त औपशमिकः, क्षयेण निर्वृत्तः क्षायिकः, एवं शेषेष्वपि वाच्यं ततश्च क्षायिकश्च तथा क्षायोपशमिकश्च पारिणामिकश्च सान्निपातिकश्च एवं षड्विधो भावलोकस्तु, तत्र सान्निपातिक ओघतोऽनेकभेदोऽवसेयः, अविरुद्धस्तु पञ्चदशभेद इति उक्तं च- "ओदइअखओवसमे परिणामेक्वेक्को (कु) इचउक्केऽवि । खयजोगेणवि चौरो तदभावे उवसमेपि ॥ 1 ॥ उवसमसेढी एक्को केवलिणोऽवि य तहेव सिद्धस्स । अविरुद्धसन्निवाइयभेया एमेव पण्णरस ॥ 2 ॥ "त्ति गाथार्थः ॥ 200 ॥ 1 औदयिकः क्षायोपशमिकः पारिणामिक एकैको गतिचतुष्केऽपि । क्षययोगेनापि चत्वारः तदभावे उपशमेनापि ॥ 1 ॥ उपशमश्रेणावेकः केवलिनोऽपि च तथैव सिद्धस्य । अविरुद्धसान्निपातिकभेदा एवमेव पञ्चदश ॥ 2 ॥ 2 चतुर्वि शतिस्तवाध्यलोकनिक्षेपः ॥ 495 ॥
Page #17
--------------------------------------------------------------------------
________________ तिब्बो रागो अदोसो a, उइन्नाजस्स ज्ण्तुन्नो। जाणाहि भावलोअं, अणंतजिणदेसिअंसम्म ॥ 201 ॥ (bhA0) / व्याख्या-तीव्र' उत्कटः रागश्च द्वेषश्च, तत्राभिष्वङ्गलक्षणो रागः अप्रीतिलक्षणो द्वेष इति, एतावुदीणों 'यस्य जन्तोः' यस्य प्राणिन इत्यर्थः, तं प्राणिनं तेन भावेन लोक्यत्वाजानीहि भावलोकमनन्तजिनदेशितम्-एकवाक्यतया:नन्तजिनकथितं 'सम्यग्' इति क्रियाविशेषणम् , अयं गाथार्थः ॥ 201 ॥ द्वारं, साम्प्रतं पर्यायलोक उच्यते, तत्रौषतः पर्याया धर्मा उच्यन्ते, इह तु किल नैगमनयदर्शनं मूढनयदर्शनं वाऽधिकृत्य चतुर्विधं पर्यायलोकमाह व्वगुण 1 खित्तपज्जव 2 भवाणुभावे अभावपरिणामे 4 जाण चउब्विहमेअं, पजवलोगं समासेणं 202 (bhA0) | व्याख्या-द्रव्यस्य गुणाः-रूपादयः, तथा क्षेत्रस्य पर्यायाः-अगुरुलघवः भरतादिभेदा एव चान्ये, भवस्य च नारकादेरनुभावः-तीव्रतमदुःखादिः, यथोक्तम्-"अच्छिणिमिलीयमेत्तं णत्थि सुहं दुक्खमेव अणुबंधं । Narae NeraiANaM अहोणिसिं पच्चमाणाणं ॥ 1 ॥ असुभा उबियणिज्जा सद्दरसा रूवगंधफासा ya । Narae NeraiANaM दुक्कयकम्मोवलित्ताणं ॥ 2 ॥ " इत्यादि, एवं शेषानुभावोऽपि वाच्यः, तथा भावस्य जीवाजीवसम्बन्धिनः परिणामस्तेन तेन अज्ञानाद् ज्ञानं नीलालोहितमित्यादिप्रकारेण भवनमित्यर्थः, 'जानीहिं' अवबुध्यस्व चतुर्विधनमोघतः पर्यायलोकं 'समासेन' संक्षेपेणेति गाथार्थः ॥ 202 ॥ तत्र यदुक्तं द्रव्यस्य गुणा इत्यादि तदुपदर्शनेन निगमयन्नाह अक्षिनिमीलनमानं नास्ति सुखं दुःखमेवानुबद्धम् । नरके नैरयिकाणामहर्निशं पच्यमानानाम् ॥ 1 ॥ भशुभा उद्वेजनीयाः शब्दरसा रूपगन्धस्पश्चि । नरके नैरयिकाणां दुष्कृतकोपलिप्तानाम् ॥ 2 ॥
Page #18
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 496 ॥ वन्नरसगंधसंठाणफासट्ठाणगैवन्नभेए अ । परिणामे अ बहुविहे पज्जवलोगं विआणाहि ॥ 203 ॥ (bhA0) 2चतुआ___ व्याख्या-वर्णरसगन्धसंस्थानस्पर्शस्थानगतिवर्णभेदाश्च, चशब्दाद् रसादिभेदपरिग्रहः, अयमत्र भावार्थः-वर्णादयः शतिस्तवासभेदा गृह्यन्ते, तत्र वर्णः कृष्णादिभेदात् पञ्चधा, रसोऽपि तिक्तादिभेदात्पश्चधा, गन्धः सुरभिरित्यादिभेदाद् द्विधा, ध्यलोक। संस्थानं परिमण्डलादिभेदात्पञ्चधव, स्पर्शः कर्कशादिभेदादष्ट धा, स्थानमवगाहनालक्षणं तदाश्रयभेदादनेकधा, गतिः स्पर्श निक्षेपः वद्गतिरित्यादिभेदा द्विधा, चशब्द उक्तार्थ एव अथवा कृष्णादिवर्णादीनां स्वभेदापेक्षया एकगुणकृष्णाधनेकभेदोपसङ्घहार्थ इति, अनेन किल द्रव्यगुणा इत्येतद्व्याख्यातं । परिणामांश्च बहुविधानित्यनेन तु चरमद्वारं, शेषं द्वारद्वयं स्वयमेव भावनीयं, तच्च भावितमेवेत्यक्षरगमनिका । भावार्थस्त्वयम्-परिणामांश्च बहुविधान् जीवाजीवभावगोचरान् , किं ?-पर्यायलोकं विजानीहि इति गाथार्थः ॥ 203 ॥ अक्षरयोजना पूर्ववदिति द्वारं, साम्प्रतं लोकपर्यायशब्दान्निरूपयन्नाहआलुक्कै अ पलुकै लुक्कै संलुक्कई अ एगट्ठा । लोगो अट्ठविहो खलु तेणेसो वुचई लोगो॥1058॥ व्याख्या-आलोक्यत इत्यालोकः, प्रलोक्यत इति प्रलोकः, लोक्यत इति लोकः, संलोक्यत इति च संलोकः, एते एकार्थिकाः शब्दाः, लोकः अष्टविधः खल्वित्यत्र आलोक्यत इत्यादि योजनीयम् , अत एवाऽऽह-तेनैष उच्यते लोको 3 येनाऽऽलोक्यत इत्यादि भावनीयं, गाथार्थ्ः॥ 1058 ॥ व्याख्यातो लोकः, इदानीमुद्योत उच्यते, तत्राह 4 ॥ 49 ॥ दुविहो खलु उज्जोओ नायब्वो व्व्भाव्स्ण्जुत्तो। अग्गी दवुजोओ चंदो सूरो मणी विजू ॥ 1059 ॥ व्याख्या-'द्विविधः' द्विप्रकारः खलूद्योतः, खलुशब्दो मूलभेदापेक्षया न तु व्यक्त्यपेक्षयेति विशेषणार्थः, उद्योत्यते
Page #19
--------------------------------------------------------------------------
________________ प्रकाश्यतेऽनेनेत्युद्योतः, 'ज्ञातव्यः' विज्ञेयो, द्रव्यभावसंयुक्त इति-द्रव्योद्योतो भावोद्योतश्चेत्यर्थः, तत्राग्निद्रव्योद्योतः घटाद्युद्योतनेऽपि तद्गतायाः सम्यक्प्रतिपत्तेरभावात्सकलवस्तुधर्मानुद्योतनाच, न हि धर्मास्तिकायादयः सदसन्नित्यानित्याद्यनन्तधर्मात्मकस्य च वस्तुनः सर्व एव धर्मा अग्निना उद्योत्यन्त इत्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति, ततश्च स्थितमिदम्-अग्निद्रव्योद्योतः, तथा चन्द्रः सूर्यो मणिर्विद्युदिति, तत्र मणिः-चन्द्रकान्तादिलक्षण परिगृह्यत इति गाथार्थः ॥ 1059 ॥ नाणं भावुज्जोओ जह भणियं सव्वभावदंसीहिं । तस्स उवओगकरणे भावुजो विआणाहि ॥ 1060 ॥ ___ व्याख्या-ज्ञायतेऽनेन यथावस्थितं वस्त्विति ज्ञानं तज्ज्ञानं भावोद्योतः, घटाद्युद्योतनेन तद्गतायाः सम्यक्प्रतिपत्ते|विश्वप्रतिपत्तेश्च भावात् , तस्य तदात्मकत्वादेवेति भावना, एतावता चाविशेषेणैव ज्ञानं भावोद्योत इति प्राप्तम् , ata3 आह-यथा भणितं सर्वभावदर्शिनिस्तथा यज्ज्ञानं, सम्यग्ज्ञानमित्यर्थः, पाठान्तरं वा 'यद्भणितं sarvabhAvadarzibhi'riti, तदपि नाविशेषेणोद्योतः, किन्तु तस्य-ज्ञानस्योपयोगकरणे सति, किं ?, भावोद्योतं विजानीहि, नान्यदा, तदैव तस्य वस्तुतः ज्ञानत्वसिद्धेरिति गाथार्थः ॥ 1060 ॥ इत्थमुद्योतस्वरूपमभिधाय साम्प्रतं येनोद्योतेन लोकस्योद्योतकरा जिनास्तेनैव युक्तानुपदर्शयन्नाहलोगस्सुज्जोअगरा दव्वुज्जोएण न हु जिणा हुंति । भावुजोअगरा पुण हुंति जिणवरा चउव्वीसं ॥ 1061 ॥ * न ह्यग्निः स्वं जानाति नवा नियमेन सम्यक्प्रतिपतिद्रष्टृणां सर्वपर्यायाणमप्रकाशात् स्थूलद्रव्यपर्यायप्रकाशनाद्वा SAHAKARENA
Page #20
--------------------------------------------------------------------------
________________ आवश्यक हारिभ द्रीया OGHUSHUSHA ॥ 497 // व्याख्या-लोकस्योद्योतकरा द्रव्योद्योतेन नैव जिना भवन्ति, तीर्थकरनामानुकर्मोदयतोऽतुलसत्त्वार्थकरणात् भावो- 2चतुर्विद्योतकराः पुनर्भवन्ति जिनवराश्चतुर्विंशतिरिति, अत्र पुनःशब्दो विशेषणार्थः, आत्मानमेवाधिकृत्योद्योतकरास्तथा लोक- शतिस्तवाप्रकाशकवचनप्रदीपापेक्षया च शेषभव्यविशेषानधिकृत्यैवेति, अत एवोक्तं भवन्ति' न तु भवन्त्येव, कांश्चन प्राणिनोऽधि ध्यौद्योतकृत्योद्योतकरत्वस्यासम्भवादिति,चतुर्विंशतिग्रहणं चाधिकृतावसर्पिणीगततीर्थकरसङ्ख्याप्रतिपादनार्थमिति गाथार्थ्ः॥106॥ निक्षेपः उद्योताधिकार एव द्रव्योद्योतभावोद्योतयोर्विशेषप्रतिपादनायाऽऽह____व्वुजौज्जोओ पगासई परिमियंमि खित्तमि । भावुजौजोओ लोगालोग पगासेइ ॥ 1062 ॥ व्याख्या-द्रव्योद्योतोद्योतः-द्रव्योद्योतप्रकाश उक्तलक्षण एवेत्यर्थः, पुद्गलात्मकत्वात्तथाविधपरिणामयुक्तत्वाच्च प्रकाशयति प्रभासते वा परिमिते क्षेत्रे, अत्र यदा प्रकाशयति तदा प्रकाश्यं वस्त्वध्याहियते, यदा तु प्रभासते तदा स है। एव दीप्यत इति गृह्यते, 'भावोद्योतोद्योतो लोकालोकं प्रकाशयति' प्रकटार्थम्, अयं गाथार्थ्ः॥ 1062 ॥ उक्त उद्योतः, साम्प्रतं करमवसरप्राप्तमपि धर्मतीर्थकरानित्यत्र वक्ष्यमाणत्वाद्विहायेह धर्म प्रतिपादयन्नाहदुह दव्वभावधम्मो दवे व्वस्स व्वमेवजहवा । तित्ताइसभावो वा गम्माइत्थी कुलिंगो वा ॥ 1063 ॥ व्याख्या-धर्मो द्विविधः-द्रव्यधर्मो भावधर्मश्च, 'दवे दबस्स davameva'hava'tti द्रव्य इति द्वारपरामर्शः, द्रव्यस्येति, द्रव्यस्य धर्मो द्रव्यधर्मः, अनुपयुक्तस्य मूलगुणोत्तरगुणानुष्ठानमित्यर्थः, इहानुपयुक्तो द्रव्यमुच्यते, द्रव्यमेव वा धर्मो ॥ 497 ॥ द्रव्यधर्मः धर्मास्तिकायः, 'तित्ताइसहावो वत्ति तितादिर्वा द्रव्यस्वभावो द्रव्यधर्म इति, 'गम्माइत्थी कुलिंगो वत्ति गम्या HASA RAS
Page #21
--------------------------------------------------------------------------
________________ दिधर्मः 'strI'ti स्त्रीविषयः, केषाञ्चिन्मातुलदुहिता गम्या केषाञ्चिदगम्येत्यादि, तथा 'कुलिङ्गो वा' कुतीर्थिकधर्मो वा द्रव्यधर्म इति गाथार्थः ॥ 1063 ॥ दुह होइ भावधम्मो सुअचरणे आ सुअंमि स्ज्झाओ। चरणमि समणधम्मो खंतीमाई भवे दसहा ॥ 1064 ॥ ___ व्याख्या-द्वेधा भवति भावधर्मः, 'सुअचरणे यत्ति श्रुतविषयश्चरणविषयश्च, एतदुक्तं भवति-श्रुतधर्मश्चारित्रधर्मश्च, 'सुअंमि सज्झाओऽत्ति श्रुत इति द्वारपरामर्शः, स्वाध्यायो-वाचनादिः श्रुतधर्म इत्यर्थः, 'चरणमि समणधम्मो खंतीमाई भवे दसहत्ति तत्र चरण इति परामर्शः, श्रमणधर्मो दशविधः क्षान्त्यादिश्चरणधर्म इति गाथार्थ्ः॥1064 ॥ उक्को धर्मः, साम्प्रतं तीर्थनिरूपणायाहनाम ठवणातित्थं व्वत्तित्थं च भावतित्थं च । एककपि अ इत्तोऽणेगविहं होइ णायव्वं ॥ 1065 ॥ व्याख्या-निगदसिद्धा ॥ नवरं द्रव्यतीर्थ व्याचिख्यासुरिदमाहदाहोवसमं तण्हाइछेअणं मलपवाहणं चेव । तिहि अत्थेहि निउत्तं तम्हा तं व्वओ तित्थं ॥ 1066 ॥ व्याख्या-इह द्रव्यतीर्थ मागधवरदामादि परिगृह्यते, बाह्यदाहादेरेव तत उपशमसद्भावात् , तथा चाह-दाहोपशममिति तत्र दाहो-बाह्यसन्तापस्तस्योपशमो यस्मिन् तद्दाहोपशमनं, 'taNhAicheaNa'ti तृषः-पिपासायाश्छेदनं, जलसङ्घातेन तदपनयनात्, 'मलप्रवाहणं चैवेऽत्यत्र मलः बाह्य एवाङ्गसमुत्थोऽभिगृह्यते तत्प्रवाहणं, जलेनैव तत्प्रवाहणात् , ततः प्रक्षालनादिति भावः, एवं त्रिभिरथैः करणभूतैत्रिषु वाऽर्थेषु 'नियुक्तं' निश्चयेन युक्तं नियुक्तं प्रथमव्युत्पत्तिपक्षे प्ररूपितं
Page #22
--------------------------------------------------------------------------
________________ 2चतुविशतिस्तवाध्यतीर्थ निक्षेप आवश्यक-द्वितीये तु नियोजितं, यस्मादेवं बाह्यदाहादिविषयमेव तस्मात्तन्मागधादि द्रव्यतस्तीर्थ, मोक्षासाधकत्वादिति गाथार्थः हारिभ- ॥ 1066 ॥ भावतीर्थमधिकृत्याहद्रीया कोहंमि उ निग्गहिए दाहस्स पसमणं हवै तत्थं । लोहंमि उ निग्गहिए तण्हाए छेअणं होइ ॥ 1067 ॥ ॥ 498 // व्याख्या-इह भावतीर्थ क्रोधादिनिग्रहसमर्थ प्रवचनमेव गृह्यते, तथा चाह-क्रोध एव निगृहीते ऽदाहस्य द्वेषानल जातस्यान्तः प्रशमनं भवति, तथ्यं निरुपचरितं, नान्यथा, लोभ एव निगृहीते सति, किं ?-'तण्हाए छेअणं hoi'tti तृपःअभिष्वङ्गलक्षणायाः किं ?-'छेदनं भवति' व्यपगमो भवतीति गाथार्थः ॥ 1067 ॥ अविहं कम्मरयं बहुएहि भवेहिं संचि जम्हा । तवसंजमेण धुव्वै तम्हा तं भावओ तित्थं ॥ 1068 ॥ व्याख्या-'अष्टविधम्' अष्टप्रकारं, किं ?-'कर्मरजः' कमैव जीवानुरञ्जनाद्रजः कर्मरज इति, बहुभिर्भवैः सश्चितं यस्मात्तपःसंयमेन 'धाव्यते' शोध्यते, तस्मात्तत्-प्रवचनं भावतः तीर्थ, मोक्षसाधनत्वादिति गाथार्थ्ः॥ 1068 ॥ दसणनाणचरित्तेसु निउत्तं जिणवरेहि सव्वेहिं । तिसु अत्थेसु निउत्तं तम्हा तं भावओ तित्थं ॥ 1069 ॥ ___ व्याख्या-दर्शनज्ञानचारित्रेषु नियुक्तं' नियोजितं 'जिनवरैः' तीर्थकृद्भिः 'सर्वैः' ऋषभादिभिरिति, यस्माच्चेस्थम्भू-| तेषु त्रिष्वर्थेषु नियुक्तं तस्मात्तत्प्रवचनं भावतः तीर्थ, मोक्षसाधकत्वादिति गाथार्थ्ः॥ 1069 ॥ उक्तं तीर्थम्, अधुना कर उच्यते, तत्रेयं गाथा ॥ 498 ॥
Page #23
--------------------------------------------------------------------------
________________ णामकरो 1 ठेवणकरो 2 दव्यकरो 3 खित्त 4 काल 5 भावकरो 6 / एसो खलु करगस्स उणिक्खेवो छव्विहो होइ ॥ 1070 ॥ व्याख्या - निगदसिद्धा ॥ नवरं द्रव्यकरमभिधित्सुराह गोमहिट्टिसूणं छगलीणंपि अ करा मुणेयव्वा । तत्तो अ र्तेंणपलाले सकेंगीरपलले य ॥ 1071 ॥ सिंउबरेजंघाए बलिर्वद्दकए धेरइ अ चम्मे में । चुल्लंगकरे अ भणिए अट्ठारसमाकरुपत्ती ॥ 1072 ॥ व्याख्या -- गोकरस्तथाभूतमेव तद्वारेण वा रूपकाणामित्येवं सर्वत्र भावना कार्येति, नवरं शीताकरो - भोगः क्षेत्रपरिमाणोद्भव इति चान्ये, उत्पत्तिकरस्तु स्वकल्पनाशिल्पनिर्मितः शतरूपकादिः, शेषं प्रकटार्थमिति गाथाद्वयार्थः ॥ 1071 - 1072 // उक्तो द्रव्यकर इति, क्षेत्रकराद्यभिधित्सुराह - वित्तंमि जंमि खिसे काले जो जंमि होइ कालंमि । दुविहो अ होइ भावे पसत्थु तह अप्पसत्थो अ ॥ 1073 ॥ व्याख्या - क्षेत्र इति द्वारपरामर्शः, एतदुक्तं भवति - क्षेत्रकरो यो यस्मिन् क्षेत्रे शुल्कादि । काल इति द्वारपरामर्श एव, कालकरो यो यस्मिन् भवति काले कुटिकादानादिः, द्विविधश्च भवति भावे, द्वैविध्यमेव दर्शयति- प्रशस्तस्तथाऽप्रशस्त। श्चेति गाथार्थः ॥ 1073 ॥ तत्राप्रशस्तपरित्यागेन प्रशस्त सद्भावादप्रशस्तमेवादावभिधित्सुराह-- कलहकरो डमरकरो असमाहिकरो अनिव्युहकरो अ । एसो उ अप्पसत्थो एवमाई मुणेयव्वो । 1074 ॥
Page #24
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया 2 चतुर्विशतिस्तवाध्य. करनिक्षेपः ॥ 499 ॥ SHEORORSCOPECX व्याख्या-आह-उक्तप्रयोजनसद्भावादुपन्यासोऽप्येवमेव किमिति न कृत इति, अत्रोच्यते, आसेवनयाऽयमेव प्रथ-1 मस्थाने कार्य इति ज्ञापनार्थ, तत्र कलहो-भण्डनं, ततश्चाप्रशस्तः कोपाद्यौदयिकभावतः, तत्करणशीलः कलहकर इति, एवं डमरादिष्वपि भावनीयं, नवरं वाचिकः कलहः, कायवाङ्मनोभिस्ताडनादिगहनं डमर, समाधान-समाधिः स्वास्थ्य न समाधिरसमाधिः-अस्वास्थ्यनिबन्धना सा सा कायादिचेष्टेत्यर्थः, अनेनैव प्रकारेणानिवृतिरिति, एषोऽप्रशस्तः, तुशब्दस्यावधारणार्थत्वादेष एव जात्यपेक्षया न तु व्यक्त्यपेक्षयेति, अत एवाह-एवमादिविज्ञातव्यः व्यक्त्यपेक्षयाऽप्रशस्तभावकर इति गाथार्थः ॥ 1074 ॥ साम्प्रतं प्रशस्तभावकरमभिधातुकाम आहात्थकरो अहिअकरो कित्तिकरो गुणकरो जसकरो a। अभयकर निव्वुइकरो कुलगर तित्थ्ण्क्र्ण्त्क्रो॥1075 / व्याख्या-तत्रौघत एव विद्यादिरर्थः, उक्त च-'विद्याऽपूर्व धनार्जनं शुभमर्थ' इति, ततश्च प्रशस्तविचित्रकर्मक्षयोपशमादिभावतः, तत्करणशीलोऽर्थकरः, एवं हितादिष्वपि भावनीयं, नवरं हितं-परिणामपथ्यं कुशलानुबन्धि यत्किञ्चित्, कीर्तिः-दानपुण्यफला, गुणाः-ज्ञानादयः, यशः-पराक्रमकृतं गृह्यते, तदुत्थसाधुवाद इत्यर्थः, अभयादय प्रकटार्थाः, नवरमन्तः कर्मणः परिगृह्यते, तत्फलभूतस्य वा संसारस्येति गाथार्थः ॥ 1075 ॥ उक्तो भावकरः, अधुना जिनादिप्रतिपादनायाऽऽह अनादिभवाभ्यासादासेवनमप्रशस्तस्यैवादी भवति, प्रशस्तस्य तु पश्चादेवेति 2 यतोऽसाविति 3 ग्यक्तिसमुदायरूपत्वात् जातेस्तस्याः प्रागुदेशात् अत्र व्यक्त्यपेक्षयेति ॥ 499 ॥
Page #25
--------------------------------------------------------------------------
________________ SADGAADMCAMSARSASARAM जियकोहमाणमाया जियलोहा तेण ते जिणा हुंति । अरिणो हंता रयं हंता अरिहंता तेण वुचंति ॥ 1076 ॥ | व्याख्या-जितक्रोधमानमाया जितलोभा येन कारणेन तेन ते भगवन्तः, किं ?-जिना भवन्ति, 'अरिणो हंता रयं हतेऽत्यादिगाथादलं यथा नमस्कारनियुक्तौ प्रतिपादितं तथैव द्रष्टव्यमिति गाथार्थः ॥ 1076 ॥ कीर्तयिष्यामीत्यादिव्याचिख्यासया साम्प्रतमिदमाहकित्तेमि कित्तणिजे सदेवमणुआसुरस्स लोगस्स । दसणनाणचरित्ते तवविणओ दंसिओ जेहिं ॥ 1077 ॥ ___ व्याख्या-कीर्तयिष्यामि नामभिर्गुणैश्च, किम्भूतान् ?-कीर्तनीयान् , स्तवाहाऽनित्यर्थः, कस्येत्यत्राह-सदेवमनुष्यासुरलोकस्य, त्रैलोक्यस्येति भावः, गुणानुपदर्शयति-'दर्शनज्ञानचारित्राणि' मोक्षहेतूनि (निति), तथा 'तपोविनयः' दर्शितो यैः, तत्र तप एव कर्मविनयाद् विनयः, इति गाथार्थः ॥ 1077 ॥ चउवीसंति य संखा उसभाईआ उ भण्णमाणा उ । अविसद्दग्गहणा पुण एरवयमहाविदेहेसुं ॥ 1078 ॥ ___ व्याख्या-चतुर्विंशतिरिति सङ्ख्या, ऋषभादयस्ते वक्ष्यमाणा एव, अपिशब्दग्रहणात्पुनः ऐरवतमहाविदेहेषु ये तद्। होऽपि वेदितव्य इति गाथार्थः ॥ 1078 ॥ कसिणं केवलकप्पं लोगं जाणंति तह य पासंति । केवलचरित्तनाणी तम्हा ते केवली hu~ti ॥ 1079 ॥ __ व्याख्या-कृत्स्नं' सम्पूर्ण 'केवलकल्प' केवलोपमम् , इह कल्पशब्द औपम्ये गृह्यते, उक्तं च-"सामर्थ्य वर्णनायां । च, छेदने करणे तथा । औपम्ये चाधिवासे च, कल्पशब्दं विदुर्बुधाः ॥ 1 ॥ " 'लोक' पञ्चास्तिकायात्मकं जानन्ति विशे
Page #26
--------------------------------------------------------------------------
________________ आवश्यक- हारिभद्रीया ॥ 50 ॥ SAROSAROGRESSIEOSHDCOMS परूपतया, तथैव सम्पूर्णमेव, चशब्दस्यावधारणार्थत्वात् पश्यन्ति सामान्यरूपतया, इह च ज्ञानदर्शनयोः सम्पूर्णलोकविष- रचनाक यत्वे च बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति, नवरं-"निर्विशेष विशेषाणां, ग्रहो दर्शनमुच्यते । विशिष्टग्रहणं है शतिस्तवा. ज्ञानमेवं सर्वत्रगं द्वयम् ॥ 1 ॥ " इत्यनया दिशा स्वयमेवाभ्यूह्यमिति, यतश्चैवं केवलचारित्रिणः केवलज्ञानिनश्च तस्मात्ते । केवलिकेवलिनो भवन्ति, केवलमेषां विद्यत इति केवलिन इतिकृत्वा । आह-इहाकाण्ड एव केवलचारित्रिण इति किमर्थम् ?,18 व्याख्या. उच्यते, केवलचारित्रप्राप्तिपूर्विकैव नियमतः केवलज्ञानावाप्तिरिति न्यायप्रदर्शनेन नेदमकाण्डमिति गाथार्थः ॥ 1079 ॥ व्याख्याता तावल्लोकस्येत्यादिरूपा प्रथमसूत्रगाथेति, अत्रैव चालनाप्रत्यवस्थाने विशेषतो निर्दिश्य(श्य)ते-तत्र लोकस्योद्योतकरानित्याद्युक्तम् , अत्राऽऽह-अशोभनमिदं लोकस्येति, कुतः ?, लोकस्य चतुर्दशरज्वात्मकत्वेन परिमितत्वात् , केवलोद्योतस्य चापरिमितत्वेनैव लोकालोकव्यापकत्वादू, वक्ष्यति च-'केवलियणाणलंभो लोगालोग pagAsei'tti, ततश्चौघत एवोद्योतकरान् लोकालोकयोर्वेति वाच्यमिति, न, अभिप्रायापरिज्ञानात् , इह लोकशब्देन पञ्चास्तिकाया एव गृह्यन्ते, ततश्चाकाशास्तिकायभेद एषालोक इति न पृथगुक्तः, न चैतदनार्ष, यत उक्तम्-'पंचत्थिकायमइओ लोगो' इत्यादि । अपरस्त्वाह-लोकस्योद्योतकरानित्येतावदेव साधु, धर्मतीर्थकरान् इति न वक्तव्यं, गतार्थत्वात् , तथाहि-ये लोकस्यो ॥ 50 ॥ द्योतकरास्ते धर्मतीर्थकरा एवेति, अत्रोच्यते, इह लोकैकदेशेऽपि ग्रामैकदेशे ग्रामवल्लोकशब्दप्रवृत्तेर्मा भूत्तदुद्योतकरेष्ववधिविभङ्गज्ञानिष्वर्कचन्द्रादिषु वा सम्प्रत्ययः, तध्यवच्छेदार्थ धर्मतीर्थकरानित्याह । आह-यद्येवं धर्मतीर्थकरानित्येतावदे-18 कैवल्यज्ञानलाभो लोकालोकं प्रकाशयति 2 पञ्चास्तिकायमयो लोकः
Page #27
--------------------------------------------------------------------------
________________ POROSILISHI SASARAS वास्तु लोकस्योद्योतकरानिति न वाच्यमिति, अत्रोच्यते, इह लोकेऽपि नद्यादिविषमस्थानेषु मुधिकया(ये)धर्मार्थमवतरणदतीर्थकरणशीलास्तेऽपि धर्मतीर्थकरा एवोच्यन्ते, तन्मा भूदतिमुग्धबुद्धीनां तेषु सम्प्रत्ययः, तदपनोदाय लोकस्योद्योतकरान-18 प्याहेति । अपरस्त्वाह-जिनानित्यतिरिच्यते, तथाहि-यथोक्तप्रकारा जिना एव भवन्तीति, अत्रोच्यते, मा भूत्कुनयमतानुसारिपरिकल्पितेषु यथोक्तप्रकारेषु सम्प्रत्यय इत्यतस्तव्यवच्छेदार्थमाह-जिनानिति, श्रूयते च कुनयदर्शनेऽज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थ्निकार्त्ः॥1॥' इत्यादि, तन्नूनं न ते रागादिजेतार इति, अन्यथा कुतो निकारतः पुनरिह भवाङ्करप्रभवो ?, बीजाभावात् , तथा चान्यैरप्युक्तम्-"अज्ञानपांसुपिहितं पुरातनं कर्मबीजमविनाशि । तृष्णाजलाभिषिक्तं मुञ्चति जन्माङ्करं जन्तोः ॥ 1 ॥ " तथा-"दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः । कर्मबीजे तथा दग्धे, न रोहति भ्वान्ग्कुर्ः॥1॥" इति । आह-यद्येवं जिनानित्येतावदेवास्तु लोकस्योद्योतकरानित्याद्यतिरिच्यते इति, अत्रोच्यते, इह प्रवचने सामान्यतो विशिष्ट श्रुतधरादयोऽपि जिना । एवोच्यन्ते, तद्यथा-श्रुतजिना अवधिजिना मनःपर्यायज्ञानजिनाः छद्मस्थवीतरागाच, तन्मा भूत्तेषु सम्प्रत्यय इति तदपटूनोदार्थ लोकस्योद्योतकरानित्याद्यष्यदुष्टमेव । अपरस्त्वाह-अर्हत इति न वाच्यं, न ह्यनन्तरोदितस्वरूपा अहव्यतिरेके-18 णापरे भवन्तीति, अत्रोच्यते, अर्हतामेव विशेष्यत्वान्न दोष इति । आह-यद्येवं हन्त ! तहत एवेत्येतावदेवास्तु लोक-16 स्योद्योतकरानित्यादि पुनरपार्थकं, न, तस्य विशेषणसाफल्यस्य च प्रतिपादितत्वात् । अपरस्त्वाह-केवलिन इति न वाच्यं, यथोक्तस्वरूपाणामर्हतां केवलित्वाव्यभिचारात, सति च व्यभिचारसम्भवे विशेषणोपादानसाफल्यात् , तथा च-सम्भवे कुर्ः॥1॥"से इति, अत्रोच्यते. जिना अवधिलि
Page #28
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया 2 चतुर्विशतिस्तवा. विशेषणसाफल्यं. ॥ 501 ॥ व्यभिचारे च विशेषणमर्थवद्भवति, यथा नीलोत्पलमिति, व्यभिचाराभावे तु तदुपादीयमानमपि यथा कृष्णो भ्रमरः शुक्ला बलाका इत्यादिवत्) ऋते प्रयासात् कमर्थ पुष्णातीति?, तस्मात्केवलिन इत्यतिरिच्यते, न, अभिप्रायापरिज्ञानाद्, इह केवलिन एव यथोक्तस्वरूपा अर्हन्तो नान्य इति नियमनार्थत्वेन स्वरूपज्ञानार्थमेवेदं विशेषणमित्यनवद्यं, न चैकान्ततो । व्यभिचारसम्भव एव विशेषणोपादानसाफल्यम् , उभयपदव्यभिचारे एकपदव्यभिचारे स्वरूपज्ञापने च शिष्टोक्तिषु तत्प्रयोगदर्शनात् , तत्रोभयपदव्यभिचारे यथा नीलोत्पलमिति, तथैकपदव्यभिचारे यथा आपो द्रव्यं पृथिवी द्रव्यमिति, तथा स्वरूपज्ञापने यथा परमाणुरप्रदेश इत्यादि, यतश्चैवमतः केवलिन इति न दुष्टम् । आह-यद्येवं केवलिन इत्येतदेव सुन्दरं, शेषं तु लोकस्योद्योतकरानित्यादिकमनर्थकमिति, अत्रोच्यते, इह श्रुतकेवलिप्रभृतयोऽन्येऽपि विद्यन्त एव केवलिनः, तस्मान्मा भूत्तेषु सम्प्रत्यय इति तत्प्रतिक्षेपार्थं लोकस्योद्योतकरानित्याद्यपि वाच्यमिति । एवं व्यादिसंयोगापेक्षयाऽपि विचित्रनयमताभिज्ञेन स्वधिया विशेषणसाफल्यं वाच्यम् , इत्यलं विस्तरेण, गमनिकामात्रमेतदिति । तत्र यदुक्तं । 'कीर्तयिष्यामीति' तत्कीर्तनं कुर्वन्नाहौसभमजिअं च वंदे संभवमभिणंदणं च सुमई च । पउमप्पहं सुपासं जिणं च चंदप्पहं वंदे ॥ 2 ॥ सुविहिं च पुप्फदंतं सीअल सिज्जंस वासुपुजं च । विमलमणंतं च जिणं धम्म संतिं च वंदामि ॥ 3 ॥ कुंथु अरं च माल्लिं वंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिट्टनेमि पासं तह वद्धमाणं च ॥ 4 ॥ (सूत्राणि) एतास्त्रिस्रोऽपि सूत्रगाथा इति, आसां व्याख्या-इहाहतां नामानि अन्वर्थमधिकृत्य सामान्यलक्षणतो विशेषलक्षणतश्च 5 ॥ 50 ॥
Page #29
--------------------------------------------------------------------------
________________ CROSOCROROSESCOLORSCRICROS4 वाच्यानि, तत्र सामान्यलक्षणमिदं-'वृष उद्वहने' समग्रसंयमभारोद्वहनादू वृषभः, सर्व एव च भगवन्तो यथोक्तस्वरूपा इत्यतो विशेषहेतुप्रतिपादनायाऽऽह ___ऊरूसु उसभलंछण उसभं सुमिणमि तेण उस्भ्जिन्नो। | पुंबद्धं । जेण भगवओ दोसुवि उरूसु उसभा उप्पराहुत्ता जेणं च मरुदेवाए भगवईए चोदसण्हं महासुमिणाणं पढमो उसभो सुमिणे दिहोत्ति, तेण तस्स उसभोत्ति णामं कयं, सेसतित्थगराणं मायरो पढम गयं तओ वसहं एवं चोदस, | उसभोत्ति वा वसहोत्ति वा एगी। इयाणिं अजिओ-तस्य सामान्येनाभिधाननिबन्धनं परीपहोपसर्गादिभिर्न जितोऽजितः, सर्व एव भगवन्तो यथोक्तस्वरूपा इत्यतो विशेषनिवन्धनाभिधित्सयाऽऽह अक्खेसु जेण अजिआ जणणी अजिओ जिणो तम्हा ॥ 1080 ॥ व्याख्या-पैच्छद्धं । भगवओ अम्मापियरो जूयं रमंति, पढमो राया जिणियाइओ, जाहे भगवंतो आयाया ताहे ण राया, देवी जिणइ, तत्तो अक्खेसु कुमारप्राधान्यात् देवी अजिएति अजिओ से णामं कयंति गाथार्थ्ः॥ 1080 ॥ पूर्वाधं । येन भगवतो द्वयोरप्यूरुणीर्वृषभावुपरीभूती येन च मरुदेवया भगवत्या चतुर्दशानां महास्वमानां प्रथमं वृषभो दृष्टः स्वम इति, तेन तस्य वृषभ इति नाम कृतं, शेषतीर्थकराणां मातरः प्रथमं गजं ततो वृषभं एवं चतुर्दश, ऋषभ इति वा वृषभ इति वैकार्थों । इदानीमजितः-1 पश्चाधैं । भगवतो मातापितरौ द्यूतं रमेते, प्रथम राजा जितवान् , यदा भगवन्त आयातास्तदा न राजा, देवी जयति, ततोऽक्षेषु कुमारप्राधान्यात् देवी अजितेति अजितस्तस्य नाम कृतमिति ।
Page #30
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया तीर्थक ॥ 502 ॥ स इदानी सम्भवो-तस्यौघतोऽभिधाननिवन्धन-संभवन्ति प्रकर्षेण भवन्ति चतुस्त्रिंशदतिशयगुणा अस्मिन्निति सम्भवः, 2 चतुर्किसर्व एव भगवन्तो यथोक्तस्वरूपा इत्यतो विशेषबीजाभिधित्सयाऽऽह शतिस्तवा. अभिसंभूआ सासत्ति संभवो तेण वुच्चई भयवं । नामार्थः गभगए जेण अब्भहिया सस्सणिप्फत्ती जाया तेण स्ण्भ्वो॥ इयाणि अभिणंदणो, तस्य सामान्येनाभिधानान्वर्थः|अभिनन्द्यते देवेन्द्रादिभिरित्यभिनन्दनः, सर्व एव यथोक्तस्वरूपा इत्यतो विशेषहेतुप्रतिपादनायाऽऽह अभिणंदई अभिक्खं सक्को अभिणंदणो तेण ॥ 1081 ॥ व्याख्या-पेच्छद्धं ॥ गन्भप्पभी अभिक्खणं सक्को अभिणंदियाइओत्ति, तेण से अभिणंदणोत्ति णामं कयं, गाथार्थः । ॥ 1081 ॥ इदानीं सुमतिः, तस्य सामान्येनाभिधाननिबन्धनं शोभना मतिरस्येति सुमतिः, सर्व एव च सुमतयो भग-II वन्त इत्यतो विशेषनिबन्धनाभिधानायाह जणणी सव्वत्थ विणिच्छएसु सुमैत्ति तेण सुमिजिन्नो। गाहर्छ । जणणी गभगए सवत्थ विणिच्छएसु अईव मैसंपण्णा जाया, दोण्हं सवत्तीणं मयपइयाणं ववहारो छिन्नो, 502 ॥ गर्भगते येनाभ्यधिका शस्य निष्पत्तिर्जाता तेन संभवः । इदानीमभिनन्दनः, 2 पश्चार्धं ॥ गर्भाप्रभृतिरभीक्ष्णं शक्रोऽभिनन्दितवानिति, तेन तस्य अभिनन्दन इति नाम कृतं । 3 गाथाधं । जननी गर्भगते सर्वत्र विनिश्चयेषु अतीव मतिसंपन्ना जाता, द्वयोरपि मृतपत्योः सपश्योर्व्यवहारश्छिन्नः,
Page #31
--------------------------------------------------------------------------
________________ ताओ भणिआओ-मम पुत्तो भविस्सइ सो जोवणत्थो eyassa'sogavarapAyavassa अहे ववहारं तुब्भ छिदिहि, ताव एगा। इयाओ भवह, इयरी भणइ-एवं भवतु, पुत्तमाया णेच्छइ, ववहारो छिजउत्ति भणइ, णाऊण तीए दिण्णो, एवमाईग-15 भगुणेणंति सुमई ॥ इयाणिं पउमप्पहो-तस्य सामान्यतोऽभिधानकारणम्-इह निष्पङ्कतामङ्गीकृत्य पद्मस्येव प्रभा यस्यासौ पद्मप्रभः, सर्व एव जिना यथोक्तस्वरूपा इत्यतो विशेषकारणमाह पउमसयणंमि जणणीइ डोहलो तेण पउमाभो ॥ 1082 ॥ व्याख्या-पंच्छद्धं ॥ गन्भगए देवीए पउमसयणंमि डोहलो जाओ, तं च से देवयाए सज्जियं, पउमवण्णो य भगवं, तेण पउमप्पहोत्ति गाथार्थः ॥ 1082 ॥ इदानी सुपासो, तस्यौघतो नामान्वर्थः-शोभनानि पार्थान्यस्येति सुपार्श्वः, सर्व । एव च अर्हन्त एवम्भूता इत्यतो विशेषेण नामान्वर्थमभिधित्सुराह गभगए जं जणणी जाय सुपासा तओ सुपास्जिन्नो। व्याख्या-गब्भगए जणणीए तित्थगराणुभावेण सोभणा पासा जायत्ति, ता सुपासोत्ति । एवं सर्वत्र सामान्याभिधानं 1 ते भणिते-मम पुत्रो भविष्यति स यौवनस्थ एतस्याशोकवरपादपस्याधो व्यवहारं युवयोः छत्स्यति तावदेकत्र भवतं, इतरा भणति-एवं भवतु, पुत्रमाता नेच्छति, व्यवहारश्छिद्यतामिति भणति, ज्ञात्वा तस्यै दत्तः, एवमादिगर्भगुणेनेति सुमतिः । इदानी पद्मप्रभः 2 पश्चार्धं ॥ गर्भगते देव्याः पद्मशयने दोहदो जातः, तच्च तस्यै देवतया सजितं, पद्मवर्णश्च भगवान् , तेन पद्मप्रभ इति । इदानी सुपार्श्व:-गर्भगते जनन्यास्तीर्थकरानुभावेन शोभनौ पाश्वी जाताविति, ततः सुपार्श्व इति ।
Page #32
--------------------------------------------------------------------------
________________ आवश्यक हारिभया ॥ 503 ॥ विशेषाभिधानं चाधिकृत्यार्थाभिधानविस्तरो द्रष्टव्यः, इह पुनः सुज्ञानत्वात् ग्रन्थविस्तरभयाच्च नाभिधीयत इति कृतं विस्तरेण, |ईयाणि चंदप्पहो- चन्द्रस्येव प्रभा - ज्योत्स्ना सौम्याऽस्येति चन्द्रप्रभः, तत्थ सबेऽवि तित्थगरा चंद इव सोमलेसा, विसेसो जणणीएं चंद पियणमि डोहलो तेण चंदाभो ॥ / 1083 ॥ व्याख्या - पच्छद्धं ॥ देवीए चंदपियणंमि डोहलो चंदसरिसवण्णो य भगवं तेण चंदप्पभोत्ति गाथार्थः ॥ 1083 ॥ इदानीं सुविहित्ति, तत्र शोभनो विधिरस्येति सुविधिः, इह च सर्वत्र कौशल्यं विधिरुच्यते, तत्थ सवेऽवि एरिसा, विसेसो पुण सव्वीस अ कुसला गन्भगए तेण होइ सुविहिजिणो । व्याख्या - गाहद्धं ॥ भगवंते गब्भगए सबविहीसु चैव विसेसओ कुसला जणणित्ति जेण तेण सुविहित्ति णामं कथं ॥ इयाणिं सीयलो, तत्र सकलसत्त्वसन्तापकरणविरहादाह्लादजनकत्वाच्च शीतल इति, तत्थ सबेऽवि अरिस्स मित्तस्स वा उवरिं सीयलघरसमाणा, विसेसो उण fuser दाहो समो गन्भगए सीयलो तेणं ॥ 1084 ॥ 1 इदानीं चन्द्रप्रभः, तत्र सर्वेऽपि तीर्थंकराश्चन्द्र इव सौम्यलेश्याः, विशेषः पश्चार्थं ॥ देव्याश्चन्द्रपाने दोहदः चन्द्रसदृशवर्णश्च भगवान् तेन चन्द्रप्रभः । इदानीं सुविधिरिति तत्र सर्वेऽपि ईदृशाः, विशेषः पुनः - गाथा । भगवति गर्भगते सर्वविधिष्वेव विशेषतः कुशला जननीति येन तेन सुविधिरिति नाम कृतं । इदानीं शीतलः- तत्र सर्वेऽपि अरीणां मित्राणां वोपरि शीतलगृहसमानाः, विशेषः पुनः 2 चतुर्वि शतिस्तवा. तीर्थकृ नामार्थः ॥ 503 ॥
Page #33
--------------------------------------------------------------------------
________________ __ व्याख्या-पच्छद्धं ॥ पिउणो पित्तदाहो पुव्वुप्पण्णो ओसहेहिं ण पौणति, गभगए भगवंते देवीए परामुट्ठस्स8 पौणो, तेण सीयलोत्ति गाथार्थः ॥ 1084 ॥ इयाणिं सेज्जंसो, तत्र श्रेयान्-समस्तभुवनस्यैव हितकरः, प्राकृतशैल्या छान्दसत्वाच्च श्रेयांस इत्युच्यते, तत्थ सवेऽवि तेलोगस्स सेया, विसेसो उण महरिहसिज्जारुहणंमि डोहलो तेण होइ सिज्ण्सो। व्याख्या-गाहद्धं । तस्स रन्नो परंपरागया सेजा देवतापरिग्गहिता अच्चिजइ, जो तं अल्लियै तस्स देवया उवसग्गं करेति, गब्भत्थे य देवीए डोहलो उवविठ्ठा अकंता य, आरसिउं देवया अवकंता, तित्थगरनिमित्तं देवया परिक्खिया, देवीए गब्भपहावेण एवं सेयं जायं, तेण से णामं कयं सेजंसोत्ति ॥ इयाणि वसुपुज्जो, तत्र वसूनां पूज्यो वसुपूज्यः, वसवो- देवाः, तत्थ सबेऽवि तित्थगरा इंदाईणं पुजा, विसेसो उण पूएइ वासवो जं अभिक्खणं तेण वसुपुज्जो ॥ 1085 ॥ व्याख्या-पच्छद्धं ॥ वासवो देवराया, तस्स गन्भगयस्स अभिक्खणं अभिक्खणं जणणीए पूयं करे i, तेण वासुपुज्जोत्ति, पश्चाध ॥ पितुः पित्तदाहः पूर्वोत्पन्न औषधैर्न प्रगुण्यते, गर्भगते भगवति देव्या परामृष्टः प्रगुणः, तेन शीतल इति । इदानीं श्रेयांसः, तत्र सर्वेऽपि त्रैलोक्यस्य श्रेयस्कराः, विशेषः पुनः गाथार्ध । तस्य राज्ञः परम्परागता शय्या देवतापरिगृहीताऽयंते, यस्तामाकामति तस्य देवतोपसर्ग करोति, गर्भस्खे ca4 (भगवति ) देव्या दोहद उपविष्टाऽऽक्रान्ता च, देवताऽऽरस्थापक्रान्ता, तीर्थकरनिमित्तं देवता परीक्षिता, देख्या गर्भप्रभावेणैवं श्रेयो जातं, तेन तस्य नाम कृतं श्रेयांस इति । इदानीं वासुपूज्यः, तत्र सर्वेऽपि तीर्थकरा इन्द्रादीनां पूज्याः, विशेषः पुनः-पश्चार्धं ॥ वासवो देवराजः, तस्य गर्भगतस्याभीक्ष्णमभीक्ष्णं जनन्याः पूजां करोति तेन वासुपूज्य इति,
Page #34
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया 2चतुर्विशतिस्तवा. तीर्थकृनामार्थः ॥ 504 ॥ अहवा वसूणि-रयणाणि वासवो-वेसमणो सो गब्भगए अभिक्खणं अभिक्खणं तं रायकुलं रयणेहिं पूरेइत्ति वासुपुज्जो॥ गाथार्थ्ः॥1085 ॥ इयाणिं विमलो, तत्र विगतमलो विमलः, विमलानि वा ज्ञानादीनि यस्य, सामण्णलक्खणं सवेसिंपि विमलाणि णाणदंसणाणि सरीरं च, विसेसलक्खणं विमलतणुबुद्धि जणणी गन्भगए तेण होइ विम्ल्जिन्नो। __ व्याख्या-पुबद्धं । गब्भगए मातूए सरीरं बुद्धी य अतीव विमला जाया तेण विमलोत्ति ॥इयान्नि अणंतो-तत्रानन्तकर्माशजयादनन्तः, अनन्तानि वा ज्ञानादीन्यस्येति, तत्थ सबेहिपि अर्णता कम्मंसा जिया सबेसि च अणंताणि णाणाईणि, विसेसो पुण . रयणविचित्तमणंतं दामं सुमिणे तओऽणतो ॥ 1086 ॥ व्याख्या-गाहापच्छद्धं ॥ 'रयणविचित्तं' रयणखचियं 'अणतं' ऐमहप्पमाणं दामं सुमिणे जणणीए दिलं, तओ अणंतोत्ति गाथार्थ्ः॥ 1086 ॥ इयाणिं धम्मो, तत्र दुर्गतौ प्रपतन्तं सत्त्वसङ्घातं धारयतीति धर्मः, तत्थ सवेवि एवंविहत्ति, विसेसो पुण .. अथवा वसूनि-रखानि वासवो-वैश्रमणः स गर्भगतेऽभीक्ष्णमभीक्ष्णं तत् राजकुलं रतैः पूरयतीति वासुपूज्यः । इदानीं विमलः, सामान्यलक्षणं सर्वेषामपि । विमले ज्ञानदर्शने शरीरं च, विशेषलक्षण-पूर्वार्ध । गर्भगते मातुः शरीरं बुद्धिश्चातीव विमला जाता तेन विमल इति । इदानीमनन्तः, तत्र सर्वैरपि अनन्ताः कर्मांशा जिताः सर्वेषां चानन्तानि ज्ञानादीनि, विशेषः पुनः-गाथापश्चाधैं ॥ रत्नविचित्रं-रत्नखचितमनन्तम्-अतिमहत्प्रमाणं दाम स्वमे जनन्या दृष्टं ततोऽनन्त । | इति । इदानीं धर्मः, तत्र सर्वेऽपि एवंविधा इति, विशेषः पुनः 4-RROCESCOREALCCANCE // 504 //
Page #35
--------------------------------------------------------------------------
________________ AGUSAPAREC गभगए जं जणणी जाय सुधम्मत्ति तेण धम्मजिणो । ___ व्याख्या-गाहद्धं ॥ गभगए भगवते विसेसओ से जणणी दाणदयाइएहिं अहिगारेहिं जाया सुधम्मत्ति तेण धम्मजिणो भगवं । इयाणिं संती, तत्र शान्तियोगात्तदात्मकत्वात्तत्कर्तृत्वाद्वा शान्तिरिति, इदं सामण्णं, विसेसो पुण जाओ असिवोवसमो गभगए तेण संतिजिणो ॥ 1087 ॥ व्याख्या-पच्छद्धं ॥ महंतं असिवं आसि, भगवंते गम्भमागए उवसंतति गाथार्थ्ः॥1087 ॥ इदानी कुंथू, तत्र कु:-पृथ्वी तस्यां स्थितवानिति कुस्थः, सामण्णं सबेवि एवंविहा, विसेसो पुण थूहं रयणविचित्तं कुंथु सुमिणमि तेण कुंथुजिणो । व्याख्या-गाहद्धं । मणहरे अब्भुण्णए महप्पएसे थूह रयणविचित्तं सुमिणे दर्दु पडिबुद्धा तेण से कुंथुत्ति णामं कयं । इदानीं अरो, तत्र-'सर्वोत्तमे महासत्त्वकुले य उपजायते । तस्याभिवृद्धये वृद्धैरसावर उदाहृत्ः॥1॥ तत्थ सक्वेऽवि सव्वुत्तमे कुले विद्धिकरा एव जायंति, विसेसो पुण गाथार्ध । गर्भगते भगवति विशेषतस्तस्य जननी दानदयादिकेष्वधिकारेषु जाता सुधर्मेति तेन धर्मजिनो भगवान् । इदानीं शान्तिः-इदं सामान्य |विशेषः पुनः-पश्चार्धं ॥ महदशिवमासीत्, भगवति गर्भमागत उपशान्तमिति । इदानी कुन्थुः, सामान्यं सर्वेऽप्येवंविधाः, विशेषः पुनः । गाथाधं । मनोहरेभ्युन्नते महाप्रदेशे स्तूपं रत्नविचित्रं स्वप्ने दृष्ट्वा प्रतिबुद्धा तेन तस्य कुन्थुरिति नाम कृतं । इदानीमरः-तत्र सर्वेऽपि सर्वोत्तमे कुले वृद्धि करा एव: जायन्ते, विशेषः पुनः
Page #36
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया शतिस्तवा ध्य. जिननामान्वर्थः ॥ 505 ॥ सुमिणे अरं महरिहं पासइ जणणी अरो तम्हा ॥ 1088 ॥ व्याख्या-पच्छद्धं ॥ गब्भगए मायाए सुमिणे सबरयणमओ ऐसुंदरो ऐप्पमाणो य जम्हा अरओ दिवो तम्हा अरोत्ति से णामं कयंति गाथार्थ्ः॥ 1088 ॥ इदानीं मल्लित्ति, इह परीपहादिमल्लजयात्प्राकृतशैल्या छान्दसत्वाच्च मल्लिः, |तत्थ सबेहिपि परीसहमल्ल रागदोसा य णिहयत्ति सामण्णं, विसेसो । वरसुरहिमल्लसयणमि डोहलो तेण होइ मल्लिजिणो व्याख्या-(गाहद्धं)गभगए माऊए सबौगवरसुरहिकुसुममल्लसयणिजे दोहलो जाओ, सो य देवयाए पडिसंमाणिओ। दोहलो, तेण से मल्लित्ति णाम कयं । इदानीं मुणिसुबयोत्ति-तत्र मन्यते जगतस्त्रिकालावस्थामिति मुनिः तथा शोभनानि व्रतान्यस्येति सुव्रतः मुनिश्चासौ सुव्रतश्चेति मुनिसुव्रतः, सबे सुमुणियसबभावा सुवया यत्ति सामण्णं, विसेसो जाया जणणी जं सुव्वयत्ति मुणिसुव्वओ तम्हा ॥ 1089 ॥ व्याख्या-(पच्छद्धं)गभगएणं माया अईव सुब्बया जायत्ति तेण मुणिसुबओत्तिणाम, गाथार्थ्ः॥1089॥इयान्नी णमित्ति 505 ॥ 1 पश्चाधैं । गर्भगते मात्रा स्वमे सर्वरत्नमयोऽतिसुन्दरोऽतिप्रमाणश्च यस्मादरको दृष्टस्तस्मादर इति तस्य नाम कृतमिति । मल्लिरिति, तत्र सर्वैरपि परीषह-1 मल्ला रागदोषाश्च निहता इति सामान्य विशेष:-(गाथा)गर्भगते मातुः सर्वतुकवरसुरभिकुसुममाल्यशयनीये दोहदो जातः, स च देवतया प्रतिसन्मानीतो दोहदः, तेन तस्य मल्लिरिति नाम कृतं । इदानीं मुनिसुव्रत इति-सर्वे सुमुणितसर्वभावाः सुव्रताश्चेति सामान्यं, vishess:-(pshcaadhai)| गर्भगते माताऽतीव सुव्रता जातेति तेन मुनिसुव्रत इति नाम । इदानी नमिरिति
Page #37
--------------------------------------------------------------------------
________________ 4 636440SP तत्र प्राकृतशैल्या छान्दसत्वाल्लक्षणान्तरसम्भवाच्च परीषहोपसर्गादिनमनान्नमिरिति । तथा चाष्टौ व्याकरणान्यैन्द्रादीनि लोकेऽपि साम्प्रतमभिधानमात्रेण प्रतीतान्येव, अतः कतिपयशब्दविषयलक्षणाभिधानतुच्छे पाणिनिमत एव नाग्रहः कार्य इति, व्यासादिप्रयुक्त शब्दानामपि तेनासिद्धेः, न च ते ततोऽपि शब्दशास्त्रानभिज्ञा इति, कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमःतत्थ सबेहिंवि परीसहोवसग्गा णामिया कसाय(याय)त्ति सामण्णं, विसेसो पणया पच्चंतनिव्वा दंसियमित्ते जिणंमि तेण न्मी। व्याख्या-(गाहद्धं) उल्ललिएहिं पच्चंतपत्थिवेहिं णयरे रोहिज्जमाणे अण्णराईहिं,देवीए कुच्छिए णमी उववण्णो, ताहे देवीए गन्भस्स पुण्णसत्तीचोइयाए अट्टालमारोढुं सद्धा समुप्पण्णा, आरूढा य दिहा परपत्थिवेहिं, गम्भप्पभावेण य पणया सामंतपत्थिवा, तेण से णमित्ति णाम कयं । इदाणी णेमी, तत्र धर्मचक्रस्य नेमिवन्नेमिः, सविधम्मचक्कस्स णेमीभूयत्ति सामण्णं, विसेसो रिद्वरयणं च नेमि उप्पयमाणं तओ नेमी ॥ 1090 ॥ व्याख्या-(पच्छद्धं)गभगए तस्स मायाए रिहरयणामओ महैमहालओ णेमी उप्पयमाणो सुमिणे दिछोत्ति, तेण तत्र सर्वैरपि परीपहोपसर्गा नामिताः कषायाच इति सामान्यं, विशेषः(गाथा)-दुर्ललितैः प्रत्यन्तपार्थिवैगरे रुध्यमानेऽन्यराजभिः देव्याः कुक्षौ नमिरुत्पन्नः, तदा देश्या गर्भस्य पुण्यशक्तिचोदिताया अट्टालकमारोढुं श्रद्धा समुत्पन्ना, आरूढा च दृष्टा परपार्थिवैः, गर्भप्रभावेण च प्रणताः सामन्तपार्थिवाः, तेन तस्य नमिरिति नाम कृतं । इदानी नेमिः-सर्वेऽपि धर्मचक्रस्य नेमीभूता इति सामान्यं, विशेषः-(पश्चार्धं) गर्भगते तस्य मात्राऽरिष्ठरत्नमयो महातिमहालयो नेमिरुत्पतन् स्वमे दृष्ट इति, तेन %ARSA%ARASCAM
Page #38
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 506 ॥ ADAMROADSAUR से रिहणेमित्ति णामं कयं, गाथार्थ्ः॥1090 ॥ इदाणी पासोत्ति, तत्र पूर्वोक्तयुक्तिकलापादेव पश्यति सर्वभावानिति 182 चतुर्विपार्श्वः, पश्यक इति चान्ये, तत्थ सबेऽवि सवभावाणं जाणगा पासगा यत्ति सामण्णं, विसेसो पुण शतिस्तवासप्पं सयणे जणणी तं पासइ तमसि तेण पास्जिन्नो। ध्य.जिनना मान्वर्थः व्याख्या-(गाहर्द्ध) गभगए भगवंते तेलोकबंधवे सत्तसिरं णागं सयणिजे णिविजणे माया से सुविणे दित्ति, तहा अंधकारे सयणिजगयाए गम्भप्पभावेण य एतं सप्पं पासिऊणं रण्णो सयणिजे णिग्गया बाहा चडाविया भणिओ य-एस सप्पो वच्चै, रण्णा भणियं-कहं जाणसि ?, भणइ-पेच्छामि, दीवएण पलोइओ, दिहो य सप्पो, रण्णा चिंता गम्भस्स एसो ऐसयप्पहावो जेण एरिसे तिमिरांधयारे पासइ, तेण पासोत्ति णामं कयं । इदाणी वद्धमाणो, तत्रोत्पत्तेरारभ्य ज्ञानादिभिर्द्धत इति वर्द्धमानः, तत्थ सबेवि णाणाइगुणेहिं बड्डइत्ति, विसेसो वुण वहै नायकुलंति अ तेण जिणो वद्धमाणुत्ति ॥ 1091 ॥ सस्यारिष्टनेमिरिति नाम कृतं । इदानी पार्श्व इति-तत्र सर्वेऽपि सर्वभावानां ज्ञायकाःपश्यकाश्चेति सामान्य, विशेषः पुनः-(गाथा)गर्भगते भगवति ॥ 506 ॥ बलोक्यबान्धवे सप्तशिरसं नागं शयनीये मिर्विजने माता रटवती तस्य स्वप्न इति,तथाऽधकारे शयनीयगतमा गर्भप्रभावेण चागच्छन्तं सर्प रष्ट्रा राज्ञः शयनीयानि र्गतो बाहुबटापितो भणितश्च-एष सो ब्रजति, राज्ञा भणित-कथं जानासि !, भणति-पश्यामि, दीपेन प्रलोकितः दृष्टश्च सर्पः, राशचिन्ता-गर्भस्य एषो । 'तिशयप्रभावो येनेदृशे तिमिरान्धकारे पश्यति, तेव पार्थ इति नाम कृतं । इदानीं वर्धमानः, तत्र सर्वेऽपि ज्ञानाविगुणैर्वर्धन्त इति विशेषः पुनः -सका
Page #39
--------------------------------------------------------------------------
________________ व्याख्या-गभगएण भगवया णायकुलं विसेसेण धणेण वड्डियाइयं तेण से णाम कयं वद्धमाणेत्ति, गाथार्थ्ः॥1091॥ एवमेतावता ग्रन्थेन तिम्रोऽपि मूलसूत्रगाथा व्याख्याता इति ॥ अधुना सूत्रगाथैवएवं मए अभिथुआ विहुयरयमला पहीणजरमरणा । चउवीसंपि जिणवरा तित्थयरा मे पसीयंतु ॥ 5 ॥ | अस्या व्याख्या-'evam'anantaroktena प्रकारेण 'मए' इत्यात्मनिर्देशमाह, 'अभिष्टुता' इति आभिमुख्येन स्तुता अभिष्टुता इति, स्वनामभिः कीर्तिता इत्यर्थः, किंविशिष्टास्ते ?-'विधूतरजोमलाः' तत्र रजश्च मलश्च रजोमलौ विधूतौ-प्रकम्पिती अनेकार्थत्वाद्वा अपनीतौ रजोमलौ यैस्ते तथाविधाः, तत्र बध्यमानं कर्म रजो भण्यते पूर्वबद्धं तु मल इति, अथवा बद्धं रजः निकाचितं मलः, अथवेर्यापथं रजः साम्परायिकं मल इति, यत एवैवम्भूता अत एव प्रक्षीणजरामरणाः, कारणा|भावादित्यर्थः, तत्र जरा-वयोहानिलक्षणा मरणं तु-प्राणत्यागलक्षणं, प्रक्षीणे जरामरणे येषां ते तथाविधाश्चतुर्विंशतिरपि, अपिशब्दात्तदन्येऽपि, 'जिनवराः' श्रुतादिजिनप्रधानाः, ते च सामान्यकेवलिनोऽपि भवन्ति अत आह-तीर्थकरा इति, एतत्समानं पूर्वेण, 'मे' मम, किं ?-'प्रसीदन्तु' प्रसादपरा भवन्तु, स्यात्-'क्षीणक्लेशत्वान्न पूजकानां प्रसाददास्ते हि । तच्च न यस्मात्तेन पूज्याः क्लेशक्षयादेव ॥ 1 ॥ यो वस्तुतः प्रसीदति रोषमवश्यं स याति निन्दायाम् । सर्वत्रासमचित्तश्च सर्व|हितदः कथं स भवेत् ? ॥ 2 ॥ तीर्थकरास्त्विह यस्माद्रागद्वेषक्षयात्रिलोकविदः । स्वात्मपरतुल्यचित्ताश्चातः सद्भिः सदा पूज्याः॥3॥ शीतार्दितेषु च यथा द्वेषं वह्निन याति रागं वा। नाऽऽह्वयति वा तथाऽपि च तमाश्रिताः स्वेष्टमश्नुवते ॥ 4 ॥ गर्भगतेन भगवता ज्ञातकुलं विशेषेण धनेन वर्धितं तेन तस्य नाम कृतं वर्धमान इति ।
Page #40
--------------------------------------------------------------------------
________________ आवश्यक-G हारिभद्रीया 2 चतुर्विशतिस्तवाध्य. ॥ 507 ॥ तद्वत्तीर्थकरान् ये त्रिभुवनभावप्रभावकान् भक्त्या । समुपाश्रिता जनास्ते भवशीतमपास्य यान्ति शिवम् ॥ 5 ॥ " एतदुक्तं भवति-यद्यपि ते रागादिरहितत्वान्न प्रसीदन्ति तथापि तानुद्दिश्याचिन्त्यचिन्तामणिकल्पानन्तःकरणशुद्ध्या अभिष्टवकर्तृणां तत्पूर्विकैवाभिलषितफलावाप्तिर्भवतीति गाथार्थ्ः॥ तथा कित्तियवंदियमहिआ जेए लोगस्स उत्तमा सिद्धा । आरुग्गयोहिलाभं समाहिवरमुत्तमं किंतु ॥ 6 ॥ - इयमपि सूत्रगाथैव, अस्या व्याख्या-कीर्तिताः-स्वनामभिः प्रोक्ताः वन्दिताः-त्रिविधयोगेन सम्यकूस्तुताः मयेत्यात्मनिर्देशे, महिता इति वा पाठान्तरमिदं च, महिताः-पुष्पादिभिः पूजिताः, क एत इत्यत आह-य एते 'लोकस्य' प्राणिलोकस्य मिथ्यात्वादिकर्ममलकलङ्काभावेनोत्तमाः-प्रधानाः, ऊर्ध्व वा तमस इत्युत्तमसः, 'उत्प्राबल्योर्ध्वगमनोच्छेदनेष्विति वचनात् , प्राकृतशैल्या पुनरुत्तमा उच्यन्ते, "सिद्धा' इति सितं ध्मातमेषामिति सिद्धाः-कृतकृत्या इत्यर्थः, अरोगस्य भाव आरोग्य-सिद्धत्वं तदर्थ बोधिलाभः-प्रेत्य जिनधर्मप्राप्तिर्बोधिलाभोऽभिधीयते तं, स चानिदानो मोक्षायैव प्रशस्यत इति, तदर्थमेव च तावत्किं , तत आह-समाधान-समाधिः, स च द्रव्यभावभेदाद् द्विविधः, तत्र द्रव्यसमाधिर्यदुपयोगस्वास्थ्यं भवति येषां वाऽविरोध इति, भावसमाधिस्तु ज्ञानादिसमाधानमेव, तदुपयोगादेव परमस्वास्थ्ययोगादिति, यतश्चायमित्थं द्विधाऽतो द्रव्यसमाधिव्यवच्छेदार्थमाह-वरं-प्रधानं भावसमाधिमित्यर्थः, असावपि तारतम्यभेदादनेकधैव अत आह-उत्तम-सर्वोत्कृष्टं ददतु-प्रयच्छन्तु, आह-किं तेषां प्रदानसामर्थ्यमस्ति ?,न, किमर्थमेवमभिधीयत इति?, उच्यते, भक्त्या, वक्ष्यति च-'भासा असच्चमोसा' इत्यादि, नवरं तद्भक्त्या स्वयमेव तत्प्राप्तिरुपजायत इति कृतं विस्त ॥ 507 ॥
Page #41
--------------------------------------------------------------------------
________________ रेणेति गाथार्थः ॥ 6 ॥ व्याख्यातं लेशत इदं सूत्रगाथाद्वयम् , अधुना सूत्रस्पर्शिकया प्रतन्यते, तत्राभिष्टवकीर्तनकार्थिकानि प्रतिपादयन्नाहथुइथुणणवंदणनमंसणाणि एगद्विआणि एयाणि । कित्तण पसंसणावि अ विणयपणामे अ एगट्ठा ॥ 1092 ॥ ___ व्याख्या-स्तुतिः स्तवनं वन्दनं नमस्करणम् एकार्थिकान्येतानि, तथा कीर्तनं प्रशंसैव विनयप्रणामौ च एकार्थिकानीति गाथार्थः ॥ 1092 ॥ साम्प्रतं यदुक्तम् 'उत्तमा' इति तद्व्याचिख्यासुरिदमाहमिच्छत्तमोहणिज्जा नाणावरणा चरित्तमोहाओ । तिविहतमा उम्मुक्का तम्हा ते उत्तमा hu~ti ॥ 1093 ॥ | व्याख्या-मिथ्यात्वमोहनीयात् तथा ज्ञानावरणात्तथा चारित्रमोहाद् इति, अत्र मिथ्यात्वमोहनीयग्रहणेन दर्शनसप्तकं गृह्यते, तत्रानन्तानुबन्धिनश्चत्वारः कषायास्तथा मिथ्यात्वादित्रयं च, ज्ञानावरणं मतिज्ञानाद्यावरणभेदात् पञ्चविधं, चारित्रमोहनीयं पुनरेकविंशतिभेदं, तच्चानन्तानुबन्धिरहिता द्वादश कषायास्तथा नव नोकषाया इति, अस्मादेव यतस्त्रिविधतमसः, किम् ?-उन्मुक्ताः-प्राबल्येन मुक्ताः, पृथग्भूता इत्यर्थः, तस्मात्ते भगवन्तः, किम् ?, उत्तमा भवन्ति, ऊर्व तमोवृत्तेरिति गाथार्थ्ः॥1093॥ साम्प्रतं यदुक्तं 'ArogyabodhilAbha'mityAdi, अत्र भावार्थमविपरीतमनवगच्छन्नाहआरुग्गबोहिलाभं समाहिवरमुत्तमं च मे दितु । किं नु हु निआणमेअंति?, विभासा इत्थ कायव्वा ॥ 1094 ॥ ___ व्याख्या-आरोग्याय बोधिलाभः आरोग्यबोधिलाभस्तं, भावार्थः प्रागुक्त एव, तथा समाधिवरमुत्तमं च 'मे' मम ददत्विति यदुक्तम् , अत्र काका पृच्छति-'किं नु हुणियाणमेति तत्र किमिति परप्रश्ने, नु इति वितर्के, हु तत्समर्थने,
Page #42
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 508 ॥ SOROSCORRECRUARM निदानमेतदिति?,-यदुक्तमारोग्यादि ददतु, यदि निदानमलमनेन, सूत्रे प्रतिषिद्धत्वात् , न चेद् व्यर्थमेवोच्चारणमिति,IS 2चतुर्वि|गुरुराह-'विभासा एत्थ kAya'tti विविधा भाषा विभाषा-विषयविभागव्यवस्थापनेन व्याख्येत्यर्थः, अत्र कर्तव्या, इय-II शतिस्तमिह भावना-नेदं निदानं, कर्मबन्धहेतुत्वाभावात् , तथाहि-मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः, न च वाध्य. मुक्तिप्रार्थनायाममीषामन्यतरस्यापि सम्भव इति, न च व्यर्थमेव तदुच्चारणमिति, ततोऽन्तःकरणशुद्धेरिति गाथार्थः । ॥ 1094 ॥ आह-न नामेदमित्थं निदानं, तथापि तु दुष्टमेव, कथम् ?, इह स्तुत्या आरोग्यादिप्रदातारः स्युर्ने वा ?, यद्याद्यः पक्षस्तेषां रागादिमत्त्वप्रसङ्गः, अथ चरमः तत आरोग्यादिप्रदानविकला इति जानानस्यापि प्रार्थनायां मृषावाददोषप्रसङ्गः इति, न, इत्थं प्रार्थनायां मृषावादायोगात्, तथा चाहभासा असच्चमोसा नवरं भत्तीहभासिआ एसा । न हखीणपिज्जदोसा दिति समाहिं च बोहिं च ॥ 1095 ॥ व्याख्या-भाषा असत्यामृषेयं वर्तते, सा चामन्त्रण्यादिभेदादनेकविधा, तथा चोक्तम्-"आमंतणि आणवणी जायणि तह पुच्छणी य पन्नवणी । पच्चक्खाणी भासा भासा इच्छाणुलोमा य ॥ 1 ॥ अणभिग्गहिया भासा भासा य अभिग्गहमि बोद्धबा । संसयकरणी भासा वोयड अबोयडा चेव ॥ 2 ॥ " इत्यादि, तत्रेह याचन्याऽधिकार इति, यतो याञ्चायां वर्तते, यदुत-'आरुग्गवोहिलाभं समाहिवरमुत्तमं diNtu'tti|आः-रागादिर्हित्त्वादारोग्यादिप्र्दान्विक्लास्ते, ततश्च किम्न्येति। ॥ 508 ॥ . आमन्त्रणी आज्ञापनी याचनी तथा प्रच्छनी च प्रज्ञापनी । प्रत्याख्यानी भाषा भाषेच्छानुलोमा च ॥ 1 ॥ अनभिगृहीता भाषा भाषा चाभिग्रहे बोद्द्न्न्या। संशयकरणी भाषा व्याकृताऽध्याकृतैव ॥ 2 ॥
Page #43
--------------------------------------------------------------------------
________________ उच्यते, सत्यमेतत्, नवरं भक्त्या भाषितैषा, अन्यथा नैव 'क्षीणप्रेमद्वेषाः' क्षीणरागद्वेषा इत्यर्थः, 'ददति' प्रयच्छन्ति, किं न प्रयच्छन्ति ?, अत आह-समाधिं च बोधिं चेति गाथार्थः ॥ 1095 ॥ किं च हिं दावं तं दिनं जिणवरेहिं सवेहिं । दंसणनाणचरित्तस्स एस तिविहस्स उवएसो ॥ 1096 ॥ व्याख्या - यत्तैर्दातव्यं तद्दत्तं जिनवरैः 'सर्वैः' ऋषभादिभिः पूर्वमेव, किं च दातव्यं ? - दर्शनज्ञान चारित्रस्य सम्बन्धिभूतः आरोग्यादिप्रसाधक एष त्रिविधस्योपदेशः, इह च दर्शनज्ञानचारित्रस्येत्युक्तं, मा भूदिदमेकमेव कस्यचित्सम्प्रत्यय इत्यतस्तद्व्युदासार्थं त्रिविधस्येत्याहेति गाथार्थः ॥ 1096 ॥ आह-यदि नाम दत्तं ततः किं साम्प्रतमभिलषितार्थप्रसाधनसामर्थ्यरहितास्ते ?, ततश्च तद्भक्तिः कोपयुज्यते इति ?, अत्रोच्यते भत्तीइ जिणवराणं खिजंती पुत्र्वसंचिआ कम्मा । आयरिअनमुक्कारेण विना मंता य सिज्झति ॥ 1097 ॥ व्याख्या - 'भक्त्या' अन्तःकरणप्रणिधानलक्षणया 'जिनवराणां' तीर्थकराणां सम्बन्धिन्या हेतुभूतया, किं ?, 'क्षीयन्ते' क्षयं प्रतिपद्यन्ते 'पूर्वसञ्चितानि' अनेकभवोपात्तानि कर्माणि' ज्ञानावरणादीनि इत्थंस्वभावत्वादेव तद्भ केरिति, अस्मि नेवार्थे दृष्टान्तमाह- तथाहि - आचार्यनमस्कारण विद्या मन्त्राश्च सिद्ध्यन्ति, तद्भक्तिमतस्तत्त्वस्य शुभपरिणामत्वात्तत्सिद्धि। प्रतिबन्धक कर्मक्षयादिति भावनीयं, गाथार्थः ॥ 1097 ॥ अतस्साध्वी तद्भक्तिः, वस्तुतोऽभिलषितार्थप्रसाधकत्वाद्, आरोग्यबोधिलाभादेरपि तन्निर्वर्त्यत्वात्, तथा चाऽऽह * मोक्षमार्गकारणमिति ज्ञानविषयः
Page #44
--------------------------------------------------------------------------
________________ % आवश्यकहारिभ. द्रीया 2चतुर्विशतिस्तवाध्य. UCAUSAMUSERSE // 509 // भत्तीइ जिणवराणं परमाए खीणपिज्जदोसाणं । आरुग्गबोहिलाभं समाहिमरणं च पावंति ॥ 1098 ॥ व्याख्या-भक्त्या जिनवराणां, किंविशिष्टया ?-'परमया' प्रधानया भावभक्त्येत्यर्थः, क्षीणप्रेमद्वेषाणां' जिनानां, किम् ?, आरोग्यबोधिलाभं समाधिमरणं च प्राप्नुवन्ति प्राणिन इति, इयमत्र भावना-जिनभक्त्या कर्मक्षयस्ततः सकलकल्याणावाप्तिरिति, अत्र समाधिमरणं च प्राप्नुवन्तीत्येतदारोग्यबोधिलाभस्य हेतुत्वेन द्रष्टव्यं, समाधिमरणप्राप्तौ नियमत एव तत्प्राप्तिरिति गाथार्थ्ः॥ 1098 ॥ साम्प्रतं बोधिलाभप्राप्तावपि जिनभक्तिमात्रादेव पुनर्बोधिलाभो भविष्यत्येव, किमनेन वर्तमानकालदुष्करेणानुष्ठानेनेत्येवंवादिनमनुष्ठानप्रमादिनं सत्त्वमधिकृत्यौपदेशिकमिदं गाथाद्वयमाहलद्धिल्लिअंच बोहिं अकरितोऽणागयं च प्त्थ्ण्तो। दच्छिसिजह तं विन्भल!इमंच अन्नंच चुकिहिसि ॥ 1099 ॥ लडिल्लिअंच बोहिं अकरितोऽणागयं च पत्थंतो । अन्नंदाई बोहिं लम्भिसि कयरेण मुल्लेण? ॥ 1100 ॥ - व्याख्या-लद्धेल्लियं ca'tti लब्धां च-प्राप्तां च वर्तमानकाले, कां?, 'बोधि' जिनधर्मप्राप्तिम् , "अकुर्वन्' इति कर्मपराधीनतया सदनुष्ठानेन सफलामकुर्वन् 'अनागतां च' आयत्यामन्यां च प्रार्थयन् , किम् ?, द्रक्ष्यसि यथा त्वं हे विह्वल!जडप्रकृते ! इमां चान्यां बोधिमधिकृत्य, किं ?, 'चुक्तिहिसि' देशीवचनतः भ्रश्यसि, न भविष्यतीत्यर्थः ॥ तथा लब्धां च बोधिमकुर्वन्ननागतां च प्रार्थयन् , अन्नंदाइंति निपातः असूयायाम् , अन्ये तु व्याचक्षते-अन्यामिदानीं बोधि लप्स्यसि, किं ?, कतरेण मूल्येन?, इयमत्र भावना-बोधिलाभे सति तपःसंयमानुष्ठानपरस्य प्रेत्य वासनावशात्तत्तत्प्रवृत्तिरेव बोधिलाभोऽभिधीयते, तदनुष्ठानरहितस्य पुनर्वासनाऽभावात्तत्कथं तत्प्रवृत्तिरिति बोधिलाभानुपपत्तिः, ASACARALA CCARE 509 //
Page #45
--------------------------------------------------------------------------
________________ स्यादेतद्, एवं सत्याद्यस्य बोधिलाभस्यासम्भव एवोपन्यस्तः, वासनाऽभावात्, न, अनादिसं सारे राधावेधोपमानेनानाभोगत एव कथञ्चित्कर्मक्षयतस्तदवाप्तेरित्येतदावेदितमेवोपोद्घात इत्यलं विस्तरेणेति गाथाद्वयार्थः ॥ 1099 - 1100 // तस्मात्सति बोधिलाभे तपस्संयमानुष्ठानपरेण भवितव्यं, न यत्किञ्चि चैत्याद्यालम्बनं चेतस्याधाय प्रमादिना भवितव्यमिति, तपस्संयमोद्यमवतश्चैत्यादिषु कृत्याविराधकत्वात्, तथा चाऽऽह चेइयकुलगणसंधे आयरिआणं च पवयण सुए अ । सव्वेसुवि तेण कयं तवसंजममुज्जमंतेणं ॥ 1101 ॥ व्याख्या-चैत्यकुलगणसङ्केषु तथाऽऽचार्याणां च तथा प्रवचनश्रुतयोश्च किं ?, सर्वेष्वपि तेन कृतं, कृत्यमिति गम्यते, केन ?, तपःसंयमोद्यमवता साधुनेति, तत्र चैत्यानि - अर्हत्प्रतिमा लक्षणानि, कुलं - विद्याधरादि, गणः - कुलसमुदायः सङ्घः - समस्त एव साध्वादिसङ्घातः, आचार्याः - प्रतीताः, चशब्दा दुपाध्यायादिपरिग्रहः, भेदाभिधानं च प्राधान्यख्यापनार्थम्, एवमन्यत्रापि द्रष्टव्यं प्रवचनं द्वादशाङ्गमपि सूत्रार्थतदुभयरूपं श्रुतं सूत्रमेव, चशब्दः स्वगतानेक भेदप्रदर्शनार्थः, एतेषु सर्वेष्वपि स्थानेषु तेन कृतं कृत्यं यस्तपःसंयमोद्यमवान् वर्तते, इयमत्र भावना - अयं हि नियमात् ज्ञानदर्शनस - म्पन्नो भवति अयमेव च गुरुलाघवमालोच्य चैत्यादिकृत्येषु सम्यक् प्रवर्तते यथैहिकामुष्मिक गुणवृद्धिर्भवति, विपरीतस्तु कृत्येऽपि प्रवर्तमानोऽप्यविवेकादकृत्यमेव संपादयति, अत्र बहु वक्तव्यमिति गाथार्थः ॥ 1101 ॥ एवं तावद्गतं सूत्रमूल 'एवं मए अभिथुए ऽत्यादि गाथाद्वयं, साम्प्रतं - चंदेसु निम्मलयरा आइचेसु अहिअं पयासयरा । सागरवरगंभीरा सिद्धा सिद्धिं मम दिसंतु ॥ 7 ॥
Page #46
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया 2चतुर्विशतिस्तवाध्य. ॥ 510 ॥ LOCALCOCCASSASA ऋ अस्य व्याख्या-इह प्राकृतशैल्या आषत्वाच्च पञ्चम्यर्थे सप्तमी द्रष्टव्येति, चन्द्रेभ्यो निर्मलतराः, पाठान्तरं वा 'चंदेहि nimmalayara'tti, तत्र सकलकर्ममलापगमाञ्चन्द्रेभ्यो निर्मलतरा इति, तथा आदित्येभ्योऽधिकप्रभासकराः प्रकाशकरा वा, केवलोद्योतेन विश्वप्रकाशनादिति, वक्ष्यति च नियुक्तिकार:-'चंदाइचगहाण मित्यादि, तथा सागरवरादपि गम्भीरतराः, तत्र सागरवरः-स्वयम्भूरमणोऽभिधीयते परीषहोपसर्गाद्यक्षोभ्यत्वात् तस्मादपि गम्भीरतरा इति भावना, सितं-ध्मातमेतेषामिति सिद्धाः, कर्मविगमात् कृतकृत्या इत्यर्थः, सिद्धिं-परमपदप्राप्तिं 'मम disaMtu'mama प्रयच्छन्त्विति सूत्रगाथार्थः ॥ 7 ॥ साम्प्रतं सूत्रस्पर्शिकनियुक्त्यैनामेव गाथां लेशतो व्याख्यानयन्नाह चंदाइचगहाणं पहा पयासेइ परिमिअंखित्तं । केवलिअनाणलंभो लोगालोगं पगासेइ ॥ 1102 ॥ व्याख्या-'चन्द्रादित्यग्रहाणाऽमिति, अत्र ग्रहा अङ्गारकादयो गृह्यन्ते, 'प्रभा' ज्योत्स्ना 'प्रकाशयति' उद्योतयति परिमितं क्षेत्रमित्यत्र तात्स्थ्यात्तव्यपदेशः, यथा मश्चाः क्रोशन्तीति, क्षेत्रस्यामूर्तत्वेन मूर्तप्रभया प्रकाशनायोगादिति भावना, केवलज्ञानलाभस्तु लोकालोकं 'प्रकाशयति' सर्वधर्मेरुद्योतयतीति गाथार्थः ॥ 1102 ॥ उक्तोऽनुगमः, नयाः सामायिकवद् द्रष्टव्याः ॥ इति चतुर्विंशतिस्तवटीका समाप्तेति ॥ .. व्याख्यायाध्ययनमिदं प्राप्तं यत्कुशलमिह मया तेन । जन्मप्रवाहहतये कुर्वन्तु जिनस्तवं भ्व्याः॥1॥ इति श्रीचतुर्विंशतिस्तवाध्ययनं सभाष्यनियुक्तिवृत्ति समाप्तम् ॥ ॥ 510 ॥
Page #47
--------------------------------------------------------------------------
________________ अथ तृतीयं वन्दनाध्ययनम् साम्प्रतं चतुर्विंशतिस्तवानन्तरं वन्दनाध्ययनं, तस्य चायमभिसम्बन्धः, अनन्तराध्य यने सावद्ययोगविरतिलक्षणसामायिकोपदेष्ट्रणामहंतामुत्कीर्तनं कृतम्, इह त्वहंदुपदिष्टसामायिकगुणवत एव वन्दनलक्षणा प्रतिपत्तिः कार्येति प्रतिपाद्यते, यद्वा-चतुर्विशतिस्तवेऽहंद्गुणोत्कीर्तनरूपाया भक्तेः कर्मक्षय उक्तः, यथोक्तम्-'भत्तीएं जिणवराणं खिज्जत्ती पुवसंचिआ कम्मत्ति, वन्दनाध्ययनेऽपि कृतिकर्मरूपायाः साधुभक्केस्तद्वतोऽसावेव प्रतिपाद्यते, वक्ष्यति च-"विणओवयार माणस्स भंजणा पूयणा गुरुजणस्स । तित्थगराण य ANA सुयधम्माराहणाऽकिरिया ॥ 1 ॥ " अथवा सामायिके चारित्रमुपवणित, चतुर्विशतिस्तवे त्वहतां गुणस्तुतिः, सा च दर्शनज्ञानरूपा एवमिदं त्रितयमुक्तम् , अस्य च वितथासेवनायामैहिका-12 मुष्मिकापायपरिजिहीर्षणा गुरोनिवेदनीयं, तच्च वन्दनपूर्वमित्यतस्तन्निरूप्यते, इत्थमनेनानेकप्रकारेण सम्बन्धेनाऽऽयातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे वन्दनाध्ययनमिति (नाम) तत्र वन्दनं निरूप्यते- वदि अभिवादनस्तुत्योः' इत्यस्य करणाधिकरणयोश्चे'(pA03-3-117)ति ल्युट्,'युवोरनाकावि'(pA07-1-1)त्यनादेशः, 'इदितो नुम् धातो रिति (pA07-1-58)नुमागमः, ततश्च वन्द्यते-स्तूयतेऽनेन प्रशस्तमनोवाक्कायव्यापारजालेनेति वन्दनम् , अस्याधुना पर्यायशब्दान् प्रतिपादयन्निदं गाथाशकलमाह नियुक्तिकार: वंदणचीकीकम्मं पूयाकम्मं च विणयकम्मं c। 1 विनयोपचारः मानस्य भजना पूजना गुरुजनस्य । तीर्थकराणां चाज्ञा श्रुतधाराधनाऽक्रिया ॥ 1 ॥
Page #48
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 511 ॥ वन्दनं-निरूपितमेव, 'चिञ् चयने अस्य 'स्त्रियां क्तिन' (पा. 3-3-94 ) कुशलकर्मणश्च चयनं चितिः, वन्दना कारणे कार्योपचाराद्रजोहरणाद्युपधिसंहतिरित्यर्थः, चीयते असाविति वा चितिः, भावार्थः पूर्ववत् , 'डुकृञ् ध्ययने करणे' अस्यापि तिन्प्रत्ययान्तस्य करणं कृतिः अवनामादिकरणमित्यर्थः, क्रियतेऽसाविति वा कृतिः-मोक्षा वन्दनपयावनामादिचेष्टैव, वन्दनं च चितिश्च कृतिश्च वन्दनचितिकृतयः ता एव तासां वा कर्म वन्दनचितिकृतिकर्म, योया: कर्मशब्दः प्रत्येकमभिसंबध्यते अनेकार्थश्चाय, क्वचित्कारकवाचकः 'कर्तुरीप्सिततमं कर्मे ( pA0 1-4-49) ति वचनात् , क्वचित् ज्ञानावरणीयादिवाचकः, 'कृत्स्नकर्मक्षयान्मोक्ष' (तत्त्वा0 a0 10 sU0 3) इति वचनात्, क्वचित् क्रियावाचकः, 'गन्धर्वा रञ्जिताः सर्वे, सङ्ग्रामे भीमकर्मणे ति वचनात् , इह क्रियावचनः परिगृह्यते, ततश्च वन्दनकर्म चितिकर्म कृतिकर्म इति, इह च पुनः क्रियाऽभिधानं विशिष्टावनामादिक्रियाप्रतिपादनार्थमदुष्टमेवेति, 'पूज पूजायाम्' अस्य 'गुरोश्च हल'(pA03-3-103) इत्यप्रत्ययान्तस्य पूजनं पूजा-प्रशस्तमनोवाकायचेष्टेत्यर्थः, पूजायाः कर्म पूजाकर्म पूजाक्रियेत्यर्थः, पूजैव वा कर्म पूजाकर्म, चशब्दःपूजाक्रियाया वन्दनादिक्रियासाम्यप्रदर्शनार्थः,'णीज् प्रापणे' इत्यस्य एरचि(pA03-3-56) ति अच्प्रत्यये गुणे अयादेशे सति विपूर्वस्य विनयनं विनयः, कर्मापनयनमित्यर्थः, विनीयते । वाऽनेनाष्टप्रकारं कर्मेति विनयस्तस्य कर्मविनयकर्म, चः पूर्ववदेव, अयं गाथार्द्धसंक्षेपार्थः ॥ आह 4 ॥ 11 ॥ कायचं कस्स व केण वावि काहे va kikhutto?॥1102|| kaioNayaM कैसिरं कैहिं च आवस्सएहि परिसुद्धं । ___ कैदोसविप्पमुकं कीकम्मं कीस कीरै वा ॥ 1103 ॥ नयस्तस्य कर्मविनयकर्म, वात विपूर्वस्य विनयनं विनयः, कणीच मापणे' इत्यस्य एरचि
Page #49
--------------------------------------------------------------------------
________________ SAMSUSLAMSALA ... इदं वन्दनं कर्तव्यं कस्य वा केन वाऽपि 'कदा वा' कस्मिन् वा काले 'कतिकृत्वो वा' कियत्यो वा वाराः। अवनतिः-अवनतं, कत्यवनतं तद्वन्दनं कर्तव्यं ?, कतिशिरः कति शिरांसि तत्र भवन्तीत्यर्थः, कतिभिरावश्यकैःआवर्तादिभिः परिशुद्धं, कतिदोषविप्रमुक्तं, टोलगत्यादयो दोषाः, 'कृतिकर्म वन्दनकर्म 'कीस कीरैऽत्ति किमिति वा क्रियत इति गाथाद्य्स्ण्क्स्सेपार्थ्ः॥ अवयवार्थ उच्यते, तत्र वन्दनकर्म द्विधा-द्रव्यतो भावतश्च, द्रव्यतो मिथ्यादृष्टेरनुप. युक्तसम्यग्दृष्टेश्च, भावतः सम्यग्दृष्टरुपयुक्तस्य, चितिकर्मापि द्विधैव-द्रव्यतो भावतश्च, द्रव्यतस्तापसादिलिङ्गग्रहणकर्मा-4 नुपयुक्तसम्यग्दृष्टे रजोहरणादिकर्म च, भावतः सम्यग्दृष्ट्युपयुक्ता रजोहरणाद्युपधिक्रियेति, कृतिकर्मापि द्विधा-द्रव्यतः कृतिकर्म निह्नवादीनामवनामादिकरणमनुपयुक्तसम्यग्दृष्टीनां च, भावतः सम्यग्दृष्ट्युपयुक्तानामिति, पूजाकोपि द्विधाद्रव्यतो निह्नवादीनां मनोवाक्कायक्रिया अनुपयुक्तसम्यग्दृष्टीनां च, भावतः सम्यग्दृष्ट्युपयुक्तानामिति, विनयकर्मापि द्विधा-द्रव्यतो निह्नवादीनामनुपयुक्तसम्यग्दृष्टीनां च, भावत उपयुक्तसम्यग्दृष्टीनां विनयक्रियेति ॥ साम्प्रतं वन्दनादिषु द्रव्यभावभेदप्रचिकटयिषया दृष्टान्तान् प्रतिपादयन्नाह सीयले खुडुए कण्हे, सेवए पालए तहा । पंचेते दिढता कीकम्मे होंति णायव्वा ॥ 1104 ॥ व्याख्या-सीतलः क्षुल्लकः कृष्णः सेवकः पालकस्तथा पञ्चैते दृष्टान्ताः कृतिकर्मणि भवन्ति ज्ञातव्या इति । कः पुनः । शीतलः ?, तत्र कथानकम्-ऐगस्स रण्णो पुत्तो सीयलो णाम, सो य णिविणकामभोगो पबतिओ, तस्स य भगिणी 1 एकस्य राज्ञः पुत्रः शीतलो नाम, स च निर्विणकामभोगः प्रवजितः, तस्य च भगिनी
Page #50
--------------------------------------------------------------------------
________________ आवश्यक- हारिभ द्रीया ॥ 512 ॥ 3 वन्दनाध्ययने वन्दनादिदृष्टान्ताः अण्णस्स रण्णो दिण्णा, तीसे चत्तारि पुत्ता, सा तेसिं कहंतरेसु कहं कहेइ, जहा तुज्झ मातुल ओ पुबपबइओ, एवं कालो बच्चै । तेऽवि अन्नया तहारूवाणं थेराणं अंतिए पवैया चत्तारि, बहुस्सुया जाया, आयरियं पुच्छिउ~ माउलगं वंदगा ज्ण्ति। एगंमि णयरे सुओ, तत्थ गया, वियालो जाउत्तिकाउं बाहिरियाए ठिया, सावगो य णयरं पवेसिउकामो सो भणिओसीयलायरियाणं कहेहि-जे तुझं भाइणिजा ते आगया वियालोत्ति न पविट्ठा, तेणं कहियं, तुट्ठो, इमेसिपि रत्तिं सुहेण अज्झवसाणेण चउण्हवि केवलणाणं समुप्पण्णं । पभाए आयरिया दिसाउ पलोएइ, एत्ताहे मुहुत्तेणं एहिंति, पोरिसिसुत्तं मण्णे करेंति अच्छंति, उग्घाडाए अत्थपोरिसित्ति, ऐचिराविए य ते देवकुलियं गया, ते वीयरागा न आढायंति, डंडओऽणेण ठविओ, पडिक्कतो, आलोइए भणइ-कओ वंदामि? भणंति-जओ भे पडिहायै, सो चिंतेइ-अहो दुट्ठसेहा निल्लज्जत्ति, तहवि रोसेण वंदै, चउसुवि वंदिएसु, केवली किर पुवपौत्तं उवयारं न भंजइ जाव न पडिभिजइ, एस जीयकप्पो, ॥ 512) अन्य राज्ञे दत्ता, तस्याश्चत्वारः पुत्राः, सा तेभ्यः कथान्तरेषु (कथावसरेषु) कथा कथयति-यथा युष्माकं मातुलः पूर्व प्रबजितः, एवं कालो । | ब्रजति । तेऽपि अन्यदा तथारूपाणां स्थविराणामन्तिके प्रबजिताश्चत्वारः, बहुश्रुता जाताः, आचार्य पृष्ट्वा मातुलं वन्दितुं यान्ति । एकस्मिन्नगरे श्रुतः, तत्र गताः, विकालो जात इतिकृत्वा बाहिरिकायां स्थिताः, श्रावकश्च नगरं प्रवेष्टुकामः स भणितः-शीतलाचार्येभ्यः कथयेः-ये युष्माकं भागिनेयास्ते आगता विकाल इति न प्रविष्टाः, तेन कथितं, तुष्टः, एषामपि रात्रौ शुभेनाध्यवसायेन चतुर्णामपि केवलज्ञानं समुत्पन्नं । प्रभाते आचार्या दिशः प्रलोकयति, अधुना मुहूर्त्तनैष्यन्ति, सूत्रपौरुषीं कुर्वन्तः (इति)मन्ये तिष्ठन्ति, उद्घाटायामर्थपौरुषीमिति, अतिचिरायिते च ते देवकुलिकां गताः, ते वीतरागा नाद्रियन्ते, दण्डकोऽनेन स्थापितः, प्रतिक्रान्तः, आलोचिते भणति-कुतो वन्दे?, भणन्ति-यतो भवतां प्रतिभासते, स चिन्तयति-अहो दुष्टशैक्षा निर्लज्जा इति, तथापि CropeNa वन्दते, चतुष्यपि वन्दितेषु, केवली किल पूर्वप्रयुक्त उपचार न भनक्ति यावत्र प्रतिभियते (ज्ञायते), एप जीतकरूपः,
Page #51
--------------------------------------------------------------------------
________________ तेसु नत्थि पुचपवत्तो उवयारोत्ति, भणंति-दबवंदणएणं वंदिया भाववंदणएणं वंदाहि, तं च किर वदतं कसायकंडएहिं छठ्ठाणपडियं पेच्छति, सो भणइ - एयंपि नज्जइ ?, भणति - बाढं, किं ऐसओ अत्थि ?, आमं, किं छाउमत्थिओ केवलिओ ?, केवलि भांति - केवलीओ, सो किर तहेव उद्धसियरोमकूवो अहो मए मंदभग्गेण केवली आसातियत्ति संवेगमागओ, तेहिं चैव कंडगठाणेहिं नियत्तोत्ति जाव अपूवकरणं अणुपविट्ठो, केवलणाणं समुप्पण्णं, चउत्थं वंदंतस्स समत्ती । सा चैव काइया चिट्ठा एगंमि बंधाए एगंमि मोक्खाय । पुत्रं दबवंदणं आसि पच्छा भाववंदणं जायं 1 ॥ इदानीं क्षुल्लकः, तत्रापि कथानकम् - एगो खुड्डगो आयरिएण कालं करमाणेण लक्खणजुत्तो आयरिओ ठविओ, ते सबे पबैया तस्स खुड्डगस्स आणाणिद्दे से वति, तेसिं च कडादीणं थेराण मूले पढइ । अण्णया मोहणिजेण वाहिजंतो भिक्खाए गएसु साहुसु बितिजएण सण्णापाणयं आणावेत्ता मत्तयं गहाय उवहयपरिणामो वच्चै एगदिसाए, परिस्संतो एक्कहिं वणसंडे वीसमै, 1 तेषु नास्ति पूर्वप्रवृत्त उपचार इति, भणन्ति - द्रव्यवन्दनकेन वन्दिता भाववन्दनकेन वन्दस्व, तं च किल वन्दमानं कषायकण्डकैः पदस्थानपतितं पश्यन्ति, स भणति - एतदपि ज्ञायते ?, भणन्ति-वाढं, किमतिशयोऽस्ति ?, ओम्, किं छानस्थिकः कैवलिकः ?, केवलिनो भणन्ति - कैवलिकः, स किल तथैवोद्धूपितरोमकूपः अहो मया मन्दभाग्येन केवलिन आशातिता इति संवेगमागतः तैरेव कण्डकस्थानैर्निर्वृत्त इति यावदुपूर्वकरणमनुप्रविष्टः, केवलज्ञानं समुत्पन्नं चतुर्थ वन्दमानस्य समाप्तिः । सैव कायिकी चेष्टा एकस्मिन् बन्धायैकस्मिन् मोक्षाय । पूर्व द्रव्यवन्दनमासीत् पश्चाद्भाववन्दनं जातं ॥ एकः क्षुल्लक आचार्येण कालं कुर्वता लक्षणयुक्त आचार्यः स्थापितः, ते सर्वे प्रब्रजितास्तस्य कस्याज्ञानिर्देशे वर्त्तन्ते तेषां च कृतादीनां स्थविराणां मूले पठति । अन्यदा मोहनीयेन बाध्यमानो भिक्षायै गतेषु साधुषु द्वितीयेन संज्ञापानीयमानाय्य मात्रकं गृहीत्वोपहतपरिणामो व्रजति एकदिशा, परिश्रान्त एकस्मिन् वनखण्डे विश्राम्यति,
Page #52
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 513 ॥ तस्स य पुष्फियफलियस्स मज्झे समीज्झुकूखरस्सं पेढं बद्धं, लोगो तत्थ पूयं करेइ, तिलगबउलाईणं न किंचिवि, सो चिंतेइ - (ण) एयस्स पेढस्स गुणेण एई से पूजा किजइ, चिईनिमित्तं, सो भणइ एए किं ण अच्चेह ?, ते भांति - पुविल्लएहिं कएल्लयं एयं तं च जणो वंदै, तस्सवि चिंता जाया, पेच्छह, जारिसं समिज्झुक्खरं तारिसी मि अहं, अन्नेवि तत्थ बहुसुया रायपुत्ता इब्भपुत्ता पवैया अत्थि, ते ण ठविया, अहं ठविओ, ममं पूएइ, कओ मज्झ समणत्तणं 1, रयहरणणिमित्तं चितीगुणेण वंदंति, पडिनियत्तो । इयरेवि भिक्खाओ आगया मग्गति, न लहंति सुतिं वा पवित्तिं वा, सो आगओ आलोएइजहाऽहं सण्णाभूमिं गओ, मूलाय उद्धाइओ, तत्थ पडिओ अच्छिओ, इयाणि उवसंते आगओमि, ते तुट्ठा, पच्छा कडाईणं आलोएति, पायच्छित्तं च पडिवज्जइ । तस्स पुछिं दबचिई पच्छा भावचिई जाया 2 ॥ इदानीं कृष्णसूत्रकथानकं - बारवईए वासुदेवो वीरिओ कोलिओ, सो वासुदेवभत्तो, सो य किर वासुदेवो वासारत्ते बहवे जीवा वहिज्जंतित्ति णो णीति, सो 1 तस्य च पुष्पितफलितस्य मध्ये शमीशाखायाः पीठं बद्धं, लोकस्तत्र पूजां करोति, तिलकबकुलादीनां न किञ्चिदपि स चिन्तयति - (न) एतस्य पीठस्य गुणेनेयती अस्य पूजा क्रियते, चितिनिमित्तं स भणति एतान् किं नार्चयत ?, ते भणन्ति पुरातनैः कृतमेतत् तं च जनो वन्दते, तस्यापि चिन्ता जाता, पश्यत, यादृशी शमीशाखा तादृशोऽस्मि अहं, अन्येऽपि तत्र बहुश्रुता राजपुत्रा इभ्यपुत्राः प्रब्रजिताः सन्ति, ते न स्थापिताः, अहं स्थापितः, मां पूजयति, कुतो मम श्रामण्यं ?, रजोहरणमात्रचितिगुणेन वन्दन्ते, प्रतिनिवृत्तः । इतरेऽपि भिक्षात भगता मार्गयन्ति, न लभन्ते श्रुतिं वा प्रवृत्तिं वा स आगत आलोचयतियथाऽहं संज्ञाभूमिं गतः, मूलाच्चावधावितः, तत्र पतितः स्थितः, इदानीमुपशान्ते आगतोऽस्मि, ते तुष्टाः, पश्चात् कृतादिभ्य आलोचयति प्रायश्चित्तं च प्रतिपयते । तस्य पूर्व द्रव्यचितिः पश्चाद्भावचितिर्जाता ॥ द्वारिकायां वासुदेवो वीरकः कोलिकः, स वासुदेवभक्तः, स च किल वासुदेवो वर्षांरात्रे बहवो जीवा वध्यन्त इति न निर्गच्छति, स 3 वन्दनाध्ययने वन्दनादि दृष्टान्ताः ॥ 513 ॥
Page #53
--------------------------------------------------------------------------
________________ SARAKAASTRA वीरओ वारं अलभंतो पुप्फछज्जियाए अच्चणं काऊण वच्चै दिणे दिणे, न य जेमेइ, परूढमंसू जाओ, वत्ते वरिसारत्ते नीति राया, सवेवि रायाणो उवठिया, वीरओ पाएसु पडिओ, राया पुच्छइ-वीरओ दुबलोत्ति, बारवालेहिं कहियं जहावित्त, रणो अणुकंपा जाया, अवारियपवेसो कओ वीरगस्स । वासुदेवो य किर सवाउ धूयाउ जाहे विवाहकाले पायदियाओ एंति ताहे पुच्छइ-किं पुत्ती! दासी होहिसि उदाहु सामिणित्ति, ताओ भणंति-सामिणीओ होहामुत्ति, राया भणइ-तो खायं पञ्चयह भट्टारगस्स पायमूले, पच्छा महया णिक्खमणसक्कारेण सकारियाओ पवयंति, एवं वच्चै कालो। | अण्णया एगाए देवीए धूया, सा चिंतेइ-सवाओ पवाविजंती, तीए धूया सिक्खाविया-भणाहि दासी होमित्ति, ताहे सवालंकियविभूसिया उवणीया पुच्छिया भणइ-दासी होमित्ति, वासुदेवो चिंतेइ-मम धूयाओ संसारं आहिंडंति तह य । अण्णेहिं अवमाणिज्जति तो न लट्ठयं, एत्थं को उवाओ ?, जेण अण्णावि एवं न करेहित्ति चिंतेइ, लद्धो उवाओ, वीरगं वीरको वेलामलभमानः पुष्पछजिकया (द्वारशाखायाः) अर्चनं कृत्वा ब्रजति दिने दिने, न च जेमति, प्ररूढश्मश्रुर्जातः, वृत्ते वर्षाराने निर्गच्छति राजा, सर्वेऽपि राजान उपस्थिताः, वीरकः पादयोः पतितः, राजा पृच्छति-वीरक! दुर्बल इति, द्वारपालैः कथितं यथावृत्तं, राज्ञोऽनुकम्पा जाता, अवारितप्रवेशः कृतो वीरकस्य । वासुदेवश्च किल सर्वां दुहितृयंदा विवाहकाले पादवन्दका आयान्ति तदा पृच्छति-किं पुत्रि! दासी भविष्यसि उताहो स्वामिनीति, ता भणन्ति-स्वामिन्यो भविष्याम इति, राजा भणति-तंदा ख्यातं (प्रसिद्धं) प्रव्रजत भट्टारकस्य पादमूले, पश्चान्महता निष्क्रमणसत्कारेण सत्कृताः प्रव्रजन्ति, एवं ब्रजति कालः । अन्यदैकया देच्या दुहिता, सा चिन्तयति-सर्वाः प्रव्राज्यन्ते, तया दुहिता शिक्षिता-भणेर्दासी भवामीति, तदा सर्वात लङ्कारविभूषितोपनीता पृष्टा भणति-दासी भवामीति, वासुदेवश्चिन्तयति-मम दुहितरः संसार आहिण्डन्ते तथा चान्यैः अवमन्यन्ते तदा न लष्टं, अन्न क उपायो?, येनान्या अपि एवं न कुर्युरिति चिन्तयति, कब्ध उपायः, वीरकं
Page #54
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया ॥ 514 पुच्छइ-अस्थि ते किंचि कयपुवयं? भणइ-णत्थि, राया भगइ-चिंतेहि, तओ सुचिरं चिंतेत्ता भणइ-अत्थि, बयरीए |3वन्दनाउरि सरडो सो पाहाणेण आहणेत्ता पाडिओ मओ य, सगडवट्टाए पाणियं वहतं वामपाएण धारियं उबेलाए गयं, पज- ध्ययने णघडियाए मच्छियाओ पविठ्ठाओ हत्थेण ओहाडिया व सुमुंगुमंतीउ हउत्ति । बीए दिवसे अत्थाणीए सोलसण्हं रायसह वन्दनादि दृष्टान्ता स्साणं मज्झे भणइ-सुणह भो ! एयस्स वीरगस्स कुलुप्पत्ती सुया कम्माणि य, काणि कम्माणि ?, वासुदेवो भणइ-"जेण। रत्तसिरो नागो, वसंतो बयरीवणे । पाडिओ पुढविसत्थेण वेमई नाम खत्तिओ ॥ 1 ॥ जेण चक्कुक्खया गंगा, वहंती कलु-4 सोदयं । धारिया वामपाएणं वेमई नाम ख्त्तिओ॥2॥ जेण घोसवई सेणा, वसंती कलसीपुरे । धारिया वामहत्थेण, वेमई नाम खत्तिओ ॥ 3 ॥ एयस्स धूयं देमित्ति, सो भणिओ-धूयं ते देमित्ति, नेच्छइ, भिउडीकया, दिण्णा नीया य |घरं, सयणिजे अच्छइ, इमो से सबं करेइ, अण्णया राया पुच्छइ-किह ते वयणं करेइ ?, वीरओ भणइ-अहं सामिणीए पृच्छति-अस्ति तव किञ्चित्कृतपूर्व ?, भणति-नास्ति, राजा भणति-चिन्तय, ततः सुचिरं चिन्तयित्वा भणति-अस्ति, बदर्या उपरि सरटः स पाषाणे ॥ नाहत्य पातितो मृतश्च, शकटवा पानीयं वहन् वामपादेन धृतं उद्वेलया गतं, पायनघटिकायां मक्षिकाः प्रविष्टा हस्तेनोडायिता गुमगुमायमाना भवन्त्विति । द्वितीये दिवसे आस्थान्यां पोडशानां राजसहस्राणां मध्ये भणति-शृणुत भो एतस्य वीरकस्य कुलोत्पत्तिः श्रुता कर्माणि च, कानि कर्माणि ?, वासुदेवो भणति-येन रक्तशिरा नागो वसन् बदरीबने । पातितः पृथ्वीशस्त्रेण वै मतिर्नाम (स उत्कृष्टः) क्षत्रियः ॥ 1 ॥ येन चक्रोरक्षता गङ्गा वहन्ती कलुषोदकम् । वामपादेन धृता वै मतिर्नाम क्षत्रियः ॥ 2 ॥ येन घोषवती सेना वसन्ती कलशीपुरे । धृता वामहस्तेन वै मतिनाम क्षत्रियः ॥ 3 ॥ एतस्मै दुहितरं ददामि । इति, स भणितः-दुहितर ते ददामीति, नेच्छति, भृकुटी कृता, दत्ता नीता च गृहं, शयनीये तिष्ठति, अयं तस्याः सर्वे करोति, अन्यदा राजा पृच्छति-कथं ते वचनं करोति?, वीरको भणति-अहं स्वामिन्या *o गुमुगुमंतीओ ॥ 514 ॥
Page #55
--------------------------------------------------------------------------
________________ दासोत्ति, राया भणइ-सवं जै ण करावेसि तो ते णत्थि णिप्फेडओ, तेण रण्णो आकूयं णाऊणं घरगएणं भणियाजहा पजणं करेहित्ति, सा रुढा, कोलिया! अप्पयं ण याणसि ?, तेण उठेऊण रज्जुएण आहया, कूवंती रन्नो मूलं गया, पायवडिया भणइ-जहा तेणाहं कोलिएण आहया, राया भणइ-तेणं चेवसि मए भणिया-सामिणी होहित्ति, तो दासी त्तणं मग्गसि, अहं एत्ताहे न वैसामि, सा भणइ-सामिणी होमि, राया भणइ-वीरओ जै स मण्णिहिति, मोइया य पवैया । अरिहणेमिसामी समोसरिओ, राया णिग्गओ, सबे साहू बारसावत्तेण वंदै, रायाणो परिस्संता ठिया, वीरओ वासुदेवाणुवत्तीए वंदै, कण्हो आबद्धसेओ जाओ, भट्टारओ पुच्छिओ-तिहिं सहेहिं सएहिं संगामाणं न एवं परिस्सतोमि भगवं!, भगवया भणियं-कण्हा ! खाइगं ते सम्मत्तमुप्पाडियं तित्थगरनामगोत्तं च । जया किर पाए विद्धो तदा जिंदणगरहणाए सत्तमाए पुढवीए बद्धेल्लयं आउयं उबेढंतेण तच्चपुढविमाणियं, जै आउयं धरंतो पढमपुढविमाणेतो, दास इति, राजा भणति-सर्व यदि न कारयसि तदा तव नास्ति निस्फेटः, तेन राज्ञ आकृतं ज्ञात्वा गृहगतेन भणिता-यथा पायनं कुर्विति, सा रुष्टा, कोलिक! आत्मानं न जानी?, तेनोत्थाय रज्ज्वाऽऽहता, कूजन्ती राज्ञो मूलं गता, पादपतिता भणति-यथा तेनाहं कोलिकेनाहता, राजा भणति-तेनैवासि मया भणिता-स्वामिनी भवेति, तदा त्वं दासत्वं मार्गयसि, अहमधुना न वसामि (त्वां शामि), सा भणति-स्वामिनी भवामि, राजा भणति-वीरको यदि स मंस्यति, मोचिता प्रव्रजिता च । अरिष्टनेमिस्वामी समवसृतः, राजा निर्गतः, सर्वान् साधून् द्वादशावर्तेन वन्दते, राजानः परिश्रान्ताः स्थिताः, वीरको वासुदे वानुवृत्त्या वन्दते, कृष्ण आबद्धस्वेदो जातः, भट्ठारकः पृष्टः-त्रिभिः षात्यधिकैः शतैः संग्रामैः नैवं परिश्रान्तोऽस्मि भगवन् !, भगवता भणितं-कृष्ण! क्षायिक त्वया सम्यक्त्वमुत्पादित तीर्थकरनामगोत्रं च । यदा किल पादे विद्धस्तदा निन्दनगाभ्यां सप्तम्यां पृथ्व्यां बद्धमायुरुद्वेष्टयता तृतीयपृथ्वीमानीतं, यद्यायुरधारयिषः प्रथमपृथ्वीमानेष्यः, *सासामि
Page #56
--------------------------------------------------------------------------
________________ आवश्यकता अण्णे भणंति-इहेव वंदंतेणंति । भावकीकम्मं वासुदेवस्स, दवकीकम्मं वीरयस्स 3 ॥ इदानीं सेवकः, तत्र कथानकम्- वन्दनाहारिभ- एगस्स रण्णो दो सेवया, तेसिं अल्लीणा गामा, तेसिं सीमानिमित्तेण भंडणं जायं, रायकुलं पहाविया, साहू दिहो, एगो ध्ययने द्रीया भणइ-भावेण 'साधं दृष्ट्वा ध्रुवा सिद्धिः' पयाहिणीकाउं वंदित्ता गओ, बितिओ तस्स किर उग्घडयं करेइ, सोऽवि वंदै, वन्दनादितहेव भणइ, ववहारो आबद्धो, जिओ, तस्स दवपूया, इयरस्स भावपूया 4 ॥ इदानीं पालकः, तत्र कथानकम्-बारवईए दृष्टान्ताः ॥ 515 ॥ वासुदेवो राया, पालयसंबादओ से पुत्ता, णेमी समोसढो, वासुदेवो भणइ-जो कलं सामि पढम वंदै तस्स अहं जर मग्गइ तं देमि, संबेण सयणिज्जाओ उठेत्ता वंदिओ, पालएण रजलोभेण सिग्घेण आसरयणेण गंतूण वंदिओ, सो किर अभवसिद्धिओ वंदै हियएण अक्कोसइ, वासुदेवो निग्गओ पुच्छइ-केण तुज्झे अज्ज पढमं वंदिया?, सामी भणइ-दवओ पालएणं भावओ संबेणं, संबस्स तं दिण्णं 5॥एव्ण् तावद्वन्दनं पर्यायशब्दद्वारेण निरूपितम् , अधुना यदुक्तं 'कर्तव्यं कस्य वेति स निरूप्यते, तत्र येषां न कर्तव्यं तानभिधित्सुराह 1 अन्ये भणन्ति-इहैव वन्दमानेनेति । भावकृतिकर्म वासुदेवस्य, द्रव्यकृतिकर्म वीरकस्य ॥ एकस्य राज्ञो द्वौ सेवकी, तयोराससौ प्रामी, तयोः सीमानिमित्तं भण्डनं जातं, राजकुलं प्रधाविती, साधुईष्टः, एको भणति-भावेन प्रदक्षिणीकृत्य वन्दित्वा गतः, द्वितीयस्तस्य किलानुवर्त्तनं करोति, सोऽपि वन्दते, | तथैव भणति, व्यवहार भावद्धः, जितः, तस्य द्रव्यपूजा इतरस्य भावपूजा । द्वारिकायां वासुदेवो राजा, पालकशाम्बादयस्तस्य पुत्राः, नेमिः समवस्तः, वासुदे-18 वो भणति-यः कल्ये स्वामिनं प्रथमं वन्दते तस्सायहं यन्मार्गयति तद्ददामि, शाम्बेन शयनीयादुत्थाय वन्दितः, पालकेन राज्यलोभेन शीघ्रणाश्वरत्नेन गत्वा वन्दितः, स किलाभव्यसिद्धिको वन्दते हृदयेनाक्रोशति, वासुदेवो निर्गतः पृच्छति-केन यूयमद्य प्रथमं वन्दिताः ?, स्वामी भणति-व्यतः पालकेन भाव्त्ः4॥515॥ शाम्बेन, शाम्बाय तदत्तं । ACROSSEROS
Page #57
--------------------------------------------------------------------------
________________ ROSA ASROR 964A असंजयं न वंदिजा, मायरं पियरं गुरुं । सेणावई पसत्थारं, रायाणं देवयाणि य ॥ 1105 ॥ व्याख्या-न संयता असंयताः, अविरता इत्यर्थः, तान्न वन्देत, कं?-'मातरं' जननी तथा "पितरं' जनकम् , असंयतमिति वर्तते, प्राकृत्यशैल्या चाऽसंयतशब्दो लिङ्गत्रयेऽपि यथायोगमभिसंबध्यते, तथा 'गुरुं पितामहादिलक्षणम् , असंयतत्वं सर्वत्र योजनीयं, तथा हस्त्यश्वरथपदातिलक्षणा सेना तस्याः पतिः सेनापतिः-गणराजेत्यर्थः, तं सेनापति, 'प्रशस्तार' प्रकर्षण शास्ता प्रशास्ता तं-धर्मपाठकादिलक्षणं, तथा बद्धमुकुटो राजाऽभिधीयते तं राजानं, दैवतानि च न वन्देत, देवदेवीसङ्ग्रहार्थ दैवतग्रहणं, चशब्दालेखाचार्यादिग्रहो वेदितव्य इति गाथार्थः ॥ 1105 ॥ इदानीं यस्य वन्दनं कर्तव्यं स उच्यते समणं वंदिज मेहावी, संजयं सुसमाहियं । पंचसमिय तिगुत्तं, अस्संजमदुगुंछगं ॥ 1106 ॥ . व्याख्या-श्रमणः-प्राग्निरूपितशब्दार्थः तं श्रमणं 'वन्देत' नमस्कुर्यात् , कः?-'मेधावी' न्यायावस्थितः, स खलु श्रमणः नामस्थापनादिभेदभिन्नोऽपि भवति, अत आह-संयतं' सम्-एकीभावेन यतः संयतः, क्रियां प्रति यत्नवानित्यर्थः, असावपि च व्यवहारनयाभिप्रायतो लब्ध्यादिनिमित्तमसम्पूर्णदर्शनादिरपि संभाव्यते, अत आह-'सुसमाहितं' दर्शनादिषु सुष्ठु-सम्यगाहितः सुसमाहितस्तं, सुसमाहितत्वमेव दर्यते-पञ्चभिरीर्यासमित्यादिभिः समितिभिः समितः पञ्चसमितस्तं, तिसृभिर्मनोगुप्त्यादिभिर्गुप्तिभिर्गुप्तस्तं त्रिगुप्त, प्राणातिपातादिलक्षणोऽसंयमः असंयम गर्हति-जुगुप्सतीत्यसंयमजुगुप्सक स्तम्, अनेन दृढधर्मता तस्यावेदिता भवतीति गाथार्थः ॥ 1106 ॥ आह-किमिति यस्य कर्तव्यं वन्दनं स एवादौ BARSARKARIA मिर्गसस्त माहितत्वमेव तमसम्पूर्ण समेकामा
Page #58
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 516 ॥ AUCREACLOCAL नोक्तः, येन येषां न कर्तव्य मात्रादीनां तेऽप्युक्ता इति, उच्यते, सर्वपार्षदं हीदं शास्त्रं, त्रिविधाश्च विनेया भवन्ति केचि- 3 वन्दनादुद्घटितज्ञाः केचिन्मध्यमबुद्धयः केचित्प्रपञ्चितज्ञा इति, तत्र मा भूत्पपश्चितज्ञानां मतिः-उक्तलक्षणस्य श्रमणस्य कर्तव्यं । ध्ययने मात्रादीनां तु न विधिर्न प्रतिषेध इत्यतस्तेऽप्युक्ता इति, यद्येवं किमिति येषां न कर्तव्यं त एवादा उक्ता इति?, अत्रोच्यते, वन्द्याव न्धविचार हिताप्रवृत्तेरहितप्रवृत्तिर्गुरु संसारकारणमिति दर्शनार्थमित्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः-श्रमणं वन्देत मेधावी संयतमित्युक्तं, तत्रेत्थम्भूतमेव वन्देत, न तु पार्श्वस्थादीन् , तथा चाह पंचण्हं कीकम्मं मालामरुएण होइ दिलुतो। वेरुलियनाणदंसणणीयावासे य जे दोसा ॥ 1107 ॥ __ व्याख्या-'पञ्चानां' पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दानां 'कृतिकर्म' वन्दनकर्म, न कर्तव्यमिति वाक्यशेषः, अयं च वाक्यशेषः 'श्रमणं वन्देत मेधावी संयत' मित्यादि ग्रन्थादवगम्यते, पार्श्वस्थादीनां यथोक्तश्रमणगुणविकलत्वात् , यथा संयतानामपि ये पार्श्वस्थादिभिः सार्द्ध संसर्ग कुर्वन्ति तेषामपि कृतिकर्म न कर्तव्यं, आह-कुतोऽयमर्थोऽवगम्यते ?, | उच्यते, मालामरुकाभ्यां भवति दृष्टान्त इति वचनात्, वक्ष्यते च-'असुइठाणे पडिया' इत्यादि, तथा 'पक्कणकुले' इत्यादि 'veruliya'tti संसर्गजदोषनिराकरणाय वैडूर्यदृष्टान्तो भविष्यति, वक्ष्यति च-'सुचिरंपि अच्छमाणो वेरुलिओ' इत्यादि, ॥ 516 ॥ तत्प्रत्यवस्थानं च 'अंबस्स य निंबस्स येत्यादिना सप्रपञ्चं वक्ष्यते, 'NANa'tti दर्शनचारित्रासेवनसामर्थ्य विकला ज्ञानन 1 अशुचिस्थाने पतिता 2 श्वपाककुले 3 सुचिरमपि तिष्ठत् वैहय 4आनस्य च निम्बस्य च
Page #59
--------------------------------------------------------------------------
________________ . SASSASSAUSISIEKS यप्रधाना एवमाहुः-ज्ञानिन एव कृतिकर्म कर्तव्यं, वक्ष्यते च-कामं चरणं भावो तं पुण णाणसहिओ समाणेइ । ण य नाणं तु न भावो तेण र NANI पणिवयामो ॥ 1 ॥ ' इत्यादि, 'dasaNa'tti ज्ञानचरणधर्मविकलाः स्वल्पसत्त्वा एवमाहुःदर्शनिन एव कृतिकर्म कर्तव्यं, वक्ष्यते च-जह णाणेणं ण विणा चरणं णादंसणिस्स इय नाणं । न य दंसणं न भावो तेण र दिहिं पणिवयामो ॥ 1 ॥ ' इत्यादि, तथाऽन्ये सम्पूर्णचरणधर्मानुपालनासमर्था नित्यवासादि प्रशंसन्ति सङ्गमस्थविरोदाहरणेन, अपरे चैत्याद्यालम्बनं कुर्वन्ति, वक्ष्यते च-जाहेऽविय परितंता गामागरनगरपट्टणमडंता । तो केइ नीयवासी संगमथेरं ववैसति ॥ 1 ॥ इत्यादि, तदत्र नित्यवासे च ये दोषाः चशब्दात् केवलज्ञानदर्शनपक्षे च चैत्यभक्त्याऽऽर्यिकालाभविकृतिपरिभोगपक्षे च ते वक्तव्या इति वाक्यशेषः, एष तावद्गाथासंक्षेपार्थः ॥ साम्प्रतं यदुक्तं 'पञ्चानां कृतिकर्म न कर्तव्यम्' अथ क एते पञ्च ?, तान् स्वरूपतो निदर्शयन्नाहपासत्थो ओसन्नो होइ कुसीलो तहेव स्ण्स्त्तो। अहछंदोऽविय एए अवंदणिज्जा जिणमयंमि ॥ 1 ॥ (प्र.) __ व्याख्या-किलेयमन्यकर्तृकी गाथा तथाऽपि सोपयोगा चेति व्याख्यायते । तत्र पार्श्वस्थः दर्शनादीनां पार्थे तिष्ठ-| तीति पार्श्वस्थः, अथवा मिथ्यात्वादयो बन्धहेतवः पाशाः पाशेषु तिष्ठतीति पाशस्थः,-'सो पासत्थो दुविहो सके देसे य कामं चरणं भावस्तत् पुननिसहितः संपूरयति । न च ज्ञानं नैव भावस्तस्मात् ज्ञानिनः प्रणिपतामि ॥ ॥ 2 यथा ज्ञानेन न विना चरण नादर्शनिन इति ज्ञानम् । न च दर्शनं न भावस्तस्मात् ! दृष्टिमतः प्रणिपतामि ॥ 1 ॥ 3 यदापि च परितान्ता प्रामाकरनगरपत्तनमदन्तः । ततः केचित् नित्यवासिनः संगमस्थविर व्यपदिशन्ति ॥1॥()s पार्थस्थो द्विविधः-सर्वमिन् देशे च COMXMARROR
Page #60
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया वन्दनाध्ययने अवन्द्यस्वरूपं ॥ 517 ॥ होई णायवो । सबंमि णाणदसणचरणाणं जो उ पासंमि ॥ 1 ॥ देसंमि य पासत्थो sijjAyara'bhihaDa रायपिंडं वा । णिययं च अग्गपिंडं भुंजति णिक्कारणेणं च ॥ 2 ॥ कुलणिस्साए विहरै ठवणकुलाणि य अकारणे विसइ । संखडिपलोयणाए गच्छइ तह संथवं कुणई ॥ 3 ॥ ' अवसन्नः-सामाचार्यासेवने अवसन्नवदवसन्नः, 'ओसन्नोऽविय दुविहो सके देसे य तत्थ सर्वमि । ऊबद्धपीढफलगो ठवियगभोई य न्नाय्बो॥1॥ देशावसन्नस्तु-'आवस्सगसज्झाए paDilehaNajhANabhikkha'bha-IA त्तट्टे । आगमणे णिग्गमणे ठाणे य णिसीयणतुयट्टे ॥ 1 ॥ आवस्सयाइयाइंण करे करेइ अहवावि हीन्न्म्धियाई। गुरुवयणबलाइ तधा भणिओ एसो य ओसन्नो ॥ 2 ॥ गोणो जहा वलंतो भंजइ समिलं तु सोऽवि एमेव । गुरुवयणं अकरतो बलाइ कुणई व उस्सून्न्न्नो॥3॥ भवति कुशीलः' कुत्सितं शीलमस्येति कुशीलः,-तिविहो होइ कुसीलो णाणे तह दसणे चरित्ते य । एसो अवंदणिज्जो पन्नत्तो वीयरागेहिं ॥1॥न्नान्ने णाणायारं जो उ विराहेइ कालमाईयं । दसणे । भवति ज्ञातव्यः । सर्वस्मिन् ज्ञानदर्शनचरणानां यस्तु पार्थे ॥ 1 ॥ देशे च पार्श्वस्थः शय्यातराभ्याइते राजपिण्डं वा । नित्यं चामपिण्डं भुनक्ति निष्कारणेन च ॥ 2 ॥ कुलनिश्रया विहरति स्थापनाकुलानि चाकारणे विशति । संखडीप्रलोकनया गच्छति तथा संस्तवं करोति ॥ 3 ॥ 2 अवसन्नोऽपि च, | द्विविधः सर्वस्मिन् देशे च तत्र सर्वस्मिन् । ऋतुबद्धपीठफलकः स्थापितभोजी च ज्ञातव्यः ॥ 1 ॥ आवश्यकस्वाध्याययोः प्रतिलेखनायां ध्याने भिक्षायामभक्कार्थे । | आगमने निर्गमने स्थाने च निषीदने त्वग्वर्त्तने ॥ 1 ॥ आवश्यकादीनि न करोति अथवाऽपि करोति हीनाधिकानि (वा)| गुरुवचनबलात्तथा भणित एष चाव। सन्नः ॥ 2 ॥ गौर्यथा वलान् भनक्ति समिलां तु सोऽप्येवमेव । गुरुवचनमकुर्वन् बलात् करोति बाबसन्नः ॥ 3 ॥ विविधो भवति कुशीलो ज्ञाने तथा दर्शने चारित्रे च । एषोऽवन्दनीयः प्रज्ञप्तो वीत्रागैः॥1॥ ज्ञाने ज्ञानाचारं यस्तु विराधयति कालादिकम् । दर्शने कि चेव प्र. *उस्सोढं ॥ 517 ॥
Page #61
--------------------------------------------------------------------------
________________ दसणायारं चरणकुसीलो इमो होइ ॥ 2 ॥ कौय भूईकम्मे पसिणापसिणे णिमित्तमाजीवे । कक्ककुरुए य लक्खण उवजीवै विज्जमंताई ॥ 3 ॥ सोभग्गाइणिमित्तं परेसि ण्हवणाइ कौयं भणियं । जरियाइ भूइदाणं भूईकम्मं विणिदिडं ॥ 4 ॥ सुविणयविज्जाकहियं आइंखणिघंटियाइकहियं वा । जं सासइ अन्नेसिं पसिणापसिणं हवै एयं ॥5॥तीयाइभाव्ख्न्न्ण् होइ णिमित्तं इमं तु आजीवं । जाइकुलसिप्पकम्मे तवगणसुत्ताइ सत्तविहं ॥ 6 ॥ कक्ककुरुगा य माया णियडीए ज भणंति तं भणियं । थीलक्खणाइ लक्खण विजामंताइया पयडा ॥ 7 ॥ 'तथैव संसक्त' इति यथा पार्श्वस्थादयोऽवन्द्यास्तथाऽयमपि संसक्तवत् संसक्तः, तं पार्श्वस्थादिकं तपस्विनं वाऽऽसाद्य सन्निहितदोषगुण इत्यर्थः, आह च-'संसत्तो य इदाणीं सो पुण गोभत्तलंदए चेव । उच्चिठमणुच्चिर्3ह जं किंची छुन्भई सबं ॥ 1 ॥ एमेव य मूलुत्तरदोसा य गुणा य जत्तिया केइ । ते तम्मिवि सन्निहिया संसत्तो भण्णई तम्हा ॥2॥राय्विदूस्ग्माई अहवावि णडो जहा उ बहुरूवो । 1 दर्शनाचार चरणकुशीलोऽयं भवति ॥ 3 ॥ कौतुकं भूतिकर्म प्रश्नाप्रश्नं निमित्तमाजीवम् । कल्ककुहकञ्च लक्षणं उपजीवति विद्यामन्त्रादीन् ॥ 3 ॥ सौभाग्यादिनिमित्तं परेषां सपनादि कौतुकं भणितम् । ज्वरितादये भूतिदानं भूतिकर्म विनिर्दिष्टम् ॥ 4 ॥ स्वमविद्याकथितमाइलिनीघण्टिकादिकथितं वा । यत् । शास्ति अन्येभ्यः प्रश्नाप्रभं भवत्येतत् ॥ 5 ॥ अतीतादिभावकथनं भवति निमित्तमिदं त्वाजीवनम् । जातिकुलशिल्पकर्माणि तपोगणसूत्राणि सप्तविधम् ॥ 6 ॥ | कल्ककुहुका च माया निकृत्या यगणन्ति तद्भणितम् । स्त्रीलक्षणादि लक्षणं विद्यामन्त्रादिकाः प्रकटाः ॥ 7 ॥ संसक्तवेदानी स पुनर्गोभक्तलन्दके चैव । उच्छिटमनुच्छिष्टं यत्किञ्चित् क्षिप्यते सर्वम् ॥ 1 ॥ एवमेव च मूलोत्तरदोषाश्च गुणाश्च यावन्तः केचित् । ते तस्मिन् सन्निहिताः संसक्तो भण्यते तस्मात् ॥ 2 ॥ राजविदूषकादयोऽथवापि नटो यथा तु बहुरूपः ।
Page #62
--------------------------------------------------------------------------
________________ आवश्यक हारिभ द्रीया ॥ 518 ॥ णोर् अहवा वि मेलगो जो हलिद्दरागाइ बहुवण्णो ॥ 3 ॥ एमेव जारिसेणं सुद्धमसुद्धेण वाऽवि संमिलै । तारिसओ च्चिय होति संसत्तो भण्णई तम्हा ॥ 4 ॥ सो दुविकप्पो भणिओ जिणेहि जियरागदोसमो हेहिं । एगो उ संकिलिट्ठो असंकिलिट्ठो तहा अण्णो ॥ 5 ॥ पंचासवप्पवत्तो जो खलु तिहि गारवेहि पडिबद्धो । इत्थिगिहिसंकिलिट्ठो संसत्तो किलिट्ठो उ ॥ 6 ॥ 4 पासत्थाईएसुं संविग्गेसुं च जत्थ मिलती उ । तहि तारिसओ भवई पियधम्मो अहव इयरो उ ॥ 7 ॥ एषोऽसंक्लिष्टः, 'यथाछन्दोऽपि च ' यथाछन्दः - यथेच्छयैवागमनिरपेक्षं प्रवर्तते यः स यथाच्छन्दोऽभिधीयते, उक्तं च- "उस्सुत्तमायरंतो उस्सुत्तं चैव पन्नवेमाणो । एसो उ अहाछंदो इच्छाछंदोत्ति एगट्ठा ॥ 1 ॥ उस्सुत्तमणुवदिहं सच्छंदविगप्पियं अणणुवाइ । परतत्ति पवत्तिंति णेओ इणमो अहाछंदो ॥2॥ सच्छंदम इविगप्पिय किंची सुहसायविगइपडिबद्धो । तिहिगारवेहिं मज्जइ तं जाणाही अहाछंदं ॥ 3 ॥ एते पार्श्वस्थादयोऽवन्दनीयाः, क्व ? - जिनमते, न तु लोक इति गाथार्थः ॥ अथ पार्श्वस्थादीन् वन्दमानस्य को दोष इति ?, उच्यते 1 अथवाऽपि मेलको यो हरिद्वरागादिः बहुवर्णः ॥ 3 ॥ एवमेव यादृशेन शुद्धेनाशुद्धेन वाऽपि संवसति । तादृश एव भवति संसक्तो भण्यते तस्मात् ॥ 4 ॥ स द्विविकल्पो भणितो जिनैर्जितरागद्वेषमोहैः । एकस्तु संक्किष्टोऽसंक्किष्टस्तथाऽन्यः ॥ 5 ॥ पञ्चाश्रवप्रवृत्तो यः खलु त्रिभिगौरवैः प्रतिबद्धः । स्त्रीगृहि भिः संक्लिष्टः संसक्तः संष्टिः स तु ॥ 6 ॥ पार्श्वस्थादिकेषु संविनेषु च यत्र मिलति तु । तत्र तादृशो भवति प्रियधर्मा अथवा इतरस्तु ॥ 7 ॥ 2 उत्सूत्रमाचरन् उत्सूत्रमेव प्रज्ञापयन् । एष तु यथाच्छन्द इच्छाछन्द इति एकार्थों ॥ 1 ॥ उत्सूत्रमनुपदिष्टं स्वच्छन्दविकल्पितमननुपाति । परतसिं प्रवर्त्तयति ज्ञेयोऽयं यथाच्छन्दः ॥ 2 ॥ स्वच्छन्दमतिविकल्पितं किञ्चित्सुखसातबिकृतिप्रतिबद्धः । त्रिभिगौरवैर्माद्यति तं जानाहिं यथाच्छन्दम् ॥ 3 ॥ 3 वन्दना ध्ययने अवन्द्यस्वरूपं ॥ 518 ॥ .
Page #63
--------------------------------------------------------------------------
________________ पासत्थाई वंदमाणस्स नेव कित्ती न निजरा होइ । कायकिलेसं एमेव कुणई तह कम्मबंधं च ॥ 1108 ॥ व्याख्या - 'पार्श्वस्थादीन्' उक्तलक्षणान् 'वन्दमानस्य' नमस्कुर्वतो नैव कीर्तिर्न निर्जरा भवति, तत्र कीर्तिः - अहो अयं पुण्यभागित्येवंलक्षणा सा भवति, अपि त्वकीर्तिर्भवति, नूनमयमध्येवस्वरूपो येनैषां वन्दनं करोति, तथा निर्जरणं निर्जरा - कर्मक्षयलक्षणा सा न भवति, तीर्थंकराज्ञाविराधनाद्वारेण निर्गुणत्वात्तेषामिति, चीयत इति कायः - देहस्तस्य क्लेशः - अवनामादिलक्षणः कायक्लेशस्तं कायक्लेशम् 'एवमेव' मुधैव 'करोति' निर्वर्तयति, तथा क्रियत इति कर्मज्ञानावरणीयादिलक्षणं तस्य बन्धो- विशिष्टरचनयाऽऽत्मनि स्थापनं तेन वा आत्मनो बन्धः - स्वस्वरूपतिरस्करणलक्षणः कर्मबन्धस्तं कर्मबन्धं च करोतीति वर्तते, चशब्दादाज्ञाभङ्गादींश्च दोषानवाप्नुते, कथं ? - भगवत्प्रतिक्रुष्टवन्दने आज्ञाभङ्गः, तं दृष्ट्वाऽन्येऽपि वन्दन्तीत्यनवस्था, तान् वन्दमानान् दृष्ट्वाऽन्येषां मिथ्यात्वं, कायक्लेशतो देवताभ्यो वाऽऽत्मविराधना, तद्वन्दनेन तत्कृतासंयमानुमोदनात्संयमविराधनेति गाथार्थः ॥ 1108 ॥ एवं तावत्पार्श्वस्थादीन् वन्दमानस्य दोषा उक्ताः, साम्प्रतं पार्श्वस्थानामेव गुणाधिकवन्दनप्रतिषेधमकुर्वतामपायान् प्रदर्शयन्नाह जे भरभट्ठा पाए उडुंति बंभयारीणं । ते होंति कुंटमंटा बोही य सुदुल्लहा तेसिं ॥ 1109 ॥ व्याख्या - ये पार्श्वस्थादयो भ्रष्टब्रह्मचर्या अपगतं ब्रह्मचर्या इत्यर्थः, ब्रह्मचर्यशब्दो मैथुनविरतिवाचकः, तथइअउघतः संयमवाचकश्च, 'पाए उडिति बंभयारीणं' पादावभिमानतो व्यवस्थापयन्ति ब्रह्मचारिणां वन्दमानानामिति, न तद्वन्द ननिषेधं कुर्वन्तीत्यर्थः, ते तदुपात्तकर्मजं नारकत्वादिलक्षणं विपाकमासाद्य यदा कथञ्चित्कृच्छ्रेण मानुषत्वमासादयन्ति
Page #64
--------------------------------------------------------------------------
________________ 3 वन्दनाध्ययने अवन्धव|न्दनेदोषाः ॥ 519 ॥ आवश्यक-4 तदाऽपि भवन्ति कोंटमण्टाः 'बोधिश्च' जिनशासनावबोधलक्षणा सकलदुःखविरेकभूता सुदुर्लभा तेषां, सकृत्प्राप्तौ सत्या हारिभ- मप्यनन्तसंसारित्वादिति गाथार्थ्ः॥ 1109 ॥ तथाद्रीया सुझुतरं नासंती अप्पाणं जे चरित्तपन्भट्ठा । गुरुजण वंदाविती सुसमण जहुत्तकारिं च ॥ 1110 ॥ दारं ॥ ___ व्याख्या 'suhRtaraM'ti सुतरां नाशयन्त्यात्मानं सन्मार्गात् , के ?-ये चारित्रात्-प्राग्निरूपितशब्दार्थात् प्रकर्षण भ्रष्टाः। अपेताः सन्तः 'गुरुजन' गुणस्थसुसाधुवर्ग 'वन्दयन्ति' कृतिकर्म कारयन्ति, किम्भूतं गुरुजनं ?-शोभनाः श्रमणा यस्मिन् स सुश्रमणस्तं, अनुस्वारलोपोऽत्र द्रष्टव्यः, तथा यथोक्तं क्रियाकलापं कर्तुं शीलमस्येति यथोक्तकारी तं यथोक्तकारिणं चेति गाथार्थः ॥ 1110 ॥ एवं वन्दकवन्द्यदोषसम्भवात्पार्श्वस्थादयो न वन्दनीयाः, तथा गुणवन्तोऽपि ये तैः सार्द्ध संसर्ग कुर्वन्ति तेऽपि न वन्दनीयाः, किमित्यत आह असुइठाणे पडिया चंपगमाला न कीरई सीसे । पासत्थाईठाणेसु वट्टमाणा तह अपुज्जा ॥ 1111 ॥ व्याख्या-यथा 'अशुचिस्थाने' विप्रधाने स्थाने पतिता चम्पकमाला स्वरूपतः शोभनाऽपि सत्यशुचिस्थानसंसर्गान्न । क्रियते शिरसि, पार्श्वस्थादिस्थानेषु वर्तमानाः साधवस्तथा 'अपूज्याः' अवन्दनीयाः, पार्श्वस्थादीनां स्थानानि-वसतिनिर्गमभूम्यादीनि परिगृह्यन्ते, अन्ये तु शय्यातरपिण्डाद्युपभोगलक्षणानि व्याचक्षते यत्संसर्गात्पार्श्वस्थादयो भवन्ति, न चैतानि सुष्टु घटन्ते, तेषामपि तद्भावापत्तेः, चम्पकमालोदाहरणोपनयस्य च सम्यगघटमानत्वादिति । अत्र कथानक ॥ 519 ॥
Page #65
--------------------------------------------------------------------------
________________ एगो चंपकप्पिओ कुमारो चंपगमालाए सिरे कयाए आसगओ वच्चै, आसेण उद्भूयस्स सा चंपगमाला अमेज्झे पडिया, गिण्हामित्ति अमिझं दळूण मुक्का, सो य चंपएहिं विणाधितिं न लभै, तहावि ठाणदोसेण मुक्का । एवं चंपगमालत्थाणीया साहू अमिज्झत्थाणिया पासत्थादयो, जो विसुद्धो तेहिं समं मिलै संवसइ वा सोऽवि परिहरणिज्जो ॥ अधिकृ-10 तार्थप्रसाधनायैव दृष्टान्तान्तरमाहपक्कणकुले वसंतो सौणीपारोऽवि गरहिओ होइ । इय गरहिया सुविहिया मज्झि वसंता कुसीलान्न्॥1112॥ ___ व्याख्या-पक्कणकुलं-गर्हितं कुलं तस्मिन् पक्कणकुले वसन् सन् , पारङ्गतवानिति पारगः, शकुन्याः पारगः, असावपि 'गर्हितो भवति' निन्द्यो भवति, शकुनीशब्देन चतुर्दश विद्यास्थानानि परिगृह्यन्ते, "अङ्गानि चतुरो वेदा, मीमांसा न्याय्विस्त्र्ः। पुराणं धर्मशास्त्रं च, स्थानान्याहुश्चतुर्दश ॥ 1 ॥ " तत्राङ्गानि षट्, तद्यथा-'शिक्षा कल्पो व्याकरणं, छन्दो। ज्योतिर्निरुक्तयः' इति, 'इय' एवं गर्हिताः 'सुविहिताः' साधवो मध्ये वसन्तः 'कुशीलानां' पार्श्वस्थादीनाम् ॥ अत्र कथानकम्-ऐगस्स धिज्जाइयस्स पंच पुत्ता सौणीपारगा, तत्थेगो मरुगो एगाए दासीए संपलग्गो, सा मजं पिबै, इमो न CACACANCERNACCASCALSCRECROCOC एकश्चम्पकप्रियः कुमारः 'चम्पकमालायां शिरसि कृतायामश्वगतो व्रजति, अश्वेनोबूते सा चम्पकमालाऽमेध्ये पतिता, गृह्णामीति अमेध्यं दृष्ट्वा मुक्ता, स च चम्पकैविना धृति न लभते, तथापि स्थानदोषेण मुक्ता । एवं चम्पकमालास्थानीयाः साधवः अमेध्यस्थानीयाः पार्श्वस्थादयः, यो विशुद्धस्तैः समं मिलति । संवसति वा सोऽपि परिहरणीयः । 2 एकस्य धिरजातीयस्य पञ्च पुत्राः शकुनीपारगाः, तत्रैको ब्राह्मण एकस्यां दास्यां संप्रलमः, सा मयं पिबति, अयं न
Page #66
--------------------------------------------------------------------------
________________ W आवश्यकहारिभद्रीया 3वन्दनाध्ययने संसर्गजा दोषगुणाः ॥ 520 ॥ पिबै, तीए भण्णइ-जै तुमंण पिबसि तो ण णेहो, सो (सा)भणइ-रत्ती होज्जा, इयरहा विसरिसो संजोगुत्ति, एवं सो बहुसो भणंतीए पाइत्तो, सो पढमं पच्छण्णं पिबै, पच्छा पायडंपि पिबिउमाढत्तो, पच्छा ऐपसंगण मज्जमंसासी जाओ, पक्कणेहिं सह लोट्टेउमाढत्तो, तेहिं चेव सह पिबै खाइ संवसइ य, पच्छा सो पितुणा सयणेण य सबबज्झो अप्पवेसो कओ, अण्णया सो पडिभग्गो, बितिओ से भाया सिणेहेण तं कुडिं पविसिऊण पुच्छइ देइ य से किंचि, सो पितुणा उवलंभिऊण णिच्छूढो, तइओ बाहिरपाडए ठिओ पुच्छइ विसज्जेइ से किंचि, सोवि णिच्छूढो, चउत्थो परंपरएण दवावेइ, सोवि णिच्छूढो, पंचमो गंधपि ण इच्छइ, तेण मरुगेण करणं चडिऊण सबस्स घरस्स सो सामीकओ, इयरे चत्तारिवि बाहिरा कया लोगगरहिया जाया । एस दिहंतो, उवणओ से इमो-जारिसा पक्कणा तारिसा पासस्थाई जारिसो धिज्जाइओ तारिसो आयरिओ जारिसा पुत्ता तारिसा साहू जहा ते णिच्छुढा एवं णिच्छुब्भंति कुसीलसंसग्गिं करिता गरहिया य 2010 पिबति, तया भण्यते-यदि त्वं न पिबसि न नेहः, स(सा) भणति-रात्रौ (रतिः) भवेत् , इतरथा विसदृशः संयोग इति, एवंस बहुशोभणन्त्या तयार पायितः, स प्रथमं प्रच्छन्नं पिबति, पश्चात्प्रकटमपि पातुमारब्धः, पश्चात् अतिप्रसङ्गेन मद्यमांसाशी जातः, श्वपाकैः सह भ्रमितुमारब्धः, तैः सहैव खादति । पिबति संवसति च, पश्चात् स पित्रा स्वजनेन च सर्वबाह्यः अप्रवेशः कृतः, अन्यदा स प्रतिभग्नः, द्वितीयस्तस्य भ्राता मेहेन तां कुटीं प्रविश्य पृच्छति ददाति च तस्मै। किञ्चित् , स उपालभ्य पित्रा निष्काशितः, तृतीयो बाझपाटके स्थितः पृच्छति विसृजति च तस्मै किञ्चित्, सोऽपि निष्काशितः, चतुर्थः परम्परकेण दापयति, सोऽपि निष्काशितः, पञ्चमो गन्धमपि नेच्छति, तेन मरुकेण न्यायालये गत्वा सर्वस्य गृहस्य स स्वामीकृतः, इतरे चत्वारोऽपि बाझाः कृता लोकगर्हिता जाताः एष दृष्टान्तः, उपनयोऽस्याय-यादशाश्चाण्डालास्तादृशाः पार्श्वस्थादयो याहम् धिग्जातीयस्ताहगाचार्यः यादृशः पुत्रास्तादृशः साधवः यथा ते निष्काशिता एवं निष्काश्यन्ते कुशीलसंसर्ग कुर्वन्तः गंहिताश्च
Page #67
--------------------------------------------------------------------------
________________ माणो बेरुलियो कालपतष्ठन वैडूर्य-मणिविशेषात न याति काच पुचिरमपि' प्रभूतमाम काचमणिकोन्मिनः सार्द्ध संवसन्नपि शीलगुण दृष्टान पवयणे भवंति, जो पुण परिहरै सो पुज्जो साइयं अपज्जवसियं च णेवाणं पावै, एवं संसग्गी विणासिया कुसीलेहिं । उक्तं च-'जो जारिसेण मित्तिं करेइ अचिरेण(सो)तारिसो होइ । कुसुमेहिं सह वसंता तिलावि तम्गंधया होंति ॥ 1 ॥ ' मरुएत्ति दिहतो गओ, व्याख्यातं द्वारगाथाशकलम् , अधुना वैडूर्यपदव्याख्या, अस्य चायमभिसम्बन्धः-पार्श्वस्थादिसंसर्गदोषादवन्दनीयाः साधवोऽप्युक्ताः, अत्राह चोदक:-कः पार्श्वस्थादिसंसर्गमात्राद्गुणवतो दोषः,? तथा चाह सुचिरंपि अच्छमाणो वेरुलिओ कायमणीयउम्मीसो । नोवेइ कायभावं पाहण्णगुणण नियएणं ॥ 1113 ॥ ___ व्याख्या-'सुचिरमपि' प्रभूतमपि कालं तिष्ठन् वैडूर्यः-मणिविशेषः, काचाश्च ते मणयश्च काचमणयः कुत्सिताः काच मणयः काचमणिकास्तैरुत्-प्राबल्येन मिश्रः काचमणिकोन्मिश्रः 'नोपैति' न याति 'काचभावं' काचधर्म 'प्राधान्यगुणेन' 6 वैमल्यगुणेन 'निजेन' आत्मीयेन, एवं सुसाधुरपि पार्श्वस्थादिभिः सार्द्ध संवसन्नपि शीलगुणेनात्मीयेन न पार्श्वस्थादिभा वमुपैति, अयं भावार्थ इति गाथार्थः ॥ 1113 ॥ अत्राहाऽऽचार्यः-यत्किञ्चिदेतत्, न हि दृष्टान्तमात्रादेवाभिलषिताथसिद्धिः संजायते, यतःभावुगाभावुगाणि य लोए दुविहाणि होति व्वाणि । वेरुलिओ तत्थ मणी अभावुगो अन्न्व्वेहिण्॥1114॥ व्याख्या-भाव्यन्ते-प्रतियोगिना स्वगुणैरात्मभावमापाद्यन्त इति भाव्यानि-कवेलुकादीनि,प्राकृतशैल्या भावुकान्युच्यन्ते, अथवा प्रतियोगिनि सति तद्गुणापेक्षया तथाभवनशीलानि भावुकानि, लषपतपदस्थाभूवृषेत्यादावुकञ् (पा. 3-2-154) तस्य प्रवचने भवन्ति, यः पुनः परिहरति स पूज्यः साद्यपर्यवसानं च निर्वाणं प्राप्नोति, एवं संसर्गी विनाशिका कुशीलैः । यादृशेन मैत्री करोति अचिरेण (सः) तादृशो भवति । कुसुमैः सह वसन्तः तिला अपि तद्गन्धिका भवन्ति । / मरुक इति दृष्टांतो गतः *त्यादावु द्विः 'यो pra0
Page #68
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया ॥ 521 ॥ ताच्छीलिकत्वादिति, तद्विपरीतानि अभाव्यानि च - नलादीनि लोके 'द्विविधानि' द्विप्रकाराणि भवन्ति 'द्रव्याणि ' वस्तूनि, वैडूर्यस्तत्र मणिरभाव्यः 'अन्यद्रव्यैः' काचादिभिरिति गाथार्थः ॥ 1114 ॥ स्यान्मतिः - जीवोऽप्येवम्भूत एव भविष्यति न पार्श्वस्थादिसंसर्गेण तद्भावं यास्यति, एतच्चासत्, यतः -- | जीवो अणाइनिहणो तन्भावणभाविओ य संसारे । खिष्पं सो भाविज्जइ मेलणदोसाणुभावेणं ॥ 1115 ॥ व्याख्या - 'जीवः' प्राग्निरूपितशब्दार्थः, स हि अनादिनिधनः अनाद्यपर्यन्त इत्यर्थः, 'तद्भावनाभावितश्च' पार्श्वस्थाद्याचरितप्रमादादिभावनाभावितश्च 'संसारे' तिर्यग्नरनारकामरभवानुभूतिलक्षणे, ततश्च तद्भावनाभावितत्वात् 'क्षिप्रं ' शीघ्रं स 'भाव्यते' प्रमादादिभावनयाऽऽत्मीक्रियते 'मीलनदोषानुभावेन' संसर्गदोषानुभावेनेति गाथार्थः ॥ 1115 ॥ अथ भवतो दृष्टान्तमात्रेण परितोषः ततो मद्विवक्षितार्थप्रतिपादकोऽपि दृष्टान्तोऽस्त्येव, शृणु अंबरस य निंबस्स यदुण्हंपि समागयाई मूलाई । संसग्गीइ विणडो अंबो निंयत्तणं पत्तो ॥ 1116 ॥ व्याख्या-चिरपतिततिक्त निम्बोदकवासितायां भूमौ आम्रवृक्षः समुत्पन्नः पुनस्तत्राऽऽम्रस्य च निम्बस्य च द्वयोरपि 'समागते' एकीभूते मूले, ततश्च 'संसर्ग्या' सङ्गत्या विनष्ट आम्रो निम्बत्वं प्राप्तः - तिक्तफलः संवृत्त इति गाथार्थः ॥ 1116 ॥ तदेवं संसर्गिदोषदर्शनात्त्याज्या पार्श्वस्थादिसंसर्गिरिति । पुनरप्याह चोदकः- नन्वेतदपि सप्रतिपक्षं, तथाहि। सुचिरंपि अच्छमाणो नलथंभो उच्छुवाडमज्झमि । कीस न जायै महुरो ? जै संसग्गी प्रमाणं ते ॥ 1117 ॥ व्याख्या- 'सुचिरमपि' प्रभूतकालमपि तिष्ठन् 'नलस्तम्त्रः' वृक्षविशेषः 'इक्षुवाटमध्ये' इक्षुसंसर्ग्य किमिति न जायते 3 वन्दनाध्ययने संसर्गजा दोषगुणाः ॥ 521 ॥
Page #69
--------------------------------------------------------------------------
________________ मधुरः ?, यदि संसर्गी प्रमाणं तवेति गाथार्थः ॥ 1117 ॥ आहाचार्यः - ननु विहितोत्तरमेतत् 'भावुग अभावुगाणि य' इत्यादिग्रन्थेन, अत्रापि च केवली अभाव्यः पार्श्वस्थादिभिः, सरागास्तु भाव्या इति । आह-तैः सहाऽऽलापमात्रतायां संसयों क इव दोष इति ?, उच्यते ऊणगसयभागेणं बिंबाई परिणमंति तन्भावं । लवणागराइसु जहा वज्जेह कुसीलसंसगिंग ॥ 1118 ॥ व्याख्या--ऊनश्चासौ शतभागश्चोनशतभागोऽपि न पूर्यत इत्यर्थः तेन तावताऽंशेन प्रतियोगिना सह सम्बद्धानीति प्रक्रमाद्गम्यते ' बिम्बानि' रूपाणि 'परिणमन्ति' तद्भावमासादयन्ति लवणीभवन्तीत्यर्थः, लवणागरादिषु यथा, आदिशब्दाद्भाण्डखादिकारसादिग्रहः, तत्र किल लोहमपि तद्भावमासादयति, तथा पार्श्वस्थाद्यालापमात्र संसर्ग्याऽपि सुविहितास्तमेव भावं यान्ति, अतः 'वज्जेह कुसीलसंसंगिंग' त्यजत कुशीलसंसर्गिमिति गाथार्थः ॥ 1118 ॥ पुनरपि संसर्गिदोपप्रतिपादनायैवाऽऽह जह नाम महुरसलिलं सायरसलिलं कमेण संपत्तं । पावेइ लोणभावं मेलणदोसाणुभावेणं ॥ 1119 ॥ व्याख्या--'यथेऽत्युदाहरणोपन्यासार्थः 'नामेति निपातः 'मधुरसलिल' नदीपयः तलवणसमुद्रं 'क्रमेण' परिपाठ्या सम्प्राप्तं सत् 'पावेइ लोणभावं' प्राप्नोति - आसादयति लवणभावं - क्षारभावं मधुरमपि सन्, मीलनदोषानुभावेनेति गाथार्थः ॥ 1119 ॥ एवं खु सीलवंतो असीलवंतेहिं मीलिओ sNto। pAvai guNaparihANi melaNadosANubhAveNaM // 1120 //
Page #70
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया 3 वन्दना ध्ययने |संसर्गजा दोषगुणाः ॥ 522 ॥ ___ व्याख्या-खुशब्दोऽवधारणे, एवमेव शीलमस्यास्तीति शीलवान् स खलु 'अशीलवद्भिः' पार्श्वस्थादिभिः सार्द्ध मीलितः सन् 'प्राप्नोति' आसादयति गुणा-मूलोत्तरगुणलक्षणास्तेषां परिहाणिः-अपचयः गुणपरिहाणिः तां, तथैहिकांश्चापायांस्त|त्कृतदोषसमुत्थानिति, मीलनदोषानुभावेनेति गाथार्थः ॥ 1120 ॥ यतश्चैवमतःखणमवि न खमं काउं अणाययणसेवणं सुविहियाणं । हंदि समुद्दमैगयं उदयं लवणत्तणमुवेइ ॥ 1121 ॥ __ व्याख्या-लोचननिमेषमात्रः कालः क्षणोऽभिधीयते, तं क्षणमपि, आस्तां तावन्मुहूर्तोऽन्यो वा कालविशेषः, 'न क्षम' न योग्यं, किं ?-'काउं अणाययणसेवणं ति कर्तु-निष्पादयितुम् अनायतनं-पार्श्वस्थाद्यायतनं तस्य सेवनं-भजनम् अनायतनसेवनं, केषां ?-सुविहितानां साधूनां, किमित्यत आह-'हन्दि' इत्युपदर्शने, समुद्रमतिगत-लवणजलधि प्राप्तम् 'उदक' मधुरमपि सत् 'लवणत्वमुपैति' क्षारभावं याति, एवं सुविहितोऽपि पार्श्वस्थादिदोषसमुद्रं प्राप्तस्तद्भावमाप्नोति, अतः परलोकार्थिना तत्संसर्गिस्त्याज्येति, ततश्च व्यवस्थितमिदं-येऽपि पार्श्वस्थादिभिः सार्द्ध संसर्गि कुर्वन्ति तेऽपि न वन्दनीयाः, सुविहिता एव वन्दनीया इति ॥ अत्राऽऽहसुविहिय दुविहियं वा नाहं जाणामि हं खु छुम्त्थो। लिंगं तु पूययामी तिगरणसुद्धेण भावेणं ॥ 1122 ॥ व्याख्या-शोभनं विहितम्-अनुष्ठानं यस्यासौ सुविहितस्तम्, अनुस्वारलोपोऽत्र द्रष्टव्यः, दुर्विहितस्तु पार्श्वस्थादिस्तं दुर्विहितं वा 'नाहं जानामि' नाहं वेद्मि, यतः अन्तःकरणशुद्ध्यशुद्धिकृतं सुविहितदुर्विहितत्वं, परभावस्तु तत्त्वतः सर्व ॥ 522 ॥
Page #71
--------------------------------------------------------------------------
________________ ज्ञविषयः, 'अहं खु छउमत्थोत्ति अहं पुनश्छद्मस्था, अतो 'लिङ्गमेव' रजोहरणगोच्छ प्रतिग्रहधरणलक्षणं 'पूजयामि वन्दे इत्यर्थः, 'त्रिकरणशुद्धेन भावेन' वाक्कायशुद्धेन मनसेति गाथार्थः ॥ 1122 ॥ अत्राचार्य आह जै ते लिंग पमाणं वंदाही निण्हवे तुमे सव्वे । एए अवंदमाणस्स लिंगमवि अप्पमाणं ते ॥ 1123 ॥ ___ व्याख्या-'yadI'tyayamabhyupagamapradarzanArthaH 'ते' तव लिङ्ग-द्रव्यलिङ्गम् , अनुस्वारोऽत्र च लुप्तो वेदितव्यः, प्रमाणंकारणं वन्दनकरणे, इत्थं तर्हि 'वन्दस्व' नमस्य 'निवान्' जमालिप्रभृतीन् त्वं 'सर्वान्' निरवशेषान् , द्रव्यलिङ्गयुक्तत्वात् तेषामिति, अथैतान मिथ्यादृष्टित्वान्न वन्दसे तत् ननु 'एतान्' द्रव्यलिङ्गयुक्तानपि 'अवन्दमानस्य' अप्रणमतः लिङ्गमप्यप्रमाणं तव वन्दनप्रवृत्ताविति गाथार्थः ॥ 1123 ॥ इत्थं लिङ्गमात्रस्य वन्दनप्रवृत्तावप्रमाणतायां प्रतिपादितायां सत्यामनभिनिविष्टमेव सामाचारिजिज्ञासयाऽऽह चोदकः- / / .. जै लिंगमप्पमाणं न नजई निच्छएण को भावो? हृण समणलिंगं किं कायव्वं तु समणेणं? ॥ 1124 ॥ | व्याख्या यदि 'लिङ्गं द्रव्यलिङ्गम् 'अप्रमाणम्' अकारणं वन्दनप्रवृत्ती, इत्थं तर्हि 'न ज्ञायते' नावगम्यते 'निश्चयेन'| | परमार्थेन छद्मस्थेन जन्तुना कस्य को भावः, यतोऽसंयता अपि लब्ध्यादिनिमित्तं संयतवच्चेष्टन्ते, संयता अपि च कारणतोऽसंयतवदिति, तदेवं व्यवस्थिते 'दृष्ट्वा' अवलोक्य 'श्रमणलिङ्ग' साधुलिङ्ग किं पुनः कर्तव्यं 'श्रमणेन' साधुना , पुनःशब्दार्थस्तुशब्दो व्यवहितश्चोक्तो गाथानुलोम्यादिति गाथार्थः ॥ 1124 ॥ एवं चोदकेन पृष्टः सन्नाहाचार्य: अप्पुव्वं दहणं अब्भुट्ठाणं तु होइ कायव्वं । साहुम्मि दिपुव्वे जहारिहं जस्स जं जोग्गं ॥ 1125 ॥
Page #72
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया ॥ 523 ॥ व्याख्या - 'अपूर्वम्' अदृष्टपूर्वं साधुमिति गम्यते, 'दृष्ट्वा' अवलोक्य, आभिमुख्येनोत्थानमभ्युत्थानम् - आसनत्यागलक्षणं, तुशब्दाद्दण्डकादिग्रहणं च भवति कर्त्तव्यं किमिति ?, कदाचिदसौ कश्चिदाचार्यादिर्विद्याद्यतिशयसम्पन्नः तत्प्रदानायैवाऽऽगतो भवेत्, प्रशिष्यसकाशमाचार्यका लकवत्, स खल्वविनीतं सम्भाव्य न तत्प्रयच्छतीति, तथा दृष्टपूर्वास्तु द्विप्रकारा- उद्यतविहारिणः शीतलविहारिणश्च तत्रोद्यतविहारिणि साधौ 'दृष्टपूर्वे' उपलब्धपूर्वे 'यथार्ह' यथायोग्यमभ्युत्थानवन्दनादि 'यस्य' बहुश्रुतादेर्यद् योग्यं तत्कर्तव्यं भवति यः पुनः शीतलविहारी न तस्याभ्युत्थानवन्दनाद्युत्सर्गतः किञ्चित्कर्तव्यमिति गाथार्थः ॥ 1125 ॥ साम्प्रतं कारणतः शीतलवि हारिगतविधिप्रतिपादनाय सम्बन्धगाथामाह मुक्कधुरासंपागडसेवीचरणकरणपन्भट्ठे । लिंगावसेसमित्ते जं कीरै तं पुणो वोच्छं ॥ 1126 ॥ व्याख्या - धूः- संयमधूः परिगृह्यते, मुक्ता-परित्यक्ता धूर्येनेति समासः, सम्प्रकटं - प्रवचनोपघातनिरपेक्षमेव मूलोतरगुणजालं सेवितुं शीलमस्येति सम्प्रकटसेवी, मुक्तधूश्चासौ सम्प्रकटसेवी चेति विग्रहः, तथा चर्यत इति चरणं - व्रतादिलक्षणं क्रियत इति करणं-पिण्डविशुद्ध्यादिलक्षणं चरणकरणाभ्यां प्रकर्षेण भ्रष्टः- अपेतश्चरणकरणप्रभ्रष्टः, मुक्तधूः सप्रकटसेवी चासौ चरणकरणप्रभ्रष्टश्चेति समासस्तस्मिन्, प्राकृतशैल्या अकारेकारयोर्दीर्घत्वम्, इत्थम्भूते 'लिङ्गावशेषमात्रे' केवलद्रव्यलिङ्गयुक्ते यत्क्रियते किमपि तत्पुनर्वक्ष्ये, पुनःशब्दो विशेषणार्थः, किं विशेषयति ? - कारणापेक्षं - कारण - माश्रित्य यत्क्रियते तद्वक्ष्ये - अभिधास्ये, कारणाभावपक्षे तु प्रतिषेधः कृत एव, विशेषणसाफल्यं तु मुक्तधूरपि कदाचि 3 वन्दनाध्ययने लिङ्गेअपूसर्वसाधौकृत्यं ॥ 523 ॥
Page #73
--------------------------------------------------------------------------
________________ है देवदत्त ! नमरत कीदृशस्त्वमि सम्प्रकटसेवी न भवत्यपि अतस्तद्ब्रहणं, संप्रकटसेवी चरणकरणप्रभ्रष्ट एवेति स्वरूपकथनमिति गाथार्थः ॥ 1126 ॥ किं तक्रियत इत्यत आह वायाइ नमोकारो हत्थुस्सेहो य सीसनमणं च । saMpucchaNa'cchaNaM छोभवंदणं वंदणं वावि ॥ 1127 ॥ व्याख्या-'वायाएऽत्ति निर्गमभूम्यादौ दृष्टस्य वाचाऽभिलापः क्रियते-हे देवदत्त! कीदृशस्त्वमित्यादिलक्षणः, गुरुतर पुरुषकार्यापेक्षं वा तस्यैव 'नमोक्कारोऽत्ति नमस्कारः क्रियते-हे देवदत्त ! नमस्ते, एवं सर्वत्रोत्तरविशेषकरणे पुरुषकार्यभेदः प्राक्तनोपचारानुवृत्तिश्च द्रष्टव्या, 'हत्थुस्सेहो ya'tti अभिलापनमस्कारगर्भः हस्तोच्छ्रयश्च क्रियते, 'सीसनमणं च' शिरसाउत्तमाङ्गेन नमनं शिरोनमनं च क्रियते, तथा 'सम्प्रच्छन' कुशलं भवत इत्यादि, अनुस्वारलोपोऽत्र द्रष्टव्यः, 'acchaNaM'tita [बहुमानस्त ]त्सन्निधावासनं कश्चित्कालमिति, एष तावद्धहिदृष्टस्य विधिः, कारणविशेषतः पुनस्तत्प्रतिश्रयमपि गम्यते, तत्राप्येष एव विधिः, नवरं 'chobhavaMdaNaM'ti आरभट्या छोभवन्दनं क्रियते, 'वन्दणं वाऽवि' परिशुद्धं वा वन्दनमिति गाथार्थ्ः॥ 1127 ॥ एतच्च वाइमस्कारादि नाविशेषेण क्रियते, किं तर्हि - परियायपरिसपुरिसे खित्तं कालं च आगमं नच्चा । कारणजाए जाए जहारिहं जस्स जं जुग्गं ॥ 1128 ॥ __ व्याख्या-पर्यायश्च परिषच्च पुरुषश्च पर्यायपरिषत्पुरुषास्तान् , तथा क्षेत्रं कालं च आगमं 'Nacca'tti ज्ञात्वा-विज्ञाय 'कारणजाते' प्रयोजनप्रकारे 'जाते' उत्पन्ने सति यथार्ह' यथानुकूलं 'यस्य' पर्यायादिसमन्वितस्य यद् 'योग्य' समनुरूपंवाङ्ग मस्कारादि तत्तस्य, क्रियत इति वाक्यशेषः, अयं गाथास्मासार्थ्ः॥1128॥ साम्प्रतमवयवार्थ प्रतिपादयन्नाह भाष्यकार: मन शिरोनमनहत्थुस्सेहो यति
Page #74
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 524 ॥ SAMAGRUSSOCUMES परियाय बंभचेरं परिस विणीया सि पुरिस णचा वा। कुलकज्जादायत्ता आघवौ गुणागमसुयं वा ॥204॥(भा0) 3 वन्दना__ व्याख्या-'पर्यायः' ब्रह्मचर्यमुच्यते, तत्प्रभूतं कालमनुपालितं येन, परिषद्विनीता वा-तत्प्रतिबद्धा साधुसंहतिः शोभना ध्ययने 'से' अस्य 'पुरिस णच्चा वत्ति पुरुषं ज्ञात्वा वा, अनुस्वारलोपोऽत्र द्रष्टव्यः, कथं ज्ञात्वा ?-कुलकार्यादीन्यनेनायत्तानि, लिङ्गकाआदिशब्दाद्गणसङ्घकार्यपरिग्रहः, आघवउत्ति आख्यातः तस्मिन् क्षेत्रे प्रसिद्धस्तद्बुलेन तत्रास्यत इति क्षेत्रद्वारार्थः, 'गुणा रणिकं va''gamasuyaM वत्ति गुणा-अवमप्रतिजागरणादय इति कालद्वारावयवार्थः, आगमः-सूत्रार्थोभयरूपः, श्रुतं-सूत्रमेव, गुणाश्चा न्दनं 'ऽगमश्च श्रुतं चेत्येकवद्भावस्तद्वाऽस्य विद्यत इत्येवं ज्ञात्वेति गाथार्थः ॥ 204 ॥ एताई अकुव्वंतो जहारिहं अरिहदेसिए मग्गे । न भवै पवयणभत्ती अभत्तिमंतादओ दोसा ॥ 1129 ॥ व्याख्या-'एतानि' वाइनमस्कारादीनि कषायोत्कटतयाऽकुर्वतः, अनुस्वारोऽत्रालाक्षणिकः, 'यथार्ह' यथायोगमहद्दर्शिते मार्गे न भवति प्रवचनभक्तिः, ततः किमित्यत आह-'अभत्तिमंतादओ दोसा' प्राकृतशैल्याऽभक्त्यादयो दोषाः, आदिशब्दात् स्वार्थभ्रंशबन्धनादय इति गाथार्थ्ः॥1129॥ एवमुद्यतेतरविहारिंगते विधौ प्रतिपादिते सत्याह चोदक:किं नोऽनेन पर्यायाद्यन्वेषणेन ?, सर्वथा भावशुद्ध्या कर्मापनयनाय जिनप्रणीतलिङ्गनमनमेव युक्तं, तद्गतगुणविचारस्य निष्फलत्वात् , न हि तद्गुणप्रभवा नमस्कर्तुनिर्जरा, अपि त्वात्मीयाध्यात्मशुद्धिप्रभवा, तथाहि ॥ 524 ॥ | तित्थयरगुणा पडिमासु नत्थि निस्संसयं वियान्न्ण्तो। तित्थयरेत्ति नमंतो सो पावै निजरं विउलं ॥ 1130 ॥ 18 ॥ व्याख्या-तीर्थकरस्य गुणा-ज्ञानादयस्तीर्थकरगुणाः ते ऽप्रतिमासु बिम्बलक्षणासु 'णत्थि' न सन्ति 'निःसंशयं' संश
Page #75
--------------------------------------------------------------------------
________________ HOSTASIS PERASA यरहितं 'विजानन्' अवबुध्यमानः तथाऽपि तीर्थकरोऽयमित्येवं भावशुद्ध्या 'नमन्' प्रणमन् 'स' प्रणामकर्ता 'प्राप्नोति' आसादयति 'निर्जरां' कर्मक्षयलक्षणां 'विपुलां' विस्तीर्णामिति गाथार्थः ॥ 1130 ॥ एष दृष्टान्तः, अयमर्थोपनयःलिंगं जिणपण्णत्तं एव नमंतस्स निजरा विउला । जैवि गुणविप्पहीणं वंदै अज्झप्पसोहीए ॥ 1131 ॥ | | व्याख्या-लिङ्गयते साधुरनेनेति लिङ्ग-रजोहरणादिधरणलक्षणं जिनैः-अर्हद्भिः प्रज्ञप्त-प्रणीतम् 'एवं' यथा प्रतिमा इति 'नमस्कुर्वतः प्रणमतो निर्जरा विपुला, यद्यपि गुणैः-मूलोत्तरगुणैर्विविधम्-अनेकधा प्रकर्षेण हीनं-रहितं गुणविहीणं, 'वन्दते' नमस्करोति 'अध्यात्मशुद्ध्या' चेतःशुद्धयेति गाथार्थः ॥ 1131 ॥ इत्थं चोदकेनोक्ते दृष्टान्तदाआन्तिकयोवैषम्यमुपदर्शयन्नाचार्य आहसंता तित्थयरगुणा तित्थयरे तेसिमं तु अज्झप्पं । न य सावजा किरिया इयरेसु धुवा समणुमन्ना ॥ 1132 ॥ | व्याख्या-'सन्तः' विद्यमानाः शोभना वा तीर्थकरस्य गुणास्तीर्थकरगुणा-ज्ञानादयः, क?-'तीर्थकरे' अर्हति भगवति इयं च प्रतिमा तस्य भगवतः 'तेसिमं तु अज्झप्पं तेषां-नमस्कुर्वतामिदमध्यात्मम्-इदं चेतः, तथा न च तासु 'सावद्या' सपापा 'क्रिया' चेष्टा प्रतिमासु, 'इतरेषु' पार्श्वस्थादिषु 'ध्रुवा' अवश्यंभाविनी सावद्या क्रिया प्रणमतः, तत्र किमित्यत आह-'समणुमण्णा' समनुज्ञा सावधक्रियायुक्तपार्श्वस्थादिप्रणमनात् सावधक्रियानुमतिरिति हृदयम् , अथवा सन्तस्तीर्थकरगुणाः तीर्थकरे तान् वयं प्रणमामः तेषामिदमध्यात्मम्-इदं चेतः, ततोऽर्हद्गुणाध्यारोपेण चेष्टप्रतिमाप्रणामान्नमस्कर्तुः न च
Page #76
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया ॥ 525 ॥ सावद्या क्रिया-परिस्पन्दनलक्षणा, इतरेषु-पार्श्वस्थादिषु पूज्यमानेष्वशुभक्रियोपेतत्वात्तेषां नमस्कर्तुर्धवा समनुज्ञेति 43व्न्द्नागाथार्थ्ः॥ 1132 ॥ पुनरप्याह चोदकः । ध्ययने जह सावजा किरिया नत्थि य पडिमासु एव्मिय्रावि|त्य्भावे नत्थि फलं अह होह अहेउगं होइ ॥ 1133 ॥ लिङ्गमात्र व्याख्या-यथा सावद्या क्रिया-सपापा क्रिया 'नास्त्येव' न विद्यत एव प्रतिमासु, एवमितराऽपि-निरवद्याऽपि नास्त्येव, स्यानम्यता ततश्च 'तदभावे' निरवद्यक्रियाऽभावे नास्ति 'फलं' पुण्यलक्षणम् , अथ भवति 'अहेतुकं भवति' निष्कारणं च भवति, प्रणम्यवस्तुगतक्रियाहेतुकत्वा(भावा)त्फलस्येत्यभिप्रायः, अहेतुकत्वे चाकस्मिककर्मसम्भवान्मोक्षाद्यभाव इति गाथार्थ्ः॥1133॥ इत्थं चोदकेनोक्ते सत्याहाचार्य:कामं उभयाभावो तहवि फलं अस्थि म्न्न्विसुद्धीए। तीइ पुण मणविसुद्धीइ कारणं होंति पडिमाउ ॥ 1134 ॥ व्याख्या-कामम्' अनुमतमिदं, यदुत 'उभयाभावः' सावद्येतरक्रियाऽभावः प्रतिमासु, तथाऽपि 'फलं' पुण्यलक्षणम् । 'अस्ति' विद्यते, मनसो विशुद्धिर्मनोविशुद्धिस्तस्या मनोविशुद्धः सकाशात् , तथाहि-स्वगता मनोविशुद्धिरेव नमस्कर्तुः पुण्यकारणं, न नमस्करणीयवस्तुगता क्रिया, आत्मान्तरे फलाभावात् , यद्येवं किं प्रतिमाभिरिति?, उच्यते, तस्याः पुनर्मनोविशुद्धेः 'कारणं' निमित्तं भवन्ति प्रतिमाः, तद्वारेण तस्याः सम्भूतिदर्शनादिति गाथार्थ्ः॥1134 ॥ आह-एवं लिङ्गमपि प्रतिमावन्मनोविशुद्धिकारणं भवत्येवेति, उच्यतेजइविय पडिमाउ जहा मुणिगुणसंकप्पकारणं लिंगं उभयमवि अस्थि लिंगेन य पडिमासूभयं अस्थि॥1135॥ ॥ 525 //
Page #77
--------------------------------------------------------------------------
________________ व्याख्या - यद्यपि च प्रतिमा यथा मुनीनां गुणा मुनिगुणा-व्रतादयस्तेषु सङ्कल्पः - अध्यवसायः मुनिगुणसङ्कल्पस्तस्य कारण- निमित्तं मुनिगुणसङ्कल्पकारणं 'लिङ्गं' द्रव्यलिङ्गं, तथाऽपि प्रतिमाभिः सह वैधर्म्यमेव, यत उभयमप्यस्ति लिङ्गेसावद्यकर्म निरवद्यकर्म च तत्र निरवद्यकर्मयुक्त एव यो मुनिगुणसङ्कल्पः स सम्यक्सङ्कल्पः, स एव च पुण्यफलः, यः पुनः सावद्यकर्मयुक्तेऽपि मुनिगुणसङ्कल्पः स विपर्याससङ्कल्पः, क्लेशफलश्चासौ, विपर्यासरूपत्वादेव, न च प्रतिमासूभयमस्ति, चेष्टारहितत्वात्, ततश्च तासु जिनगुणविषयस्य क्लेशफलस्य विपर्याससङ्कल्पस्याभावः, सावद्यकर्मरहितत्वात् प्रतिमानाम्, आह-इत्थं तर्हि निरवद्यकर्मरहितत्वात् सम्यक्सङ्कल्पस्यापि पुण्यफलस्याभाव एव प्राप्त इति उच्यते, तस्य तीर्थकर गुणाध्यारोपेण प्रवृत्तेर्नाभाव इति गाथार्थः ॥ 1135 ॥ तथा चास्स् - नियमा जिणेसु उ गुणा पडिमाओ दिस्स जे मणे कुणै । अगुणे उ विधाणतो कं नमौ मणे गुणं काउं ॥ 1136 ॥ व्याख्या--'niyamAdi'ti नियमेनावश्यंतया 'जिनेष्वेव' तीर्थकरेष्वेव तुशब्दस्यावधारणार्थत्वात्, 'गुणाः' ज्ञानादयः, न प्रतिमासु, प्रतिमा दृष्ट्वा तास्वध्यारोपद्वारेण यान् 'मनसि करोति' चेतसि स्थापयति पुनर्नमस्करोति, अत एवासौ तासु शुभः पुण्यफलो जिनगुणसङ्कल्पः, सावधकर्मरहितत्वात् न चायं तासु निरवद्यकर्माभावमात्राद्विपर्याससङ्कल्पः, सावद्यकर्मोपेतवस्तुविषयत्वात्तस्य, ततश्चोभयविकल एवाऽऽकारमात्रतुल्ये कतिपयगुणान्विते चाध्यारोपोऽपि युक्तियुक्तः, 'अगुणे u' इत्यादि अगुणानेव तुशब्दस्यावधारणार्थत्वात् अविद्यमानगुणानेव 'विजानन्' अवबुध्यमानः पार्श्वस्थादीन 'कं नमौ मणे गुणं काउं' कं मनसि गुणं कृत्वा नमस्करोतु तानिति?, स्यादेतत्-अन्यसाधुसम्बन्धिनं तेष्वध्यारो
Page #78
--------------------------------------------------------------------------
________________ आवश्यक- पद्वारेण मनसि कृत्वा नमस्करोतु, न, तेषां सावद्यकर्मयुक्ततयाऽध्यारोपविषयलक्षणविकलत्वात् , अविषये चाध्यारोप 3वन्दनाहारिभ- कृत्वा नमस्कुर्वतो दोषदर्शनाद् ॥ 1136 ॥ आह च ध्ययने द्रीया दाजह वेलंबगलिंगं जाणंतस्स नमओ हवै दोसो । निद्धंधसमिय नाऊण वंदमाणे धुवो दोसो ॥ 1137 ॥ लिङ्मात्र नतौ दोषाः ॥ 526 ॥ __ व्याख्या-यथा 'विडम्बकलिङ्गं' भाण्डादिकृतं 'जानतः' अवबुध्यमानस्य 'नमतः' नमस्कुर्वतः सतोऽस्य भवति 'दोषः' प्रवचनहीलनादिलक्षणः, "निद्धन्धसं' प्रवचनोपघातनिरपेक्षं पार्श्वस्थादिकम् 'इय' एवं 'ज्ञात्वा' अवगम्य 'वन्दमाणे धुवो दोसो' बन्दति-नमस्कुर्वति सति नमस्कर्तरि ध्रुवः-अवश्यंभावी दोष:-आज्ञाविराधनादिलक्षणः, पाठान्तरं वा-निद्धंधसंपि णाऊणं वंदमाणस्स दोसा u' इदं प्रकटार्थमेवेति गाथार्थः ॥ 1137 ॥ एवं न लिङ्गमात्रमकारणतोऽवगतसावधक्रिय नमस्क्रियत इति स्थापितं, भावलिङ्गमपि द्रव्यलिङ्गरहितमित्थमेवावगन्तव्यं, भावलिङ्गगर्भ तु द्रव्यलिङ्गं नमस्क्रियते, तस्यैवाभिलषितार्थक्रियाप्रसाधकत्वात् , रूपकदृष्टान्तश्चात्र, आह च रुप्पं टंक विसमाहयक्खरं नवि रूवओ छेओ। दुण्हपि समाओगे रूवो छेयत्तणमुवेइ ॥ 1138 ॥ व्याख्या-अत्र तावच्चतुर्भङ्गी-रूपम् अशुद्ध टङ्क विषमाहताक्षरमित्येकः, रूपमशुद्धं टकं समाहताक्षरमिति द्वितीयः, रूपं शुद्धं टकं विषमाहताक्षरमिति तृतीयः, रूपं शुद्धं टङ्क समाहताक्षरमिति चतुर्थः, अत्र च रूपकल्पं भावलिङ्गं टङ्ककल्पं है ॥ 26 ॥ द्रव्यलिङ्गम् , इह च प्रथमभङ्गतुल्याश्चरकादयः, अशुद्धोभयलिङ्गत्वात्, द्वितीयभङ्गतुल्याः पार्श्वस्थादयः, अशुद्धभावलिङ्गत्वात् , तृतीयभङ्गतुल्याः प्रत्येकबुद्धा अन्तर्मुहूर्तमानं कालमगृहीतद्रव्यलिङ्गाः, चतुर्थभङ्गतुल्याः साधवः शीलयुक्ताः CARRERAKAR
Page #79
--------------------------------------------------------------------------
________________ गच्छगता निर्गताश्च जिनकल्पिकादयः, यथा रूपको भङ्गत्रयान्तर्गतः 'अच्छेक' इत्यविकल इति तदर्थक्रियार्थिना नोपादीयते, चतुर्थभङ्गनिरूपित एवोपादीयते, एवं भङ्गत्रयनिदर्शिताः पुरुषा अपि परलोकार्थिनो यतो न नमस्करणीयाः,18| चरमभङ्गकनिदर्शिता एव नमस्करणीया इति भावना, अक्षराणि त्वेवं नीयन्ते-रूपं शुद्धाशुद्धभेदं, टङ्क विषमाहताक्षरं-16 विपर्यस्तनिविष्टाक्षरं, नैव रूपकः छेकः, असांव्यवहारिक इत्यर्थः, द्वयोरपि शुद्धरूपसमाहताक्षरटङ्कयोः समायोगे सति रूपकश्छेकत्वमुपैतीति गाथार्थ्ः॥ 1138 ॥ रूपकदृष्टान्ते दार्टान्तिकयोजनां निदर्शयन्नाहरुप्पं पत्तेयबुहा टंक जे लिंगधारिणो स्म्न्ना। व्वस्स य भावस्स य छेओ समणो समाओगो ॥ 1139 ॥ दार्ण्॥ व्याख्या-रूपं प्रत्येकबुद्धा इत्यनेन तृतीयभङ्गाक्षेपः, 'टकं ये लिङ्गधारिणः श्रमणा इत्यनेन तु द्वितीयस्य, अनेनैवाशुद्धशुद्धोभयात्मकस्यापि प्रथमचरमभङ्गद्वयस्येति, तत्र द्रव्यस्य च भावस्य च छेकः श्रमणः समायोगे-समाहताक्षरटङ्कशुद्धरूपकल्पद्रव्यभावलिङ्गसंयोगे शोभनः साधुरिति गाथार्थ्ः॥1139॥ व्याख्यातं सप्रपञ्चं वैडूर्यद्वार, ज्ञानद्वारमधुना, इह कश्चिज्ज्ञानमेव प्रधानमपवर्गबीजमिच्छति, यतः किल एवमागमः-'जं' अण्णाणी कम्म खवेइ बहुयाहिं वास्कोद्दीहिण्। तं NANI तिहि गुत्तो खवेइ उसासमित्तेणं ॥ 1 ॥ ' तथा-'सुई जहा ससुत्ता ण णासई कयवरंमि पडियावि । जीवो तहा ससुत्तो ण णस्सइ गओऽवि संसारे ॥ 2 ॥ तथा-'णाणं गिण्हइ णाणं गुणेइ णाणेण कुणै किच्चाई । भवसंसारसमुदं यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः । तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छवासमात्रेण ॥ 1 ॥ सूचिर्यथा ससूत्रा न नश्यति कचवरे प्तिताऽपि। | जीवस्तथा ससूत्रो न नश्यति गतोऽपि संसारे ॥2॥ज्ञ्यान्ण् गृह्णाति ज्ञानं गुणयति ज्ञानेन करोति कृत्यानि । भवसंसारसमुद्रं ज्ञानी ज्ञाने स्थितस्तरति ॥ 3 ॥
Page #80
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया |3वन्दनाध्ययने ज्ञानिद्वारं सोत्तरं ॥ 527 ॥ HARASSA NANI णाणे ठिओ तरै ॥ 3 ॥ तस्माज्ज्ञानमेव प्रधानमपवर्गप्राप्तिकारणम् , अतो ज्ञानिन एव कृतिकर्म कार्यम् , आहानन्तरगाथायामेव द्रव्यभावसमायोगेश्रमण उक्तः तस्य च कृतिकर्म कार्यमित्युक्तं, चरणं च भावो वर्तत इत्युक्ते सत्याहकामं चरणं भावो तं पुण नाणसहिओ समाणेई । न य नाणं तु न भावो तेण रणाणिं प्न्निव्यामो॥1140॥ ___ व्याख्या-'कामम्' अनुमतमिदं, यदुत 'चरणं' चारित्रं 'भावः' भावशब्दो भावलिङ्गोपलक्षणार्थः, तत्पुनः 'ज्ञानसहितः' ज्ञानयुक्तः 'समापयति' निष्ठां नयति, यत इदमित्थमासेवनीयमिति ज्ञानादेवावगम्यते, तस्मात्तदेव प्रधानं, न च ज्ञानं तु न भावः, भाव एव, भावलिङ्गान्तर्गतमिति भावना, तेन कारणेन र इति निपातः पूरणार्थः, ज्ञानमस्यास्तीति ज्ञानी तं ज्ञानिनं 'प्रणमामः' पूजयाम इति गाथार्थः ॥ 1140 ॥ यतश्च बाह्यकरणसहितस्याप्यज्ञानिनश्चरणाभाव एवोक्तःतम्हा ण बज्झकरणं मज्झपमाणं न यावि चारित्त्ण्|मान्न्ण् मज्झ पमाणं नाणे अ ठिअंजओ तित्थं ॥ 1141 ॥ व्याख्या-तस्मान्न 'बाह्यकरणं' पिण्डविशुद्ध्यादिकं मम प्रमाणं, न चापि 'चारित्रं' व्रतलक्षणं, तज्ज्ञानाभावे तस्याप्यभावात् , अतो ज्ञानं मम प्रमाणं, सति तस्मिन् चरणस्यापि भावात्, ज्ञाने च स्थितं यतस्तीर्थ, तस्यागमरूपत्वादिति । गाथार्थः ॥ 1141 ॥ किं चान्यद्-दर्शनं भाव इष्यते, 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इति (तत्त्वार्थे a0 1 sU0 1) वचनात् , तच्च दर्शनं द्विधा-अधिगमजं नैसर्गिकं च, इदमपि च ज्ञानायत्तोदयमेव वर्तते, तथा चाहनाऊण य सम्भावं अहिगमसंमंपि होइ जीवस्स । जाईसरणनिसग्गुग्गयाविन निरागमा दित्त्त्थी॥1142॥ व्याख्या-'ज्ञात्वा च' अवगम्य 'सद्भावं' सतां भावः सद्भावस्त, सन्तो जीवादयः, किम् ?-अधिगमात्-जीवादि 527 ॥
Page #81
--------------------------------------------------------------------------
________________ पदार्थपरिच्छेदलक्षणात् सम्यक्त्वं - श्रद्धानलक्षणमधिगमसम्यक्त्वम्, इदमधिगमसम्यक्त्वमपि, अपिशब्दाच्चारित्रमपि, 'भवति जीवस्य' जायते आत्मन इत्यर्थः, नैसर्गिकमाश्रित्याह-जातिस्मरणात् सकाशात् निसर्गेण - स्वभावेनोद्गता-सम्भूता जातिस्मरणनिसर्गोद्गता, असावपि न 'निरागमा' आगमरहिता 'दृष्टिः' दर्शनं दृष्टिरिति यतः स्वयम्भूरमणमत्स्यादी - नामपि जिनप्रतिमाद्याकारमत्स्यदर्शनाज्जातिमनुस्मृत्य भूतार्थालोचनपरिणाममेव नैसर्गिकसम्यक्त्वमुपजायते, भूतार्था - लोचनं च ज्ञानं तस्मादिदमपि ज्ञानायत्तोदयमितिकृत्वा ज्ञानस्य प्राधान्यात् ज्ञानिन एव कृतिकर्म कार्यमिति स्थितम्, अयं गाथार्थः । 1142 / / इत्थं ज्ञानवादिनोक्ते सत्याहाचार्यः सविसयनिययं न नाणमित्तेण कज्जनिष्पत्ती । मग्गण्णू दिट्ठेतो होइ सचिट्ठो अचिट्ठो य ॥ 1143 ॥ व्याख्या- 'ज्ञानं' प्रक्रान्तं, स्वविषये नियतं स्वविषयनियतं, स्वविषयः पुनरस्य प्रकाशनमेव, यतश्चैवमतः न ज्ञानमात्रेण कार्यनिष्पत्तिः, मात्रशब्दः क्रियाप्रतिषेधवाचकः, अत्रार्थे मार्गज्ञो दृष्टान्तो भवति, 'सचेष्टः' सव्यापारः 'अचेष्टश्च' अप्रतिपद्यमानचेष्टश्च, एतदुक्तं भवति-यथा कश्चित्पाटलिपुत्रादिमार्गज्ञो जिगमिषुश्चेष्ट देशप्राप्तिलक्षणं कार्य गमनचेष्टोद्यत एव साधयति, न चेष्टाविकलो भूयसाऽपि कालेन तत्प्रभावादेव, एवं ज्ञानी शिवमार्गमविपरीतमवगच्छन्नपि संयमक्रियोद्यत एव तत्प्राप्तिलक्षणं कार्यं साधयति, नानुद्यतो, ज्ञानप्रभावादेव, तस्मादलं संयमरहितेन ज्ञानेनेति गाथाहृदयार्थः ॥ 113 ॥ प्रस्तुतार्थप्रतिपादकमेव दृष्टान्तान्तरमभिधित्सुराह-- आउज्जनकुसलावि नट्टिया तं जणं न तोसेइ । जोगं अजुंजमाणी निंदं खिंसं च सा लहै ॥ 1144 ॥
Page #82
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया 3 वन्दना। ध्ययने । ज्ञानिद्वारं सोत्तरं ॥ 528 ॥ व्याख्या-आतोद्यानि-मृदङ्गादीनि नृत्तं-करचरणनयनादिपरिस्पन्दविशेषलक्षणम् आतोद्यैः करणभूतैर्वृत्तम् आतोद्यनृत्तं तस्मिन् कुशला-निपुणा आतोद्यनृत्तकुशला, असावपि नर्तकी, अपिशब्दात् रङ्गजनपरिवृताऽपि 'तं जनं' रङ्गजनं 'न तोषयति' न हर्ष नयतीत्यर्थः, किम्भूता सती ?-'योगमयुञ्जन्ती' कायादिव्यापारमकुर्वती, ततश्चापरितुष्टाद् रङ्गजनान्न किश्चिदू द्रव्यजातं लभत इति गम्यते, अपि तु निन्दां खिंसां च सा लभते रङ्गजनादिति, तत्समक्षमेव या हीलना |सा निन्दा, परोक्षे तु सा खिंसेति गाथार्थ्ः॥1144 ॥ इत्थं दृष्टान्तमभिधाय दार्शन्तिकयोजनां प्रदर्शयन्नाह इय लिंगनाणसहिओ काइयजोगं न जुंजई जो उन लहै स मुक्खसुक्खं लहै य निंद स्प्क्खाओ॥1145॥ | व्याख्या-'इय' एवं लिङ्गज्ञानाभ्यां सहितो-युक्तो लिङ्गज्ञानसहितः 'काययोग' कायव्यापार 'न युङ्क्ते न प्रवर्तयति, यस्तु 'न लभते' न प्रामोति 'स' इत्थम्भूतः किं ?-'मोक्षसौख्यं' सिद्धिसुखमित्यर्थः, लभते तु निन्दा स्वपक्षात्, चशब्दाखिसां च, इह च नर्तकीतुल्यः साधुः, आतोद्यतुल्यं द्रव्यलिङ्गं, नृत्तज्ञानतुल्यं ज्ञानं, योगव्यापारतुल्यं चरणं, रङ्गपरि|तोषतुल्यः सङ्घपरितोषः, दानलाभतुल्यः सिद्धिसुखलाभः, शेषं सुगम, यत एवमतो ज्ञानचरणसहितस्यैव कृतिकर्म कार्यमिति गाथाभावार्थः ॥ 1145 ॥ चरणरहितं ज्ञानमकिञ्चित्करमित्यस्यार्थस्य साधका बहवो दृष्टान्ताः सन्तीति प्रदर्शनाय पुनरपि दृष्टान्तमाह जाणंतोऽवि य तरि काइयजोगं न जुंजइ नईए । सो वुज्झइ सोएणं एवं नाणी चरणहीणो ॥ 1146 ॥ व्याख्या-जानन्नपि च तरीतुं यः 'काययोर्ग' कायव्यापार न युङ्क्ते नद्यां स पुमान् 'उह्यते' हियते 'श्रोतसा' पयः ॥ 528 ॥
Page #83
--------------------------------------------------------------------------
________________ SARALLECRUE प्रवाहेण, एवं ज्ञानी चरणहीनः संसारनद्यां प्रमादश्रोतसोह्यत इत्युपनयः, तस्माच्चरणविकलस्य ज्ञानस्याकिञ्चित्करत्वादुभययुक्तस्यैव कृतिकर्म कार्यमिति गाथाभिप्रायार्थः ॥ 1146 ॥ एवमसहायज्ञानपक्षे निराकृते ज्ञानचरणोभयपक्षे च समर्थिते सत्यपरस्त्वाह गुणाहिए वंदणयं छउमत्थो गुणागुणे अयान्न्ण्तो। वंदिजा गुणहीणं गुणाहियं वावि वंदावे ॥ 1147 ॥ व्याख्या-इहोत्सर्गतः गुणाधिके साधौ वन्दनं कर्तव्यमिति वाक्यशेषः, अयं चार्थः श्रमणं वन्देतेत्यादिग्रस्थात्सिद्धः, गुणहीने तु प्रतिषेधः पञ्चानां कृतिकर्मेत्यादिग्रन्थाद् , इदं च गुणाधिकत्वं गुणहीनत्वं च तत्त्वतो दुर्विज्ञेयम् , अतश्छद्मस्थस्तत्त्वतो गुणागुणान् आत्मान्तरवर्तिनः 'अजानन्' अनवगच्छन् किं कुर्यात् , वन्देत वा गुणहीनं कश्चित् , गुणाधिकं चापि वन्दापयेत् , उभयथाऽपि च दोषः, एकत्रागुणानुज्ञाप्रत्ययः अन्यत्र तु विनयत्यागप्रत्ययः, तस्मात्तूष्णीभाव एव श्रेयान् , अलं वन्दनेनेति गाथाभिप्राय्ः॥ 1147 ॥ इत्थं चोदकेनोक्ते सति व्यवहारनयमतमधिकृत्य गुणाधिकत्वपरिज्ञानकारणानि प्रतिपादयन्नाचार्य आह आलएणं विहारेणं ठाणाचंकमणेण य । सको सुविहिओ नाउं भासावेणइएण य ॥ 1148 ॥ व्याख्या-आलयः-वसतिः सुप्रमार्जितादिलक्षणाऽथवा स्त्रीपशुपण्डकविवर्जितेति, तेनाऽऽलयेन, नागुणवत एवं|विधः खल्वालयो भवति, विहारः-मासकल्पादिस्तेन विहारेण, स्थानम्-ऊर्ध्वस्थानं, चङ्क्रमणं-गमनं, स्थानं च चङ्क्रमणं । चेत्येकवद्भावस्तेन च, अविरुद्धदेशकायोत्सर्गकरणेन च युगमात्रावनिप्रलोकनपुरस्सराद्भुतगमनेन चेत्यर्थः, शक्यः सुवि
Page #84
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया ॥ 529 ॥ हितो ज्ञातुं, 'भाषावैनयिकेन च' विनय एव वैनयिक समालोच्य भाषणेन आचार्यादिविनयकरणेन चेति भावना, 3 वन्दनानैतान्येवम्भूतानि प्रायशोऽसुविहितानां भवन्तीति गाथार्थः ॥ 1148 ॥ इत्थमभिहिते सत्याह चोदकः ध्ययने आलएणं विहारेणं ठाणेचंकमणेण य । न सक्को सुविहिओ नाउं भासावेणइएण य ॥ 1149 ॥ सुविहित__ व्याख्या-आलयेन विहारेण स्थानचङ्क्रमणेन (स्थानेन चङ्क्रमणेन) चेत्यर्थः, न शक्यः सुविहितो ज्ञातुं भाषावैनयिकेनल त्वज्ञानं च, उदायिनृपमारकमाथुरकोट्टइल्लादिभिर्व्यभिचारात् , तथा च प्रतीतमिदम्-असंयता अपिहीनसत्त्वा लब्ध्यादिनिमित्तं संयतवच्चेष्टन्ते, संयता अपि च कारणतोऽसंयतवदिति गाथार्थ्ः॥1149 ॥ किं च भरहो पसन्नचंदो सभितरबाहिरं उदाहरणं । दोसुप्पत्तिगुणकरं न तेसि बज्झं भवे करणं ॥ 1150 ॥ ___ व्याख्या-भरतः प्रसन्नचन्द्रः साभ्यन्तरबाह्यमुदाहरणम् , आभ्यन्तरं भरतः, यतस्तस्य बाह्यकरणरहितस्यापि विभू|षितस्यैवाऽऽदर्शकगृहप्रविष्टस्य विशिष्टभावनापरस्य केवलज्ञानमुत्पन्नं, बाह्यं प्रसन्नचन्द्रः, यतस्तस्योत्कृष्टबाह्यकरणवतोऽप्यन्तःकरणविकलस्याधः सप्तमनरकप्रायोग्यकर्मबन्धो बभूव, तदेवं दोषोत्पत्तिगुणकरं न तयोर्भरतप्रसन्नचन्द्रयोः 'वज्झं भवे karaNaM'ti छान्दसत्वादभूत्करणं दोषोत्पत्तिकारकं भरतस्य नाभूदशोभनं बाह्यं करणं गुणकारकं प्रसन्नचन्द्रस्य नाभूच्छोभनमपीति, तस्मादान्तरमेव करणं प्रधानं, न च तदालयादिनाऽवगन्तुं शक्यते, गुणाधिके च वन्दनमुक्तमिति ॥ 529 ॥ तूष्णीभाव एव ज्यायान् इति स्थितम् , इत्ययं गाथाभिप्रायः ॥ 1150 ॥ इत्थं तीर्थाङ्गभूतव्यवहारनयनिरपेक्ष चोदकमवगम्यान्येषां पारलौकिकापायदर्शनायाहाचार्य:
Page #85
--------------------------------------------------------------------------
________________ पत्तेयबद्धकरणे चरणं नासंति जिणवरिंदाणं । आहचभावकहणे पंचहि ठाणेहि पासत्था ॥ 1951 ॥ व्याख्या-प्रत्येकबुद्धाः-पूर्वभवाभ्यस्तोभयकरणा भरतादयस्तेषां करणं तस्मिन्नान्तर एव फलसाधके सति मन्दमतयश्चरणं नाशयन्ति जिनवरेन्द्राणां सम्बन्धिभूतमात्मनोऽन्येषां च, पाठान्तरं वा 'बोधिं नासिंति जिणवरिंदाणं' कथं ?'आहच्चभावकहणेऽत्ति कादाचित्कभावकथने-बाह्यकरणरहितैरेव भरतादिभिः केवलमुत्पादितमित्यादिलक्षणे, कथं नाशयन्ति?-पञ्चभिः स्थानः' प्राणातिपातादिभिः पारम्पर्येण करणभूतैः 'पार्श्वस्था' उक्तलक्षणा इति गाथार्थः ॥ 1151 ॥ यतश्च|उम्मग्गदेसणाए चरणं नासिंति जिणवरिंदाणं । वावन्नदसणा खलु न हु लम्भा तारिसा दडे ॥ 1152 ॥ दार्ण्। | व्याख्या-उन्मार्गदेशनया अनयाऽनन्तराभिहितं चरणं नाशयन्ति जिनवरेन्द्राणां सम्बन्धिभूतमात्मनोऽन्येषां च, अतः 'व्यापन्नदर्शनाः खलु' विनष्टसम्यग्दर्शना निश्चयतः, खल्वित्यपिशब्दार्थों निपातः, तस्य च व्यवहितः सम्बन्धस्तमुपरिष्टात् प्रदर्शयिष्यामः, 'न हु लब्भा तारिसा दटुंति नैव कल्पन्ते तादृशा द्रष्टुमपीति, किं पुनर्ज्ञानादिना प्रतिलाभयितुमिति गाथार्थः ॥ 1152 ॥ सप्रसङ्गं गतं ज्ञानद्वारम् , दर्शनद्वारमधुना, तत्र दर्शननयमतावलम्बी कृतिकर्मा|धिकार एवावगतज्ञाननयमत इदमाह जह नाणेणं न विणा चरणं नादंसणिस्स इय नान्न्ण्। न य दंसणं न भावो तेन र दिहि पणिवयामो ॥ 1153 ॥ ___ व्याख्या-यथा ज्ञानेन विना न चरणं, किन्तु सहैव, नादर्शनिन एवं ज्ञानं, किन्तु दर्शनिन एव, 'सम्यग्दृष्टानं मिथ्यादृष्टेविपर्यास' इति वचनात् , तथा न च दर्शनं न भावः, किन्तु भाव एव, भावलिङ्गान्तर्गतमित्यर्थः, तेन कारणेन ज्ञानस्य
Page #86
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 530 ॥ तद्भावभावित्वादर्शनस्य ज्ञानोपकारकत्वाद् रेति प्राग्वत् 'दिहिन्ति प्राकृतशैल्या दर्शनमस्यास्तीति दर्शनी तं दर्शनिनं, 3वन्दनाऽप्रणमामः पूजयाम इति गाथार्थः ॥ 1153 ॥ स्यादेतत्-सम्यक्त्वज्ञानयोयुगपद्भावादुपकार्योपकारकभावानुपपत्तिरिति, ध्ययने |एतच्चासद्, यतः ज्ञानशोध__ जुगवंपि समुप्पन्नं सम्मत्तं अहिगमं विसोहेइ । जह कायगमंजणाई जलदिहीओ विसोहंति ॥ 1154 ॥ ___ व्याख्या-'युगपदपि' तुल्यकालमपि 'समुत्पन्न' सञ्जातं सम्यक्त्वं ज्ञानेन सह 'अधिगम विशोधयति' अधिगम्यन्तेपरिच्छिद्यन्ते पदार्था येन सोऽधिगमः-ज्ञानमेवोच्यते, तमधिगमं विशोधयति-ज्ञानं विमलीकरोतीत्यर्थः, अत्रार्थे दृष्टा-| |न्तमाह-यथा काचकाञ्जने जलदृष्टी विशोधयत इति, कचको वृक्षस्तस्येदं काचकं फलम् , अञ्जनं-सौवीरादि, काचकं |चाञ्जनं च काचकाञ्जने, अनुस्वारोऽत्रालाक्षणिक, जलम-उदक, दृष्टि:-स्वविषये लोचनप्रसारणलक्षणा, जलं च दृष्टिश्च जलदृष्टी ते विशोधयत इति गाथार्थ्ः॥1154॥ साम्प्रतमुपन्यस्तदृष्टान्तस्य दाष्टोन्तिकेनांशतः भावनिकां प्रतिपादयन्नाहजह 2 सुज्झइ सलिलं तह 2 रूवाई पासई दिही । इय जह जह तत्तरुई तह तह तत्तागमो होइ ॥ 1155 ॥ 4 ॥ व्याख्या- यथा 2 शुद्ध्यति सलिलं काचकफलसंयोगात् तथा तथा 'रूपाणि' तद्गतानि पश्यति द्रष्टा, इय' एवं यथा । यथा 'तत्त्वरुचिः' सम्यक्त्वलक्षणा, संजायत इति क्रिया, तथा तथा 'तत्त्वागमः' तत्त्वपरिच्छेदो भवतीति, एवमुपकारकं ।
Page #87
--------------------------------------------------------------------------
________________ तर्तोत् सम्यक्त्वं ज्ञानस्येति गाथार्थ्ः॥ 1155 ॥ स्यादेतत्-निश्चयतः कार्यकारणभाव एवोपकार्योपकारकभावः, स चासम्भवी युगपद्भाविनोरिति, अत्रोच्यते कारणकजविभागो दीवपगासाण जुगवजम्मेवि । जुगवुप्पन्नपि तहा हेऊ नाणस्स सम्मत्तं ॥ 1156 ॥ व्याख्या-यथेह कारणकार्यविभागो दीपप्रकाशयोः 'युगपज्जन्मन्यपि' युगपदुत्पादेऽपीत्यर्थः, युगपदुत्पन्नमपि तथा 'हेतुः' कारणं ज्ञानस्य सम्यक्त्वं, यस्मादेवं तस्मात्सकलगुणमूलत्वाद्दर्शनस्य दर्शनिन एव कृतिकर्म कार्यम् , आत्मनाऽपि तत्रैव यत्नः कार्यः, सकलगुणमूलत्वादेवेति, उक्तं च-"द्वारं मूलं प्रतिष्ठानमाधारो भाजनं निधिः । धर्महेतोषिटूस्य, सम्यग्दर्शनमिष्यते ॥ 1 ॥ " अयं गाथाभिप्रायार्थ्ः॥ 1156 ॥ इत्थं नोदकेनोक्ते सत्याहाचार्यःनाणस्स जैवि हेऊ सविसयनिययं तहावि सम्मत्तं । तम्हा फलसंपत्ती न जुज्जए नाणपक्खे व ॥1॥(pr0) जह तिक्खरुईवि नरो गंतुं देसंतरं नयविहूणो । पावे न तं देसं नयजुत्तो चेव पाउणै ॥ 2 ॥ (प्र.) इय नाणचरणहीणो सम्मदिठीवि मुक्खदेसं तु । पाउणै नेय नाणाइसंजुओ चेव पाउणै ॥ 3 ॥ (प्र.) ___ व्याख्या-इदमन्यकर्तृक गाथात्रयं सोपयोगमितिकृत्वा व्याख्यायते, ज्ञानस्य यद्यपि 'हेतुः' कारणं सम्यक्त्वमिति दयोगः, अपिशब्दोऽभ्युपगमवादसंसूचकः, अभ्युपगम्यापि ब्रमः, तत्त्वतस्तु कारणमेव न भवति, उभयोरपि विशिष्टक्षयो। पशमकार्यत्वात् , स्वविषयनियतमितिकृत्वा, स्वविषयश्चास्य तत्त्वेषु रुचिरेव, तथाऽपि 'तस्मात्' सम्यक्त्वात् 'फलसंपत्ती ण जुज्जए' फलसम्प्राप्तिन युज्यते, मोक्षसुखप्राप्तिनं घटत इत्यर्थः, स्वविषयनियतत्वादेव, असहायत्वादित्यर्थः, ज्ञानपक्ष t
Page #88
--------------------------------------------------------------------------
________________ आवश्यकहारिभ 3 वन्दनाध्ययने सम्यक्रव्यां द्रीया मोक्षः ॥ 53 ॥ CLASSESSORARSA इव, अनेन तत्प्रतिपादितसकलदृष्टान्तसङ्ग्रहमाह-यथा ज्ञानपक्षे मार्गज्ञादिभिर्दृष्टान्तरसहायस्य ज्ञानस्यैहिकामुष्मिकफला- |साधकत्वमुक्तम् , एवमत्रापि दर्शनाभिलापेन द्रष्टव्यं, दिङ्मात्रं तु प्रदर्श्यते-यथा 'तीक्ष्णरुचिरपि नरः' तीव्रश्रद्धोऽपि पुरुषः,क्क ?-गन्तुं देशान्तरं देशान्तरगमन इत्यर्थः,'नयविहीनो' ज्ञानगमनक्रियालक्षणनयशून्य इत्यर्थः, प्रामोति न तं देशगन्तुमिष्टं तद्विषयश्रद्धायुक्तोऽपि,नययुक्त एव प्राप्नोति, 'इय' एवं ज्ञानचरणरहितः सम्यग्दृष्टिरपि तत्त्वश्रद्धानयुक्तोऽपि मोक्षदेश तुन प्राप्नोति, नैव सम्यक्त्वप्रभावादेव, किन्तु ज्ञानादिसंयुक्त एव प्रामोति, तस्मात्रितयं प्रधानम्, अतस्त्रितययुक्तस्यैव कृतिकर्म कार्य, त्रितयं चाऽऽत्मनाऽऽसेवनीयं, सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग (tattvA.a.1सू.1) इति वचनादयं गाथात्रित्यार्थ्ः॥1-2-3॥एव्म्पित्त्त्वे समाख्याते ये खल्वधर्मभूयिष्ठा यानि चासदालम्बनानि प्रतिपादयन्ति तदभिधित्सुराहधम्मनियत्तमईया परलोगपरम्मुहा विसयगिद्धा । चरणकरणे असत्ता सेणियरायं ववैसंति ॥ 1157 ॥ व्याख्या-धर्मः-चारित्रधर्मः परिगृह्यते तस्मान्निवृत्तामतिर्येषां ते धर्मनिवृत्तमतयः, पर:-प्रधानो लोकः परलोको-मोक्षस्तत्पराङ्मुखाः 'विषयगृद्धाः' शब्दादिविषयानुरक्ताः, ते एवम्भूताश्चरणकरणे 'अशक्ताः' असमर्थाः सन्तः श्रेणिकराज व्यपदिशन्त्यालम्बनमिति गाथार्थः ॥ 1157 ॥ कथं ? ण सेणिओ आसि तया बहुस्सुओ, न यावि पन्नत्तिधरो न वाय्गो। सो आगमिस्साइ जिणो भविस्सइ, समिक्ख पन्नाइ वरं खु दंसणं ॥ 1158 ॥ व्याख्या-न 'श्रेणिकः' नरपतिरासीत् 'तदा' तस्मिन् काले 'बहुश्रुतः' बहागमः महाकल्पादिश्रुतधर इत्यर्थः, 'न AAACARAN ॥ 53 //
Page #89
--------------------------------------------------------------------------
________________ WALISISSA SISSA चापि प्रज्ञप्तिधरः' न चापि भगवतीवेत्ता 'न वाचकः' न पूर्वधरः, तथाऽप्यसावसहायदर्शनप्रभावादेव 'आगमिस्साएऽत्ति आयत्यामागामिनि काले 'जिनो भविष्यति' तीर्थकरो भविष्यति, यतश्चैवमतः 'समीक्ष्य' दृष्टा 'प्रज्ञया' बुझ्या दर्शनविपाक तीर्थकराख्यफलप्रसाधकं वरं khudasaNa'nti खुशब्दस्यावधारणार्थत्वात् वरं दर्शनमेवाङ्गीकृतमिति वाक्यशेषः, अयं वृत्तार्थः ॥ 1158 ॥ किंच-शक्य एवोपाये प्रेक्षावतःप्रवृत्तियुज्यते, न पुनरशक्ये शिरःशूलशमनाय तक्षकफणालङ्कारग्रहणकल्पे चारित्रे, चारित्रं च तत्त्वतः मोक्षोपायत्वे सत्यप्यशक्यासेवनं, सूक्ष्मापराधेऽपि अनुपयुक्तगमनागमनादिभिर्विराध्यमानत्वादायासरूपत्वाच्च, नियमेन च छद्मस्थस्य तद्भश उपजायते सर्वस्यैवातः भट्टेण चरित्ताओ सुट्टयरं दंसणं गहेयव्वं । सिझंति चरणरहिया दंसणरहिया न सिज्झंति ॥ 1159 ॥ व्याख्या-'भ्रष्टेन' च्युतेन, कुतः 1-चारित्रात् , सुतरां दर्शनं ग्रहीतव्यं, पुनर्बोधिलाभानुबन्धिशक्यमोक्षोपायत्वात् , तथा च-सिद्ध्यन्ति चरणरहिताः प्राणिनः-दीक्षाप्रवृत्त्यनन्तरमृतान्तकृत्केवलिनः, दर्शनरहितास्तु न सिद्ध्यन्ति, अतो दर्शनमेव प्रधानं सिद्धिकारणं, तद्भावभावित्वादित्ययं गाथार्थ्ः॥1159 ॥ इत्थं चोदकाभिप्राय उक्तः, साम्प्रतमसहाय-18 दर्शनपक्षे दोषा उच्यन्ते, यदुक्तं-'न श्रेणिक आसीत्तदा बहुश्रुत' इत्यादि, तन्न, तत एवासौ नरकमगमत् , असहायदर्शनयुक्तत्वात् , अन्येऽप्येवंविधा दशारसिंहादयो नरकमेव गता इति, आह च दसारसीहस्स य सेणियस्सा, पेढालपुत्तस्स य सच्चैस्स । अणुत्तरा दंसणसंपया तया, विणा caritteNa'haraM गई गया ॥ 1160 ॥
Page #90
--------------------------------------------------------------------------
________________ द्रीया आवश्यक- व्याख्या-'दशारसिंहस्य' अरिष्टनेमिपितृव्यपुत्रस्य 'श्रेणिकस्य च' प्रसेनजित्पुत्रस्य पेढालपुत्रस्य च सत्यकिनः 'अनु 3वन्दनाहारिभ |त्तरा' प्रधाना क्षायिकेति यदुक्तं भवति, का ?-दर्शनसम्पत् 'तदा' तस्मिन् काले, तथाऽपि विना चारित्रेण 'अधरां गति ध्ययने गता' नरकगतिं प्राप्ता इति वृत्तार्थ्ः॥1160 ॥ किं च दर्शनपक्षः ॥532 ॥ सव्वाओवि गईओ अविरहिया नाणदंसणधरेहिं । ता मा कासि पमायं नाणेण चरित्तरहिएणं ॥ 1161 ॥ व्याख्या-'सर्वा अपि' नारकतिर्यग्नरामरगतयः 'अविरहिताः' अविमुक्ताः, कैः ?-ज्ञानदर्शनधरैस्सत्त्वैः, यतः-सर्वा+ स्वेव सम्यक्त्वश्रुतसामायिकद्वयमस्त्येव, न च नरकगतिव्यतिरेकेणान्यासु मुक्तिः, चारित्राभावात् , तस्माच्चारित्रमेव प्रधान मुक्तिकारणं, तद्भावभावित्वादिति, यस्मादेवं 'तं मा कासि pamAya'ti तत्-तस्मान्मा कार्षीः प्रमादं, ज्ञानेन चारित्ररहि। तेन, तस्येष्टफलासाधकत्वात् , ज्ञानग्रहणं च दर्शनोपलक्षणार्थमिति गाथार्थः ॥ 1161 ॥ इतश्च चारित्रमेव प्रधान, निय-18 | मेन चारित्रयुक्त एव सम्यक्त्वसद्भावाद्, आह च सम्मत्तं अचरित्तस्स हुज भयणाइ नियमसो नत्थिआ जो पुण चरित्तजुत्तो तस्स उ नियमेण सम्मत्तं ॥ 1132 ॥ | व्याख्या-'सम्यक्त्वं' प्राग्वर्णितस्वरूपम् 'अचारित्रस्य' चारित्ररहितस्य प्राणिनो भवेत् 'भजनया' विकल्पनया-कदा-18 ॥ 532 ॥ चिद्भवति कदाचिन्न भवति, 'नियमशो नास्ति' नियमेन न विद्यते, प्रभूतानां चारित्ररहितानां मिथ्यादृष्टित्वात् , यः पुनश्चारित्रयुक्तः सत्त्वस्तस्यैव, तुशब्दस्यावधारणार्थत्वात् , 'नियमेन' अवश्यंतया सम्यक्त्वम् , अतः सम्यक्त्वस्यापि नियमतश्चारित्रयुक्त एव भावात्प्राधान्यमिति गाथार्थः ॥ 1162 ॥ किं च AASHAKAAKANKS
Page #91
--------------------------------------------------------------------------
________________ SOSIASHARA जिणवयणवाहिरा भावणाहिं उव्वदृणं अयाणंता । नेरइयतिरियएगिदिएहि जह सिज्झई जीवो ॥ 1163 ॥ ___ व्याख्या-जिनवचनबाह्या' यथावस्थितागमपरिज्ञानरहिताः प्रत्येकं ज्ञानदर्शननयावलम्बिनः 'भावणाहिति उक्तेन न्यायेन ज्ञानदर्शनभावनाभ्यां सकाशात् , मोक्षमिच्छन्तीति वाक्यशेषः, 'उद्वर्तनामजानाना' नारकतिर्यगेकेन्द्रियेभ्यो यथा सिद्ध्यति जीवस्तथोद्वर्तनामजानाना इति योगः, इयमत्र भावना-ज्ञानदर्शनभावेऽपि न नारकादिभ्योऽनन्तरं मनुष्यभावमप्राप्य सिद्ध्यति कश्चित् , चरणाभावात् , तेनानयोः केवलयोरहेतुत्वं मोक्ष प्रति, तेभ्य एवैकेन्द्रियेभ्यश्च ज्ञानादिरहितेभ्योऽप्युद्वत्ता मनुष्यत्वमपि प्राप्य चारित्रपरिणामयुक्त एव सिद्ध्यति, नायुक्तोऽकर्मभूमिकादिः, अत इयमुद्वर्तना कार णवैकल्यं सूचयतीति गाथार्थः ॥ 1163 ॥ पुनरपि चारित्रपक्षमेव samarthayannAhaBI सुझुवि सम्मद्दिही न सिज्झई चरणकरणपरिहीणो । जं चेव सिद्धिमूलं मूढो तं चेव नासेइ ॥ 1164 ॥ ___ व्याख्या-'सुष्ठपि' अतिशयेनापि सम्यग्दृष्टिर्न सिद्ध्यति, किम्भूतः 1-चरणकरणपरिहीणः, तद्वादमेव च समर्थयन् , किमिति ?-'यदेव सिद्धिमूलं' यदेव मोक्षकारणं सम्यक्त्वं मूढस्तदेव नाशयति, केवलतद्वादसमर्थनेन, 'एकंपि असद्दहंतो मिच्छति वचनात् , अथवा सुष्ठपि सम्यग्दृष्टिः क्षायिकसम्यग्दृष्टिरपीत्यर्थः, न सिद्ध्यति चरणकरणपरिहीणा, श्रेणिकादिवत् , किमिति ?-यदेव सिद्धिमूलं-चरणकरणं मूढस्तदेव नाशयत्यनासेवनयेति गाथार्थः ॥ 1164 ॥ किं च-अयं DU केवलदर्शनपक्षो न भवत्येवागमविदः सुसाधोः, कस्य तर्हि भवति ?, अत आह दसणपक्खो सावय चरित्तभडे य मंदधम्मे य । दसणचरित्तपक्खो समणे परलोगकंखिम्मि ॥ 1165 ॥ मनष्यत्वमपि प्राप्णभावात् , तेनानयामक भावना ज्ञानदर्शवतनामजानाना नविनः भावणाहिति 20
Page #92
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया ॥ 533 ॥ णासम्भवाद्, आहभिश्चारित्रं प्रधान अतो दर्शनादिपनत्ययः, पाकृती व्याख्या-दर्शनपक्षः श्रावके' अप्रत्याख्यानकषायोदयवति भवति 'चारित्रभ्रष्टे च' कस्मिश्चिंदव्यवस्थितपुराणे 'मन्द- |3 वन्दनाधर्म च' पार्श्वस्थादौ, दर्शनचारित्रपक्षः श्रमणे भवति, किम्भूते ?-परलोकाकाडिणि, सुसाधावित्यर्थः, प्राकृतशैल्या चेह ध्ययने सप्तमी षष्ठयर्थ एव द्रष्टव्या, दर्शनग्रहणाच्च ज्ञानमपि गृहीतमेव द्रष्टव्यम् , अतो दर्शनादिपक्षस्त्रिरूपो वेदितव्य इति स्त्र्यीयोगाथार्थ्ः॥ 1165 ॥ अपरस्त्वाह-यद्येवं बह्वीभिरुपपत्तिभिश्चारित्रं प्रधानमुपवर्ण्यते भवता ततस्तदेवास्तु, अलं ज्ञानदर्शनाभ्यामिति, न, तस्यैव तद्वयतिरेकेणासम्भवाद्, आह पारंपरप्पसिद्धी दंसणनाणेहिं होइ चरणस्स । पारंपरप्पसिद्धी जह होइ taha'nnapANANaM // 1166 // __ व्याख्या-पारम्पर्येण प्रसिद्धिः पारम्पर्यप्रसिद्धिः-स्वरूपसत्ता, एतदुक्तं भवति-दर्शनाज्ज्ञानं, ज्ञानाच्चारित्रम् , एवं * पारम्पर्येण चरणस्वरूपसत्ता, सा दर्शनज्ञानाभ्यां सकाशाद्भवति चरणस्य, अतस्तद्भावभावित्वाच्चरणस्य त्रितयमप्यस्तु, लौकिकं न्यायमाह-पारम्पर्यप्रसिद्धिर्यथा भवति तथाऽन्नपानयोलोकेऽपि प्रतीतैवेति क्रिया, तथा चान्नार्थी स्थालीन्धनाद्यपि गृह्णाति पानार्थी च द्राक्षाद्यपि, अतस्त्रितयमपि प्रधानमिति गाथार्थः ॥ 1166 ॥ आह-यद्येवमतस्तुल्यबलत्वे 8 सति ज्ञानादीनां किमित्य स्थानपक्षपातमाश्रित्य चारित्रं प्रशस्यते भवतेति?, अत्रोच्यते। जम्हा दंसणनाणा संपुण्णफलं न दिति पत्तेयं । चारित्तजुया दिति उ विसिस्सए तेण चारित्तं ॥ 1167 ॥ दा व्याख्या-यस्माद्दर्शनज्ञाने 'सम्पूर्णफलं' मोक्षलक्षणं 'न ददतः' न प्रयच्छतः प्रत्येकं, चारित्रयुक्त दत्ते एव, विशेष्यते ॥ 533 ॥ तेन चारित्रं, तस्मिन्सति फलभावादिति गाथार्थ्ः॥ 1167 ॥ आह-विशिष्यतां चारित्रं, किन्तु
Page #93
--------------------------------------------------------------------------
________________ उज्जममाणस्स गुणा जह हुंति ससत्तिओ त्व्सुएसुण्। एमेव जहासत्ती संजममाणे कहं न गुणा 1 ॥ 1168 ॥ व्याख्या-'उज्जममाणस्स' त्ति उद्यच्छतः - उद्यमं कुर्वतः साधोः, क्व ? - तपः श्रुतयोरिति योगः, 'गुणाः' तपोज्ञानावाप्ति। निर्जरादयो यथा भवन्ति 'स्वशक्तितः' स्वशक्त्योद्यच्छतः, एवमेव 'यथाशक्ति' शक्त्यनुरूपमित्यर्थः, 'संजममाणे कहं न गुण ति संयच्छमाने - संयमं पृथिव्यादिसंरक्षणादिलक्षणं कुर्वति सति साधौ कथं न गुणाः ?, गुणा एवेत्यर्थः, अथवा कथं न गुणा येनाविकलसंयमानुष्ठानरहितो विराधकः प्रतिपद्यत इति ?, अत्रोच्यते अणिगृहंतो विरियं न विराहेइ चरणं तवसुएसुं । जै संजमेऽवि विरियं न निगूहिज्जा न हाविज्जा । / 1169 ॥ व्याख्या - 'अनिगूहन् वीर्य' प्रकटयन् सामर्थ्यं यथाशक्त्या, क्व ? - तपःश्रुतयोरिति योगः, किं ? 'न विराधयति चरणं' न खण्डयति चारित्रं ?, यदि 'संयमेऽपि' पृथिव्यादिसंरक्षणादिलक्षणे 'वीर्य' सामर्थ्यमुपयोगादिरूपतया 'न निगूहयेत्' न प्रच्छादयेन्मातृस्थानेन 'न hAvija'tti ततो न हापयेत् संयमं न खण्डेत्, स्यादेव संयमगुणा इति गाथार्थः ॥ 1169 ॥ संजमजोएस सया जे पुण संतविरियावि सीयंति । कह ते विसुद्धचरणा बाहिरकरणालसा हुंति ? ॥ 1170 ॥ व्याख्या - 'संयमयोगेषु' पृथिव्यादिसंरक्षणादिव्यापारेषु 'सदा' सर्वकालं ये पुनः प्राणिनः 'संतविरियावि सीयंति' त्ति वि द्यमानसामर्थ्या अपि नोत्सहन्ते, कथं ते विशुद्धचरणा भवन्तीति योगः ?, नैवेत्यर्थः, बाह्यकरणालसाः सन्तः - प्रत्युपेक्षणादिबाह्यचेष्टारहिता इति गाथार्थ्ः॥ 1170 ॥ आह - ये पुनरालम्बनमाश्रित्य बाह्यकरणालसा भवन्ति तेषु का वार्तेति ?, उच्यते - आलंबणेण केणै जे मन्ने संयमं पमायंति । न हु तं होइ पमाणं भूयत्थगवेसणं कुज्जा ॥ 1171 ॥
Page #94
--------------------------------------------------------------------------
________________ * आवश्यकहारिभद्रीया 3 वन्दनाध्ययने सालम्बनसेवा ॥ 534 ॥ ESISTOSOS LOS व्याख्या-आलम्ब्यत इत्यालम्बनं-प्रपततां साधारणस्थानं तेनालम्बनेन 'केनचित्' अव्यवच्छित्त्यादिना ये प्राणिनः 'मन्य' इति एवमहं मन्ये 'संयमम्' उक्तलक्षणं 'प्रमादयन्ति' परित्यजन्ति, 'न हुतं होइ पमाणं' नैव तदालम्बनमात्र भवति प्रमाणम्-आदेयं, किन्तु ? 'भूतार्थगवेषणं कुर्यात्' तत्त्वार्थान्वेषणं कुर्यात्-किमिदं पुष्टमालम्बनम् ? आहोस्विन्नेति, यद्यपुष्टमविशुद्धचरणा एव ते, अथ पुष्टं विशुद्धचरणा इति गाथार्थः ॥ 1171 ॥ अपरस्त्वाह-आलम्बनात्को विशेष उपजायते ? येन विशुद्धचरणा भवन्तीति, अत्र दृष्टान्तमाह सालंबणो पडतो अप्पाणं दुग्गमेऽवि धारेइ । इय सालंबणसेवा धारेइ जई असढभावं ॥ 1172 ॥ __ व्याख्या-इहालम्बनं द्विविधं भवति-द्रव्यालम्बनं भावालम्बनं च, द्रव्यालम्बनं गर्तादौ प्रपतता यदालम्ब्यते द्रव्यं, तदपि द्विविधम्-पुष्टमपुष्टं च, तत्रापुष्टं दुर्बलं कुशवच्चकादि, पुष्टं तु बलवत्कठिनवल्यादि, भावालम्बनमपि पुष्टापुष्टभेदेन द्विधैव, तत्रापुष्टं ज्ञानाद्यपकारक, तद्विपरीतं तु पुष्टमिति, तच्चेदं-'कहिं अछित्तिं अदुवा अहीहं, तवोवहाणेसु य उज्जमिस्सं । गणं वणीईई व हु सारविस्सं, सालंबसेवी समुवेइ मुक्खं ॥ 1 ॥ " तदेवं व्यवस्थिते सति सहालम्बनेन वर्तत इति सालम्बनः, असौ पतन्नपि आत्मानं 'दुर्गमेऽपि' गर्तादौ धारयति, पुष्टालम्बनप्रभावादिति, 'इय' एवं सेवन सेवा प्रतिसेवनेत्यर्थः, सालम्बना चासौ सेवा च सालम्बनसेवा सा संसारगते प्रपतन्तं धारयति यतिमशठभावं-मातृस्थानरहितमित्येष गुण इति गाथार्थः ॥ 1172 ॥ साम्प्रतं सिसाधयिषितार्थव्यतिरेकं दर्शयन्नाह , करिष्याम्यव्युच्छित्तिमथवाऽध्येष्ये तपौपधानयोरुद्यस्यामि । गणं वा नीत्यैव सारयिष्यामि सालम्बसेवी समुपैति मोक्षम् ॥ 1 ॥ ॥ 534 //
Page #95
--------------------------------------------------------------------------
________________ आलंबणहीणो पुण निवडै खलिओ अहे दुरुत्तारे । इय निकारणसेवी पडै भवोहे अगाहमि ॥ 1173 ॥ ज्याख्या-आलम्बनहीनः पुनर्निपतति स्खलितः, व?-'अहे दुरुत्तारेऽत्ति गायां दुरुत्तारायाम्, 'इय' एवं 'निष्कारणसेवी' साधुः पुष्टालम्बनरहित इत्यर्थः, 'पतति भवौघे अगाधे' पतति भवगर्तायामगाधायाम् , अगाधत्वं पुनरस्या दुःखेनोत्तारणसम्भवादिति गाथार्थः ॥ 1173 ॥ गतं सप्रसङ्गं दर्शनद्वारम् , इदानीं 'नियावासेऽत्ति अस्यावसरः, अस्य च सम्बन्धो 3 व्याख्यात एव गाथाक्षरगमनिकायां, स एव लेशतः स्मार्यते-इह यथा चरणविकला असहायज्ञानदर्शनपक्षमालम्बन्ति एवं नित्यवासाद्यपि, आह च जे जत्थ जया भग्गा ओगासं ते परं अविंदंता । गंतुं tattha'cayaMtA इमं पहाणंति घोसंति ॥ 1174 ॥ | | व्याख्या-'ये' साधवः शीतलविहारिणः 'यत्र' अनित्यवासादौ 'यदा' यस्मिन् काले 'भग्ना' निर्विण्णाः 'अवकाशं' स्थानं ते 'परम्' अन्यत् 'aviMdaMta'tti अलभमाना गन्तुं 'तत्र' शोभने स्थाने अशक्नुवन्तः किं कुर्वन्ति ?-'इमं पहाणंति ghosanti'tti यदस्माभिरङ्गीकृतं साम्प्रतं कालमाश्रित्येदमेव प्रधानमित्येवं घोषयन्ति, दिलुतो इत्थ सत्थेणं। जहा कोइ सत्थो पविरलोदगरुक्खच्छायमद्धाणं पवण्णो, तत्थ केइ पुरिसा परिस्संतापविरलासु छायासु जेहिं तेहिं वा पाणिएहिं पडिबद्धा अच्छंति, अण्णे य सद्दाविंति-एह इम चेव पहाणंति, तंमि सत्थे केइ तेर्सि पडिसुणंति, केइ ण दृष्टान्तोऽन सार्थेन यथा कोऽपि सार्थः प्रविरलोदकवृक्षच्छायमध्वानं प्रपन्नः, तन्त्र केचित्पुरुषाः परिश्रान्ताः प्रविरलासु छायासु यस्तैर्वा पानीयैः प्रति। बद्धास्तिष्ठन्ति, अन्यांश्च शब्दयन्ति-भायातेदमेव प्रधान मिति, तस्मिन् साथै केचित्तेषां प्रतिशृण्वन्ति, केचिन्न
Page #96
--------------------------------------------------------------------------
________________ आवश्यक- सुणंति, जे सुणिति ते छुहातण्हाइयाणं दुक्खाणं आभागी जाया, जे न सुणंति ते खिप्पमेव अपडिबद्धा अद्धाण सीसं 3 वन्दनाहारिभ गंतुं उदयस्स सीयलस्स छायाणं च आभागी जाया। जहा ते पुरिसा विसीयंति तहा पासत्थाई, जहा ते णिच्छिण्णा ध्ययने द्रीया है तहा सुसाहू । अयं गाथार्थ्ः॥ 1174 ॥ साम्प्रतं यदुक्तमिदं प्रधानमिति घोषयन्ति तदर्शयति नित्य्वा॥535॥ नीयावासविहारं चेइयभत्तिं च अज्जियालाभं । विगईसु य पडिबंध निद्दोसं चोइया बिण्ति॥1175 ॥ साद्या___ व्याख्या-नित्यवासेन विहार, नित्यवासकल्पमित्यर्थः, चैत्येषु भक्तिश्चैत्यभक्तिस्तां च, चशब्दात्कुलकार्यादिपरिग्रहः, आर्यिकाभ्यो लाभस्तं, क्षीराद्या विगतयोऽभिधीयन्ते तासु विगतिषु च 'प्रतिबन्धम्' आसङ्गं निर्दोष चोदिताः अन्ये-: नोद्यतविहारिणा 'ब्रुवते' भणन्तीति गाथार्थः ॥ 1175 ॥ तत्र नित्यावासविहारे सदोष चोदिताः सन्तस्तदा कथं वा निर्दोष ब्रुवत इत्याह जाहेवि य परितंता गामागरनगरपट्टणमंडता । तो केइ नीयवासी संगमथेरं ववैसंति ॥ 1176 ॥ व्याख्या-यदाऽपि च 'परितान्ताः' सर्वथा श्रान्ता इत्यर्थः, किं कुर्वन्तः सन्तः ?-ग्रामाकरनगरपत्तनान्यदन्तस्सन्तः, ग्रामादीनां खरूपं प्रसिद्धमेव, अतः 'केचन' नष्टनाशका नित्यवासिनः, न तु सर्व एव, किं ?-सङ्गमस्थविरमाचार्य व्यपदिशन्त्यालम्बनत्वेन इति गाथार्थः ॥ 1176 ॥ कथं - शृण्वन्ति, ये ऋण्वन्ति ते क्षुधातृष्णादिकानां दुःखानामाभागिनो जाताः, ये न शृण्वन्ति ते क्षिप्रमेवाप्रतिबद्धा अध्वनः शीर्ष गत्वोदकस्य शीतलस्य छायानां चाभागिनो जाताः । यथा ते पुरुषा विषीदन्ति तथा पावस्थादयः, यथा ते निस्तीर्णास्तथा सुसाधवः । ॥ 53
Page #97
--------------------------------------------------------------------------
________________ SACHCHALOSSICASSOSE संगमथेरायरिओ सुख तवस्सी तहेव गीयत्थो । पेहित्ता गुणदोसं नीयावासे पवत्तो u॥ 1177 ॥ व्याख्या-निगदसिद्धा, कः पुनः सङ्गमस्थविर इत्यत्र कथानक-कोईलणयरे संगमथेरा, दुभिक्खे तेण साहणो विसज्जिया, ते तं णयरं णव भागे काऊण जंघाबलपरिहीणा विहरति, णयरदेवया किर तेसिं उवसंता, तेसिं सीसो दत्तो णाम अहिंडओ चिरेण कालेणोदंतवाहगो आगओ, सो तेसिं पडिस्सए ण पविसइ णिययावासित्ति काउं, भिक्खवेलाए उग्गाहियं हिंडंताणं संकिलिस्सइ-को डोऽयं सडकुलाणि ण दाएइत्ति, एगत्थ सेठियाकुले रोवणियाए गहियओ दारओ, छम्मासा रोवंतगरस, आयरिएहिं चप्पुडिया कया-मा रोव, वाणमंतरीए मुक्को, तेहिं तुडेहिं पडिलाहिया जधिच्छिएण, सो विसजिओ, एताणि ताणि कुलाणित्ति, आयरिया सुइरं हिंडिऊण अंतं पंतं गहाय आगया, समुद्दिडा, आवस्सयआलोयणाए आयरिया भणंति-आलोएहि, सो भणइ-तुब्भेहिं समं हिंडिओत्ति, ते भणंति-धाइपिंडो ते भुत्तोत्ति, भणइ-ऐसुहुमाणित्ति बैठ्ठो, देवयाए अड्डरत्ते वासं अंधयारं च विउवियं एस हीलेइत्ति, आयरिएहिं भणिओ-अतीहि, कोल्लेरनगरे संगमस्थविराः, दुर्भिक्षे तः साधवो विसृष्टाः, ते तमगरं नव भागान् कृत्वा परिक्षीणजङ्घाबला विहरन्ति, नगरदेवता किल तेषामुपशान्ता, तेषां शिष्यो दत्तो नामाहिण्डकश्चिरेण कालेनोदन्तवाहक आगतः, स तेषां प्रतिश्रये न प्राविक्षत् नित्यवासीतिकृत्वा, भिक्षावेलायामौपग्रहिकं हिण्डमानयोः संक्लिश्यति, vRiddho'yaM श्राद्धकुलानि न दर्शयतीति, एकत्र श्रेष्टिकुले रोदिन्या गृहीतो दारकः, षण्मासीं रुदति, आचार्यैश्चप्पुटिका कृता मा रोदीः, व्यन्तर्या मुक्तः, तैस्तुष्टैः प्रतिलाभिता यादृच्छिकेन, स विसृष्टः, एतानि तानि कुलानीति, आचार्याः सुचिरं हिण्डयित्वा अन्तप्रान्तं गृहीत्वाऽऽगताः, समुद्दिष्टाः, आवश्यकालोचनायामाचार्या भणन्ति-आलोचय, स भणति-युष्माभिः समं हिण्डित इति, ते भणन्ति-धात्रीपिण्डस्त्वया भुक्त इति, भणति-अतिसूक्ष्म- | तराण्येतानीति उपविष्टः, देवतयाऽर्धरात्रे वर्षा अन्धकारश्च विकुर्वितौ एष हीलतीति, आचार्य णितः-आगच्छ.* कोल्लैरे. + नव हा. 1 कुद्धो य. कुण्टोऽयं.
Page #98
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 536 ॥ सो भणइ-अंधयारोत्ति, आयरिएहिं अंगुली पदाइया, सा पजलिया, आउट्टो आलोएइ, आयरियावि णव भागे परिक- 3वन्दनाहंति, एवमयं पुडालंबणो ण होइ सबेसि मंदधम्माणमालंबणन्ति ॥ 1177 ॥ आह च ध्ययने चैत्यभ__ ओमे सीसपवासं अप्पडिबंधं अजंगमत्तं च । न गणंति एगखित्ते गणंति वासं निययवासी ॥ 1178 ॥ त्यालम्ब0 व्याख्या-'ओमे' दुर्भिक्षे 'शिष्यप्रवास' शिष्यगमनं, तथा तस्यैव 'अप्रतिबन्धम्' अनभिष्वङ्गम् 'अजङ्गमत्वं' वृद्धत्वं । च, चशब्दात्तत्रैव क्षेत्रे विभागभजनं च, इदमालम्बनजालं 'न गणयन्ति' न प्रेक्षन्ते, नालोचयन्तीत्यर्थः, किन्तु एकक्षेत्रे गणयन्ति वासं 'नित्यवासिनः' मन्दधिय इति गाथार्थः ॥ 1178 ॥ नित्यावासविहारद्वारं गतं, चैत्यभक्तिद्वारमधुना चेयकुलगणसंघे अन्नं वा किंचि काउ निस्साणं । अहवावि अजवयरं तो सेवंती अकरणिज्जं ॥ 1179 ॥ / ___ व्याख्या-चैत्यकुलगणसङ्घान् , अन्यद्वा 'किञ्चिद्' अपुष्टमव्यवच्छित्त्यादि 'कृत्वा निश्रां' कृत्वाऽऽलम्बनमित्यर्थः,5 कथं ?-नास्ति कश्चिदिह चैत्यादिप्रतिजागरकः अतोऽस्माभिरसंयमोऽङ्गीकृतः, मा भूच्चैत्यादिव्यवच्छेद इति, अथवाऽप्यायवैरं कृत्वा निश्रां ततः सेवन्ते 'अकृत्यम्' असंयम मन्दधर्माण इति गाथार्थः ॥ 1179 ॥ | चैयपूया किं वयरसामिणा मुणियपुब्वसारेणं । न कया पुरियाइ? तओ मुक्खंगं सावि साहूणं ॥ 1980 ॥ 1स भणति-अन्धकार इति, आचार्यैरङ्गुली प्रदर्शिता, सा प्रज्वलिता, आवृत्त आलोचयति, आचार्या अपि नव भागान् परिकथयन्ति, एवमयं पुष्टालम्बनो न भवति सर्वेषां मन्दधर्माणामालम्बनमिति ।
Page #99
--------------------------------------------------------------------------
________________ व्याख्या-अक्षरार्थः सुगमः, भावार्थः कथानकादवसेयः, तच्चाधः कथितमेव, तत्र वैरस्वामिनमालम्बनं कुर्वाणा इदं नेक्षन्ते मन्दधियः, किमित्याह। ओहावणं परेसिं सतित्थउन्भावणं च वच्छल्लं । न गणंति गणेमाणा पुवुचियपुप्फमहिमं च ॥ 1181 ॥ हा व्याख्या-'अपभ्राजनां' लाञ्छना 'परेषां' शाक्यादीनां स्वतीर्थोद्भावनां च दिव्यपूजाकरणेन तथा 'वात्सल्यं श्रावका- 6 NAM, एतन्न गणयन्त्यालम्बनानि गणयन्तः सन्तः, तथा पूर्वावचितपुष्पमहिमानं च न गणयन्तीति-पूर्वावचितैः-प्राग्गृहीतैः पुष्पैः-कुसुमैर्महिमा-यात्रा तामिति गाथार्थ्ः॥1181॥ चैत्यभक्तिद्वारं गतम् , अधुनाऽऽर्यिकालाभद्वारं, तत्रेयं गाथा। अजियलाभे गिद्धा सएण लाभेण जे अस्ण्तुत्त्त्ता। भिक्खायरियाभग्गा अनियपुत्तं ववैसंति ॥ 1982 ॥ | व्याख्या-आर्यिकाभ्यो लाभ आर्यिकालाभस्तस्मिन् 'गृद्धाः' आसक्ताः 'स्वकीयेन' आत्मीयेन लाभेन येऽसन्तुष्टा मन्दधर्माणः भिक्षाचर्यया भग्ना भिक्षाचर्याभग्नाः, भिक्षाटनेन निर्विण्णा इत्यर्थः, ते हि सुसाधुना चोदिताः सन्तोऽभक्ष्योऽयं तपस्विनामिति 'अन्निकापुत्रम्' आचार्य व्यपदिशन्त्यालम्बनत्वेनेति गाथार्थः ॥ 1182 ॥ कथम् ?__ अन्नियपुत्तायरिओ भत्तं पाणं च पुप्फचूलाए । उवणीयं भुजंतो तेणेव भवेण अंतगडो ॥ 1983 ॥ व्याख्या-अक्षरार्थो निगदसिद्धः,भावार्थः कथानकादवसेयः, तच्च योगसङ्ग्रहेषु व्क्स्स्य्ते। ते च मन्दमतय इदमालम्बनं कुर्वन्तः सन्तः इदमपरं नेक्षन्ते, किम् ?, अत आह। गयसीसगणं ओमे भिक्खायरियाअपचलं थेरं । न गणंति सहावि सढा अजियलाहं गवसंता ॥ 1184 ॥
Page #100
--------------------------------------------------------------------------
________________ 3 वन्दनाध्ययने आर्यिकालाभादिद्वाराणि आवश्यक- __ व्याख्या-गतः शिष्यगणोऽस्येति समासस्तम् 'ओमे' दुर्भिक्षे भिक्षाचर्यायाम् अपच्चलः-असमर्थः भिक्षाचर्याऽपच्चहारिभ- लस्तं 'स्थविरं' वृद्धम् एवंगुणयुक्तं 'न गणयन्ति' नालोचयन्ति 'सहावि' समर्थाः, अपिशब्दात्सहायादिगुणयुक्ता अपि, द्रीया शठा-मायाविनः आर्यिकालाभं 'gavesaMti'tti अन्विषन्त इति गाथार्थः ॥ 1184 ॥ गतमार्यिकालाभद्वारं, विग्ति॥537॥ द्वारमधुना, तत्रेयं गाथाभत्तं वा पाणं वा भुत्तूणं लावलवियमविसुद्धं । तो अवजपडिच्छन्ना उदायणरिसिं ववैसंति ॥ 1185 ॥ व्याख्या-भक्तं वा' ओदनादि 'पानं वा' द्राक्षापानादि भुक्त्वा' उपभुज्य 'lAvalaviya'nti लौल्योपेतम् 'अविशुद्धं 4 विगतिसम्पर्कदोषात् , तथा च-निष्कारणे प्रतिषिद्ध एव विगतिपरिभोगः, उक्तं च-"विगईविगईभीओ विगैगयं जो उ भुंजए साहू । विगई विगैसहावा विगई विगई ब्लान्नेइ॥1॥"त्ति, ततः केनचित्साधुना चोदिताः सन्तः 'अवधप्रतिच्छन्नाः' पापप्रच्छादिताः 'उदायणरिसिं' उदायनऋषि व्यपदिशन्त्यालम्बनत्वेनेति गाथार्थः ॥ 1185 ॥ अत्र कथानकंवीतभए णयरे उदायणो राया जाव pavaio, tassa भिक्खाहारस्स वाही जाओ, सो विजेहिं भणिओ-दधिणा भुंजह, सो किर भट्टारओवैयाएसु अच्छिओ, अण्णया वीयभयं गओ, तत्थ तस्स भगिणिजो केसी राया, तेणं चेव रजे ठाविओ, ॥ 537 ॥ विगतिविकृतिभीतो विकृतिगतं यस्तु भुले साधुः । विकृतिर्विकृतिस्वभावा विकृतिर्विगति ब्लान्य्ति||||वीत्भ्ये नगरे उदायनो राजा यावत्प्रव्रजितः, तस्य भिक्षाहारस्य व्याधिर्जातः, स वैद्यैर्भणितः-दना भुल, स किल भट्टारको बजिकासु स्थितः, अन्यदा वीतभयं गतः, तत्र तस्य भागिनेयः केशी राजा, तेनैव राज्ये स्थापितः.
Page #101
--------------------------------------------------------------------------
________________ केसीकुमारोऽमच्चेहिं भणिओ-एस परीसहपराजिओ रजं माइ, सो भणइ - देमि, ते भति-ण एस रायधम्मोत्ति वुग्गाहेइ, चिरेण पडिस्सुर्य, किं कज्जौ ?, विसं तस्स दिज्जौ, एगाए पसुपालीए घरे पयुत्तं - दधिणा सह देहित्ति, सा पदिण्णा, देवयाए अवहियं, भणिओ य-महरिसि ! तुज्झ विसं दिण्णं, परिहराहि दहिं, सो परिहरिओ, रोगो vA~dhiumAraddho, पुणो पगहिओ, पुणो पत्तं विसं, पुणो देवयाए अवहरियं, तैयं वारं देवयाए वुच्चै - पुणोवि दिण्णं, तंपि अवहियं, सा तस्स पच्छओ पहिंडिया, अण्णया पमत्ताए देवयाए दिन्नं, कालगओ, तस्स य सेज्जातरो कुंभगारो, तंमि कालगए देवयाए पंसुवरिसं पाडियं, सो अवहिओ अणवराहित्तिकाउं सिणवल्लीए कुंभकारुक्खेवो णाम पट्टणं तस्स णामेण जायं जत्थ सो अवहरिडं ठविओ, वीतभयं च सबं पंसुणा पेल्लियं, अज्जवि पुंसुओ अच्छंति, एस कारणिगोत्तिकडु न होइ सबेसिमालंवर्णति । आह च सीयललुक्खाऽणुचियं वएसु विगईगएण जाविंतं । हद्वावि भांति सढा किमासि उदायणो न मुणी ॥ 1186 ॥ 1 केशिकुमारोऽमात्यैर्भणितः - एष परीषहपराजितः राज्यं मार्गयति, स भणति - ददामि ते भणन्ति नैष राजधर्म इति व्युद्धाहयति, चिरेण प्रतिश्रुतं, किं क्रियतां ?, विषं तस्मै ददातु, एकस्याः पशुपाल्या गृहे प्रयुक्तं दक्षा सह देहीति सा प्रदत्तवती, देवतयाऽपहृतं भणितश्च महर्षे ! तुभ्यं विषं दत्तं, परिहर दधि, स परिहृतवान् रोगो वर्धितुमारब्धः, पुनः प्रगृहीतं, पुनः प्रयुक्तं विषं, पुनर्देवतयाऽपहृतं तृतीयवारं देवतयोच्यते, पुनरपि दत्तं, तदपि अपहृतं सा तस्य पृष्ठतः प्रहिण्डिता, अन्यदा प्रमत्तायां देवतायां दत्तं कालगतः, तस्य च शय्यातरः कुम्भकारः तस्मिन् कालगते देवतया पांशुवर्षा पतिता, सोऽपहृतोऽनपराधीतिकृत्वा सेनापल्यां कुम्भकारोत्क्षेपो नाम पत्तनं तस्य नाम्ना जातं यत्र सोऽपहृत्य स्थापितः, वीतभयं च सर्व पांसुना प्रेरितं, अद्यापि पांशवस्तिष्ठन्ति एष कारणिक इतिकृत्वा न भवति सर्वेषामालम्बनमिति * सो पडिदिण्णा + वद्धिउ.
Page #102
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया ॥ 538 ॥ व्याख्या - शीतलं च तत् रूक्षं च शीतलरूक्षम्, अन्नमिति गम्यते, तस्यानुचितः - अननुरूपः, नरेन्द्रप्रत्रजितत्वाद्रोगाभिभूतत्वाच्च शीतलरूक्षानुचितस्तं, 'व्रजेषु' गोकुलेषु 'विगतिगतेन' विगतिजातेन यापयन्तं सन्तं 'haTThAvi'tti समर्था अपि भणन्ति शठाः - किमासीदुदायनो न मुनिः ?, मुनिरेव विगतिपरिभोगे सत्यपि, तस्मान्निर्दोष एवायमिति ॥ 1186 ॥ एवं नित्यवासादिषु मन्दधर्माः सङ्गमस्थविरादीन्यालम्बनान्याश्रित्य सीदन्ति, अन्ये पुनः सूत्रादीन्येवाधिकृत्य, तथा चाह सुत्तत्थबालवृड्डे य असहुदव्वाइआवईओ या । निस्साणपयं काउं संथरमाणावि सीयंति ॥ 1187 ॥ व्याख्या -- सूत्रं च अर्थश्च बालश्च वृद्धश्च सूत्रार्थबालवृद्धास्तान्, तथाऽसहश्च द्रव्याद्यापदश्च असहद्रव्याद्यापद stA~zca, निश्राणाम् - आलम्बनानां पदं कृत्वा 'संस्तरन्तोऽपि संयमानुपरोधेन वर्तमाना अपि सन्तः सीदन्ति, एतदुक्तं भवतिसूत्रं निश्रापदं कृत्वा यथाऽहं पठामि तावत्किं ममान्येन ?, एवमर्थं निश्रापदं कृत्वा शृणोमि तावत्, एवं बालत्वं वृद्धत्वं असहम् - असमर्थत्वमित्यर्थः, एवं द्रव्यापदं - दुर्लभमिदं द्रव्यं, तथा क्षेत्रापदं - क्षुल्लकमिदं क्षेत्रं, तथा कालापदं - दुर्भिक्षं वर्तते, तथा भावापदं - ग्लानोऽहमित्यादि निश्रापदं कृत्वा संस्तरन्तोऽपि सीदन्त्यल्पसत्त्वा इति गाथार्थः ॥ 1187 ॥ एवम् -- आलंबणाण लोगो भरिओ जीवस्स अजौकामस्स । जं जं पिच्छइ लोए तं तं आलंबणं कुणै ॥ 1188 ॥ व्याख्या-'आलम्बनानां' प्राग्निरूपित शब्दार्थानां 'लोकः' मनुष्यलोकः 'भृतः' पूर्णो जीवस्य 'अजौ kAmassa'tti अय 3 वन्दनाध्ययने विकृतिद्वारं ॥ 538 ॥
Page #103
--------------------------------------------------------------------------
________________ CORSOGROGLOSSAROS तितुकामस्य, तथा च-अयतितुकामो यद् यत्पश्यति लोके नित्यवासादितत् तदालम्बनं करोतीति गाथार्थः ॥ 1188 किं च-द्विधा भवन्ति प्राणिनः-मन्दश्रद्धास्तीवनद्धाश्च, तत्रान्यन्मन्दश्रद्धानामालम्बनम् अन्यच्च तीव्रश्रद्धानामिति, आह च जे जत्थ जया जइया बहुस्सुया चरणकरणपन्भट्ठा । जं ते समायरंती आलंबण मंदसडाणं ॥ 1189 ॥ व्याख्या-'ये' केचन साधवः 'यत्र' ग्रामनगरादौ 'यदा' यस्मिन् काले सुषमदुष्षमादौ 'jaiya'tti यदा च दुर्भिक्षादौ । बहुश्रुताश्चरणकरणप्रभ्रष्टाः सन्तो यत्ते समाचरन्ति पार्श्वस्थादिरूपं तदालम्बनं मन्दश्रद्धानां, भवतीति वाक्यशेषः, तथा-12 हि-आचार्यो मथुरायां मङ्गुः सुभिक्षेऽप्याहारादिप्रतिबन्धापरित्यागात् पार्श्वस्थतामभजत्, तदेवमपि नूनं जिनैर्धर्मो दृष्ट एवेति गाथाभिप्राय्ः॥1189 ॥ जे जत्थ जया जइया बहुस्सुया चरणकरणसंपन्ना । जं ते समायरंती आलंबण तिव्वसड्डाणं ॥ 1190 ॥ व्याख्या-'ये' केचन 'यत्र' ग्रामनगरादौ 'यदा' सुषमदुष्षमादौ 'jaiya'tti यदा च दुर्भिक्षादौ बहुश्रुताश्चरणकरणसम्पन्नाः, यत्ते समाचरन्ति भिक्षुप्रतिमादि तदालम्बनं तीव्रश्रद्धानां भवतीति गाथार्थः ॥ 1190 ॥ अवसितमानुषङ्गिक, तस्मात् स्थितमिदं-पञ्चानां कृतिकर्म न कर्तव्यं, तथा च निगमयन्नाह दसणनाणचरित्ते तवविणए निच्चकालपासत्था । एए अवंदणिज्जा जे जसघाई पवयणस्स ॥ 1191 ॥ | व्याख्या-'दसणनाणचरित्तेऽत्ति प्राकृतशैल्या छान्दसत्वाच्च दर्शनज्ञानचारित्राणां तथा तपोविनययोः 'निच्चकालपासत्थ' त्ति सर्वकालं पार्वे तिष्ठन्तीति सर्वकालपार्श्वस्थाः, नित्यकालग्रहणमित्वरप्रमादव्यवच्छेदार्थ, तथा च-इत्वरप्रमादान्निश्च HORARISHIGA
Page #104
--------------------------------------------------------------------------
________________ आवश्यक- यतो ज्ञानाद्यपगमेऽपि व्यवहारतस्तु साधव एवेति, 'एते' प्रस्तुता अवन्दनीयाः, ये किंभूताः ?-'यशोघातिनः' यशोऽभि 3 वन्दनाहारिभनाशकाः, कस्य ?-प्रवचनस्य, कथं यशोघातिनः?,श्रमणगुणोपात्तं यद् यशस्तत्तद्गुणवितथासेवनतो घातयन्तीति गाथार्थः । ध्ययने द्रीया योग्यायो॥ 1191 ॥ पार्श्वस्थादिवन्दने चापायान्निगमयन्नाह । ग्यवन्दने ॥ 539 ॥ कीकम्मं च पसंसा सुहसीलजणम्मि कम्मबंधाय । जे जे पमायठाणा ते ते उवहिया हुंति ॥ 1192 ॥ गुणदोषाः व्याख्या-'कृतिकर्म वन्दनं 'प्रशंसा च' बहुश्रुतो विनीतो वाऽयमित्यादिलक्षणा 'सुखशीलजने' पार्श्वस्थजने कर्मबन्धाय, कथं ? यतस्ते पूज्या एव वयमिति निरपेक्षतरा भवन्ति, एवं यानि यानि प्रमादस्थानानि येषु विषीदन्ति पार्श्व. स्थादयस्तानि तानि 'उपबृंहितानि भवन्ति' समर्थितानि भवन्ति-अनुमतानि भवन्ति, तत्प्रत्ययश्च बन्ध इति गाथार्थः ॥ 1192 ॥ यस्मादेतेऽपायास्तस्मात् पार्श्वस्थादयो न वन्दनीयाः, साधव एव वन्दनीया इति निगमयन्नाह8| देसणनाणचरित्ते तवविणए निच्चकालमुजुत्ता । एए उ वंदणिज्जा जे जसकारी पवयणस्स ॥ 1193 ॥ I । व्याख्या-दर्शनज्ञानचारित्रेषु तथा तपोविनययोः 'नित्यकालं' सर्वकालम् 'उद्युक्ता' उद्यता एत एव वन्दनीयाः, ये विशुद्धमार्गप्रभावनया यशाकारिणः प्रवचनस्येति गाथार्थ्ः॥ 1193 ॥ अधुना सुसाधुवन्दने गुणमुपदर्शयन्नाहकीकम्मं च पसंसा संविग्गजणंमि निज्र्द्वाए। जे जे विरईठाणा ते ते उवहिया हुंति ॥ 1194 ॥ ॥ 539 // ___ व्याख्या-कृतिकर्म' वन्दनं 'प्रशंसा च' बहुश्रुतो विनीतः पुण्यभागित्यादिलक्षणा संविग्नजने 'निर्जरार्थाय' कर्मक्षयाय कथं ?-यानि (यानि) विरतिस्थानानि येषु वर्तन्ते संविग्नास्तानि तानि 'उपबृंहितानि भवन्ति' अनुमतानि भवन्ति, तद
Page #105
--------------------------------------------------------------------------
________________ नुमत्या च निर्जरा, संविग्नाः पुनर्द्विधा-द्रव्यतो भावतश्च, द्रव्यसंविग्ना मृगाः पत्रेऽपि चलति सदोत्रस्तचेतसः, भावसंविनास्तु साधवस्तैरिहाधिकार इति गाथार्थ्ः॥ 1194 ॥ गतं सप्रसङ्गं नित्यवासद्वारमिति व्याख्याता सप्रपञ्चं पञ्चानां कृतिकर्म इत्यादिद्वारगाथा, निगमयतोक्तमोघतो दर्शनाद्युपयुक्ता एव वन्दनीया इति, अधुना तानेवाऽऽचार्यादिभेद-18 तोऽभिधित्सुराः। आयरिय उवज्झाए पव्वत्ति थेरे तहेव रायणिए । एएसिं कीकम्मं कायव्वं निजरठाए ॥ 1195 ॥ व्याख्या-आचार्य उपाध्यायः प्रवर्तकः स्थविरस्तथैव रत्नाधिकः, एतेषां कृतिकर्म कर्तव्यं निर्जरार्थ, तत्र चाऽऽचार्यः सूत्रार्थोभयवेत्ता लक्षणादियुक्तश्च, उक्तं च-सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेढिभूओ य । गणतत्तिविप्पमुक्को अत्थं भासेइ आयरिओ ॥ 1 ॥ न तु सूत्रं, यत उक्तम्-'एक्कग्गया य झाणे वुड्डी तित्थयराणुकिती ग्रुआ। आणाहिजमी गुरू कयरिणमुक्खा न वाएइ ॥ 1 ॥ अस्य हि सर्वैरेवोपाध्यायादिभिः कृतिकर्म कार्य पर्यायहीनस्यापि, उपाध्यायः प्राग्निरूपितशब्दार्थः, स चेत्थम्भूतः-'सम्मत्तणाणसंजमजुत्तो सुत्तत्थतदुभयविहिन्नू । आयरियठाणजुग्गो सुत्तं वाएउवज्झाओ ॥ 1 ॥ ' किं निमित्तं ?-'सुत्तत्थेसु थिरत्तं रिणमुक्खो AyatIya'paDibaMdho / पाडिच्छामोहजओ सूत्रार्थविद् लक्षणयुक्तो गच्छस्य मेढीभूतश्च । गणततिविप्रमुक्तोऽथ वाचयत्याचार्यः ॥ 1 ॥ एकाग्रता च ध्याने वृद्धिस्तीर्थकरानुकृतिणु: / आज्ञास्थैदायमिति गुरवः कृतऋणमोक्षा न वाचयन्ति ॥ 1 ॥ सम्यक्त्वज्ञानसंयमयुक्तः सूत्रार्थतदुभयविधिज्ञः । आचार्यस्थानयोग्यः सूत्र वाचयति उपाध्यायः ॥ 1 ॥ सूत्रार्थयोः स्थिरत्वं ऋणमोक्ष आयत्या चाप्रतिबन्धः । प्रातीच्छकमोहजयः. (प्रतीच्छनास्मोहजयः) * * पने विचलति.
Page #106
--------------------------------------------------------------------------
________________ 3 वन्दना ध्ययने वन्द्याः आवश्यक- सुत्तं वाएउवज्झाओ ॥ 1 ॥ तस्यापि तैर्विनेयैः पर्यायहीनस्यापि कृतिकर्म कार्य, यथोचितं प्रशस्तयोगेषु साधून प्रवर्तहारिभ- यतीति प्रवर्तकः, उक्तं च-तवसंजमजोगेसुं जो जोगो तत्थ तं पवत्तेइ । असहुं च नियत्तेई गणतत्तिल्लो पवत्ती उ द्रीया ॥ 1 ॥ अस्यापि कृतिकर्म कार्य हीनपर्यायस्यापि, सीदतः साधूनैहिकामुष्मिकापायदर्शनतो मोक्षमार्ग एव स्थिरीकरो तीति स्थविरः, उक्तं च-'थिरकरणा पुण थेरो पवत्तिवावारिएसु अत्थेसुं । जो जत्थ सीयै जई संतबलो तं थिरं कुणै ॥ 540 ॥ ॥ 1 // अस्याप्यूनपर्यायस्यापि कृतिकर्म कार्य, गणावच्छेदकोऽप्यत्रानुपात्तोऽपि मूलग्रन्थेनिआवगन्तव्यः, साहचर्यादिति, स चेत्थम्भूतः-'उद्धावणापहावणखित्तोवधिमग्गणासु अविसाई|सुत्त्त्थ्त्दुभ्य्विऊ गणवच्छो एरिसो होइ॥1॥ अस्याप्यूनपर्यायस्यापि कृतिकर्म कर्तव्यं, रत्नाधिकः-पर्यायज्येष्ठः, एतेषामुक्तक्रमेणैव कृतिकर्म कर्तव्यं निर्जरार्थम् , अन्ये तु भणन्ति-प्रथममालोचयद्भिः सर्वैराचार्यस्य कृतिकर्म कार्य, पश्चाद् यथारत्नाधिकतया, आचार्येणापि मध्यमे क्षामणानन्तरे कृतिकर्मणि ज्येष्ठस्य कृतिकर्म कार्यमिति गाथार्थ्ः॥1195॥प्र्थ्म्द्वार्गाथायां गतं 'कस्ये ति द्वारम् , अधुना 'केने ति द्वारं, केन कृतिकर्म कर्तव्यं ? केन वा न कर्तव्यं ?, कः पुनरस्य कारणोचितः अनुचितो वेत्यर्थः, तत्र मातापित्रादिरनुचितो गणः, तथा चाह ग्रन्थकार: मायरं पियरं वावि जिवगं वावि भायरं । कीकम्मं न कारिजा सब्वे राइणिए तहा ॥ 1196 ॥ सूत्रं वाचयति उपाध्याय्ः॥ 1 ॥ तपःसंयमयोगेषु यो योग्यस्तत्र तं प्रवर्त्तयति । असहिष्णुं च निवर्तयति गणचिन्तकः प्रवर्ति (क) स्तु ॥ 3 ॥ द स्थिरकरणात्पुनः स्थविरः प्रवर्तकव्यापारितेष्वर्थेषु । यो यत्र सीदति यतिस्सद्वलस्तं स्थिरं करोति ॥ 4 ॥ * सीदमानान्. + मूलमन्थेऽवगन्तव्यः । अभिदधति. र उद्धाव्न्प्र्धाव्नाक्स्सेत्रोप्धिमार्ग्न्नास्व्विस्सादी। सूत्रार्थतदुभयविद गणावच्छेदक ईशो भवति ॥ 1 ॥ ॥ 540 // %25%
Page #107
--------------------------------------------------------------------------
________________ व्याख्या-मातरं पितरं वाऽपि ज्येष्ठकं वाऽपि भ्रातरम्, अपिशब्दान्मातामहपितामहादिपरिग्रहः, कृतिकर्म' अभ्युत्थितवन्दनमित्यर्थः, न कारयेत् सर्वान् ratnAdhikA~stathA, पर्यायज्येष्ठानित्यर्थः, किमिति ?, मात्रादीन् वन्दनं कारयतः लोकगोपजायते, तेषां च कदाचिद्विपरिणामो भवति, आलोचनप्रत्याख्यानसूत्रार्थेषु तु कारयेत् , सागारिकाध्यक्षे तुर यतनया कारयेद्, एष प्रव्रज्याप्रतिपन्नानां विधिः, gRhasthA~stu कारयेदिति गाथार्थ्ः॥1196 ॥ साम्प्रतं कृतिकर्मकरणोचितं प्रतिपादयन्नाहपंचमहव्वयजुत्तो अणलस मान्न्प्रिव्जिय्मीओ। संविग्गनिजरही कीकम्मको हवै साह ॥ 1197 ॥ व्याख्या-पञ्च महाव्रतानि-प्राणातिपातादिनिवृत्तिलक्षणानि तैर्युक्तः 'aNalasa'tti आलस्यरहितः 'मानपरिवर्जित-18 मतिः' जात्यादिमानपराङ्मुखमतिः 'संविग्नः' प्राग्व्याख्यात एव 'निर्जरार्थी' कर्मक्षयार्थी, एवम्भूतः कृतिकर्मकारको भवति साधुः, एवम्भूतेन साधुना कृतिकर्म कर्त्तव्यमिति गाथार्थः ॥ 1197 ॥ गतं केनेति द्वारं, साम्प्रतं 'कदे' त्यायातं, TU कदा कृतिकर्म कर्तव्यं कदा वा न कर्तव्यं ?, तत्र वक्खित्तपराहुत्ते अ पमत्ते मा कया हु वंदिजा । आहारं च करितो नीहारं वा जै करेइ ॥ 1198 ॥ व्याख्या-व्याक्षिप्तं धर्मकथादिना 'पराहुत्ते य' पराङ्मुखं, चशब्दादुद्भू(त्थि)तादिपरिग्रहः, प्रमत्तं क्रोधादिप्रमादेन मा कदाचिद्वन्देत, आहारं वा कुर्वन्तं नीहारं वा यदि करोति, इह च-धर्मान्तरायानवधारणप्रकोपाहारान्तरायपुरीवा|निर्गमनादयो दोषाः प्रपञ्चेन वक्तव्या इति गाथार्थः ॥ 1198 ॥ कदा तर्हि वन्देतेत्यत आह SARALLERGARALANCHAR
Page #108
--------------------------------------------------------------------------
________________ आवश्यक हारिभ द्रीया ॥ 541 ॥ पसंते आसणत्थे य, उवसंते उबट्ठिए । अणुन्नवित्तु मेहावी, कीकम्मं पजए ॥ 1199 ॥ व्याख्या - 'प्रशान्तं' व्याख्यानादिव्याक्षेपरहितम् ' आसनस्थं' निषद्यागतम् 'उपशान्तं' क्रोधादिप्रमादरहितम् 'उपस्थितं' छन्देनेत्याद्यभिधानेन प्रत्युद्यतम्, एवम्भूतं सन्तमनुज्ञाप्य मेधावी ततः कृतिकर्म प्रयुञ्जीत, वन्दनकं कुर्यादित्यर्थः, अनुज्ञापनायां च आदेशद्वयं, यानि ध्रुववन्दनानि तेषु प्रतिक्रमणादौ नानुज्ञापयति, यानि पुनरौत्पत्तिकानि तेष्वनुज्ञापयतीति गाथार्थः ॥ 1199 ॥ गतं कदेति द्वारं, कतिकृत्वोद्वारमधुना, कतिकृत्वः कृतिकर्म कार्यं ?, कियत्यो वारा इत्यर्थः, तत्र प्रत्यहं नियतान्यनियतानि च वन्दनानि भवन्त्यत उभयस्थाननिदर्शनायाऽऽह नियुक्तिकारः 'पडिकमणे सज्झाए काउस्सगावरोह पाहुणए । आलोयणसंवरणे उत्तम य वंदणयं ॥ 1200 ॥ व्याख्या - प्रतीपं क्रमणं प्रतिक्रमणम्, अपराधस्थानेभ्यो गुणस्थानेषु वर्तनमित्यर्थः तस्मिन् सामान्यतो वन्दनं भवति, तथा 'स्वाध्याये' वाचनादिलक्षणे, 'कायोत्सर्गे' यो हि विगतिपरिभोगायाऽऽचाम्लविसर्जनार्थं क्रियते, 'अपराधे' गुरुविनयलङ्घनरूपे, यतस्तं वन्दित्वा क्षामयति, पाक्षिकवन्दनान्यपराधे पतन्ति, 'प्राघूर्णके' ज्येष्ठे समागते सति वन्दनं भवति, इतरस्मिन्नपि प्रतीच्छितव्यम्, अत्र चायं विधिः- 'संभोईय अण्णसंभोइया य दुविहा हवंति पाहुणया । संभोइय आयरियं आपुच्छित्ता उ वंदे ॥ 1 ॥ इयरे पुण आयरियं वंदित्ता संदिसाविडं तह य । पच्छा वंदेइ जई गयमोहा 1 सांभोगिका अन्यसांभोगिकाश्च द्विविधा भवन्ति प्राघूर्णकाः । सांभोगिकान् आचार्य आपृच्छय तु वन्दते ॥ 1 ॥ इतरान् पुनराचार्य वन्दित्वा संदिश्य तथा च । पश्चात् वन्दन्ते यतयो गतमोहा 3 वन्दना - ध्ययने वन्दने यो ग्याव0कारणानि च ॥ 541 ॥
Page #109
--------------------------------------------------------------------------
________________ अहव वंदावे ॥ 2 ॥ " तथाऽऽलोचनायां विहारापराधभेदभिन्नायां 'संवरणं' भुक्तः प्रत्याख्यानम् , अथवा कृतनमस्कारसहितादिप्रत्याख्यानस्यापि पुनरजीर्णादिकारणतोऽभक्तार्थ गृह्णतः संवरणं तस्मिन् वन्दनं भवति, 'उत्तमार्थे वा' अनशनसंलेखनायां वन्दनमित्येतेषु प्रतिक्रमणादिषु स्थानेषु वन्दनं भवतीति गाथार्थः ॥ 1200 ॥ इत्थं सामान्येन नियतानियतस्थानानि वन्दनानि प्रदर्शितानि, साम्प्रतं नियतवन्दनस्थानसङ्ख्यांप्रदर्शनायाऽऽहचत्तारि पडिक्कमणे कीकम्मा तिन्नि hu~ti सज्झाए । पुवण्हे अवरण्हे कीकम्मा चौदस हवंति ॥ 1201 ॥ व्याख्या-चत्वारि प्रतिक्रमणे कृतिकर्माणि त्रीणि भवन्ति, स्वाध्याये पूर्वाहे-प्रत्युषसि, कथं?, गुरु पुवसंझाए वंदित्ता आलोएइत्ति एवं एकं, अब्भुठियावसाणे जं पुणो वंदंति गुरुं एवं बीयं, एत्थ य विही-पच्छा जहण्णेण तिण्णि मज्झिम पंच वा सत्त वा उक्कोसं सवेवि वंदियवा, जै वाउला वक्खेवो वा तो इक्केण ऊणगा जाव तिण्णि अवस्सं वंदियबा, एवं देवसिए, पक्खिए पंच अवस्सं, चाउम्मासिए संवच्छरिएवि सत्त अवस्संति, ते वंदिऊणं जं पुणो आयरियस्स अल्लिविजइ तं तैयं, पच्चक्खाणे चउत्थं, सज्झाए पुण वंदित्ता पट्टवेइ पढम, पट्टविए पवेदयंतस्स बितियं, पच्छा उद्दिहं समुद्दि पढइ, उद्देससमुद्देसवंदणाणमिहेवांतब्भावो, तओ जाहे चउभागावसेसा पोरिसी ताहे पाए पडिलेहेइ, जइण पढिउकामोतो वंदै, 1 अथवा वन्दयेयुः ॥ 2 गुरुं पूर्वसन्ध्यायां वन्दित्वाऽऽलोचयतीति एतदेकं, अभ्युस्थितावसाने यत्पुनर्वन्दन्ते गुरुमेतद्वितीय, अत्र च विधिः-पश्चाजघन्येन त्रयो मध्यमेन पञ्च वा सप्त वा उत्कृष्टेन सर्वेऽपि वन्दितव्याः, यदि व्याकुला व्याक्षेपो वा तदैकेनोना यावत् त्रयोऽवश्यं वन्दितव्याः, एवं देवसिके, पाक्षिके पञ्चावश्यं, चातुर्मासिके सांवत्सरिकेऽपि सप्तावश्यमिति, तान् वन्दित्वा यत्पुनराचार्यायाश्रयणाय दीयते तत्तृतीयं, प्रत्याख्याने चतुर्थ, स्वाध्याये पुनर्वन्दित्वा प्रस्थापयति प्रथम, प्रस्थापिते प्रवेदयतो द्वितीयं, पश्चादुद्दिष्टसमुद्दिष्टं पठति, उद्देशसमुद्देशवन्दनानामिहैवान्तर्भावः, ततो यदा चतुर्भागावशेषा पौरुषी तदा पात्राणि प्रतिलेखयति, यदि न पठितुकामस्तदा वन्दते.
Page #110
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया 3वन्दनाध्ययने आवत्ता 25 ॥ 542 ॥ SUUSAASUSTESSOAS अह पढिउकामो तो अवंदित्ता पाए पडिलेहेइ, पडिलेहित्ता पच्छा पढइ, कालवेलाए वंदिर पडिक्कमै, एयं तैयं । |एवं पूर्वाह्ने सप्त, अपराह्नेऽपि सप्तैव भवन्ति, अनुज्ञावन्दनानां स्वाध्यायवन्दनेष्वेवान्तर्भावात्, प्रातिक्रमणिकानि तु चत्वारि प्रसिद्धानि, एवमेतानि ध्रुवाणि प्रत्यहं कृतिकर्माणि चतुर्दश भवन्त्यभक्तार्थिकस्य, इतरस्य तु प्रत्याख्यानवन्दनेनाधिकानि भवन्तीति गाथार्थः ॥ 1201 ॥ गतं कतिकृत्वोद्वारं, व्याख्याता वन्दनमित्यादिप्रथमा द्वारगाथा, साम्प्रतं । द्वितीया व्याख्यायते, तत्र कत्यवनतमित्याद्यं द्वार, तदर्थप्रतिपादनायाऽऽह दोओणयं अहाजायं, कीकम्मं बारसावयं । अस्य व्याख्या-अवनतिः-अवनतम् , उत्तमाङ्गप्रधानं प्रणमनमित्यर्थः, द्वे अवनते यस्मिंस्तद् व्यवनतम् , एकं यदा प्रथममेव 'इच्छामि खमासमणो ! वंदिलं जावणिज्जाए निस्सीहियाएऽत्ति अभिधाय छन्दोऽनुज्ञापनायावनमति, द्वितीयं पुनर्यदा कृतावर्तो निष्क्रान्तः 'icchAmI'tyAdisUtramabhidhAya छन्दोऽनुज्ञापनायैवावनमति, यथाजातं श्रमणत्वमाश्रित्य । योनिनिष्क्रमणं च, तत्र रजोहरणमुखवस्त्रिकाचोलपट्टमात्रया श्रमणो जातः, रचितकरपुटस्तु योन्या निर्गतः, एवम्भूत एव वन्दते, तदव्यतिरेकाच्च यथाजातं भण्यते कृतिकर्मवन्दनं, 'बारसावयंति द्वादशावर्ताः-सूत्राभिधानगर्भाः कायव्यापारविशेषा यस्मिन्निति समासस्तद् द्वादशावर्तम् , इह च प्रथमप्रविष्टस्य षडावर्ता भवन्ति, 'अहोकायं कायसंफासं खम|णिज्जो भे किलामो, अप्पकिलंताणं बहुसुभेण भे दिवसो वैक्कतो?, जत्ता भे जवणिजं च भे' एतत्सूत्रगर्भा गुरुचरण अथ पठितुकामस्तदाऽवन्दित्वा पात्राणि प्रतिलिखति, प्रतिलिख्य पश्चात्पठति, कालवेलायां वन्दित्वा प्रतिकाम ति, एतत्तृतीयं. * गाथाशकलमाह. ॥ 542 ॥
Page #111
--------------------------------------------------------------------------
________________ न्यस्तहस्तशिरःस्थापनारूपाः, निष्क्रम्य पुनः प्रविष्टस्याप्येत एव षडिति, एतच्चापान्तरालद्वारद्वयमाद्यद्वारोपलक्षितमवगन्तव्यं, गतं कत्यवनतद्वारं, साम्प्रतं 'कतिशिर' इत्येतद्वारं व्याचिख्यासुरिदमपरं गाथाशकलमाह चउसिरं तिगुत्तं च दुपवेसं एगनिक्खमणं ॥ 1202 ॥ ___ व्याख्या-चत्वारि शिरांसि yasi~mastaccatuHziraH, प्रथमप्रविष्टस्य क्षामणाकाले शिष्याचार्यशिरोद्वयं, पुनरपि निष्क्रम्य प्रविष्टस्य द्वयमेवेति भावना, द्वारं । तिस्रो गुप्तयो यस्मिंस्तत्रिगुप्तं, मनसा सम्यक्प्रणिहितः वाचाऽस्खलिताक्षराण्युच्चारयन् । कायेनावर्तान विराधयन् वन्दनं करोति यतः, चशब्दोऽवधारणार्थः, द्वौ प्रवेशौ यस्मिंस्तविप्रवेशं, प्रथमोऽनुज्ञाप्य प्रविशतः, द्वितीयः पुनर्निर्गतस्य प्रविशत इति, एकनिष्क्रमणमावश्यक्या निर्गच्छतः, एतच्चापान्तरालद्वारत्रयं कतिशिरोद्वारेणैवोपलक्षितमवगन्तव्यमिति गाथार्थः ॥ 1202 ॥ साम्प्रतं कतिभिर्वाऽऽवश्यकैः परिशुद्धमिति द्वारार्थोऽभिधी-18 यते, तथा चाऽऽह। अवणामा dunna'hAjAyaM, आवत्ता बारसेव u। सीसा चत्तारि गुत्तीओ, तिनि दो य पवेसणा ॥ 1203 ॥ | एगनिक्खमणं चेव, पणवीसं वियाहिया । आवस्सगेहिं परिसुद्धं, कीकम्म जेहि कीरई ॥ 1204 ॥ __ व्याख्या-गाथाद्वयं निगदसिद्धमेव, एभिर्गाथाद्वयोक्तैः पञ्चविंशतिभिरावश्यकैः परिशुद्धं कृतिकर्म कर्तव्यम् , अन्यथा द्रव्यकृतिकर्म भवति ॥ 1203-1204 ॥ आह च * निर्गत्य.
Page #112
--------------------------------------------------------------------------
________________ 0-94 आवश्यकहारिभद्रीया 3वन्दनाध्ययने शुद्धवन्दनफलं दो|पाश्च 32 ॥ 543 ॥ LOGROGRESSIOCOLOR किहकम्मपि करितो न होइ कीक्म्म्निज्राभागी। पणवीसामन्नयरं साह ठाणं विराहिंतो ॥ 1205 ॥ व्याख्या-'कृतिकर्मापि कुर्वन्' वन्दनमपि कुर्वन् न भवति कृतिकर्मनिर्जराभागी 'पञ्चविंशतीनाम्' आवश्यकानामन्यतरत् साधुः स्थान विराधयन् , विद्यादृष्टान्तोऽत्र, यथा हि विद्या विकलानुष्ठाना फलदा न भवति, एवं कृतिकर्मापि निर्जराफलं न भवति, विकलत्वादेवेति गाथार्थ्ः॥1205 ॥ अधुनाऽविराधकगुणोपदर्शनायाऽऽहपणवीसा आवस्सग]परिसुद्धं कीकम्मं जो पउंजइ गुरून्न्ण्|सोपावि निव्वाणं अचिरेण विमान्न्वास्ण्वा॥1206॥ ___ व्याख्या-पञ्चविंशतिः आवश्यकानि-अवनतादीनि प्रतिपादितान्येव तच्छुद्धं-तदविकलं कृतिकर्म यः कश्चित् 'प्रयुङ्गे' करोतीत्यर्थः, कस्मै ?-'गुरवे' आचार्याय, अन्यस्मै वा गुणयुक्ताय, स प्राप्नोति 'निर्वाणं' मोक्षम् 'अचिरेण' स्वल्पकालेन 'विमानवासं वा' सुरलोकं वेति गाथार्थः ॥ 1206 ॥ द्वारं । 'katidoSavipramukta'miti यदुक्तं तत्र द्वात्रिंशद्दोषविप्रमुक्त कर्तव्यं, तद्दोषदर्शनायाह अणाढियं च थद्धं च, पब्विद्धं परिपिंडियं । टोलगइ अंकुसं चेव, तहा कच्छभरिंगियं ॥ 1207 ॥ व्याख्या-'अनादृतम्' अनादरं सम्भ्रमरहितं वन्दते 1 'स्तब्धं' जात्यादिमदस्तब्धो वन्दते 2 प्रविद्धं' वन्दनकं दददेव नश्यति 3 'परिपिण्डितं' प्रभूतानेकवन्दनेन वन्दते आवर्तान् व्यञ्जनाभिलापान् वा व्यवच्छिन्नान् कुर्वन् 4 'टोलगति' तिडवदुरप्लुत्य 2 विसंस्थुलं वन्दते 5 'अङ्कुशं' रजोहरणमङ्कुशवत्करद्वयेन गृहीत्वा वन्दते 6 'कच्छभरिंगियं' कच्छपवत् रिङ्गितं कच्छपवत् रिङ्गन् वन्दत इति गाथार्थः 7 ॥ 1207 ॥ 20-SACSCR-SCARRCANCool C // 543 //
Page #113
--------------------------------------------------------------------------
________________ मच्छुव्वत्तं मणसा पौडं तह य वेइयावद्धं । भयसा चेव भयंतं, मित्ती गार्व्कार्न्ना॥1208॥ व्याख्या-मत्स्योद्वत्तम् एकं वन्दित्वा मत्स्यवद् द्रुतं द्वितीयं साधुं द्वितीयपार्चेन रेचकावर्तेन परावर्तते 8 मनसा प्रदष्ट, वन्द्यो हीनः केनचिद्गुणेन, तमेव च मनसि कृत्वा सासूयो वन्दते 9 तथा च वेदिकाबद्धं जानुनोरुपरि हस्तौ निवेश्याधो वा पार्श्वयोर्वा उत्सङ्गे वा एकं वा जानुं करद्वयान्तः कृत्वा वन्दते 10 'भयसा ceva'tti भयेन वन्दते, मा भूद्गच्छादिभ्यो निर्धाटनमिति 11, 'भयंत ति भजमानं वन्दते 'भजत्ययं मामतो भक्तं भजस्वेति तदार्यवृत्तं' इति 12, 'metti'tti मैत्रीनिमित्तं प्रीतिमिच्छन् वन्दते 13 'गारवित्ति गौरवनिमित्तं वन्दते, विदन्तु मां यथा सामाचारीकुशलोऽयं 14, 'kAraNa'tti ज्ञानादिव्यतिरिक्त कारणमाश्रित्य वन्दते, वस्त्रादि मे दास्यतीति 15, अयं गाथार्थ्ः॥ 1208 ॥ तेणियं पडिणियं चेव, रुठं तजियमेव य । सढं च हीलियं चेव, तहा विपलिउंचियं ॥ 1209 ॥ ___ व्याख्या-'stainya'miti परेभ्यः खल्वात्मानं गृहयन स्तेनक इव वन्दते, मा मे लाघवं भविष्यति 16, 'प्रत्यनीकम्' आहारादिकाले वन्दते 17, 'रुष्टं क्रोधाध्मातं वन्दते क्रोधाध्मातो वा 18, 'तर्जितं' न कुप्यसि नापि प्रसीदसि काष्ठशिव इवेत्यादि तर्जयन्-निर्भसंयन् वन्दते, अङ्गुल्यादिभिर्वा तर्जयन् 19, 'शठं' शाठ्येन विश्रम्भार्थ वन्दते, ग्लानादिव्यपदेशं वा कृत्वा न सम्यग् वन्दते 20, हीलितं हे गणिन् ! वाचक ! किं भवता वन्दितेनेत्यादि हीलयित्वा वन्दते |21, तथा 'विपलिकुञ्चितम्' अर्द्धवन्दित एव देशादिकथाः करोति 22, इति गाथार्थ्ः॥ 1209 ॥ दिठमदिट्टं च तहा, सिंगं च करमोअणं । आलिहमणालिहूं, ऊणं उत्तरचूलियं ॥ 1210 ॥
Page #114
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया 3वन्दना ध्ययने दोषाः 32 ॥ 544 ॥ दनं कृत्वा पश्चान्मा बत्तीसदोसपरिसुनाचारयन् वन्दते 31 ROCKGANGANAGAR व्याख्या दृष्टादृष्टं तमसि व्यवहितो वा न वन्दते 23 'शृङ्गम्' उत्तमाङ्गैकदेशेन वन्दते 24 करमोचन कर मन्य मानो वन्दते न निर्जरां, 'तहा मोयणं नाम न अन्नहा मुक्खो, एएण पुण दिन्नेण मुच्चेमित्ति वंदणगं देइ 25-26 आश्लि. टानाश्लिष्टमित्यत्र चतुर्भङ्गकः-रजोहरणं कराभ्यामाश्लिष्यति शिरश्च 1 रजोहरणं न शिरः 2 शिरो न रजोहरणं 3 न रजोहरणं नापि शिरः 4, अत्र प्रथमभङ्गः शोभनः शेषेषु प्रकृतवन्दनावतारः 27, 'ऊन व्यञ्जनाभिलापावश्यकैरसम्पूर्ण वन्दते 28, 'उत्तरचूड' वन्दनं कृत्वा पश्चान्महता शब्देन मस्तकेन वन्द इति भणतीति गाथार्थः 29 ॥ 1210 ॥ | मूयं च ढड्डरं चेव, चुडुलिं च अपच्छिमं । बत्तीसदोसपरिसुद्धं, कीकम्म पौंजई ॥ 1211 ॥ __ व्याख्या-'मूकम्' आलापकाननुच्चारयन् वन्दते 20 'ढड्डरं' महता शब्देनोच्चारयन् वन्दते 31 'चुडुली ति उल्कामिव पर्यन्ते गृहीत्वा रजोहरणं भ्रमयन् वन्दते 32 'अपश्चिमम्' इदं चरममित्यर्थः, एते द्वात्रिंशदोषाः, एभिः परिशुद्ध कृतिकर्म कार्य, तथा चाह-द्वात्रिंशद्दोषपरिशुद्धं 'कृतिकर्म' वन्दनं 'प्रयुञ्जीत' कुर्यादिति गाथार्थः ॥ 1211 ॥ यदि पुनरन्यतमदोषदुष्टमपि करोति ततो न तत्फलमासादयतीति, आह चकीकम्मपि करितो न होइ कीकम्मनिजराभागी । बत्तीसामन्नयरं साहू ठाणं विराहिंतो ॥ 1212 ॥ व्याख्या-कृतिकर्मापि कुर्वन्न भवति कृतिकर्मनिर्जराभागी, द्वात्रिंशद्दोषाणामन्यतरत्साधुः स्थानं विराधयन्निति गाथार्थः ॥ 1212 ॥ दोषविप्रमुक्तकृतिकर्मकरणे गुणमुपदर्शयन्नाहबत्तीसदोसपरिसुद्धं कीकम्मं जो पउंजइ गुरूणं । सो पावै निव्वाणं अचिरेण विमाणवासं वा ॥ 1213 ॥ परिशुद्धं कृति वाह-द्वात्रिंश भ्रमयन् वन्दते 32 वन्दते 20 'दहरं महारसुई, किडकमा ॥ 544 ॥
Page #115
--------------------------------------------------------------------------
________________ व्याख्या - द्वात्रिंशद्दोषपरिशुद्धं कृतिकर्म यः 'प्रयुङ्क्ते' करोति गुरवे स प्राप्नोति निर्वाणम् अचिरेण विमानवासं वेति । गाथार्थः ॥ 1213 ॥ आह-- दोषपरिशुद्धाद्वन्दनात्को गुणः 1 येन तत एव निर्वाणप्राप्तिः प्रतिपाद्यत इति, उच्यतेआवस्सएस जह जह कुणै पयन्तं अहीणमैरित्तं । तिविहकरणोवउत्तो तह तह से निज्जरा होइ ॥ 1214 ॥ व्याख्या--'आवश्यकेषु' अवनतादिषु दोषत्यागलक्षणेषु च यथा 2 करोति प्रयत्नम् ' अहीनातिरिक्तं ' न हीनं नाप्यधिकं, किम्भूतः सन् ? -त्रिविधकरणोपयुक्तः, मनोवाक्कायैरुपयुक्त इत्यर्थः, तथा 2 'से' तस्य वन्दनकर्तुर्निर्जरा भवति - कर्मक्षयो भवति, तस्माच्च निर्वाणप्राप्तिरिति, अतो दोषपरिशुद्धादेव फलावाप्तिरिति गाथार्थः ॥ 1214 ॥ गतं सप्रसङ्गं दोषविप्रमुक्तद्वारम् अधुना किमिति क्रियत इति द्वारं, तत्र बन्दनकरणकारणानि प्रतिपादयन्नाह-- विणओवयार माणस्स भंजणा पूयणा गुरुजणस्स । तित्थयराण य ANA सुअधम्माराणाऽकिरिया ॥ 1215 ॥ व्याख्या - विनय एवोपचारो विनयोपचारः कृतो भवति, स एव किमर्थ इत्याह- 'मानस्य' अहङ्कारस्य 'भञ्जना' विनाशः, तदर्थः, मानेन च भग्नेन पूजना गुरुजनस्य कृता भवति, तीर्थकराणां चाऽऽज्ञाऽनुपालिता भवति, यतो भगवद्भिर्विनयमूल एवोपदिष्टो धर्मः, स च वन्दनादिलक्षण एव विनय इति, तथा श्रुतधर्माराधना कृता भवति, यतो वन्दनपूर्वं श्रुतग्रहणं, 'akiriya'tti पारम्पर्येणाक्रिया भवति, यतोऽक्रियः सिद्धः, असावपि पारम्पर्येण वन्दनलक्षणाद् विनयादेव भवतीति, उक्तं च परमर्षिभिः - तहारूवं णं भंते ! समणं वा माहणं वा वंदमाणस्स पज्जुवासमाणस्स किंफला 1 तथारूपं श्रमणं वा माहनं वा वन्दमानस्य पर्युपासीनस्य किंफला
Page #116
--------------------------------------------------------------------------
________________ आवश्यकहारिभ* द्रीया ॥ 545 ॥ वंदेणपज्जुवासणया 1, गोयमा ! सवणफला, सवणे णाणफले, णाणे विण्णाणफले, विण्णाणे पञ्चक्खाणफले, पञ्चक्खाणे संजमफले, संजमे अणण्यफले, अणण्हए तवफले, तवे वोदाणफले, वोदाणे अकिरियाफले, अकिरिया सिद्धिगैगमणफला" / तथा वाचकमुखेनाप्युक्तम्- 'विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिर्विरतिफलं चाश्रवनिरोधः ॥ 1 ॥ संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् । तस्मात्क्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥ 2 ॥ योगनिरोधाद्भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः ॥ 3 ॥ इति गाथार्थः ॥ 1215 ॥ किं च । विणओ सासणे मूलं, विणीओ संजओ भवे । विणयाउ विप्यमुक्कस्स, कओ धम्मो कओ तवो 1 ॥ 1216 ॥ व्याख्या - शास्यन्तेऽनेन जीवा इति शासनं द्वादशाङ्गं तस्मिन् विनयो मूलं यत उक्तम्- 'मूलौड खंधप्पभवो दुमस्स, खंधाउ पच्छा विरुहंति साला (हा ) / साहप्पसाहा विरुवं (हं ) ति पत्ता, ततो सि पुष्पं च फलं रसोय ॥ 1 ॥ एवं धम्मस्स विणओ मूलं परमो से मोक्खो । जेण कित्ती सुयं सिग्धं निस्सेसमधिगच्छइ ॥ 2 ॥ " अतो विनीतः संयतो भवेत्, 1 वन्दनपर्युपासना ?, गौतम ! श्रवणफला, श्रवणं ज्ञानफलं ज्ञानं विज्ञानफलं विज्ञानं प्रत्याख्यानफलं प्रत्याख्यानं संयमफलं, संयमोऽनाश्रवफलः । अनाश्रवस्तपःफलः, तपो व्यवदानफलं व्यवदानं अक्रियाफलं, अक्रिया सिद्धिगतिगमनफला । 2 मूलात् स्कन्धप्रभवो द्रुमस्य स्कन्धात् पश्चात् प्रभवति शाखा । शाखायाः प्रशाखा विरोहन्ति ( ततः ) पत्राणि, ततस्तस्य पुष्पं च फलं रसश्च ॥ 1 ॥ एवं धर्मस्य विनयो मूलं परमस्तस्य मोक्षः । येन कीर्ति श्रुतं शीघ्रं निःश्रेयसं चाधिगच्छति ॥ 2 ॥ 3 वन्दनाध्ययने वन्दनकरकरणकारणं 1148411
Page #117
--------------------------------------------------------------------------
________________ विनयाद्विप्रमुक्तस्य कुतो धर्मः कुतस्तप इति गाथार्थः ॥ 1216 ॥ अतो विनयोपचारार्थ कृतिकर्म क्रियत इति स्थितम् । / आह-विनय इति कः शब्दार्थ इति, उच्यतेजम्हा विणयै कम्मं अविहं चाउरंतमुक्खाए । तम्हा उ वयंति विऊ विणउत्ति विलीनसंसारा ॥ 1217 ॥ ___ व्याख्या-यस्माद्विनयति कर्म-नाशयति कर्माष्टविधं, किमर्थ?-चतुरन्तमोक्षाय, संसारविनाशायेत्यर्थः, तस्मादेव वद|न्ति विद्वांसः 'विनय इति' विनयनाद्विनयः 'विलीनसंसाराः' क्षीणसंसारा अथवा विनीतसंसाराः, नष्टसंसारा इत्यर्थः, यथा विनीता गौनष्टक्षीराऽभिधीयते इति गाथार्थः ॥ 1217 ॥ किमिति क्रियत इति द्वारं गतं, व्याख्याता द्वितीया क्त्य्व्न्त्मित्यादिद्वार्गाथा। अत्रान्तरेऽध्ययनशब्दार्थो निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेहाधिकृतः, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगम इत्यादि प्रपञ्चतो वक्तव्यं यावत्तच्चेदं सूत्र 'इच्छामि खमासमणो! वंदिउंजावणिजाए निसीहियाए अणुजाणहमे मिउग्गहं निसीहि, अहोकायं कायसंफासं, खमणिजो भे किलामो, अप्पकिलंताणं बहुसुभेण भे दिवसो वैक्तो?, जत्ता भे? जवणिजं च भे ? खामेमि खमासमणो ! देवसियं वैक्कम, आवस्सियाए पडिक्कमामि खमासमणाणं देवसिआए आसायणाए तित्तीसण्णयराए जंकिंचिमिच्छाए मणदुक्कडाए वयदुक्कडाए कायदुक्कडाए कोहाए माणाए मायाए
Page #118
--------------------------------------------------------------------------
________________ आवश्यकहारिभ 3वन्दनाध्ययने सूत्रव्याख्या द्रीया ॥ 546 ॥ लोभाए सव्वकालियाए सव्वमिच्छोवयाराए सव्वधम्माइक्कमणाए आसायणाए जो मे ऐयारो कओ तस्स खमासमणो! पडिकमामि निन्दामि गरिहामि अप्पाणं वोसिरामि ॥ (सूत्रम् ) ___ अस्य व्याख्या-तल्लक्षणं चेदं-'संहिता च पदं चैव, पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य पड्विधा ॥ 1 ॥ तत्रास्खलितपदोच्चारणं संहिता, सा च-इच्छामि खमासमणो वंदिलं जावणिजाए निसीहिआए' इत्येवंसूत्रोच्चारणरूपा, तानि चामूनि सर्वसूत्राणि-इच्छामि खमासमणो! वंदिउं जावणिज्जाए निसीहियाए अणुजाणह मे मिउग्गहं निसीहि, अहोकायं कायसंफासं, खमणिज्जो भे किलामो अप्पकिलंताणं बहु सुभेण भे दिवसो वैक्कंतो?, जत्ता भे? जवणिजं च भे?, खामेमि खमासमणो ! देवसियं वैक्कम आवस्सियाए पडिक्कमामि खमासमणाणं देवसियाए आसायणाए तित्तीसण्णयराए जंकिंचिमिच्छाए मणदुक्कडाए वयदुक्कडाए कायदुक्कडाए कोहाए माणाए मायाए लोभाए सबकालियाए सबमिच्छोवयाराए सबधम्माइक्कमणाए आसायणाए जो मे ऐयारो कओ तस्स खमासमणो! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि। अधुना पदविभागः-इच्छामि क्षमाश्रमण ! वन्दितुं यापनीयया नैषेधिक्या अनुजानीत मम मितावग्रहं नैषेधिकी अधःकायं कायसंस्पर्श क्षमणीयो भवता लमः अल्पक्लान्तानां बहुशुभेन भवतां दिवसो व्यतिक्रान्तः?, यात्रा भवतां ? यापनीयं च भवतां ?,क्षमयामि क्षमाश्रमण! दैवसिकंव्यतिक्रमं आवश्यिक्या प्रतिक्रमामि क्षमाश्रमणानां दैवसिक्या आशातनया त्रयस्त्रिंशदन्यतरया यत्किञ्चिन्मिथ्यया मनोदुष्कृतया वचनदुष्कृतया कायदुष्कृतया क्रोधया मानया मायया लोभया सर्वकालिक्या सर्वमिथ्योपचारया सर्वधर्मातिक्रमणया आशातनया यो मयाऽतिचारः कृतस्तस्य ॥ 546 ॥ 254-5%
Page #119
--------------------------------------------------------------------------
________________ क्षमाश्रमण ! प्रतिक्रमामि निन्दामि गर्हामि आत्मानं व्युत्सृजामि, एतावन्ति सर्वसूत्रपदानि । साम्प्रतं पदार्थः पदविग्रहश्च यथासम्भवं प्रतिपाद्यते-तत्र 'इषु इच्छायाम्' इत्यस्योत्तमपुरुषैकवचनान्तस्य इच्छामीति भवति, 'क्षमूषु सहने' इत्यस्याडन्तस्य क्षमा, 'श्रमु तपसि खेदे च' अस्य कर्तरि ल्युट् श्राम्यत्यसाविति श्रमणः क्षमाप्रधानः श्रमणः क्षमाश्रमणः तस्याऽऽमन्त्रण, वन्देस्तुमन्प्रत्ययान्तस्य वन्दितुं, 'या प्रापणे' अस्य ण्यन्तस्य कर्तर्यनीयच , यापयतीति यापनीया तया, 'पिधु गत्याम्' अस्य निपूर्वस्य पनि निषेधनं निषेधः निषेधेन निवृत्ता नैषेधिकी, प्राकृतशैल्या छान्दसत्वाद्वा नैषेधिके|त्युच्यते, एवं शेषपदार्थोऽपि प्रकृतिप्रत्ययव्युत्पत्त्या वक्तव्यः, विनेयासम्मोहार्थ तु न बमः, अयं च प्रकृतसूत्रार्थः-अवग्रहाद्वहिःस्थितो विनेयोऽविनतकायः करद्वयगृहीतरजोहरणो वन्दनायोद्यत एवमाह-'इच्छामि' अभिलषामि हे क्षमाश्रमण ! 'वन्दितुं' नमस्कारं कर्तुं, भवन्तमिति गम्यते, यापनीयया-यथाशक्तियुक्तया नैषेधिक्या-प्राणातिपातादिनिवृत्तया । तन्वा-शरीरेणेत्यर्थः, अत्रान्तरे गुरुआक्षेपादियुक्तः 'त्रिविधेने ति भणति, ततः शिष्यः संक्षेपवन्दनं करोति, vyAkSepAdivikalastu'chandase'ti भणति, ततो विनेयस्तत्रस्थ एवमाह-'अनुजानीत' अनुजानीवं अनुज्ञा प्रयच्छथ, 'mama'ityAtmanirdeze,8 के?-मितश्चासाववग्रहश्चेति मितावग्रहस्तं, चतुर्दिशमिहाचार्यस्यात्मप्रमाणं क्षेत्रमवग्रहस्तमनुज्ञां विहाय प्रवेष्टुं न कल्पते, ततो गुरुर्भणति-अनुजानामि, ततः शिष्यो नैषेधिक्या प्रविश्य गुरुपादान्तिकं निधाय तत्र रजोहरणं तल्ललाटं च कराभ्यां संस्पृशन्निदं भणति-अधस्तात्कायः अधःकाय:-पादलक्षणस्तमधःकार्य प्रति कायेन-निजदेहेन संस्पर्शः कायसंस्पशेस्तं करोमि, एतच्चानुजानीत, तथा क्षमणीयः-सह्यो भवताम् अधुना 'कुमो देहग्लानिरूपः, तथा अल्पं-स्तोकं क्लान्त-कुमो
Page #120
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया 3 वन्दनाध्ययने सूत्रव्या ॥ 547 ॥ SARACRORECARAM येषां तेऽल्पक्लान्तास्तेषामल्पक्लान्तानां, बहु च तच्छुभं च बहुशुभं तेन बहुशुभेन, प्रभूतसुखेनेत्यर्थः, भवतां दिवसो व्यतिक्रान्तो?, युष्माकमहर्गतमित्यर्थः, अत्रान्तरे गुरुर्भणति-तथेति,यथा भवान् ब्रवीति, पुनराह विनेयः-'यात्रा' तपोनियमादि- लक्षणा क्षायिकमिश्रौपशमिकभावलक्षणा वा उत्सर्पति भवताम्?, अत्रान्तरे गुरुर्भणति-युष्माकमपि वर्तते ?, मम तावदुसर्पति भवतोऽप्युत्सर्पतीत्यर्थः, पुनरप्याह विनेयो-यापनीयं चेन्द्रियनोइन्द्रियोपशमादिना प्रकारेण भवता?, शरीरमिति गम्यते, अत्रान्तरे गुरुराह-एवमामं, यापनीयमित्यर्थः, पुनराह विनेयः-'क्षमयामि' मर्षयामि क्षमाश्रमणेति पूर्ववत् दिवसेन निवृत्तो दैवसिकस्तं व्यतिक्रमम्-अपराध, दैवसिकग्रहणं रात्रिकाद्युपलक्षणार्थम् , अत्रान्तरे गुरुर्भणति-अहमपि क्षमयामि दैवसिकं व्यतिक्रमं प्रमादोद्भवमित्यर्थः, ततो विनेयः प्रणम्यैवं क्षामयित्वाऽऽलोचनाहेण प्रतिक्रमणार्हेण च प्रायश्चित्तेनात्मानं शोधयन्नत्रान्तरेऽकरणतयोत्थायावग्रहान्निर्गच्छन् यथा अर्थो व्यवस्थितस्तथा क्रियया प्रदर्शयन्नाव|श्यिक्येत्यादि दण्डकसूत्रं भणति, अवश्यकर्तव्यैश्चरणकरणयोगैनिर्वृत्ता आवश्यकी तयाऽऽसेवनाद्वारेण हेतुभूतया यदसाध्वनुष्ठितं तस्य प्रतिक्रामामि, विनिवर्तयामीत्यर्थः, इत्थं सामान्येनाभिधाय विशेषेण भणति-क्षमाश्रमणानां व्यावर्णितस्वरूपाणां सम्बन्धिन्या 'दैवसिक्या' दिवसेन निवृत्तया ज्ञानाद्यायस्य शातना आशातना तया, किंविशिष्टया-त्रयस्त्रिंशदन्यतरया, आशातनाश्च यथा दशासु, अत्रैव वाऽनन्तराध्ययने तथा द्रष्टव्याः, 'ताओ पुण तित्तीसपि आसायणाओ इमासु चउसु मूलासायणासु समोयरंति दबासायणाए 4, दबासायणा राइणिएण समं भुंजंतो मणुण्णं अप्पणा भुण्जि। ताः पुनस्त्रयस्त्रिंशदपि आशातनाः आसु चतसृषु मूलाशातनासु समवतरन्ति द्रव्याशातनायां 4, द्रव्याशातना रात्रिकेन समं भुआनो मनोज्ञमारमना भुले. ॥ 547 ॥
Page #121
--------------------------------------------------------------------------
________________ एवं उवहिसंथारगाइसु विभासा, खित्तासायणा आसन्नं गंता भवै राइणियस्स, कालासायणा राओ वा वियाले वा वाहरमाणस्स तुसिणीए चिट्ठइ, भावासायणा आयरियं तुमं तुमति वत्ता भवै, एवं तित्तीसंपि चउसु दवाइसु समोयरंति' 'यत्किञ्चिन्मिथ्यया' यत्किञ्चिदाश्रित्य मिथ्यया, मनसा दुष्कृता मनोदुष्कृता तया प्रद्वेषनिमित्तयेत्यर्थः, 'वाग्दुष्कृतया' असाधुवचननिमित्तया, 'कायदुष्कृतया' आसन्नगमनादिनिमित्तया, 'क्रोधये ऽति क्रोधवत्येति प्राप्ते अर्शादेराकृतिगणत्वात् अच्प्रत्ययान्तत्वात् 'क्रोधया' क्रोधानुगतया, 'मानया' मानानुगतया, 'मायया' मायानुगतया, 'लोभया' लोभानुगतया, अयं भावार्थ:- क्रोधाद्यनुगतेन या काचिद्विनयभ्रंशादिलक्षणा आशातना कृता तयेति, एवं दैवसिकी भणिता, अधुनेह|भवान्यभवगताऽतीतानागतकालसङ्ग्रहार्थमाह - सर्वकालेन - अतीतादिना निर्वृत्ता सार्वकालिकी तया, सर्व एव मिथ्योपचा राः - मातृस्थानगर्भाः क्रियाविशेषा यस्यामिति समासस्तया, सर्वधर्मा:- अष्टौ प्रवचनमातरः तेषामतिक्रमणं - लङ्घनं यस्यां सा सर्वधर्मातिक्रमणा तया, एवम्भूतयाऽऽशातनयेति, निगमयति-यो मयाऽतिचारः - अपराधः 'कृतो' निर्वर्तितः 'तस्य' अतिचारस्य हे क्षमाश्रमण ! युष्मत्साक्षिकं प्रतिक्रामामि - अपुनःकरणतया निवर्तयामीत्यर्थः, तथा दुष्टकर्मकारिणं निन्दाम्यात्मानं प्रशान्तेन भवोद्विग्नेन चेतसा, तथा गर्हाम्यात्मानं युष्मत्साक्षिकं व्युत्सृजाम्यात्मानं दुष्टकर्मकारिणं तदनुमतित्यागेन, सामायिकानुसारेण च निन्दादिपदार्थो न्यक्षेण वक्तव्यः, एवं क्षामयित्वा पुनस्तत्रस्थ एवार्द्धावनतकाय एव 1 एवमुपधिसंस्तारकादिषु विभाषा, क्षेत्राशातनाऽऽसन्नं गन्ता भवति रानिकस्य, कालाशातना रात्रौ वा विकाले वा व्याहरतस्तूष्णीकस्तिष्ठति, भावाशातना आचार्य त्वं स्वमिति वक्ता भवति, एवं त्रयस्त्रिंशदपि चतसृष्वपि द्रव्यादिषु समवसरन्ति.
Page #122
--------------------------------------------------------------------------
________________ ON आवश्यकहारिभद्रीया 3वन्दनाध्ययने वन्दनस्थानानि ॥ 548 ॥ CAREERSAR भणति-'इच्छामि खमासमणो' इत्यादि सर्व द्रष्टव्यमित्येवं, नवरमयं विशेषः-'खामेमि खमासमणो' इत्यादि सर्व सूत्रमावश्यिक्या विरहितं तत् पादपतित एव भणति, शिष्यासम्मोहार्थ सूत्रस्पर्शिकगाथाःस्वस्थाने खल्वनादृत्य लेशतस्तदर्थकथनयैव पदार्थो निदर्शितः, साम्प्रतं सूत्रस्पर्शिकगाथया निदर्शयन्नाहइच्छा य अणुन्नवणा अव्वाबाहं च जत्त जवणा य । अवराहखामणावि य छट्ठाणा हुंति वंदणए ॥ 1218 ॥ __ व्याख्या-इच्छा च अनुज्ञापना अव्याबाधं च यात्रा यापना च अपराधक्षामणाऽपि च षट् स्थानानि भवन्ति वन्दनके ॥ तत्रेच्छा षड्विधा, य्थोक्त्म्। णामं ठवणादविए खित्ते काले तहेव भावे य । एसो खलु इच्छाए णिक्खेवो छविहो होइ ॥ 1219 ॥ ___ व्याख्या-नामस्थापने गतार्थे, द्रव्येच्छा सचित्तादिद्रव्याभिलाषः, अनुपयुक्तस्य वेच्छामीत्यादि भणतः, क्षेत्रेच्छा मगधादिक्षेत्राभिलाषः, कालेच्छा रजन्यादिकालाभिलाषः-रयणिमहिसारिया उ चोरा परदारिया य इच्छंति । तालायरा सुभिक्खं बहुधण्णा केइ दुब्भिक्ख ॥ 1 ॥ भावेच्छा प्रशस्तेतरभेदा, प्रशस्ता ज्ञानाद्यभिलाषः, अप्रशस्ता स्त्रयाद्यभिलाष इति, अत्र तु विनेयभावेच्छयाऽधिकारः, क्षमादीनां तु पदानां गाथायामनुपन्यस्तानां यथासम्भवं निक्षेपादि वक्तव्यं, क्षुण्ण|त्वावन्थविस्तरभयाच्च नेहोक्तमिति । उक्ता इच्छा, इदानीमनुज्ञा, सा च पड्विधानाम ठवणा दविए खित्ते काले तहेव भावे य । एसो उ अणुण्णाए णिक्खेवो छब्विहो होइ ॥ 1220 ॥ 1 रजनीमभिसारिकास्तु चौराः पारदारिकाश्वेच्छन्ति । तालाचराः सुभिक्षं बहुधान्याः केचिहुर्भिक्षम् ॥ 1 ॥ ॥ 548
Page #123
--------------------------------------------------------------------------
________________ व्याख्या-नामस्थापने गतार्थे, द्रव्यानुज्ञा लौकिकी लोकोत्तरा कुप्रावचनिकी च, लौकिकी सचित्तादिद्रव्यभेदात्रिविधा, अश्वभूषितयुवतिवैडूर्याद्यनुज्ञेत्यर्थः, लोकोत्तराऽपि त्रिविधा-केवलशिष्यसोपकरणशिष्यवस्त्राद्यनुज्ञा, एवं कुप्रावचनिकी वक्तव्या, क्षेत्रानुज्ञा या यस्य यावतः क्षेत्रस्य यत्र वा क्षेत्रे व्याख्यायते क्रियते वा, एवं कालानुज्ञाऽपि वक्तव्या, भावानुज्ञा आचाराद्यनुज्ञा, भावानुज्ञयाऽधिकारः, अत्रान्तरे गाथायामनुपात्तस्याप्यक्षुण्णत्वादवग्रहस्य निक्षेपःणाम ठवणा दविए खित्ते काले तहेव भावे य । एसो उ उग्गहस्सा णिक्खेवो छव्विहो होइ ॥ 1221 ॥ व्याख्या-सचित्तादिद्रव्यावग्रहणं द्रव्यावग्रहः, क्षेत्रावग्रहो यो यत्क्षेत्रमवगृह्णाति, तत्र च समन्ततः सक्रोशं योजनं, कालावग्रहो यो यं कालमवगृह्णाति, वर्षासु चतुरो मासान् ऋतुबद्धे मासं, भावावग्रहः प्रशस्तेतरभेदः, प्रशस्तो ज्ञानाद्यवग्रहः, इतरस्तु क्रोधाद्यवग्रह इति, अथवाऽवग्रहः पञ्चधा-'देविंदरायगिहवै सागरिसाधम्मिउग्गहो तह य । पंचविहो पाणत्तो अवग्गहो वीयरागेहिं ॥ 1 ॥ ' अत्र भावावग्रहेण साधर्मिकावग्रहेण चाधिकारः-'आयप्पमाणमित्तो चउद्दिसिं होइ उग्गहो गुरुणो । अणणुण्णातस्स सया ण कप्पए तत्थ पैसरिजं ॥ 1 ॥ ' ततश्च तमनुज्ञाप्य प्रविशति, आह च नियुक्तिकारःबाहिरखित्तंमि ठिओ अणुन्नवित्ता मिउग्गहं फासे । उग्गहखेत्तं पविसे जाव सिरेणं फुसइ पाए ॥ 1222 ॥ . देवेन्द्रराजगृहपतिसागारिकसाधर्मिकावग्रहस्तथैव । पञ्च विधः प्रज्ञप्तोऽवग्रहो वीत्रागैः॥ 2 आत्मप्रमाण मानश्चतुर्दिशं भवत्यवग्रहो गुरोः । अननुज्ञातस्य सदा न कल्पते तत्र प्रवेष्टुम् ॥ 2 ॥
Page #124
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया वन्दनाध्ययने वन्दनस्थानानि ॥ 549 ॥ भावतस्त्विन्द्रियम्यादृष्टरिति, आह व्याख्या-बहिःक्षेत्रे स्थितः अनुज्ञाप्य मितावग्रहं स्पृशेत् रजोहरणेन, पुनश्चावग्रहक्षेत्रं प्रविशेत्, कियहरं यावदित्याह-यावच्छिरसा स्पृशेत् पादाविति गाथार्थः ॥ 1222 ॥ अव्याबाधं द्रव्यतो भावतश्च, द्रव्यतः खड्गाद्याघातव्याबाधाकारणविकलस्य भावतः सम्यग्दृष्टेश्चारित्रवतः, अत्रापि कायादिनिक्षेपादि यथासम्भवं स्वबुद्ध्या वक्तव्यं, यात्रा द्रव्यतो भावतश्च, द्रव्यतस्तापसादीनां स्वक्रियोत्सर्पणं भावतः साधूनामिति, यापना द्विविधा-द्रव्यतो भावतश्च, द्रव्यत औषधा दिना कायस्य, भावतस्त्विन्द्रियनोइन्द्रियोपशमेन शरीरस्य, क्षामणा द्रव्यतो भावतश्च, द्रव्यतः कलुषाशयस्यैहिकापायभीरोः भावतः संवेगापन्नस्य सम्यग्दृष्टेरिति, आह चाव्वाबाहं दुविहं दव्वे भावे य जत्त जवणा य । अवराहखामणाविय सवित्थरत्थं विभासिज्जा ॥ 1223 ॥ एवं शेषपदेष्वपि निक्षेपादि वक्तव्यम्, इत्थं सूत्रे प्रायशो वन्दमानस्य विधिरुक्तः नियुक्तिकृताऽपि स एव व्याख्यातः, अधुना वन्द्यगतविधिप्रतिपादनायाह नियुक्तिकारः chaMdeNa'NujANAmi तहत्ति तुज्झपि वहई एवं । अहमवि खामेमि तुमे वयणाई वंदणरिहस्स ॥ 1224 ॥ | व्याख्या-छन्दसा अनुजानामि तथेति युष्माकमपि वर्तते एवमहमपि क्षमयामि त्वां, वचनानि 'वन्दनार्हस्य' वन्दन- योग्यस्य, विषयविभागस्तु पदार्थनिरूपणायां निदर्शित एवेति गाथार्थः ॥ 1224 ॥ तेणवि पडिच्छियव्वं गारवरहिएण सुद्धहियएण । कीकम्मकारगस्सा संवेगं संजणंतेणं ॥ 1225 ॥ व्याख्या-'तेन' वन्दनाहेण एवं प्रत्येष्टव्यम्, अपिशब्दस्यैवकारार्थत्वाहक्ष्यादिगौरवरहितेन, 'शुद्धहृदयेन' कषायवि अवराहखामबन्दमानस्य 549 ॥
Page #125
--------------------------------------------------------------------------
________________ प्रमुक्तेन, 'कृतिकर्मकारकस्य' वन्दनकर्तुः संवेगं जनयता, संवेगः - शरीरादिपृथग्भावो मोक्षौत्सुक्यं वेति गाथार्थः ॥ 1225 ॥ इत्थं सूत्रस्पर्श निर्युक्त्या व्याख्यातं सूत्रम्, उक्तः पदार्थः पदविग्रहश्चेति, साम्प्रतं चालना, तथा चाह आवत्ताइस जुगवं इह भणिओ कायवायवावारो । दुण्हेगया व किरिया जओ निसिद्धा औ अजुत्तो ॥ 1226 ॥ व्याख्या - इहास्स्वर्तादिषु, आदिशब्दादावश्यिक्यादिपरिग्रहः, 'युगपद्' एकदा 'भणितः' उक्तः कायवाग्व्यापारः, तथा च सत्येकदा क्रियाद्वयप्रसङ्गः, द्वयोरेकदा च क्रिया यतो निषिद्धाऽन्यत्र उपयोगद्वयाभावादू, अतोऽयुक्तः स व्यापार इति, ततश्च सूत्रं पठित्वा कायव्यापारः कार्य इति, उच्यते भिन्नविसयं निसिद्धं किरिया दुगमेगया ण एगंमि । जोगतिगस्स वि भंगिय सुत्ते किरिया जओ भणिया ॥ 1227 ॥ व्याख्या -- इह विलक्षणवस्तुविषयं क्रियाद्वयं निषिद्धम् एकदा यथोत्प्रेक्षते सूत्रार्थं नयादिगोचरमटति च तत्रोत्प्रे क्षायां यदोपयुक्तो न तदाऽटने यदा चाटने न तदोत्प्रेक्षायामिति, कालस्य सूक्ष्मत्वाद्, विलक्षणविषया तु योगत्रयक्रियाऽप्यविरुद्धा, यथोक्तम्- "भंगियसुयं गुणंतो वहै तिविहेऽवि जोगंमीत्यादि, गतं प्रत्यवस्थानं, सीसी पढमपवेसे वंदिउमावस्सिआए~ पडिक्कमिडं । बितियपवेसंमि पुणो वंदै किं ? चालणा अह्वा||| 1228 / / जह दूओ रायाणं णमिउं कज्जं निवेहौं पच्छां । वीस जिओवि वंदिय गच्छइ साहूवि एमेव ॥ 1229 ॥ 1 भङ्गिक श्रुतं गुणयन् वर्त्तते त्रिविधेऽपि योगे । 2 शिष्यः प्रथमप्रवेशे वन्दितुमावश्यिक्या प्रतिक्रम्य । द्वितीयप्रवेशे पुनर्वन्दते किं चालनाऽथवा ॥ 1 ॥ यथादूतो राजानं नत्वा कार्य निवेद्य । पश्चात् । विसृष्टोऽपि वन्दित्वा गच्छति एवमेव साधवोऽपि ॥ 2 ॥
Page #126
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 55 ॥ व्याख्या-इदं प्रत्यवस्थानं, उक्तमानुषङ्गिक, साम्प्रतं कृतिकर्मविधिसंसेवनाफलं समाप्तावुपदर्शयत्राह 3वन्दना । एयं कीकम्मविहिं जुजंता च्र्न्न्क्र्न्न्मुवुत्ता। साहू खवंति कम्मं अणेगभवसंचियमणंतं ॥ 1230 ॥ ध्ययने चालनाप्रव्याख्या-'एवम्' अनन्तरदर्शितं 'कृतिकर्मविधि' वन्दनविधिं युञ्जानाश्चरणकरणोपयुक्ताः साधवः क्षपयन्ति कमें |त्यवस्थाने 'अनेकभवसञ्चितं' प्रभूतभवोपात्तमित्यर्थः, कियद् ?-अनन्तमिति गाथार्थः ॥ 1230 ॥ उक्तोऽनुगमः, नयाः सामायिक-II निर्युक्ताविव द्र्स्स्त्त्व्याः॥ इत्याचार्यश्रीहरिभद्रकृतौ शिष्यहितायामावश्यकटीकायां वन्दनाध्ययनं समाप्तमिति । कृत्वा वन्दनविवृति प्राप्तं यत्कुशलमिह मया तेन । साधुजनवन्दनमलं सत्त्वा मोक्षाय sevntu॥1॥ -romer___ व्याख्यातं वन्दनाध्ययनम् , अधुना प्रतिक्रमणाध्ययनमारभ्यते-अस्य चायमभिसम्बन्धः, अनन्तराध्ययनेऽहंदुपदिष्ट|सामायिकगुणवत एव वन्दनलक्षणा प्रतिपत्तिः कार्येति प्रतिपादितम् , इह पुनस्तदकरणता दिनैव स्खलितस्यैव निन्दा प्रतिपा-12 |द्यते, यद्वावन्दनाध्ययने कृतिकर्मरूपायाः साधुभक्तेस्तत्त्वतः कर्मक्षय उक्तः, यथोक्तम्-'विणओवयार माणस्स भंजणा पूयणा 8 गुरुज्ञ्न्स्स्|तित्थ्य्रान्न् य ANA सुअध्म्माऽऽराह्न्नाऽकिरिया॥shaaprtikrmnnaadhyyne तु मिथ्यात्वादिप्रतिक्रमणद्वारेण कर्म- ॥ 55 ॥ | निदाननिषेधःप्रतिपाद्यते, वक्ष्यति च-"मिच्छत्तपडिक्कमणं तहेव अस्संजमेवि पडिक्कमणं । कस्सायाण पडिक्कमणं जोगाण य अप्पसत्थाणं ॥ 1 ॥ " अथवा सामायिके चारित्रमुपवर्णितं, चतुर्विंशतिस्तवे त्वर्हतां गुणस्तुतिः, सा च दर्शनज्ञानरूपा, एवमिदं 1 पृष्ठ 545 गाथा 1295 2 मिथ्यात्वप्रतिक्रमणं tathaivAsaMyama'pi प्रतिकमणम् । कषायाणां प्रतिक्रमणं योगानां चाप्रशस्खानाम् ॥ 1 ॥
Page #127
--------------------------------------------------------------------------
________________ त्रितयमुक्तम्, अस्य च वितथासेवनमैहिकामुष्मिकापायपरिजिहीर्षुणा गुरोर्निवेदनीयं तच्च वन्दनापूर्वमित्यतोऽनन्तरा|ध्ययने तन्निरूपितम्, इह तु निवेद्य भूयः शुभेष्वेव स्थानेषु प्रतीपं क्रमणमासेवनीयमित्येतत् प्रतिपाद्यते, इत्थमनेनानेकरूपेण सम्बन्धेनाऽऽयातस्यास्य प्रतिक्रमणाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्तव्यानि, तत्र च नामनिष्पन्ने निक्षेपे प्रतिक्रमणाध्ययनमिति, तत्र प्रतिक्रमणं निरूप्यते - 'प्रति' इत्ययमुपसर्गः प्रतीपाद्यर्थे वर्तते, 'क्रमु पादविक्षेपे' अस्य ल्युडान्तस्य प्रतीपं प्रतिकूलं वा क्रमणं प्रतिक्रमणमिति भवति, एतदुक्तं भवति-शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेष्वेव प्रतीपं प्रतिकूलं वा क्रमणं प्रतिक्रमणमिति, उक्तं च - " स्वस्थानाद् यत्परस्थानं, प्रमादस्य वशाद्गतः । तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥ 1 ॥ क्षायोपशमिकाद्भावा दौदयिकस्य वशं गतः । तत्रापि च स एवार्थः, प्रतिकूलगमात्स्मृतः ॥ 2 ॥ प्रति प्रति क्रमणं वा प्रतिक्रमणं, शुभयोगेषु प्रति प्रति वर्तनमित्यर्थः, उक्तं च- " प्रति प्रति वर्तनं वा शुभेषु योगेषु मोक्षफलदेषु । निःशल्यस्य यतेर्यत्तद्वा ज्ञेयं प्रतिक्रमणम् ॥ 1 ॥ इह च यथा करणात् कर्मकर्त्रीः सिद्धिः, तद्व्यतिरेकेण करणत्वानुपपत्तेः, एवं प्रतिक्रमणादपि प्रतिक्रामक प्रतिक्रान्तव्यसिद्धिरित्यत स्त्रितयमप्यभिधित्सुराह नियुक्तिकारः डिकमणं पडिकमओ पडिकमियव्वं च आणुपुव्वीए । तीए पचुप्पन्ने अणागए चेव कालंमि ॥ 1231 ॥ व्याख्या - 'प्रतिक्रमणं' निरूपितशब्दार्थ, तत्र प्रतिक्रामतीति प्रतिक्रमकः कर्ता, प्रतिक्रान्तव्यं च कर्म - अशुभयोगलक्षणम्, 'आनुपूर्व्या' परिपाठ्या, 'अतीते' अतिक्रान्ते 'प्रत्युत्पन्ने' वर्तमाने 'अनागते चैव' एष्ये चैव काले, प्रतिक्रमणादि
Page #128
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 55 ॥ 4 प्रतिक्रमणाध्ययने प्रतिक्रमणादिस्वरूपं SESSISEXASSES योज्यमिति वाक्यशेषः । आह-प्रतिक्रमणमतीतविषयं, यत उक्तम्-'अतीतं पडिक्कमामि पडुप्पन्नं संवरेमि अणागयं paccakkhAmi'tti तत्कथमिह कालत्रये योज्यते इति ?, उच्यते, प्रतिक्रमणशब्दो ह्यत्राशुभयोगनिवृत्तिमात्रार्थः सामान्यः परिगृह्यते, तथा च सत्यतीतविषयं प्रतिक्रमणं निन्दाद्वारेणाशुभयोगनिवृत्तिरेवेति, प्रत्युत्पन्नविषयमपि संवरणद्वारेणाशुभयोगनिवृत्तिरेव, अनागतविषयमपि प्रत्याख्यानद्वारेणाशुभयोगनिवृत्तिरेवेति न दोष इति गाथाक्षरार्थः ॥ 1231 ॥ साम्प्रतं प्रतिक्रामकस्वरूपं प्रतिपादयन्नाहजीवो उ पडिक्कमओ असुहाणं पावकम्मजोगाणं । झाणपसत्था जोगा जे ते ण पडिक्कमे साहू ॥ 1232 ॥ व्याख्या-'जीवः' प्राग्निरूपितशब्दार्थः, तत्र प्रतिक्रामतीति प्रतिक्रामकः, तुशब्दो विशेषणार्थः, न सर्व एव जीवः प्रतिक्रामकः, किं तर्हि ?-सम्यग्दृष्टिरुपयुक्तः, केषां प्रतिक्रमकः ?-'अशुभानां पापकर्मयोगानाम्' अशोभनानां पापकर्मव्यापाराणामित्यर्थः, आह-पापकर्मयोगा अशुभा एव भवन्तीति विशेषणानर्थक्यं, न, स्वरूपान्वाख्यानपरत्वादस्य, प्रशस्तौ च तो योगौ च प्रशस्तयोगौ, ध्यानं च प्रशस्तयोगौ च ध्यानप्रशस्तयोगा ये तानधिकृत्य 'न प्रतिक्रमेत' न प्रतीपं वर्तेत साधुः, अपि तु तान् सेवेत, मनोयोगप्राधान्यख्यापनार्थ पृथग ध्यानग्रहणं, प्रशस्तयोगोपादानाच्च ध्यानमपि धर्म। शुक्लभेदं प्रशस्तमवगन्तव्यम् , आह-'यथोद्देशं निर्देश' इति न्यायमुल्लङ्घय किमिति प्रतिक्रमणमनभिधाय प्रतिक्रामक उक्तः?, तथाऽऽद्यगाथागतमानुपूर्वी ग्रहणं चातिरिच्यत इति, उच्यते, प्रतिक्रमकस्याल्पवक्तव्यत्वात् कर्बधीनत्वाच्च क्रियाया इत्य अतीतं प्रतिक्रमामि प्रत्युत्पन्नं संवृणोमि अनागतं प्रत्याख्यामि. ॥ 55 ॥
Page #129
--------------------------------------------------------------------------
________________ HOSTESSEISSACROSASSASS दोषः, इत्थमेवोपन्यासः कस्मान्न कृत इति चेत् प्रतिक्रमणाध्ययननामनिष्पन्ननिक्षेपप्रधानत्वात्तस्येत्यलं विस्तरेणेति गाथार्थः ॥ 1232 ॥ उक्तः प्रतिक्रमकः, साम्प्रतं प्रतिक्रमणस्यावसरः, तच्छब्दार्थपर्यायाचिख्यासुरिदमाहपडिकमणं पडियरणा परिहरणा वारणा नियत्ती य । निंदा गरिहा सोही पडिकमणं अट्टहा होइ ॥ 1233 ॥ व्याख्या-'प्रतिक्रमणं' तत्त्वतो निरूपितमेव, अधुनाभेदतो निरूप्यते, तत्पुनर्नामादिभेदतः षोढा भवति, तथा चाऽऽहणाम ठवणा दविए खित्ते काले तहेव भावे य । एसो पडिकमणस्सा णिक्खेवो छव्विहो होइ ॥ 1234 ॥ __ व्याख्या-तत्र नामस्थापने गतार्थे, द्रव्यप्रतिक्रमणमनुपयुक्तसम्यग्दृष्टेर्लब्ध्यादिनिमित्तं वा उपयुक्तस्य वा निहस्य पुस्तकादिन्यस्तं वा, क्षेत्रप्रतिक्रमणं यस्मिन् क्षेत्रे vyAvaya'te क्रियते वा यतो वा प्रतिक्रम्यते खिलादेरिति, कालप्रतिक्रमणं द्वेधा-ध्रुवं अध्रुवं च, तत्र ध्रुवं भरतैरावतेषु प्रथमचरमतीर्थकरतीर्थेष्वपराधो भवतु मा वा ध्रुवमुभयकालं प्रतिक्रम्यते, विमध्यमतीर्थकरतीर्थेषु त्वध्रुवं-कारणजाते प्रतिक्रमणमिति, भावप्रतिक्रमणं द्विधा-प्रशस्तमप्रशस्तं च, प्रशस्तं मिथ्यात्वादेः, अप्रशस्तं सम्यक्त्वादेरिति, अथवौषत एवोपयुक्तस्य सम्यग्दृष्टेरिति, prshstenaatraadhikaarH|| प्रतिचरणा व्याख्यायते-'चर गतिभक्षणयोः' इत्यस्य प्रतिपूर्वस्य ल्युडन्तस्य प्रतिचरणेति भवति, प्रति प्रति तेषु तेष्वर्थेषु चरणं-गमनं तेन तेनाऽऽसेवनाप्रकारेणेति प्रतिचरणा, सा च षड्विधा, तथा चाहणामं ठवणा दविए खित्ते काले तहेव भावे य । एसो पडियरणाए णिक्खेवो छविहो होइ ॥ 1235 ॥ व्याख्या-तत्र नामस्थापने गतार्थे, द्रव्यप्रतिचरणा अनुपयुक्तस्य सम्यग्दृष्टस्तेषु तेष्वर्थेष्वाचरणीयेषु चरण-मनं
Page #130
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया प्रतिकमणाध्ययने प्रतिक्रमणादिस्वरूपं ॥ 552 ॥ AASARALASAX तेन तेन प्रकारेण लब्ध्यादिनिमित्तं वा उपयुक्तस्य वा निह्नवस्य सचित्तादिद्रव्यस्य वेति, क्षेत्रप्रतिचरणा यत्र प्रतिचरणा। व्याख्यायते क्रियते वा क्षेत्रस्य वा प्रतिचरणा, यथा शालिगोपिकाद्याः शालिक्षेत्रादीनि प्रतिचरन्ति, कालप्रतिचरणा यस्मिन् काले प्रतिचरणा व्याख्यायते क्रियते वा कालस्य वा प्रतिचरणम, यथा साधवः प्रादोषिकं वा प्राभातिकं वा कालं प्रतिचरन्ति, भावप्रतिचरणा द्वेधा-प्रशस्ताऽप्रशस्ता च, अप्रशस्ता मिथ्यात्वाज्ञानाविरतिप्रतिचरणा, प्रशस्ता सम्यग्दर्शनज्ञानचारित्रप्रतिचरणा, अथवौघत एवोपयुक्तस्य सम्यग्दृष्टेः, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्या यतः शुभयोगेषु प्रतीपं क्रमणं-प्रवर्तनं प्रतिक्रमणमुक्तं, प्रतिचरणाऽप्येवम्भूतैव वस्तुत इति गाथार्थः ॥ 1235 ॥ इदानीं परिहरणा, 'हृञ् हरणे' अस्य परिपूर्वस्यैव ल्युडन्तस्यैव परिहरणा, सर्वप्रकारैर्वर्जनेत्यर्थः, सा च अष्टविधा, तथा चाहणामं ठवणा दविए परिरय परिहार वजणाए य । अणुगह भावे य तहा अविहा होइ परिहरणा ॥ 1236 ॥ | व्याख्या-नामस्थापने गतार्थे, द्रव्यपरिहरणा हेयं विषयमधिकृत्य अनुपयुक्तस्य सम्यग्दृष्टेर्लब्ध्यादिनिमित्तं वा उपयुक्तस्य वा निह्नवस्य कण्टकादिपरिहरणा वेति, परिरयपरिहरणा गिरिसरित्परिरयपरिहरणा, परिहारपरिहरणा लौकिकलोकोत्तरभेदभिन्ना, लौकिकी मात्रादिपरिहरणा, लोकोत्तरा पार्श्वस्थादिपरिहरणा, वर्जनापरिहरणाऽपि लौकिकलोकोत्तरभेदैव, लौकिका इत्वरा यावत्कथिका च, इत्वरा प्रसूतसूतकादिपरिहरणा, यावत्कथिका डोम्बादिपरिहरणा, लोकोत्तरा पुनरित्वरा शय्यातरपिण्डादिपरिहरणा, यावत्कथिका तु राजपिण्डादिपरिहरणा, अनुग्रहपरिहरणा अक्खोडभंगपरिहरणा, * आस्कोटकानां यो भङ्गस्तस्य परिहरणा प्रतिलेखनादिविधिविराधनापरिहरणेत्यर्थः. ॥ 552 ॥
Page #131
--------------------------------------------------------------------------
________________ भावपरिहरणाप्रशस्ता अप्रशस्ता च,अप्रशस्ता ज्ञानादिपरिहरणा,प्रशस्ता क्रोधादिपरिहरणा,अथवौघत एवोपयुक्तस्य सम्यग्दृष्टेः, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्याः प्रतिक्रमणमप्यशुभयोगपरिहारेणैवेति, वारणेदानीं, वृत्रु वरणे' इत्यस्य ण्यन्तस्य ल्युडि वारणा भवति, वारणं वारणा निषेध इत्यर्थः, सा च नामादिभेदतः पोढा भवति, तथा चाह। णामं ठवणा दविए खित्ते काले तहेव भावे य । एसो उ वारणाए णिकखेवो छव्विहो होइ ॥ 1237 ॥ | व्याख्या-तत्र नामस्थापने गतार्थे, द्रव्यवारणा तापसादीनां हलकृष्टादिपरिभोगवारणा, अनुपयुक्तस्य सम्यग्दृष्टेवा |देशनायां उपयुक्तस्य वा निह्नवस्यापथ्यस्य वा रोगिण इतीयं चोदनारूपा, क्षेत्रवारणा तु यत्र क्षेत्रे vyAvaya'te क्रियते वा क्षेत्रस्य वाऽनार्यस्येति, कालवारणा यस्मिन् vyAvaya'te क्रियते वा कालस्य वा विकालादेवर्षासु वा विहारस्येति, भाववारणेदानी, सा च द्विविधा-प्रशस्ताऽप्रशस्ता च, प्रशस्ता प्रमादवारणा, अप्रशस्ता संयमादिवारणा, अथवौघत एवोपयुक्तस्य 8 सम्यग्दृष्टेरिति, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्याः स्फुटा, निवृत्तिरधुना, 'वृत वर्तने' इत्यस्य निपूर्वस्य क्तिनि निवर्तनं निवृत्तिः, सा च पोढा, यत आहनाम ठवणा दविए खित्ते काले तहेव भावे य । एसो य नियत्तीए णिक्खेवो छव्विहो होइ ॥ 1238 ॥ व्याख्या-नामस्थापने गतार्थे, द्रव्यनिवृत्तिस्तापसादीनां हलकृष्टादिनिवृत्तिरित्याद्यखिलो भावार्थः स्वबुद्ध्या वक्तव्यः, यावत् prshstbhaavnivRttyehaadhikaarH| निन्देदानी, तत्र 'णिदि कुत्सायाम्' अस्य 'गुरोश्च हलः' (pA03-3-103) इत्यकारः टाप् , निन्दनं निन्दा, आत्माऽध्यक्षमात्मकुत्सेत्यर्थः, सा च नामादिभेदतः पोढा भवति, तथा चाह RECORRECAUCRACROER
Page #132
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया OM05153% B प्रतिक्रमणाध्य0प्रतिक्रमणादिस्व0 ॥ 553 ॥ CASSEUROOSEK णामं ठवणा दविए खित्ते काले तहेव भावे य । एसो खलु निंदाए णिक्खेवो छब्विहो होइ ॥ 1239 ॥ व्याख्या-तत्र नामस्थापने गतार्थे, द्रव्यनिन्दा तापसादीनाम् अनुपयुक्तस्य सम्यग्दृष्टोपयुक्तस्य वा निहवस्याशोभनद्रव्यस्य वेति, क्षेत्रनिन्दा यत्र व्याख्यायते क्रियते वा संसक्तस्य वेति, कालनिन्दा यस्मिन्निन्दा व्याख्यायते क्रियते वा दुर्भिक्षादेर्वा कालस्य, भावनिन्दा प्रशस्तेतरभेदी, अप्रशस्ता संयमाद्याचरणविषया, प्रशस्ता पुनरसंयमाद्याचरणवि. षयेति, 'हा~ ! दुछु कयं हा! दुडु कारियं दुहु अणुमयं हत्ति । अंतो 2 डज्झइ झुसिरुष दुमो वणदंवेणं ॥ 1 ॥ ' अथवीघत एवोपयुक्तसम्यग्दृष्टेरिति, तयेहाधिकारः, प्रतिक्रमणपर्यायता स्फुटेति गाथार्थ्ः॥1239 ॥ गर्हेदानी, तत्र 'गर्ह कुत्साया' मस्य 'गुरोश्च हल' इत्यकार: टापू, गहणं गर्हा-परसाक्षिकी कुत्सैवेति भावार्थः, सा च नामादिभेदतः षोडैवेति, तथा चाहनाम ठवणा दविए खित्ते काले तहेव भावे य । एसो खलु गरिहाए निक्खेवो छव्विहो होइ ॥ 1240 ॥ ___ व्याख्या-नामस्थापने गतार्थे, द्रव्यगर्दा तापसादीनामेव स्वगुर्वालोचनादिना अनुपयुक्तस्य सम्यग्दृष्टेर्वोपयुक्तस्य वा निवस्येत्यादिभावार्थो वक्तव्यः, yaavtprshstyehaadhikaarH| इदानी शुद्धिः 'शुध शौचे' अस्य स्त्रियां तिन् , शोधनं शुद्धिः, विमलीकरणमित्यर्थः, सा च नामादिभेदतः पोलैव, तथा चाहनाम ठवणा दविए खित्ते काले तहेव भावे य । एसो खलु सुद्धीए निक्खेवो छविहो होइ ॥ 1241 ॥ 1 हा दुष्टु कृतं हा दुष्टु कारितं दुष्टनुमतं हेति । अन्तरन्तर्दह्यते शुषिर इव द्रुमो वनदवेन ॥ 1 ॥ C ॥ 553 // रणमित्यर्थः, म वक्तव्यः, यावत्प्रशस्तयेहाधिदीनामेव स्वगुर्वालोचनादिना खेको छब्विहो होइ ॥ 1240 %20%
Page #133
--------------------------------------------------------------------------
________________ व्याख्या--तत्र नामस्थापने गतार्थे, द्रव्यशुद्धिस्तापसादीनां स्वगुर्वालोचनादिना अनुपयुक्तस्य सम्यग्दृष्टेरुपयुक्तस्य वा निवस्य वस्त्रसुवर्णादेर्वा लक्षारादिभिरिति, क्षेत्रशुद्धिर्यत्र व्यावर्ण्यते क्रियते वा क्षेत्रस्य वा कुलिकादिनाऽस्थ्यादिशल्योद्धरणमिति, कालशुद्धिर्यत्र व्यावर्ण्यते क्रियते वा शक्वादिभिर्वा कालस्य शुद्धिः क्रियत इति, भावशुद्धिर्द्विधा - प्रशस्ता प्रशस्ता च प्रशस्ता ज्ञानादेरप्रशस्ता चाशुद्धस्य सतः क्रोधादेर्वैमल्याधानं स्पष्टतापादनमित्यर्थः, अथवौघत एवोपयुक्तस्य सम्यग्दृष्टेः प्रशस्ता, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्याः स्फुटा, एवं प्रतिक्रमणमष्टधा भवतीति गाथार्थः ॥ 1241 ॥ साम्प्रतं विनेयानुग्रहाय प्रतिक्रमणादिपदानां यथाक्रमं दृष्टान्तान् प्रतिपादयन्नाह - अद्धणे पासोए दुद्धकीय विसभोयणतलाए~ / दो कन्नाओ पैमारिया~ य वर्थे य अगए य ॥ 1242 ॥ व्याख्या--अध्वानः प्रासादः दुग्धकायः विषभोजनं तडागं द्वे कन्ये पतिमारिका च वस्त्रं चागदश्च तत्थ पडिक्कमणे अद्धाणदितो - जहा एगो राया णयरबाहिं पासायं काउकामो सोभणे दिणे सुत्ताणि पाडियाणि, रक्खगा णिउत्ता भणिया य - जै कोइ इत्थ पविसिज्ज सो मारेयबो, जै पुण ताणि चैव पयाणि अक्कमंतो पडिओसरै सो मोयचो, तओ तेसिं रक्खगाण वक्खित्तचित्ताणं कालहया दो गामिलया पुरिसा पविट्ठा, ते णाइदूरं गया रक्खगेहिं दिट्ठा, उक्करिसियखग्गेहि य 1 तत्र प्रतिक्रमणेऽध्वन्यदृष्टान्तः, यथा एको राजा नगराद्वहिः प्रासादं कर्तुकामः शोभने दिने सूत्राणि पातितवान्, रक्षका नियुक्ता भणिताश्च यदि कश्चित् अत्र प्रविशेत् स मारयितव्यः, यदि पुनस्तानेव पादान् आक्राम्यन् प्रत्यवसर्पति स मोक्तव्यः, ततस्तेषां रक्षकाणां व्याक्षिप्तचिचानां कालहतौ द्वौ ग्राम - यकौ पुरुषौ प्रविष्टौ तौ नातिदूरं गतौ रक्षकैर्दृष्टौ आकृष्टखङ्गैश्व
Page #134
--------------------------------------------------------------------------
________________ आवश्यक- हारिभद्रीया ॥ 554 ॥ लत्ता-हा दासा! कहिं एत्थ पविट्ठा ?, तत्थेगो काकट्ठो भणइ-को एत्थ दोसोत्ति इओ तओ पहाविओ, सो तेहिं 4 प्रतिक्रतत्थेव मारिओ, वितिओ भीओ तेसु चेव पएसु ठिओ भणइ-सामि ! अयाणतो अहं पविट्ठो, मा मं मारेह, जं भणह तं । मणाध्य0 करेमित्ति, तेहिं भण्णइ-जै अण्णओ अणकमंतो तेहिं चेव पएहिं पडिओसरसि तओ मुच्चसि, सो भीओ परेण जत्तेण + प्रतिक्रम णेऽध्वतेहिं चेव पएहिं पडिनियत्तो, सो मुक्को, इहलोइयाणं भोगाणं आभागीजाओ, इयरो चुक्को, एतं दवपडिक्कमणं, भावे न्योदा0 दिढतस्स उवणओ-रायत्थाणीएहिं तित्थयरेहिं पासायत्थाणीओ संजमो रक्खियबोत्ति आणत्तं, सो य गामिल्लगत्थाणीएण |एगेण साहुणा ऐक्कमिओ, सो रागद्दोसरक्खगडब्भाहओ सुचिरं कालं संसारे जाइयवमरियवाणि पाविहिति, जो पुण |किहवि पमाएण अस्संजमं गओ तओ पडिनियत्तो अपुणकरणाए पडिक्कमए सो णिबाणभागी भवै, पडिक्कमणे अद्धाणदिलुतो गतो 1 / इयाणिं पडिचरणाए पासारण दिलुतो भण्णइ-एगम्मि णयरे धणसमिद्धो वाणियओ, तस्स अहुणुडिओ BASISRESSOUS NAGACASSACSCAEOCOCAEX संलप्ती-हा दासौ ! क्वात्र प्रविष्टौ ?, तत्रैकः काकष्टो भणति-कोऽत्र दोष इति इतस्ततः प्रधावितः, स तैस्तत्रैव मारितः, द्वितीयो भीतस्तयोरेव पदोः । स्थितो भणति-स्वामिन् ! अजानानोऽहं प्रविष्टः मा मां मीमरः, यद्भणय तत्करोमीति, तैर्भण्यते-यद्यन्यतोऽनाक्राम्यन् तैरेव पद्भिः प्रत्यवसर्पसि ततो मुच्यसे, |स भीतः परेण योन तैरेव पद्भिः प्रतिनिवृत्तः, स मुक्तः, ऐहलाकिकानां भोगानामाभागीजातः, इतरो भ्रष्टः, एतद् द्रव्यप्रतिक्रमणं, भावे दृष्टान्तस्योपनयः-राजस्थानीयैस्तीर्थकरैः प्रासादस्थानीयः संयमो रक्षयितव्य इत्याज्ञप्तं, स च प्रामेयकस्थानीयेनैकेन साधुनाऽतिक्रान्तः, स रागद्वेषरक्षकाभ्याहतः सुचिरं कालं । संसारे जन्ममरणानि प्राप्स्यति, यः पुनः कथमपि प्रमादेनासंयमं गतस्ततः प्रतिनिवृत्तोऽपुनःकरणतया प्रतिकाम्यति स निर्वाणभागी भवति, प्रतिक्रमणेऽध्वन्यदृष्टान्तः गतः । इदानीं प्रतिचरणायां प्रासादेन दृष्टान्तो भण्यते-एकस्मिन् नगरे धनसमृद्धो वणिग् , तस्याधुनोत्थितः ॥ 554 ॥
Page #135
--------------------------------------------------------------------------
________________ पांसाओ रयणभरिओ, सो तं भजाए उवणिक्खिविउ दिसाजचाए गओ, सा अप्पए लग्गिया, मंडणपसाहणादिवावडा । न तस्स पासायस्स अवलोयणं करेइ, तओ तस्स एग खंडं पडियं, सा चिंतेइ-किं एत्तिल्लयं करेहीत्ति, अण्णया पिप्प-18 लपोतगो जाओ, किं एत्तिओ करेहित्ति णावणीओ तीए, तेण वहूतेण सो पासाओ भग्गो, वाणियगो आगओ, पिच्छइ ॥ विणलु पासायं, तेण सा णिच्छुढा, अण्णो पासाओ कारिओ, अण्णा भज्जा आणीया, भणिया य-जति एस पासाओ। है विणस्सइ तो ते अहं णत्थि, एवं भणिऊण दिसाजत्ताए गओ, साऽवि से महिला तं. पासायं सबादरेण तिसझं अवलोएति,8 जं किंचि तत्थ कठ्ठकम्मे लेप्पकम्मे चित्तकम्मे पासाए वा उत्तुडियाइ पासइ तं संठवावेति किंचि दाऊण, तओ सोपासाओ । तारिसो चेव अच्छइ, वाणियगेण आगएण दिहो, तुढेण सबस्स घरस्स सामिणी कया, विउलभोगसमण्णागया जाया, इथरा असणवसणरहिया अचंतदुक्खभागिणी जाया, एसा दवपडिचरणा, भावे दिलुतस्स उवणओ-वाणियगत्थाणीएणाऽऽयरिएण SALSACIAS प्रासादो रत्नभृतः, स तं भार्यायामुपनिक्षिप्य दिग्यात्रायै गतः, सा शरीरे लग्ना, मण्डनप्रसाधनादिव्यामृता न तस्य प्रासादस्यावलोकनं करोति, ततस्तस्यैको भागः पतितः, सा चिन्तयति-किमेतावत् करिष्यति?, अन्यदा पिष्पलपोतको जातः, पतितः, किमेतावान् करिष्यतीति नापनीतः तया, तेन वर्धमानेन स । प्रासादो भग्नः, वणिक् आगतः, प्रेक्षते विनष्टं प्रासाद, तेन सा निष्काशिता, अन्यः प्रासादः कारितः, अन्या भार्याऽऽनीता, भणिता च-ययेष प्रासादो विन यति तदा तेऽहं नास्ति, एवं भणित्वा दिग्यानायै गतः, साऽपि तस्य महिला तं प्रासादं सर्वादरेण त्रिसन्ध्यमवलोकयति, यत्किञ्चित्तत्र काष्ठकर्मणि लेप्यकमणि चित्रकर्मणि प्रासादे वा राज्यादि पश्यति तत् संस्थापयति किञ्चिहत्त्वा, ततः स प्रासादः तादृश एवं तिष्ठति, वणिजाऽऽगतेन दृष्टः, तुष्टेन सर्वस्य गृहस्थ स्वामि|नी कृता, विपुलभोगसमन्वागता जाता, इतराऽशनवसनरहिताऽत्यन्तदुःखभागिनी जाता, एषा द्रव्यपरिचरणा, भावे दृष्टान्तस्योपनयः-वणिस्थानीयेनाचार्येण
Page #136
--------------------------------------------------------------------------
________________ आवश्यक- 6 पासायत्थाणीओ संजमो पडिचरियबोत्ति आणत्तो, एगेण साहुणा सातासुक्खबहुलेण ण पडिचरिओ, सो वाणिगिणीव 4 प्रतिक्रहारिभ- |संसारे दुक्खभायणं जाओ, जेण पडिचरिओ अक्खओ संजमपासाओ धरिओसो णेवाणसुहभागी जाओ2|इयान्निण् परि- मणा0 प्रद्रीया हरणाए दुद्धकाएण दिढतो भण्णइ-दुद्धकाओ नाम दुद्धघडगस्सकावोडी, एगो कुलपुत्तो, तस्स दुवे भगिणीओ अण्णगामेसु तिचरणावसंति, तस्स धूया जाया, भगिणीण पुत्ता तेसु वयपत्तेसु ताओदोवि भगिणीओतस्स समगं चेव वरियाओ आगयाओ, सो यांप्रासादः ॥ 555 ॥ भणइ-दुण्ह अत्थीण कयरं पियं करेमि ?, बच्चेह पुत्ते पेसह, जो खेयण्णो तस्स दाहामित्ति, गयाओ, पेसिया, तेण तेसिं दोण्हवि परिहरणा यां दुग्धघडगा समप्पिया, वच्चह गौलाओ दुद्धं आणेह, ते कावोडीओ गहाय गआ, ते दुद्धघडए भरिऊण कावोडीओ गहाय : घटः पडिनियत्ता, तत्थ दोण्णि पंथा-एगो परिहारेण सो य समो, बितिओ उज्जुएण, सो पुण विसमखाणुकंटगबहुलो, तेसिं। एगो उज्जुएण पठिओ, तस्स अक्खुडियस्स एगो घडो भिण्णो, तेण पडतेण बीओवि भिण्णो, सो विरिकओ गओ 24प्रासादस्थानीयः संयमः प्रतिचरितव्य इत्याज्ञप्तः, एकेन साधुना सातासौख्यबहुलेन न प्रतिचरितः, स वणिग्जायेव संसारे दुःखभाजनं जातः, येन प्रतिचरितोऽक्षतः संयमप्रासादो प्रतः स निर्वाणसुखभागी जातः 2 / इदानी परिहरणायां दुग्धकायेन दृष्टान्तो भण्यते-दुग्धकायो नाम दुग्धघटकस्य कापोती, एकः कुलपुत्रः, तस्य द्वे भगिन्यौ अन्यनामयोर्वसतः, तस्य दुहिता जाता, भगिन्योः पुत्रौ तयोः वयः प्राप्तयोः ते द्वे अपि भगिन्यो तेन सममेव वरिके आगते, स ॥ 555 ॥ | भणति-द्वयोरर्थिनोः कतरं प्रियं करोमि, व्रजतं पुत्रौ प्रेषयतं, यः खेदज्ञस्तस्मै दास्यामीति, गते, प्रेषितौ, तेन ताभ्यां द्वाभ्यामपिघटौ समर्पितौ, ब्रजतं गोकुलाहुग्धमानयतं, तौ कापोत्यौ गृहीत्वा गती, ती दुग्धघटौ भृत्वा कापोत्यो गृहीत्वा प्रतिनिवृत्तौ, तत्र द्वौ पन्थानौ-एकः परिहारेण (भ्रमणेन), स च समः, द्वितीय ऋजुकेन, स पुनर्विषमस्थाणुकण्टकबहुलः, तयोरेक ऋजुना प्रस्थितः, तस्यास्फालितस्य (स्य स्खलितस्य) एको घटो भिन्नः, तेन पतता द्वितीयोऽपि भिन्नः, स विरिक्तो गतो
Page #137
--------------------------------------------------------------------------
________________ SALESALCCARALLERSALMALASSES माउलगसगासं, बीओ समेण पंथेण सणियं 2 आगओ अक्खुयाए दुद्धकावोडीए, एयस्स तुट्ठो, इयरो भणिओ-न मए भणियं को चिरेण लहुं वा एहित्ति, मए भणियं-दुद्धं आणेहत्ति, जेण आणीयं तस्स दिण्णा, इयरो धाडिओ, एसा दवपरिहणा, भावे दिलुतस्स उवणओ-कुलपुत्तत्थाणीएहिं तित्थगरेहिं आणत्तं दुद्धत्थाणीयं चारित्तं अविराहंतेहिं । कण्णगत्थाणीया सिद्धी पावियवत्ति, गौलत्थाणीओ मणूसभवो, तओ चरित्तस्स मग्गो उज्जुओ जिणकप्पियाण, ते भग|वंतो संघयणधीसंपण्णा दबखित्तकालभावावैविसमंपि उस्सग्गेणं वच्चंति, वंको थेरकप्पियाण सउस्सग्गाववओऽसमो मग्गो, जो अजोग्गो जिणकप्पस्स तं मग्गं पडिवज्जइ सो दुद्धघडहाणियं चारित्तं विराहिऊण कण्णगत्थाणीयाए सिद्धीए । अणाभागी भवै, जो पुण गीयत्थो दबखित्तकालभावावईसु जयणाए जयै सो संजमं अविराधित्ता अचिरेण सिद्धिं पावेइ 3 / इयाणिं वारणाए विसभोयणतलाएण दिदंतो-जहा एगो राया परचक्कागमं अदूरागयं च जाणेत्ता गामेसु मातुलसकाशं, द्वितीयः समेन पथा शनैः 2 आगतोऽक्षतया दुग्धकापोत्या, एतस्मै तुष्टः, इतरो भणितः-न मया भणितं कश्चिरेण लघु वाऽऽयातीति, |मया भणित-दुग्धमानयसमिति, येनानीतं तस्मै दत्ता, इतरो धाटितः, एषा द्रव्यपरिहरणा, भावे दृष्टान्तस्योपनया-कुलपुत्रस्थानीयैः तीर्थकरैराजप्तं दुग्धस्थानीयं चारित्रमविराधयद्भिः कन्यकास्थानीया सिद्धिः प्राप्तव्येति, गोकुलस्थानीयो मनुष्यभवः, ततश्चरित्रस्य मार्ग को जिनकल्पिकानां, ते भगवन्तः संहननति। संपन्ना द्रव्यक्षेत्रकालभावापद्विषममपि उत्सर्गेण ब्रजन्ति, वक्रः स्थविरकल्पिकानां सोत्सर्गापवादः असमो मार्गः, योऽयोग्यो जिनकल्पस्य तं मार्ग प्रतिपद्यते स दुग्धघटस्थानीयं चारित्रं विराध्य कन्यकास्थानीयायाः सिद्धेरनाभागी भवति, यः पुनर्गीतार्थों व्यक्षेत्रकालभावापत्सु यतनया यतते स संयम अविराध्याचिरेण सिद्धिं प्रामोति । इदानीं वारणायां विषभोजनतटाकेन दृष्टान्तः-यथैको राजा परचक्रागममदागतं च ज्ञात्वा प्रामेषु
Page #138
--------------------------------------------------------------------------
________________ SSC आवश्यकहारिभद्रीया दुद्धदधिभक्खभोजाइसु विसं पक्खिवावेइ, जाणि य मिपाणियाणि वावितलागाईणि तेसु य जे य रुक्खा पुप्फफलोवगा ताणिवि विसेण संजोएऊण अवकतो, इयरो राया आगओ, सो तं विसभावियं जाणिऊण घोसावेइ खंधावारे-जो एयाणि भक्खभोजाणि तलागाईसु य मिहाणि पाणियाणि एएसय रुक्खेसु पुष्फफलाणि मिहाणि उवभुंजइ सो मरै, जाणि एयाणि खारकडुयाणि दुणापाणियाणि उव जेह, जे तं घोसणं सुणित्ता विरया ते जीविया, इयरे मता, एसा दबवारणा भाववारणा (e)दितस्स उवणओ-एवमेव रायत्थाणीएहिं तित्थगरेहिं विसन्नपाणसरिसा विसयत्ति काऊण वारिया, तेसु जे पसत्ता ते बहुणि जम्मणमरणाणि पाविहिंति, इयरे संसाराओ उत्तरंति 4 / इयाणिं णियत्तीए दोण्हं कण्णयाणं प्द्ध्माए। कोलियकण्णाए दिहंतो कीरै-एगम्मि णयरे कोलिओ, तस्स सालाए धुत्ता वुणंति, तत्थेगो धुत्तो महुरेण सरेण गायै, तस्स कोलियस्स धूया तेण सम संपलग्गा, तेणं भण्णइ-नस्सामो जाव ण णज्जामुत्ति, सा भणइ-मम वयंसिया रायकण्णगा, 4 प्रतिक्र। मणा वारणायां विषभोजनं निवृत्ती कन्या ॥ 556 ॥ आत्स्तर्त् दुग्धदधिभक्ष्यभोज्यादिषु विष प्रक्षेपयति, यानि च मिष्टपानीयानि वापीतटाकादीनि तेषु च ये च वृक्षाः पुष्पफलोपगास्तान्यपि विषेण संयोज्याप। क्रान्तः, इतरो राजाऽऽगतः, स तं विषभावितं ज्ञात्वा घोषयति स्कन्धावारे-य एतानि भक्ष्यभोज्यानि तडाकादिषु च मिष्टानि पानीयानि एतेषु च वृक्षषु । | पुष्पफलानि मिष्टानि उपभुस म्रियते, यान्येतानि क्षारकटुकानि दुर्गन्धपानीयानि (तानि) उपभुत, ये तां घोषणं श्रुत्वा विरतास्ते जीविताः, इतरे मृताः, एस्सा। व्यवारणा, भाववारणा, दृष्टान्तस्योपनयः एवमेव राजस्थानीयैस्तीर्थकरैर्विपानपानसदशा विषया इतिकृत्वा चारिताः, तेषु ये प्रसक्कास्ते बहूनि जन्ममरणानि प्राप्स्यन्ति, इतरे संसारात् उत्तरन्ति । इदानी निवृत्तौ द्वयोः कन्ययोः प्रथमया कोलिककन्यया दृष्टान्तः क्रियते-एकस्मिनगरे कोलिकः, तस्य शालायां धूर्ती वयन्ति, तत्रैको धूतों मधुरेण स्वरेण गायति, तस्य कोलिकस्य दुहिता तेन समं संप्रलमा, तेन भण्यते-नश्यावो यावन ज्ञायावहे इति, सा भणति-मम वयस्या राजकन्या. ॥ 556 ॥
Page #139
--------------------------------------------------------------------------
________________ तीए समं संगारो जहा दोहिवि एक्कभज्जाहि होयवंति, तोऽहं तीए विणा ण वच्चामि सो भणइ - सावि आणिज्जौ, तीए कहियं, पडिस्सुयं चडणाए, पहाविया महलए पच्चूसे, तत्थ केणवि उग्गीयं- 'जै फुला कणियारया चूयय ! अहिमा - समयंमि घुमि । तुह न खमं फुल्लेडं जै पश्चंता करिंति डमराई ॥ 1 ॥ रूपकम् अस्य व्याख्या - यदि पुष्पिताः के ? - कुत्सिताः कर्णिकाराः - वृक्षविशेषाः कर्णिकारकाः चूत एव चूतकः, संज्ञायां कन्, तस्यामन्त्रणं हे चूतक ! अधिकमासे 'घोषिते' शब्दिते सति तव 'न क्षमं' न समर्थ न युक्तं पुष्पितुं, यदि 'प्रत्यन्तका' नीचकाः 'कुत्सायामेव कन् कुर्वन्ति 'डमरकानि' अशोभनानि, ततः किं त्वयाऽपि कर्तव्यानि ?, नैष सतां न्याय इति भावार्थः ॥ 1 ॥ एवं च सौं रायकण्णा चिंतेइ एस चूओ वसंतेण उवालद्धो, जै कणियारो रुक्खाण अंतिमो पुष्फिओ ततो तव किं पुष्फिएण उत्तिमस्स ?, ण तुमे अहियमासघोसणा सुया ?, अहो ! सुहु भणियं-जै कोलिगिणी एवं करेइ तो किं मएवि कायवं ?, रयणकरंडओ वीसरिउत्ति एएण छलेण पडिनियत्ता, तद्दिवसं च सामंतरायपुत्तो दाइयविप्परद्धो तं रायाणं सरणमुवगओ, रण्णा य से सा दिण्णा, इट्ठा जाया, तेण ससुरसमग्गेण दाइए णिज्जिऊण रज्जं लद्धं, सा से महादेवी जाया, एसा दवणियत्ती, भाव 1 तया समं संकेतो यथा द्वाभ्यामप्येकभार्याभ्यां भवितव्यमिति, तदहं तया विना न व्रजामि, स भणति - साऽप्यानीयतां, तया कथितं, प्रतिश्रुतं चानया, प्रधाविता महति प्रत्यूषे तन्त्र केनाप्युद्गीतं । एवं च श्रुत्वा राजकन्या चिन्तयति - एष चूतो वसन्तेनोपालब्धः, यदि कर्णिकारो वृक्षाणामन्त्यः पुष्पितस्ततस्तव किं पुष्पितेनोत्तमस्य ? न त्वयाऽधिकमासघोषणा श्रुता?, अहो सुष्ठु भणितं यदि कोलिकी एवं करोति तदा किं मयाऽपि कर्त्तव्यं ?, रत्नकरण्डको विस्मृत इत्येतेन छलेन प्रतिनिवृत्ता, तद्दिवसे च सामन्तराजपुत्रो दायादधाटितस्तं राजानं शरणमुपगतः, राज्ञा च तस्मै सा दत्ता, इष्टा जाता, तेन श्वशुरसमग्रेण दायादान् निर्जित्य राज्यं लब्धं, सा तस्य महादेवी जाता, एषा द्रव्यनिवृत्तिः ।
Page #140
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया 4 प्रतिक मणा निवृत्ती कन्या ॥ 557 ॥ |णियत्तीए दिलंतस्स उवणओ-कण्णगत्थाणीया साहू धुत्तत्थाणीएसु विसएसु आसज्जमाणा गीतत्थाणीएण आयरिएण जे समणुसिठ्ठा णियत्ता ते सुगई गया, इयरे दुग्गइं गया । बितियं उदाहरणं दवभावणियत्तणे-एगंमि गच्छे एगो तरुणो गहणधारणासमत्थोत्तिकाउ तं आयरिया वट्टाविंति, अण्णया सो असुहकम्मोदएण पडिगच्छामित्ति पहाविओ, णिगच्छंतो य गीतं सुणेइ, तेण मंगलनिमित्तं उवओगो दिन्नो, तत्थ य तरुणा सूरजुवाणा इमं साहिणियं गायति-तरियवा य पइण्णिया मरियवं वा समरे समत्थएणं । असरिसजणउल्लावा न हु सहियवा कुलपसूयएणं ॥ 1 ॥ अस्याक्षरगमनिका 'तरितव्या वा' निर्वोढव्या वा प्रतिज्ञा मर्तव्यं वा समरे समर्थेन, असदृशजनोल्लापा नैव सोढव्याः कुले प्रसूतेन, तथा केनचिन्महात्मनैतत्संवाद्युक्तं 'लज्जां गुणौघजननी जननीमिवाऽऽयमत्यन्तशुद्धहृदयामनुवर्तमानाः । तेजस्विनः सुखमसूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥ 1 ॥ गीतियाए भावत्थो जहा-केइ लद्धजसा सामिसंमाणिया सुभडा रणे पहारओ विरया भज्जमाणा एगेण सपक्खजसावलंबिणा अप्फालिया-ण सोहिस्सह पडिपहरा गच्छमाणत्ति, तं सौं पडिनियत्ता, ते य पठिया पडिया पराणीए, भग्गं च तेहिं पराणीयं, सम्माणिया य पहुणा, पच्छा भावनिवृत्तौ दृष्टान्तस्योपनयः-कन्यास्थानीयाः साधवः धूर्तस्थानीयेषु विषयेषु आसजमाना गीतस्थानीयेनाचार्येण ये समनुशिष्टा निवृत्तास्ते सुगति गताः, इतरे दुर्गतिं ग्ताः। द्वितीयमुदाहरणं द्रव्यभावनिवर्त्तने-एकसिन् गच्छे एकस्तरुणो ग्रहणधारणासमर्थ इतिकृत्वा तमाचार्या वर्तयन्ति, अन्यदा सोऽशुभकर्मोदयेन प्रतिगच्छामीति प्रधावितः, निर्गच्छंश्च गीतं शृणोति, तेन मङ्गलनिमित्तमुपयोगो दत्तः, तत्र च तरुणाः शूरयुवान इमां गीतिकां गायन्ति-गीतिकाया । भावार्थों यथा-केचिल्लब्धयशसः स्वामिसन्मानिताः सुभटा रणे प्रहारतो विरता नश्यन्त एकेन स्वपक्षयशोऽवलम्बिना स्खलिताः-न शोभिष्यथ प्रतिप्रहार गच्छन्त इति, तच्छ्रत्वा प्रतिनिवृत्ताः, ते च प्रस्थिताः पतिताः परानीके, भन्नं च तैः परानीकं, सन्मानिताश्च प्रभुणा, पश्चात्. * पणा. ॥ 557 ॥
Page #141
--------------------------------------------------------------------------
________________ सुभडवायं सोभंति वहमाणा, एतं गीयत्थं सौं तस्स साहुणो चिंता जाया-एमेव संगामत्थाणीया पबज्जा, जै तओ पराभजामि तो असरिसजणेण हीलिस्सामि-एस समणगो पच्चोगलिओत्ति, पडिनियत्तो आलोइयपडिकतेण आयरियाण इच्छा पडिपूरिया 5 / इयाणिं जिंदाए दोण्हं कणगाणं बीया कण्णगा चित्तकरदारिया उदाहरणं कीरै-एगंमि णयरे |राया, अण्णेसिं राइणं चित्तसभा अत्थि मम णस्थित्ति जाणिऊण महैमहालियं चित्तसभं कारेऊण चित्तकरसेणीए समप्पेइ, ते चित्तेन्ति, तत्थेगस्स चित्तगरस्स धूया भत्तं आणेइ, राया य रायमग्गेण आसेण वेगप्पमुक्केण एइ, सा भीया पलाया किहमवि फिडिया गया, पियावि से ताहे सरीरचिंताए गओ, तीए तत्थ कोट्टिमे वण्णएहिं मोरपिच्छं लिहियं, रायावि तत्थेव एगाणिओ चंकमणियाओ करेति, सावि अण्णचित्तेण अच्छइ, राइणो तत्थ दिही गया, गिण्हामित्ति हत्थो पसारिओ, णहा दुक्खाविया, तीए हसियं, भणियं ca'NAe-तिहि पाएहिं आसंदओ ण ठाइ जाव चउत्थं पायं शोभन्ते सुभटवादं वहमानाः, एनं गीतिकार्थ श्रुत्वा तस्य साधोश्चिन्ता जाता-एवमेव संग्रामस्थानीया प्रव्रज्या, यदि ततः पराभज्ये तदाऽसदृशजनेन हील्ये-एष श्रमणकः प्रत्यवगलित इति, प्रतिनिवृत्त आलोचितप्रतिक्रान्तेनाचार्याणामिच्छा प्रतिपूरिता 5 / इदानीं निन्दाया~ द्वयोः कन्ययोर्द्वितीया कन्यका । चित्रकरदारिकोदाहरणं क्रियते-एकस्मिन् नगरे राजा, अन्येषां राज्ञां चित्रसभाऽस्ति मम नास्तीति ज्ञात्वा महातिमहालयां चित्रसभा कारयित्वा चित्रकरश्रेण्यै समर्पयति, ते चित्रयन्ति, तत्रैकस्य चित्रकरस्य दुहिता भक्तमानयति, राजा च राजमार्गेणाश्वेन धावता याति, सा भीता पलायिता कथमपि छुटिता गता, पिताऽपि तस्यास्तदा शरीरचिन्तायै गतः, तया तत्र कुटिमे वर्णकैर्मयूरपिच्छं लिखितं, राजाऽपि तत्रैवैकाकी चक्रमणिकाः करोति, साप्यन्यचित्तेन तिष्ठति, राज्ञस्तत्र दृष्टिगता, गृह्णामीति हस्तः प्रसारितः, नखा दुःखिताः, तया हसितं, भणितं चानया-त्रिभिः पादैरासन्दको न तिष्ठति यावच्चतुर्थ पादं. * गयागयाई pra0.
Page #142
--------------------------------------------------------------------------
________________ आवश्यक- मग्गंतीए तुमंसि लद्धो, राया पुच्छइ-किहत्ति?, सा भणइ-अहं च पिउणो भत्तं आणेमि, एगो य पुरिसो रायमग्गे आसेण 4 प्रतिक्रहारिभ- 8 वेगप्पमुक्केण एइ, ण से विण्णाणं किहवि कंचि मारिजामित्ति, तत्थाहं सएहिं पुण्णेहिं जीविया, एस एगो पाओ, बीओ । मणा. द्रीया पाओ राया, तेण चित्तकराणं चित्तसभा विरिक्का, तत्थ इक्किक्के कुटुंबे बहुआ चित्तकरा मम पिया इक्कओ, तस्सवि निन्दायांतत्तिओ चेव भागो दिन्नो, तइओ पाओ मम पिया, तेण राउलियं चित्तसभ चित्तंतेण पुरविढत्तं णिवियं, संपइ जो 1558 ॥ चित्रकृ त्सुता 6 वा सो वा आहारो सो य सीयलो केरिसो होइ?, तो आणीए सरीरचिंताए जाइ, राया भणइ-अहं किह चउत्थो पाओ?, |सा भणइ-सबोवि ताव चिंतेइ-कुतो इत्थ आगमो मोराणं?, जैवि ताव आणितिल्लयं होज तोवि ताव दिट्ठीए णिरि-15 क्खिज्जइ, सो भणइ-सच्चयं मुक्खो, राया गओ, पिउणा जिमिए सा घरं गता, रण्णा वरगा पेसिया, तीए पियामाया भणिया-देह ममंति, भण्णइ य अम्हे दरिदाणि किह रण्णो सपरिवारस्स पूर्व काहामो? दबस्स से रण्णाघरं भरियं, दासी SSRSRSRSRSRSRAM // 558 // मार्गयन्त्या त्वमसि लब्धः, राजा पृच्छति-कथमिति ?, सा भणति-अहं च पित्रे भक्तमानयामि (यन्त्यभूत् तदा) एकश्च पुरुषो राजमार्गेऽश्वेन धावताऽऽयाति (यानभूत् ), न तस्य विज्ञानं कथमपि कञ्चित् मारयिष्यामीति, तत्राहं स्वकैः पुण्यैर्जीविता, एष एकः पादः, द्वितीयः पादो राजा, तेन चित्रकरेभ्यश्चित्रसभा विरिक्ता, तत्रैकैकस्मिन् कुटुम्बे बहुकाचित्रकरा मम पितैकाकी, तसायपि तावानेव भागो दत्तः, तृतीयः पादो मम पिता, तेन राजकुलीनां चित्रसभां चिनयता पूर्वार्जितं निष्टितं, सम्प्रति यो वा स वाऽऽहारः स च शीतलः कीदृशो भवति?, त(य)दाऽऽनीते शरीरचिन्तायै याति, राजा भणति-अहंकथं चतुर्थः पादः, सा भणति-सवोऽपि तावचिन्तयति-कुतोऽनागमो मयूराणां ?, यद्यपि तावदानीतो भवेत् तदापि तावदृष्टया निरीक्ष्यते, स भणति-सत्यं * मूर्खः, राजा गतः, पितरि जिमिते सा गृहं गता, राज्ञा वरकाः प्रेषिताः, तस्याः मातापितरौ भणितौ-दत्तं मह्ममिति; भणितवन्ता-वयं दरिद्राः कथं राज्ञः । सपरिवारस्य पूजां कुर्मः?, द्रव्येण तस्य राज्ञा गृहं भृतं, दासी
Page #143
--------------------------------------------------------------------------
________________ यणाए सिक्खाविया-ममंरायाणं संवाहिती अक्खाणयं पुच्छिज्जासि जाहे राया सौकामो, जा सामिणी राया पवह किंचि ताव अक्खाणयं कहेहि, भणइ, कहेमि, एगस्स धूया, अलंघणिज्जा य जुगवं तिन्नि वरगा आगया, दक्खिण्णणं मातिभातिपितीहि तिण्हवि दिण्णा, जणत्ताओ आगयाओ, सा य रत्तिं अहिणा खइया मया, एगो तीए समं दद्दो, एगो अणसणं बईहो, एगेण देवो आराहिओ, तेण संजीवणो मंतो दिण्णो, उजीवाविया, ते तिण्णिवि उवडिया, कस्स दायवा ?, किं सक्का एक्का दोण्हं तिण्हं वा दाउं ? तो अक्खाहत्ति, भणइ-निदाइया सुवामि, कल्लं कहेहामि, तस्स अक्खाणयस्स कौहल्लेणं वितियदिवसे तीसे चेव वारो आणत्तो, ताहे सा पुणो पुच्छइ, भणइ-जेण उजियाविया सो पिया, जेण समं । उज्जीवाविया सो भाया, जो अणसणं बैठ्ठो तस्स दायबत्ति, सा भणइ-अण्णं कहेहि, सा भणइ-एगस्स राइणो सुवण्णकारा भूमिधरे मणिरयणकौज्जोया अणिग्गच्छंता अंतेउरस्स आभरणगाणि घडाविजंति, एगो भणइ-का उण वेला वट्टै ?, 1 चानया शिक्षिता-मां राजानं संवाहयन्ती पृच्छेयंदा राजा स्वपितुकामः, यावरस्वामिनि! राजा प्रवर्त्तते किञ्चित्ताबदाख्यानक कथय, भगति-कथयामि, एकस्य दुहिता, अलकनीयाश्च युगपत्रयो वरका आगताः, दाक्षिण्येन मातृभ्रातृपितृभिस्त्रिभ्योऽपि दत्ता, जनता आगताः, सा च रात्रावहिना दटा मृता, एकस्तया समं दग्धः, एकोऽनशनमुपविष्टः, एकेन देव आराद्धः, तेन संजीवनो मन्त्री दत्तः, उज्जीविता, ते त्रयोऽपि उपस्थिताः, कस्मै दातव्या ?, किं शक्या एका द्वाभ्यां त्रिभ्यो वा दातुं, तदाख्याहि, भणति-निद्राणा स्वपीमि, कल्ये कथयिष्यामि, तस्याख्यानिकस्य कौतूहलेन द्वितीयदिवसे तस्यायेव वारो दत्तः, तदा सा पुनः पृच्छति, भणति-येनोजीविता स पिता, बेन सममुज्जीविता स भ्राता, योऽनशनं प्रविष्टस्तस्मै दातव्येति, सा भणति-अन्यद् कथय, सा भणति-एकस्य । राज्ञः सुवर्णकारा भूमिगृहे मणिरत्नकृतोद्योता अनिर्गच्छन्तोऽन्तःपुरात् आभरणकानि कुर्वन्ति, एको भगति-का पुनर्वेला वर्तते?. *जण्णत्ताओग्रा. + paiTTo pra0. - Ca
Page #144
--------------------------------------------------------------------------
________________ आवश्यक- हारिभद्रीया ॥ 559 ॥ एगो भणइ-रत्ती वट्टै, सो कह जाणइ ?, जो ण चंदं ण सूरं पिच्छइ, तो अक्खाहि, सा भणइ-णिहाइया, बितियदिणेशप्रतिक्रमकहेइ-सो रत्तिअंधत्तणेण जाणइ, अण्णं अक्खाहित्ति, भणइ-एगो राया तस्स दुवे चोरा उवठिया, तेण मंजुसाए पक्खि-XNA06निविऊण समुद्दे छूढा, ते किच्चिरस्सवि उच्छलिया, एगेण दिहा मंजूसा, गहिया, विहाडिया, मणुस्से पेच्छइ, ताहे पुच्छिया- न्दायां चिकइत्थो दिवसो छूढाणं ?, एगो भणइ-चउत्थो दिवसो, सो कहं जाणइ ?, तहेव बीयदिणे कहेइ-तस्स चाउत्थजरो तेण त्रकृत्पुत्र्युजाणेइ, अण्णं कहेइ दो सवत्तिणीओ, एक्काए रयणाणि अस्थि, सा इयरीए ण विस्संभइ मा हरेज्जा, तओऽणाए जत्थ दाहरण णिक्खमंती पविसंती य पिच्छइ तत्थ घडए छोढूण ठवियाणि, ओलित्तो घडओ, इयरीए विरहं NA हरि रयणाणि तहेव य घडओ ओलित्तो, इयरीए णायं हरियाणित्ति, तो कहं जाणइ, उलित्तए हरिताणित्ति ?, बीए दिवसे भणइ-सो कायमओ घडओ, तत्थ ताणि पडिभासंति हरिएसु णत्थि, अण्णं कहेहि, भणइ-एगस्स रण्णो चत्तारि पुरिसरयणाणि 1एको भणति-रात्रिर्वतते, स कथं जानाति ? न यश्चन्द्रं न सूर्य प्रेक्षते, तदाख्याहि, सा भणति-निद्रिता, द्वितीय दिवसे कथयति-स राज्यन्धस्वेन जानाति, अन्यदाख्याहीति, भणति-एको राजा तस्मै द्वौ चौरावुपस्थापितौ, तेन मञ्जूषायां प्रक्षिप्य समुद्रे क्षिप्तौ, तौ कियच्चिरेणाप्युच्छलितो, एकेन दृष्टा मञ्जूषा, गृहीता, उद्घाटिता, मनुष्यौ प्रेक्षते, तदा पृष्टौ-कतिथो दिवसः क्षिप्तयोः?, एको भणति-चतुर्थो दिवसः, स कथं जानाति?, तथैव द्वितीयदिने कथयति-तस्य चातुर्थज्वरस्तेन जानाति, अन्यत् कथयति-द्वे सपत्न्यौ, एकस्या रखानि सन्ति, सा इतरस्यै न विश्रम्भति मा हार्षीत् , ततोऽनया यत्र निष्कामन्ती प्रविशन्ती च प्रेक्षते तत्र घटे क्षिप्त्वा स्थापितानि, अवलिप्तो घटकः, इतरयाऽपि रहो ज्ञात्वा हृत्वा रत्नानि तथैव च घटकोऽवलिप्तः, इतरया ज्ञातं हृतानीति, तत् कथं जानाति ? अवलिप्से हृतानीति, द्वितीयदिवसे कथयति-स काचमयो घटकः, तत्र तानि प्रतिभासन्ते एतेषु न सन्ति, अन्यत् कथय-एकस्य राज्ञश्चत्वारि पुरुषरत्नानि. * कहेहि pra0. ॥ 559 ॥ 4 1-
Page #145
--------------------------------------------------------------------------
________________ दात0-'नमित्ती रहकारो सहस्सजोही तहेव विजो य । दिण्णा चउण्ह कण्णा परिणीया नवरमेक्केण ॥ 1 ॥ कथं ?, तस्सा रणो ऐसुंदरा धूया, सा केणवि विज्जाहरेण हडा, ण णजइ कुओऽवि पिक्खिया, रण्णा भणियं-जो कण्णगं आणेइ तस्सेव सा, तओ णेमित्तिएण कहियं-अमुगं दिसं णीया, रहकारेण आगासगमणो रहो कओ, तओ चत्तारिवि तं विलद गिऊण पहाविया, अम्मि(भि)o विजाहरो, सहस्सजोहिणा सो मारिओ, तेणवि मारिजंतेण दारियाए सीसं छिन्नं, विजेण संजीवणोसहीहिं उजियाविया, आणीया घरं, राइणा चउण्हवि दिण्णा, दारिया भणइ-किह अहं cauNhavi: homi ?, to अहं अग्गि पविसामि, जो मए समं पविसइ तस्साहं, एवं हउत्ति, तीए समं को अग्गिं पविसइ 1, कस्स दायबा, बितियदिणे भणइ-णिमित्तिणा णिमित्तेण णायं जहा एसा ण मरैत्ति तेण अब्भुवगयं, इयरेहिं णिच्छियं, दारियाए चियट्ठाणस्स हेहा सुरंगा खाणिया, तत्थ ताणि चियगाएणुवण्णाणि कहाणि दिण्णाणि, अग्गी रइओ जाहे ताहे तद्यथा-नैमित्तिको रथकारः सहस्रयोधी तथैव वैद्यश्च । दत्ता चतुर्यः कन्या परिणीता नवरमेकेन ॥ 1 ॥ कथं ?, तस्स राज्ञोऽतिसुन्दरा दुहिता, सात केनापि विद्याधरेण हृता, न ज्ञायते कुतोऽपीक्षिता, राज्ञा भणितं यः कन्यकामानयति तस्यैव सा, ततो नैमित्तिकेन कथितं-अमूं दिशं नीता, रथकारेण आकाशगमनो रथः कृतः, ततश्चत्वारोऽपि तं विलग्य प्रधाविताः, अभ्यागतो विद्याधरः, सहस्रयोधिना स मारितः, तेनापि मार्यमाणेन दारिकायाः शीर्ष । छिन्नं, वैद्येन संजीवन्योषध्योजीविता, आनीता गृहं, राज्ञा चतुर्योऽपि दत्ता, दारिका भणति-कथमहं चतुभ्योऽपि भवामि ?, तदहमग्निं प्रविशामि, यो मया समं प्रविशति तस्याहं, एवं भवविति, तया समं कोऽग्निं प्रविशति ?, कसइ दातव्या ?, द्वितीयदिने भणति-नैमित्तिकेन निमित्तेन ज्ञातं यथैषा न मरिष्यतीति तेनाभ्युपगतं, इतरनेष्ट, दारिकया चितास्थानस्याधस्तात् सुरक्षा खानिता, तत्र तानि चितिकानुरूपवर्णानि काष्ठानि दत्तानि, अग्नी रचितो यदा तदा *सा कपणा दायबा pra0.
Page #146
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया ॥ 560 ॥ MSRLSSSSSSS ताणि सुरंगाए णिस्तरियाणि, तस्स दिण्णा, अण्णं कहेहि, साभणइ-एक्काए अविरइयाए पगयं जंतिआए कडगा मग्गिया, ताहे रूवएहिं बंधएण दिन्ना, इयरीए धूयाए आविद्धा, वत्ते पगए ण चेव अलिवेइ, एवं कैवयाणि वरिसाणि गयाणि, प्रतिक्रमकडइत्तएहिं मग्गिया, सा भणइ-देमित्ति, जाव दारिया महंती भूया ण सक्केति अवणेउं, ताहे ताए कडइत्तिया भणिया NA06नि नन्दायां चिअण्णेवि रूवए देमि, मुयह, ते णिच्छंति, तो किं सक्का हत्था छिंदिउं?, ताहे भणियं-अण्णे एरिसए चेव कडए घडावे त्रकृद्दारिदेमो, तेऽवि णिच्छन्ति, तेच्चेव दायबा, कहं संठवेयवा?, जहा य दारियाए हत्था ण छिंदिजंति, कहं तेसिमुत्तरं दायचं ?, कोदा0 आह-ते भणियबा-अम्हवि जै ते चेव रूवए देह तो अम्हेवि ते चेव कडए देमो, एरिसाणि अक्खाणगाणि कहेंतीए दिवसे 2 राया छम्मासे आणीओ, सवत्तिणीओ से छिद्दाणि मग्गति, सा य चित्तकरदारिया ओवरणं पविसिऊण एक्काणिया चिराणए मणियए चीराणि य पुरओ काउं आप्पाणं जिंदै-तुमं चित्तयरधूया सिया, एयाणि ते पितिसंतियाणि ती सुरजया निसृती, तस्मै दत्ता, अन्यत्कथय, सा भणति-एकयाऽविरतिकया प्रकरणं यान्त्या कटकी मागिती, तदा रूप्यकर्बन्धेन दत्ता (लब्धी.)तरस्यात दुहिवाऽऽविद्धौ, वृत्ते प्रकरणे नैव ददाति, एवं कतिपयानि वर्षाणि गतानि, कटकस्वामिभ्यां मार्गितौ, सा भणति-ददामीति, यावहारिका महतीभूता, न शक्येते निष्काशयितुं, तदा तया कटकस्वामिनी भणितौ-अन्यानपि रूप्यकान् ददामि मुञ्चतं, तौ नेच्छतः, तत् किं शक्यौ हस्तौ छेत्तं ? तदा (तया) भणितं। अन्याशी चैव कटकौ कारयित्वा ददामि, तावपि नेच्छतः, तावेव दातव्यौ, कथं संस्थापयितव्यौ ?, यथा च दारिकाया हस्तौ न छियेते, कथं ताभ्यामुत्तर दातव्यं, आह-तौ भणितव्यौ-अस्माकमपि यदि तानेव रूप्यकान् दत्तं तदा वयमपि तावेव कटको दद्मः, ईशान्याख्यानकानि कथयन्त्या दिवसे दिवसे राजा 8 ॥ 560) षण्मासान् मानीतः, सपत्यस्तस्याछिद्राणि मार्गयन्ति, सा च चित्रकरदारिका अपवरके प्रविश्यकाकिनी चिरन्तनानि मणियुक्तानि च चीवराणि पुरतः कृत्वा|'ऽत्मानं निन्दति-स्वं चित्रकरदुहिताऽऽसीः, एतानि ते पितृसत्कानि KASSAAPAG SC
Page #147
--------------------------------------------------------------------------
________________ वत्थाणि आभरणाणि य, इमा सिरी रायसिरी, अण्णाओ उदिओदियकुलवंसप्पसूयाओ रायधूयाओ मोत्तुं राया तुम अणु|वत्तै ता गवं मा काहिसि, एवं दिवसे 2 दारं ढक्केउं करेइ, सवित्तीहिं से कहवि णायं, ताओ रायाणं पायपडियाओ॥ विण्णविंति-मारिजिहिसि एयाए कम्मणकारियाए, एसा उबरए पविसिउं कम्मणं करेति, रण्णा जोइयं सुयं च, तुढेण से महादेविपट्टो बद्धो, एसा दवणिंदा, भावणिंदाए साहुणा अप्पा शिंदियबो-जीव ! तुमे संसारं हिंडतेणं निरयतिरियगईसुं कहमवि माणुसत्ते सम्मत्तणाणचरित्ताणि लद्धाणि, जेसिं पसाएण सबलोयमाणणिजो पूयणिज्जो य, ता मा गचं काहिसि-जहा अहं बहुस्सुओ उत्तिमचरित्तो वत्ति 6 / दवगरिहाए पैमारियाए दिहतो-एगो मरुओ अज्झावओ, तस्स तरुणी महिला, सा बलिवैसदेवं करिती भणइ-अहंकाकाणं बिभेमित्ति, तओ उवज्झायनिउत्ता वट्टा दिवसे 2 धणुगेहिं गहिएहिं रक्खंति बलिवैसदेवं करेंतिं, तत्थेगो वट्टो चिंतेइ-ण एस मुद्धा जा कागाण विभेद, असङ्किया एसा, सो तं पडिचरै, सा आ MUSALRSESSIONS LISHA वखाण्याभरणानि च, इयं श्री राज्यश्रीः, अन्या उदितोदितकुलवंशप्रसूता राजसुता मुक्त्वा राजा वामनुवर्तते तद् गर्व मा कृथाः, एवं दिवसे 15 द्वारं स्थगयित्वा करोति, सपनीभिस्तस्याः तत् कथमपि ज्ञातं, ताराशे पादपतिता विज्ञपयन्ति-मार्यसे एतया कार्मणकारिण्या, एपाऽपवरके प्रविश्य कार्मणं करोति, | राज्ञा रटं श्रुतं च, तुष्टेन तस्या महादेवीपट्टो बद्धः, एषा व्यनिन्दा, भावनिन्दायां साधुनाऽऽरमा निन्दितव्यः-जीव ! त्वया संसारं हिण्डमानेन नरकतिर्य गतिषु कथमपि मनुष्यत्वे सम्यक्त्वज्ञानचारित्राणि लब्धानि, येषां प्रसादेन सर्वलोकानां माननीयः पूजनीयश्च, तन्मा गर्व कृथाः, यथाऽहं बहुश्रुत उत्तमचारित्रो वेति । द्रव्यगर्हाया~ पतिमारिकाया दृष्टान्तः-एको ब्राह्मणोऽध्यापकः, तस्य तरुणा महेला, सा वैश्वदेवबलि कुर्वती भणति-अहं काकेभ्यो विभेमीति, तत उपाध्यायनियुक्ताइछात्रा दिवसे 2 धनुर्भिः गृहीतैः रक्षन्ति वैश्वदेवबलिं कुर्वतीं, तत्रैकश्छात्रश्चिन्तयति-जैषा मुग्धा या काकेभ्यो बिभ्यति, अशङ्कितेषा । स तां प्रतिचरति-सा
Page #148
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया 4प्रतिकर NA071 दौपतिम रिकोदा ॥ 56 ॥ SROSCOSAROSAROKAR ये णम्मताए परकूले पिंडारो, तेण समं संपलग्गिया, अण्णया तं घडएणं णम्मयं तरंती पिंडारसगासं वच्चै, चोरा य । उत्तरंति, तेसिमेगो सुंसुमारेण गहिओ, सो रडै, ताए भण्णइ-अच्छि ढोक्केहित्ति, ढोक्किए मुक्को, तीए भणिओ-किं स्थ कुतित्थेण उत्तिण्णा ?, सो खंडिओ तं मुणितो चेव णियत्तो, सा य बितियदिवसे बलिं करेइ, तस्स य वट्टस्स रक्खणवारओ, तेण भण्णइ-'दिया कागाण बीहेसि, रत्तिं तरसि णम्मयं । कुतित्थाणि य जाणासि, अच्छिढोक्कणियाणि य ॥ 1 ॥ तीए भण्णइ-किं करेमि ?, तुम्हारिसा मे णिच्छंति, सा तं उवयरै, भणइ-मम इच्छसुत्ति, सो भणइ-कहं उवज्झायस्स पुरओ ठाइस्संति ?, तीए चिंतियं-मारेमि एवं अज्झावयं तो मे एस भत्ता भविस्सइत्ति मारिओ, पेडियाए छुभेऊण अडवीए उज्झिउमारद्धा, वाणमंतरीए थंभिया, अडवीए भमित्तुमारद्धा, छुहं ण सक्केइ अहियासिउं, तं च से कुणिमं गलति उवरिं, लोगेण हीलिजइ-पैमारिया हिंडइत्ति, तीसे पुणरावत्ती जाया, ताहे सा भणइ-देह अम्मो! पैमारियाए ॥ 56 ॥ 1 च नर्मदायाः परकूले पिण्डारस्तेन समं संप्रलमा, अन्यदातां घटकेन नर्मदा तरन्ती पिण्डारसकाशं व्रजति, चौराश्चोत्तरन्ति, तेषामेकः शिशुमारेण गृहीतः, स रटति, तया भण्यते-अक्षिणी छादयेति, छादिते मुक्तः, तया भणित:-किं कुतीर्थेनोत्तीर्णाः?, स छात्रस्तं जानान (तद्रुवन्नेव) एव निवृत्तः, सा च द्वितीय दिवसे बलिं करोति, तस्य च छात्रस्य रक्षणवारकः, तेन भण्यते-दिवा काकेभ्यो बिभेषि रात्री तरसि नर्मदाम् । कुतीर्थानि च जानासि, अक्षिच्छादनानि च ॥ 1 ॥ तया। भण्यते-किं करोमि ?, त्वादृशा मां नेच्छन्ति, सा तमुपचरति, भणति-मामिच्छेति, स भणति-कथमुपाध्यायस्य पुरतः स्थास्यामीति?, तया चिन्तितं-मारयाम्ये। नमध्यापकं तदा ममैष भत्ती भविष्यतीति मारितः, पेटिका (मञ्जषा)यां क्षिप्ताऽटव्यामुज्झितुमारब्धा, व्यन्तर्या स्तम्भिता, अटव्यां भ्रमितुमारब्धा, क्षुधं न । शक्कोत्यध्यासितुं, तत्तस्य रुधिर गिलत्युपरि, लोकेन हील्यते-पतिमारिका हिण्डते इति, तस्याः पुनरावृत्तिर्जाता, तदा सा भणति-दत्ताम्बाः! पतिमारिकायै * पंडारो pra0.
Page #149
--------------------------------------------------------------------------
________________ भिक्खंति, एवं बहुकालो गओ, अण्णया साहुणीणं पाएसु पडतीए पडिया पेडिया, पवैया, एव गरहियबं जं दुच्चरियं 7 / इयाणिं सोहीए वत्यागया दोण्णि दिहंता, तत्थ वत्थदितो - रायगिहे सेणिओ राया, तेण खोमजुगलं पिल्लेवेंगस्स समप्पियं, कोमुदियवारो य वट्टै, तेण दोण्हं भज्जाणं अणुचरंतेण दिण्णं, सेणिओ अभओ य कोमुदीए पच्छण्णं हिंडंति, दिडं, तंबोलेण सितं, आगयाओ, रयगेण अंबाडियाओ, तेण खारेण सोहियाणि, गोसे आणावियाणि, सब्भावं पुच्छिएण कहियं रयएण, एस दबविसोही, एवं साहुणावि अहीणकालमायरियस्स आलोएयबं, तेण विसोही कायद्यत्ति, अगओ जहा णमोकारे, एवं साहुणाऽवि निंदाऽगएण अतिचारविसं ओसारेयवं, एसा विसुद्धी ॥ उक्तान्येकार्थिकानि, साम्प्रतं प्रत्यहं यथा श्रमणेनेयं कर्तव्या, तथा मालाकारदृष्टान्तं चेतसि निधाय प्रतिपादयन्नाह - आलोवणमालुंचन वियडीकरणं च भावसोही य । आलोइयंमि आराहणा अणालोइए भयणा ॥ / 1243 ॥ व्याख्या-- अवलोचनम् आलुञ्चनं विकटीकरणं च भावशुद्धिश्च यथेह कश्चिन्निपुणो मालाकारः स्वस्थारामस्य सदा द्विसन्ध्यमवलोकनं करोति, किं कुसुमानि सन्ति । उत नेति दृष्ट्वा तेषामालुञ्चनं करोति, ग्रहणमित्यर्थः, ततो विकटी 1 भिक्षामिति, एवं बहु कालो गतः, अन्यदा साध्वीनां पादयोः पतन्याः पतिता पेटा, प्रब्रजिता, गर्हयितव्यं एवं यद्दुश्चरितं । इदानीं शुद्धौ वस्त्रागदौ द्वौ दृष्टान्तौ तत्र वस्त्रदृष्टान्तः- राजगृहे श्रेणिको राजा, तेन क्षौमयुगलं रजकाय समर्पितं, कौमुदीमहश्च वर्त्तते, तेन द्वयोर्भार्यं योरनुचरता दत्तं, श्रेणिकोऽभयश्च कौमुद्यां प्रच्छन्न हिण्डेते, दृष्टं, ताम्बूलेन सिक्तं, भगते, रजकेण निर्भत्सिते, तेन क्षारेण शोधिते, प्रत्यूषे आनायिते, सद्भावः पृष्टेन कथितः रजकेन, एषा द्रव्यविशुद्धिः, एवं साधुनाऽप्यहीनकालमाचार्यांयालोचयितव्यं तेन विशुद्धिः कर्त्तव्येति, अगदो यथा नमस्कारे, एवं साधुनाऽपि निन्दाऽगदेनातिचारविषमपसारथितव्यम् । एषा विशुद्धिः ॥ * रयगस्स pra0.
Page #150
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 562 ॥ XOCROSS HASSASSIS** करणं, विकसितमुकुलितार्द्धमुकुलितानां भेदेन विभजनमित्यर्थः, चशब्दात्पश्चाद्भन्थनं करोति, ततो ग्राहका गृह्णन्ति, प्रतिक्रमततोऽस्याभिलषितार्थलाभो भवति, शुद्धिश्च चित्तप्रसादलक्षणा, अस्या एव विवक्षितत्वाद्, अन्यस्तु विपरीतकारी माला- NA0मालाकारस्तस्य न भवति, एवं साधुरपि कृतोपधिप्रत्युपेक्षणादिव्यापारः उच्चारादिभूमीः प्रत्युपेक्ष्य व्यापाररहितः कायोत्सर्ग-2 कारोदाहस्थोऽनुप्रेक्षते सूत्रं, गुरौ तु स्थिते दैवसिकावश्यकस्य मुखवस्त्रिकाप्रत्युपेक्षणादेः कायोत्सर्गान्तस्यावलोकनं करोति, पश्चा रणमालो चनायां । दालुश्चनं स्पष्टवुद्ध्याऽपराधग्रहणं, ततो विकटीकरणं गुरुलघूनामपराधानां विभजनं, चशब्दादालोचनाप्रतिसेवनाऽनुलोमेन ग्रन्थनं, ततो यथाक्रमं गुरोनिवेदनं करोति, एवं कुर्वतो भावशुद्धिरुपजायते, औदयिकभावात् क्षायोपशमिकप्राप्तिरित्यर्थः, इत्थमुक्तेन प्रकारेण 'आलोचिते' गुरोरपराधजाले निवेदिते 'आराधना' मोक्षमार्गाखण्डना भवति, 'अनालोचिते' अनिवेदिते 'भजना' विकल्पना कदाचिद्भवति कदाचिन्न भवति, तत्रेत्थं भवति-'आलोयणापरिणओ सम्म संपहिओ गुरुसगासं । जै अंतरावि कालं करिज आराहओ तहवि ॥ 1 ॥ ' एवं तु न भवति- इड्डीए गारवेणं बहुस्सुयमएण वावि दुच्चरियं । जो ण कहेइ गुरूणं न हु सो आराहओ भणिओ ॥1॥'त्ति गाथार्थः ॥ 1243 ॥ इथं चालोचनादिप्रकारेणोभयकालं नियमत एव प्रथमचरमतीर्थकरतीर्थे सातिचारेण निरतिचारेण वा साधुना शुद्धिः कर्तव्या, | मध्यमतीर्थकरतीर्थेषु पुन वं, किन्त्वतिचारवत एव शुद्धिः क्रियत इति, आह च ॥ 562 ॥ आलोचनापरिणतः सम्यक् संप्रस्थितो गुरुसकाशम् । यद्यन्तराऽपि कालं कुर्यादाराधकस्तथापि ॥ 1 ॥ ऋझ्या गौरवेण बहुश्रुतमदेन वाऽपि दुश्चरितम् । यो न कथयति गुरुभ्यो नैव स आराधको भ्न्नित्ः॥1॥
Page #151
--------------------------------------------------------------------------
________________ सक्किमणो धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमयाण जिणाणं कारणजाए पडिक्कमणं ॥ 1244 ॥ व्याख्या - सप्रतिक्रमणो धर्मः पुरिमस्य च पश्चिमस्य च जिनस्य, तत्तीर्थसाधुना ईर्यापथागतेनोच्चारादिविवेके उभयकालं चापराधो भवतु मा वा नियमतः प्रतिक्रान्तव्यं, शठत्वात्प्रमाद बहुलत्वाच्च, एतेष्वेव स्थानेषु 'मध्यमानां जिनानाम्' अजितादीनां पार्श्वपर्यन्तानां 'कारणजाते' अपराध एवोत्पन्ने सति प्रतिक्रमणं भवति, अशठत्वात्प्रमादरहितत्वाच्चेति गाथार्थः ॥ 1244 ॥ तथा चाह ग्रन्थकारः - जो जा आवन साहू अन्नयरयंमि ठाणंमि । सो ताहे पडिक्कमई मज्झिमाणं जिणवराणं ॥ 1245 ॥ व्याख्या- 'यः' साधुरिति योगः 'यदा' यस्मिन् काले पूर्वाह्नादौ 'आपन्नः' प्राप्तः 'अन्यतरस्मिन् स्थाने' प्राणातिपातादौ स तदैव तस्य स्थानस्य, एकाक्येव गुरुप्रत्यक्षं वा प्रतिक्रामति मध्यमानां जिनवराणामिति गाथार्थः ॥ 1245 ॥ | आह- किमयमेवं भेदः प्रतिक्रमणकृतः ? आहोश्विदन्योऽप्यस्ति ?, अस्तीत्याह, यतः - बावीसं तित्थयरा सामाइयसंजमं उवहसंति । छेओवढावणयं पुण वयन्ति उसभो य वीरो य ॥ 1246 ॥ व्याख्या- 'द्वाविंशतिस्तीर्थकरा' मध्यमाः सामायिकं संयममुपदिशन्ति, यदैव सामायिकमुच्चार्यते तदैव व्रतेषु स्थाप्यते, छेदोपस्थापनिकं वदतः ऋषभश्च वीरश्च, एतदुक्तं भवति - प्रथमतीर्थङ्करचरमतीर्थकरतीर्थेषु हि प्रव्रजितमात्रः सामायि कसंयतो भवति तावद् यावच्छस्त्रपरिज्ञाऽवगमः, एवं हि पूर्वमासीत्, अधुना तु षड्जीवनिकायावगमं यावत् तया पुनः सूत्रतोऽर्थतश्चावगतया सम्यगपराधस्थानानि परिहरन् व्रतेषु स्थाप्यत इत्येवं निरतिचारः, सातिचारः पुनर्मूलस्थानं प्राप्त
Page #152
--------------------------------------------------------------------------
________________ 35 आवश्यक- उपस्थाप्यत इति गाथार्थ्ः॥ 1246 ॥ अयं च विशेषः- आचेलुक्कोद्देसिय सिज्जातररायपिंडकीकम्मे । वयजिपडिक्कमणे प्रतिक्रमहारिभ- मासं पजोसवणकप्पे ॥ 1 ॥ ' एतद्गाथानुसारतोऽवसेयः, इयं च सामायिके व्याख्यातैवेति गतं प्रासङ्गिकम्, अधुना राणा0प्रतिक द्रीया यदुक्तं 'सप्रतिक्रमणो धर्म' इत्यादि, तत्प्रतिक्रमणं दैवसिकादिभेदेन निरूपयन्नाह मणसंख्या ॥ 563 ॥ पडिकमणं देसिय राइयं च इत्तरियमावकहियं च । पक्खियचाउम्मासिय संवच्छर उत्तिमढे य ॥ 1247 ॥ * व्याख्या-'प्रतिक्रमणं' प्राग्निरूपितशब्दार्थ, 'दैवसिक' दिवसनिवृत्तं 'रात्रिक' रजनिनिवृत्तम् , इत्वरं तु-अल्पकालिक देवसिकायेव 'यावत्कथिक' यावज्जीविकं व्रतादिलक्षणं 'पाक्षिक' पक्षातिचारनिवृत्तम् , आह-दैवसिकेनैव शोधिते सत्यात्मनि पाक्षिकादि किमर्थम् ?, उच्यते, गृहदृष्टान्तोऽत्र-'जहं गेहं पैदियहंपि सोहियं तहवि पक्खसंधीए । सोहिजइ सवि सेसं एवं इहयंपि णायचं ॥ 1 ॥ ' एवं चातुर्मासिकं सांवत्सरिकम् , एतानि हि प्रतीतान्येव, 'उत्तमार्थे च' भक्तप्रत्याख्याने 6 प्रतिक्रमणं भवति, निवृत्तिरूपत्वात्तस्येति गाथास्मुदायार्थ्ः॥ 1247 ॥ साम्प्रतं यावत्कथिकं prtikrmnnmupdrshynnaah| पंच य महव्वयाई राईछट्ठाइ चाउजामो य । भत्तपरिण्णा य तहा दुहंपि य आवकहियाई ॥ 1248 ॥ / ॥ 563 // | व्याख्या-पश्च महाव्रतानि-प्राणातिपातादिनिवृत्तिलक्षणानि 'राईछहाई' ति उपलक्षणत्वाद् रात्रिभोजननिवृत्तिषष्ठानि पुरिमपश्चिमतीर्थकरयोस्तीर्थ इति, 'चातुर्यामश्च निवृत्तिधर्म एव भक्तपरिज्ञा च तथा, चशब्दादिङ्गिनीमरणादि आचेलक्यमौद्देशिकं शय्यातरराजपिण्डकृतिकर्माणि । व्रतानि ज्येष्ठः प्रतिक्रमणं मासः पर्युषणाकल्पः ॥ 1 ॥ 2 यथा गृहं प्रतिदिवसमपि शोधितं तू तथापि पक्षसन्धौ । शोध्यते सविशेषमेवमिहापि ज्ञातव्यम् ॥ 1 ॥
Page #153
--------------------------------------------------------------------------
________________ परिग्रहः, 'द्वयोरपि' पुरिमपश्चिमयोः, चशब्दाद् मध्यमानां च यावत्कथिकान्यतानीति गाथार्थ्ः॥ 1248 ॥ इत्थं यावकथिकमनेकभेदभिन्नं प्रतिपादितम्, इत्वरमपि दैवसिकादिभेदं प्रतिपादितमेव, पुनरपीत्वरप्रतिपादनायैवाह उच्चारे पासवणे खेले सिंघाणए पडिक्कमणं । आभोगमणाभोगे सहस्सकारे पडिक्कमणं ॥ 1249 ॥ व्याख्या-'उच्चारे' पुरीषे 'प्रस्रवणे' मूत्रे 'खेले' श्लेष्मणि 'सिद्धानके नासिकोद्भवे श्लेष्मणि व्युत्सृष्टे सति सामान्येन प्रतिक्रमणं भवति, अयं पुनर्विशेष:-"उच्चारं पासवणं भूमीए वोसिरित्तु उवुत्तो। वोसरिऊण य तत्तो इरियावहि पडिकमै ॥ 1 ॥ vosirai mattage jai to na पडिक्कमै मत्तगं जो उ । साहू परिवेई णियमेण पडिक्कमे सो उ ॥ 2 ॥ खेलं सिंघाणं वाऽपडिलेहिय अप्पमजिउं तह य । वोसिरिय पडिक्कमई तं पिय मिच्छुक्कडं देइ ॥ 3 ॥ ' प्रत्युपेक्षितादिविधिविवेके तु न ददाति, तथाऽऽभोगेऽनाभोगे सहसात्कारे सति योऽतिचारस्तस्य प्रतिक्रमणम्-'आभोगे जाणंतेण जोऽइयारो कओ पुणो तस्स । जायम्मिवि अणुतावे पडिकमणेऽजाणया इय्रो॥1॥ अनाभोगसहसात्कारे इत्थंलक्षणे-'पुविं अपासिऊणं छूढे पायंमि जं पुणो पासे । ण य तरै णियत्तेउं पायं सहसाकरणमयं ॥ 1 ॥ ' अस्मिश्च सति प्रतिक्रमणम् , . उच्चारं प्रश्रवणं भूमौ व्युत्सृज्योपयुक्तः । व्युत्सृज्य च तत ईर्यापधिकी प्रतिक्रामति ॥ 1 ॥ व्युत्सृजति मात्रके यदि तदा न प्रतिक्राम्यति मात्रक । यस्तु । साधुः परिष्ठापयति नियमेन प्रतिक्राम्यति स एव ॥ 2 ॥ श्लेष्माण सिङ्घानं वाऽप्रतिलिख्याप्रमाय तथा च । व्युत्सृज्य प्रतिक्राम्यति तत्रापि च मिथ्या। दुष्कृतं ददाति ॥ 3 ॥ आभोगे जानता योऽतिचारः कृतः पुनस्तस्य । जातेऽपि चानुतापे प्र्तिक्र्म्न्नेऽजान्तेत्र्ः॥1॥ पूर्वमदृष्ट्वा क्षिप्ते पादे यत् पुनः पश्येत् । न च शक्रोति निवर्तितुं पादं सहसाकरणमेतत् ॥ 1 ॥
Page #154
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 564 ॥ अयं गाथाक्षरार्थः ॥ 1249 ॥ इदं पुनः प्राकरणिकं- 'पंडिलेहेडं पमज्जिय भत्तं पाणं च वोसिरेऊणं । वसहीकयवरमेव उ नियमेण पडिक्कमे साहू ॥ 1 | हत्थसया आगंतुं गंतुं च मुहुत्तगं जहिं चित्त्त्थे। पंथे वा वच्चंतो णदिसंतरणे पडिक्कमै ॥ 2 ॥ गतं प्रतिक्रमणद्वारम् अधुना प्रतिक्रान्तव्यमुच्यते, तत्पुनरोघतः पञ्चधा भवतीति, आह च निर्युक्तिकारःमिच्छत्तपडिक्कमणं तहेव अस्संजमे पडिक्कमणं । कसायाण पडिक्कमणं जोगाण य अप्पसत्थानं ॥ 1250 ॥ संसार पडिक्कमणं चव्विहं होइ आणुपुब्वीए । भावपडिक्कमणं पुण तिविहं तिविहेण नेयव्वं । / 1251 / / व्याख्या - मिथ्यात्वमोहनीय कर्म पुद्गलसाचिव्यविशेषादात्मपरिणामो मिथ्यात्वं तस्य प्रतिक्रमणं तत्प्रतिक्रान्तव्यं वर्तते, यदाभोगानाभोगसहसात्कारैर्मिथ्यात्वं गतस्तत्प्रतिक्रान्तव्यमित्यर्थः, तथैव 'असंयमे' असंयमविषये प्रतिक्रमणम्, असंयमः - प्राणातिपातादिलक्षणः प्रतिक्रान्तव्यो वर्तते, 'कषायाणां प्राग्निरूपितशब्दार्थानां क्रोधादीनां प्रतिक्रमणं, कषायाः प्रतिक्रान्तव्याः, 'योगानां च' मनोवाक्कायलक्षणानाम् 'अप्रशस्तानाम्' अशोभनानां प्रतिक्रमणं, ते च प्रतिक्रान्तव्या इति गाथार्थः ॥ 1250 ॥ संसरणं संसार:- तिर्यग्नरनारकामरभवानुभूतिलक्षणस्तस्य प्रतिक्रमणं 'चतुर्विधं' चतुष्प्रकारं भवति 'आनुपूर्व्या' परिपाठ्या, एतदुक्तं भवति-नारकायुषो ये हेतवो महारम्भादयस्तेषां (षामा ) भोगानाभोगस हसात्कारैर्यद्वर्तितमन्यथा वा प्ररूपितं तस्य प्रतिक्रान्तव्यम्, एवं तिर्यग्नरामरेष्वपि विभाषा, नवरं शुभनरामरायुर्हेतुभ्यो मायाद्यनासेव 1 प्रतिलिख्य प्रमृज्य भक्तं पानं च ध्युत्सृज्य । वसतिकचवरमेव तु नियमेन प्रतिक्राम्येत् साधुः ॥ 1 ॥ हस्तशतादागत्य गत्वा च मुहूर्त्तकं यत्र तिष्ठेत् पथि वा व्रजन् नदीसंतरणे प्रतिक्राम्यति ॥ 2 ॥ 4 प्रतिक्रमणा0प्रतिक्रमणस्था नानि ॥ 564 ॥
Page #155
--------------------------------------------------------------------------
________________ नादिलक्षणेभ्यो निराशंसेनैवापवर्गाभिलाषिणाऽपि न प्रतिक्रान्तव्यं, 'भावपडिक्कमणं पुण तिविहं तिविहेण णेयत्वं तदेतःदनन्तरोदितं भावप्रतिक्रमणं पुनस्त्रिविधं त्रिविधेनैव नेतव्यं, पुनःशब्दस्यैवकारार्थत्वात् , एतदुक्तं भवति-'मिच्छत्ताइ न गच्छइ ण य गच्छावेइ णाणुजाणेई । जं मणवैकाएहिं तं भणियं भावपडिकमणं ॥1॥'म्न्सा न गच्छति' न चिन्तयति यथा शोभनः शाक्यादिधर्मः, वाचा नाभिधत्ते, कायेन न तैः सह निष्प्रयोजनं संसर्ग करोति, तथा 'न य गच्छावेई' मनसा न चिन्तयति-कथमेष तच्च निकादिः स्यात् ?, वाचा न प्रवर्तयति यथा तच्चनिकादिर्भव, कायेन न तच्चनिकादीनामर्पयति, 'णाणुजाणइ' कश्चित्तच्चनिकादिर्भवति न तं मनसाऽनुमोदयति तूष्णीं वाऽऽस्ते, वाचा नसुष्ठ्वारब्धं कृतं वेति भणति, कायेन नखच्छोटिकादि प्रयच्छति, एवमसंयमादिष्वपि विभाषा कार्येति गाथार्थः ॥ 1251 ॥ इत्थं मिथ्यात्वा|दिगोचरं भावप्रतिक्रमणमुक्तम् , इह च भवमूलं कषायाः, तथा चोक्तम्-'कोहो य माणो य अणिग्गहीया, माया य लोहो. य पवड्डमाणा । चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स ॥ 1 ॥ ' अतः कषायप्रतिक्रमण एवोदाहरण मुच्यते-केई दो संजया संगार काऊण देवलोयं गया, इओ य एगंमि णयरे एगस्स सिहिस्स भारिया पुत्तणिमित्तं आणागदेवयाए उववासेण ठिया, ताए भणियं-होहिति ते पुत्तो देवलोयचुओत्ति, तेसिमेगो चैत्ता तीए पुत्तो जाओ, क्रोधश्च मानश्च भनिगृहीती माया च लोभश्च परिवर्धमानौ । चत्वार एते कृत्स्नाः कषायाः सिञ्चन्ति मूलानि पुनर्भवस्य ॥ 1 ॥ 2 कौचित् द्वौ संयती संकेतं कृत्वा देवलोकं गतौ, इतश्चैकस्मिन्नगरे एकस्य श्रेष्ठिनो भार्या पुत्रनिमित्तं नागदेवतायै उपवासेन स्थिता, तया भणित-भविष्यति ते पुत्रो देवलोकच्युत इति, तयोरेकश्श्युत्वा तस्याः पुत्रो जातः.
Page #156
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया ॥ 565 ॥ नागदत्तोत्ति से णामं कयं, बावत्तरिकलाविसारओ जाओ, गंधवं च से ऐप्पियं, तेण गंधषणागदत्तो भण्णइ, तओ सो प्रतिक्रममित्तजणपरिवारिओ सोक्खमणुभवै, देवो य णं बहुसो बहुसो बोहेइ, सो णसंबुज्झइ, ताहे सो देवो अश्वत्तलिंगेणं ण ण-II णाध्यजइ जहेस पषैयगो, जेण से रजोहरणाइ उवगरणं णत्थि, सप्पे चत्तारि करंडयहत्थो गहऊण तस्स उजाणियागयस्स । नागदत्तोय अदूरसामंतेण वीईवयै, मित्तेहिं से कहियं-एस सप्पखेल्लावगोत्ति, गओ तस्स मूलं, पुच्छइ-किमत्थं ?, देवो भणइ दाहरणं सप्पा, गंधवणागदत्तो भणइ-रमामो, तुमं ममच्चएहि अहं तुहच्चएहिं, देवो तस्सच्चएहिं रमति, खइओवि ण मरै, गंधवणागदत्तो अमरिसिओ भणइ-अहंपि रमामि तव संतिएहिं सप्पेहि, देवो भणइ-मरसि जै खजसि, जाहे णिबंधेण लग्गो ताहे मंडलं आलिहित्ता देवेण चउद्दिसिंपि करंडगा ठविता, पच्छा से सबं सयणमित्तपरियणं मेलिऊण तस्स समक्खं इमं भणियाइओ ॥ 565 ॥ नागदत्त इति तस्य नाम कृतं, द्वासप्ततिकलाविशारदो जातः, गान्धर्व चास्यातिप्रियं, तेन गन्धर्वनागदत्तो भण्यते, ततः स मित्रजनपरिवारितः सौख्यमनुभवति, देवश्चैनं बहुशः 2 बोधयति, स न सम्बुध्यते, तदा स देवोऽव्यक्तलिङ्गेन न ज्ञायते यथेष प्रमजितकः, येन रजोहरणाधुपकरणं तस्य नास्ति, | सपाश्चतुरः करण्डकहस्तो गृहीत्वा तस्योद्यानिकागतस्यादूरसामीप्येन व्यतिव्रजति, मित्रस्तस्य कथितं-एष सर्पक्रीडक इति, गतस्तस्य मूलं, पृच्छति-किमत्र ?, देवो । भणति-साः, गन्धर्वनागदत्तो भणति-रमावहे, त्वं मामकीनरहं तावकीनैः, देवस्तत्सस्कैः रमते, खादितोऽपि न म्रियते, गन्धर्वनागदत्तोऽमर्षितो भणति-अहमपि तव सत्कैः सः रमे देवो भणति-मरिष्यसि यदि भक्षिध्यसे, यदा निर्बन्धेन लग्नस्तदा मण्डलमालिख्य देवेन चतसृष्वपि दिक्षु करण्डकाः स्थापिताः, पश्चात्तस्य सर्वं स्वजनमित्रपरिजनं मेलयित्वा तस्य समक्षं इदं भणितवान् AR
Page #157
--------------------------------------------------------------------------
________________ गंधब्वनागदत्तो इच्छइ सप्पेहि खिल्लिय् इहयं । तं जै कहिंवि खज्जइ इत्थ हु दोसो न कायवो ॥ 1252 ॥ व्याख्या-गन्धर्वनागदत्त' इति नामा 'इच्छति' अभिलषति सपैंः सार्द्ध क्रीडितुम् , अत्र स खलु-अयं यदि 'कथञ्चित् । केनचित्प्रकारेण 'खाद्यते' भक्ष्यते 'इत्थ हु' अस्मिन् वृत्तान्ते न दोषः कर्तव्यो मम भवद्भिरिति गाथार्थः ॥ 1252 ॥ यथा चतसृष्वपि दिक्षु स्थापितानां सर्पाणां माहात्म्यमसावकथयत् तथा प्रतिपादयन्नाह। तरुणदिवायरनयणो विजुलयाचंचलग्गजीहालो । घोरमहाविसदाढो उक्का इव पज्जलियरोसो ॥ 1253 ॥ __व्याख्या-तरुणदिवाकरवद्-अभिनवोदितादित्यवन्नयने-लोचने यस्य स तरुणदिवाकरनयनः, रक्काक्ष इत्यर्थः, विद्युल्लतेव चञ्चलाऽप्रजिह्वा यस्य स विद्युल्लताचञ्चलाग्रजिह्वाकः घोरा-रौद्रा महाविषा:-प्रधानविषयुक्ता दंष्ट्रा-आस्यो यस्य स घोरमहाविषदंष्ट्रः, उल्केव-चुडुलीव प्रज्वलितो रोषो यस्य स तथोच्यत इति गाथार्थ्ः॥1253 ॥ डको जेण मणूसो कयमकयं न याणई सुबहुयंपि । अहिस्समाणमच्चु कह घिच्छसि तं महानागं? ॥ 1254 ॥ व्याख्या-'डको' दष्टः 'येन' सर्पण मनुष्यः स कृतं किञ्चिदकृतं वा न जानाति सुबह्वपि, 'अदृश्यमानमृत्युम्' अहश्यमानोऽयं करण्डकस्थो मृत्युर्वर्तते, मृत्युहेतुत्वान्मृत्युः, यतश्चैवमतः कथं ग्रहीष्यसि त्वं 'महानागं' प्रधानसर्पम् ?, इति । गाथार्थ्ः॥1254 ॥अय्ण् चक्रोधसर्पः, पुरुषे संयोजना स्वबुद्ध्या कार्या, क्रोधसमन्वितस्तरुणदिवाकरनयन एव भवतीत्यादि ॥ मेरुगिरितुंगसरिसो अफणो ज्म्ल्जुग्ल्जीहालो। दाहिणपासंमि ठिओ माणेण वियट्टई नागो ॥ 1255 ॥
Page #158
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ASS 4प्रतिक्रमणा क्रोधादिनागस्व. ॥ 566 ॥ व्याख्या-मेरुगिरेस्तुङ्गानि-उच्छ्रितानि तैः सदृशः मेरुगिरितुङ्गसदृशः, उच्छ्रित इत्यर्थः, अष्टौ फणा यस्य सोऽष्टफणः जातिकुलरूपबललाभबुद्धिवाल्लभ्यकश्रुतानि द्रष्टव्यानि, तत्त्वतो यमो-मृत्युसृत्युहेतुत्वात् 'ला आदाने' यमं लान्तीति-आददतीति यमला, यमला युग्मजिह्वा यस्य स यमलयुग्मजिह्वः, करण्डकन्यासमधिकृत्याऽऽह-दक्षिणपाचे स्थितः, दक्षिणदिग्यासस्तु दाक्षिण्यवत उपरोधतो मानप्रवृत्तेः, अत एवाह-मानेन' हेतुभूतेन व्यावर्तते 'नागः' सर्प इति गाथार्थ्ः॥ 1255 ॥ डको जेण मणूसो थद्धो न गणेइ देवरायमवि । तं मेरुपव्वयनिभं कह घिच्छसि तं म्हानाग्ण्?॥1256॥ व्याख्या-'डक्को' दष्टः 'येन' सर्पण मनुष्यः स्तब्धः सन्न गणयति 'देवराजानमपि' इन्द्रमपि, 'तम्' इत्थम्भूतं मेरुपवैतनिभं कथं गृहीष्यसि त्वं 'महानागं' प्रधानसर्पमिति गाथार्थ्ः॥1256 ॥ अयं च मान्स्र्प्ः॥ सललियविल्लहलगई सत्थिअलंछणफणंकिअपडागा |मायामिआ नागी नियडिकवडवचणाकुसला ॥ 1257 ॥ __ व्याख्या-सललिता-मृद्वी वेल्लहला-रफीता गतिर्यस्याः सा सललितवेल्लहलगतिः, स्वस्तिकलाञ्छनेनाङ्किता फणापताका यस्याः सा स्वस्तिकलाञ्छनाङ्कितफणापताकेति वक्तव्ये गाथाभङ्गभयादन्यथा पाठः, मायात्मिका नागी 'निकृतिकपटवञ्चनाकुशला' निकृतिः-आन्तरो विकारः कपट-वेषपरावर्तादिर्बाह्यः आभ्यां या वञ्चना तस्यां कुशला-निपुणेति गाथार्थ्ः॥ 1257 ॥ 1 उद्धत pra0. ॥ 566 ॥ ISKO*06
Page #159
--------------------------------------------------------------------------
________________ तं च सि वालग्गाही अणोसहिबलोअ अप्रिह्त्थोय्|सा यचिरसंचियविसा गहणंमि वणे वसइ नागी1258 | व्याख्या इयमेवम्भूता नागी रौद्रा, त्वं च 'व्यालग्राही' सर्पग्रहणशीलः 'अनौषधिबलश्च' औषधिबलरहितः 'अपरिहत्थश्च' अदक्षश्च, सा च चिरसञ्चितविषा 'गहने' सङ्कले 'वने' कार्यजाले वसति नागीति गाथार्थः ॥ 1258 ॥ होही ते विणिवाओ तीसे दाढंतरं उवगयस्स । अप्पोसहिमंतबलो न हु अप्पाणं चिगिच्छिहिसि ॥ 1259 ॥ ___ व्याख्या-भविष्यति ते विनिपातः तस्या दंष्ट्रान्तरम् 'उपगतस्य' प्राप्तस्य, अल्पं-स्तोकं औषधिमन्त्रबलं यस्य तव sa8 त्वं अल्पौषधिमन्त्रबलः, यतश्चैवमतो नैवाऽऽत्मानं चिकित्सिष्यसीति गाथार्थ्ः॥ 1259 ॥ इयं च मायानागी॥ उत्थरमाणो सव्वं महालओ पुन्न्मेह्निग्घोसो। उत्तरपासंमि ठिओ लोहेण वियद्दई नागो॥1260॥ ___ व्याख्या-उत्थरमाणों त्ति अभिभवन् 'सर्व' वस्तु, महानालयोऽस्येति महालयः, सर्वत्रानिवारितत्वात्, पूर्णः पुष्करावतस्येव निर्घोषो यस्य स तथोच्यते, करण्डकन्यासमधिकृत्याह-उत्तरपार्श्वे स्थितः, उत्तरदिग्यासस्तु सर्वोत्तरो लोभ इति है ख्यापनार्थम्, अत एव लोभेन हेतुभूतेन 'viyadRitti व्यावर्तते रुष्यति वा 'नागः' सर्प इति गाथार्थः ॥ 1260 ॥ डको जेण मणुसो होइ महासागरुव्व दुप्पूरो । तं सव्वविससमुदयं कह घिच्छसि तं महानागं? ॥ 1261 ॥ ___ व्याख्या-दष्टो येन मनुष्यो भवति 'महासागर इव' स्वयम्भूरमण इव दुष्पूरः 'तम्' इत्थम्भूतं 'सर्वविषसमुदयं सर्वव्यसनैकराजमार्ग कथं ग्रहीष्यसि त्वं 'महानागं' प्रधानसर्पमिति गाथार्थः ॥ 1261 ॥ अयं तु लोभसर्पः ॥ एए ते पावाही चत्तारिवि कोह्मान्न्म्य्लोभा। जेहि सया संतत्तं जरियमिव जयं कलकलेइ ॥ 1262 ॥
Page #160
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 567 ॥ SOURNAGAMACLASSROOMSAUR ___ व्याख्या-एते ते 'पापाहयः' पापसाश्चत्वारोऽपि क्रोधमानमायालोभा यैः सदा सन्तप्तं सत् ज्वरितमिव 'जगदप्रतिक्रमभुवनं 'कलकलायति' भवजलधौ कथयतीति गाथार्थ्ः॥ 1262 ॥ दाणा क्रोधाएएहिं जो खजइ चौहिवि आसीविसेहि पावहिं । अवसस्स नरयपडणं णत्थि सि आलंबणं किंचि ॥ 1263 ॥ | यहिपती कार: / व्याख्या-एभिर्य एव खाद्यते चतुर्भिरपि 'आशीविषैः' भुजङ्गैः 'पापैः' अशोभनैः तस्य अवशस्य सतः नरकपतनं भवति, 'नास्ति' न विद्यते 'से' तस्यालम्बनं किञ्चिद् येन न पततीति गाथार्थ्ः॥ 1263 ॥ एवमभिधायेते मुक्ताःसो खइओ पडिओ मओ य, पच्छा देवो भणइ-किह जायं ?, ण ठाइहत्ति वारिजंतो, पुवभणिया य ते मित्ता अगदे छुभंति ओसहाणि य, ण किंचि गुणं करेंति, पच्छा तस्स सयणो पाएहिं पडिओ-जिआवेहत्ति, देवो भणइ-एवं चेव अहंपि खइयो, जै एरिसिं चरियं अणुचरै तो जीवै, जइणाणुपालेइ तो उज्जीविओऽवि पुणो मरै,तं च चरियं गाथाहिं कहेइएएहिं अहं खइओ चौहिवि आसीविसेहि पावेहिं । विसनिग्घायणहेउं चरामि विविहं तवोकम्मं ॥ 1264 ॥ व्याख्या-एभिरहं 'खइओऽत्ति भक्षितश्चतुर्भिरपि 'आशीविषैः' भुजङ्गैः घोरै-रौद्रैः 'विषनिर्घातनहेतुः' विषनिर्घातननिमित्तं 'चरामि' आसेवयामि 'विविधं विचित्रं चतुर्थषष्ठाष्टमादिभेदं 'तपःकर्म' तपःक्रियामिति गाथार्थः ॥ 1264 ॥ 18 ॥ 567 // स खादितः पतितो मृतश्च, पश्चाद्देवो भणति-कथं जातं?, न स्थास्यसि वार्यमाणः, पूर्वभणितानि च तानि मित्राणि अगदान् क्षिपन्ति औषधानि च, न कञ्चिद्गुणं कुर्वन्ति, पश्चात्तस्य स्वजनः पादयोः पतितः-जीवयथेति, देवो भणति-एवमेवाहमपि खादितः, यदीदा चर्यामनुचरति तदा जीवति, यदि नानुपालयति तदोजीवितोऽपि पुनर्मियते, तां च चया~ गाथाभिः कथयति ।
Page #161
--------------------------------------------------------------------------
________________ SSCRIOR सेवामि सेल्कान्न्न्न्सुसान्न्सुन्न्घ्र्रुक्ख्मूलाई। पावाहीणं तेर्सि खणमाविन उवेमि वीसंभं ॥ 1265 ॥ व्याख्या-'सेवामि' भजामि शैलकाननश्मशानशून्यगृहवृक्षमूलानि शैलाः-पर्वताः काननानि-दूरवर्तिवनानि शैलाश्च काननानि चेत्यादि द्वन्द्वः, 'पापाहीनां' पापसर्पाणां तेषां क्षणमपि 'नोपैमि' न यामि विश्वम्भ' विश्वासमिति गाथार्थः ॥ 1265 ॥ ___ अच्चाहारो न सहे ऐनिघण विसया उइजंति । जायामायाहारो तंपि पकामं न इच्छामि ॥ 1266 ॥ व्याख्या-'अत्याहारः' प्रभूताहारः 'न सहेत्ति प्राकृतशैल्या न सहते-न क्षमते, मम स्निग्धमल्पं च भोजनं भविष्यत्येतदपि नास्ति, यतः-अतिस्निग्धेन हविःप्रचुरेण 'विषयाः' शब्दादयः 'उदीर्यन्ते' उद्रे कावस्थां नीयन्ते, ततश्च यात्रामात्राहारो यावता संयमयात्रोत्सर्पति तावन्तं भक्षयामि, तमपि प्रकामं पुनर्नेच्छामीति गाथार्थ्ः॥1266 ॥ उस्सन्नकयाहारो अहवा विगीविव्ज्जियाहारो। जं किंचि कयाहारो अवुज्झिय्थोव्माहारो॥1267 ॥ व्याख्या-'उस्सन्नं' प्रायशोऽकृताहारः, तिष्ठामीति क्रिया, अथवा विगतिभिर्वर्जित आहारो यस्य मम सोऽहं विगतिविवर्जिताहारः, यत्किञ्चिच्छोभनमशोभनं वौदनादि कृतमाहारो येन मया सोऽहं तथाविधः, 'अवौन्जियथोवमाहारोऽत्ति उज्झित-उज्झितधर्मा स्तोकः-स्वल्पः आहारो यस्य मम सोऽहमुज्झितस्तोकाहार इति गाथार्थः ॥ 1267 ॥ एवं क्रियायु-| रक्तस्य क्रियान्तरयोगाच्च गुणानुपदर्शयति थोवाहारो थोवभणिओ य जो होइ थोवनिदो य । थोवोवहिउवगरणो तस्स हु देवावि पणमंति ॥ 1268 ॥
Page #162
--------------------------------------------------------------------------
________________ आवश्यक हारिभ द्रीया ॥ 568 ॥ व्याख्या - स्तोकाहारः स्तोकभणितश्च यो भवति स्तोकनिद्रश्च स्तोकोपध्युपकरणः, उपधिरेवोपकरणं, तस्य चेत्थम्भूतस्य देवा अपि प्रणमन्तीति गाधार्थः ॥ 1268 ॥ एवं जै अणुपालेइ तओ उट्ठेइ, भणंति-वरं एवंपि जीवंतो, पच्छा सो पुवाभिमुहो ठिओ किरियं पौंजिउंकामो देवो भणइ सिद्धे नमसिणं संसारत्था य जे महाविज्जा । वोच्छामि दंडकिरियं सव्वविसनिवारणिं विजं ॥ 1269 ॥ व्याख्या- 'सिद्धान्' मुक्तान् नमस्कृत्य संसारस्थाश्च ये 'महावैद्याः' kevalicaturdazapUrvavitprabhRtayastA~zca नमस्कृत्य वक्ष्ये । दण्डक्रियां सर्वविषनिवारिणीं विद्यामिति गाथार्थः ॥ 1269 ॥ सा चेयं सव्वं पाणैवायं पच्चक्खाई मि अलियवयणं च । सव्वमदत्तादाणं अब्बंभ परिग्गहं खाहा ॥ 1270 ॥ व्याख्या- 'सर्व' सम्पूर्ण प्राणातिपातं 'प्रत्याख्याति' प्रत्याचष्टे एष महात्मेति, अनृतवचनं च, सर्व चादत्तादानम्, अब्रह्म परिग्रहं च प्रत्याचष्टे स्वाहेति गाथार्थः ॥ 1270 ॥ एवं भणिए उडिओ, अम्मापिईहिं से कहियं, न सद्दहै, पच्छा पहाविओ पडिओ, पुणोवि देवेण तव उट्ठविओ, पुणोवि पहाविओ, पडिओ, तैयाए वेलाए देवो णिच्छइ, पसादिओ, उट्ठविओ, पडिस्सुयं, अम्मापियरं पुच्छित्ता तेण समं पहाविओ, एगंमि वणसंडे पुवभवे कहेइ, संबुद्धो पत्तेयबुद्धो जाओ, 1 एवं यद्यनुपालयति तदोत्तिष्ठति, भणन्ति-वरमेवमपि जीवन्, पश्चात् स पूर्वाभिमुखः स्थितः क्रियां प्रयोक्तुकामो देवो भणति । एवं भणिते उत्थितो मातापितृभ्यां तस्मै कथितं, न श्रद्दधाति, पश्चात् प्रधावितः पतितः पुनरपि देवेन तथैव उत्थापितः, पुनरपि प्रधावितः पतितः, तृतीयायां बेलायां देवो नेच्छति, प्रसादितः, उत्थापितः, प्रतिश्रुतं, मातापितरावापृच्छ्य तेन समं प्रधावितः, एकस्मिन् वनषण्डे पूर्वभवान् कथयति, संडुद्धः प्रत्येकबुद्धो जातः, 4प्रतिक्रमणा0क्रोधा हिप्रती - कारः ॥568 ॥
Page #163
--------------------------------------------------------------------------
________________ देवोऽवि पडिगओ, एवं सो ते कसाए नाए सरीरकरंडए छोढूण कओऽवि संचरिउं ण देइ, एवं सो ओदइयस्स भावस्स । अकरणयाए अब्भुडिओ पडिकंतो होइ, दीहेण सामन्नपरियाएण सिद्धो, एवं भावपडिक्कमणं । आह-किंणिमित्तं पुणो 2 पडिक्कमिजइ ?, जहा मज्झिमयाणं तहा कीस ण कजे पडिक्कमिजइ ?, आयरिओ आह-इत्थ विजेण दिछतो-एगस्स रण्णो पुत्तो अईव पिओ, तेण चिंतियं-मा से रोगो भविस्सइ, किरियं करावेमि, तेण विजा सहाविया, मम पुत्तस्स तिगिच्छं करेह जेण णिरुओ होइ, ते भणंति-करेमो, राया भणइ-केरिसा तुज्झ जोगा?, एगो भणइ-जै रोगो अत्थि तो उवसामेति, अह नत्थि तं चेव जीरंता मारंति, बीओ भणइ-जै रोगो अत्थि तो उवसामिति, अह णत्थि ण गुणं ण दोसं करिति, तइओ भणइ-जै रोगो अस्थि तो उवसामिंति, अह णत्थि वण्णरूवजोवणलावण्णताए परिणमंति, बीओ विधी अणागयपरित्ताणे भावियबो, तइएण रण्णा कारिया किरिया, एवमिमंपि पडिक्कमणं जै दोसा अत्थि तो देवोऽपि प्रतिगतः, एवं स तान् कषायान् ज्ञातान् शरीरकरण्डके क्षिल्वा कुतोऽपि संचरितुं न ददाति, एवं स भौदयिकस्य भावस्थाकरणतयाऽभ्युत्थितः प्रतिक्रान्तो भवति, दीर्घेण श्रामण्यपर्यायेण सिद्धः, एवं भावप्रतिक्रमणं । किंनिमित्तं पुनः पुनः प्रतिक्रम्यते , यथा मध्यमकानां तथा कथं न कार्य प्रतिक्रम्यते !, आचार्य आह-अन्न वैयेन दृष्टान्तः-एकस्य राज्ञः पुत्रोऽतीच प्रियः, तेन चिन्तितं-माऽस्य रोगो भूत्, क्रिया कारयामि, तेन वैद्याः शब्दिताः-मम पुत्रस्य चिकित्सां कुरुत येन नीरोगो भवति, ते भणन्ति-कुर्मः, राजा भणति-कीदशा युष्माकं योगाः! एको भणति-यदि रोगोऽस्ति तदोपशमयन्ति, अथ नास्ति त एव जीर्यन्तो मारयन्ति, द्वितीयो भणति-यदि रोगोऽस्ति तदोपशामयन्ति अथ नास्ति न गुणं न दोषं कुर्वन्ति, तृतीयो भणति-यदि रोगोऽस्ति तदोपशमयन्ति, अथ नास्ति वर्णरूप यौवन लावण्यतया परिणमन्ति, द्वितीयो विधिरनागतपरित्राणे भावयितव्यः, तृतीयेन राज्ञा कारिता क्रिया, एवमिदमपि प्रतिक्रमणं यदि दोषाः सन्ति तदा
Page #164
--------------------------------------------------------------------------
________________ आवश्यकहारिभ . द्रीया ॥ 569 ॥ SSSSSSSSS |विसोहिजंति, जै णत्थि तो सोही चरित्तस्स सुद्धतरिया भवै । उक्तं सप्रसङ्गं प्रतिक्रमणम् , अत्रान्तरेऽध्ययनशब्दार्थो प्रतिक्रमनिरूपणीयः, स चान्यत्र न्यक्षेण प्ररूपितत्वान्नेहाधिक्रियते, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षे- मणा0चतुर्मपस्यावसरः, स च सूत्रे सति भवति,सूत्रंचसूत्रानुगम इत्यादि प्रपञ्चो वक्तव्यः, यावत्तच्चेदं सूत्रं-करेमि भन्ते! जाव वोसिरामि । लाख्यान __ अस्य व्याख्या-तल्लक्षणं चेदं-'संहिता च पदं चैवे' त्यादि, अधिकृतसूत्रस्य व्याख्यालक्षणयोजना च सामायिकवद् द्रष्टव्या, आह-इदं स्वस्थान एव सामायिकाध्ययने उक्तं सूत्रं, पुनः किमभिधीयते ?, पुनरुक्तदोषप्रसङ्गात् , उच्यते, प्रतिषिद्धासेवितादि समभावस्थेनैव प्रतिक्रान्तव्यमिति ज्ञापनार्थम् , अथवा 'यद्वद्विषघातार्थ मन्त्रपदे न पुनरुक्तदोषोऽस्ति । तद्वद् रागविषघ्नं पुनरुक्तमदुष्टमर्थपदम् ॥ 1 ॥ ' रागविषघ्नं चेदं, यतश्च मङ्गलपूर्व प्रतिक्रान्तव्यम् अतः सूत्रकार एव तदभिधित्सुराह चत्तारि मंगलं अरिहंता मंगलं सिद्धा मंगलं साह मंगलं केवलिपण्णत्तो धम्मो मंगलं मङ्गलं प्राग्निरूपितशब्दार्थ, तत्र चत्वारः पदार्था मङ्गलमिति, क एते चत्वारः?, तानुपदर्शयन्नाह-'अरिहंता मंगल'|मित्यादि, अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामहन्तीत्यर्हन्तस्तेऽर्हन्तो मङ्गलं, सितं ध्मातं येषां ते सिद्धाः, ते च सिद्धा मङ्गलं, निर्वाणसाधकान् योगान् साधयन्तीति साधवः, ते च मङ्गलं, साधुग्रहणादाचार्योपाध्याया गृहीता एव द्र्स्स्त्त्व्याः,||।569॥ यतो न हि ते न साधवः, धारयतीति धर्मः, केवलमेषां विद्यत इति केवलिनः, केवलिभिः-सर्वज्ञैः प्रज्ञप्तः-प्ररूपितः केव विशोधयन्ति यदि न सन्ति तदा शुद्धिश्चारित्रस्य शुद्धतरा भवति । AAAAAAAKA
Page #165
--------------------------------------------------------------------------
________________ लिप्रज्ञप्तः, कोऽसौ ?- धर्मः श्रुतधर्मश्चारित्रधर्मश्च मङ्गलम्, अनेन कपिलादिप्रज्ञप्तधर्मव्यवच्छेदमाह । अर्हदादीनां च मङ्गलता तेभ्य एवं हितमङ्गलात् सुखप्राप्तेः, अत एव च लोकोत्तमत्वमेषामिति, आह च चत्तारि लोगुत्तमा अरिहंता लोगुत्तमा सिद्धा लोगुत्तमा साहू लोगुत्तमा केवलिपण्णत्तो धम्मो लोगुत्तमो । अथवा कुतः पुनरर्हदादीनां मङ्गलता ?, लोकोत्तमत्वात्, तथा cAssha - 'चत्तारि लोगुत्तमा' चत्वारः खल्वनन्तरोक्ता वक्ष्य। माणा वा लोकस्य - भावलोकादेरुत्तमाः - प्रधाना लोकोत्तमाः, क एते चत्वारस्तानुपदर्शयन्नाह - ' अरहंता लोगुत्तमा, इत्यादि, अर्हन्तः - प्राग्निरूपितशब्दार्थाः, लोकस्य - भावलोकस्य उत्तमाः - प्रधानाः, तथा चोक्तम्- अरिहंता ताव तहिं उत्तमा हुन्ती उ भावलोयस्स । कम्हा ?, जं सवासिं कम्मपयडीपसत्थाणं ॥ 1 ॥ अणुभावं तु पडुच्चा वेअणियाऊण णामगोयस्स । भावस्सोदइयस्सा णियमा ते उत्तमा होंति ॥ 2 ॥ एवं चैव य भूओ उत्तरप गईविसेसणविसिद्धं । भण्णइ हु उत्तमत्तं । समासओ से णिसामेह ॥ 3 ॥ साय मणुयाउ दोण्णी णामप्पगई समा पसत्था य । मणुगै पणिदिजाई ओरालियतेकम्मं च ॥ 4 ॥ ओरालियंगुवंगा समचौरंसं तहेव संठाणं । वैरोसभसंघयणं वण्णरसगंधफासा य ॥ 5 ॥ अगुरुलहु~ 1 अर्हन्तस्तावत्तत्रोत्तमा भवन्त्येव भावलोकस्य । कस्मात् ? यत्सर्वासां कर्मप्रकृतीनां प्रशस्तानाम् ॥ 1 ॥ अनुभावं तु प्रतीत्य वेदनीयायुषोर्नामगोत्रयोः भाव औदयिके नियमात् ते उत्तमा भवन्ति ॥ 2 ॥ एवमेव च भूय उत्तरप्रकृतिविशेषणविशिष्टम् । भण्यते उत्तमध्वं समासतस्तस्य निशामयत ॥ 3 ॥ सातम नुजा युपी द्वे नामप्रकृतयस्तस्येमाः समाः प्रशस्ताश्च । मनुजगतिः पञ्चेन्द्रियजातिरौदारिकं तैजसं कार्मणं च ॥ 4 ॥ औदारिकाङ्गोपाङ्गानि समचतुरस्रं तथैव संस्थानम् वज्रर्षभसंहननं वर्णा रसगन्धस्पर्शाश्च ॥ 5 ॥ अगुरुलघु
Page #166
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 570 ॥ उवघायं परघाऊसासविहगइ पसत्था । तसबायरपजत्तग पत्तेयथिराथिराइं च ॥ 6 ॥ सुभमुज्जोयं सुभगं सुसरं आदेज प्रतिक्रमतह य ज्स्कित्ती। तत्तो णिम्मिणतित्थगर णामपगई समेयाई ॥ 7 ॥ तत्तो उच्चागोयं चोत्तीसेहिं सह उदय-| जाणा0चतुभावेहिं । ते उत्तमा पहाणा अणण्णतुल्ला भवंतीह ॥ 8 ॥ उवसमिए पुण भावो अरहताणं ण विजई सो हु । खाइग हर्लोकोत्तमा. भावस्स पुणो आवरणाणं दुवेण्हंपि ॥ 9 ॥ तह मोहांतराई णिस्सेसखयं पडुच्च एएसिं । भावखए लोगस्स उ भवंति ते उत्तमा णियमा ॥ 10 ॥ हवै पुण सन्निवाए उदयभावे हु जे भणियपुवं । अरहंताणं ताणं जे भणिया खाइगा भावा ॥ 11 ॥ तेहि सया जोगेणं णिप्फज्जइ सण्णिवाइओ भावो । तस्सवि य भावलोगस्स उत्तमा हुति णियमेणं ॥ 12 ॥ | सिद्धाः-प्राग्निरूपितशब्दार्था एव, तेऽपि च क्षेत्रलोकस्य क्षायिकभावलोकस्य वोत्तमाः-प्रधानाः लोकोत्तमाः, तथा चोक्तम्-'लउत्तमत्ति सिद्धा ते उत्तमा होति खित्तलोगस्स । तेलोकमत्थयत्था जं भणियं होइ ते णियमा ॥ 1 ॥ BREAGUESARISM // 570 // उपघातं पराघातोच्छ्वासौ विहायोगतिः प्रशस्ता । बसबादरपर्याप्तकाः प्रत्येकस्थिरास्थिराणि च ॥ 6 ॥ शुभमुद्योतं सुभगं सुस्वरं चादे यंतथाच भवति यशःकीर्तिः । ततो निर्माणं तीर्थकरत्वं नाम्प्र्कृत्य्स्त्स्यैताः॥7॥ तत उच्चैर्गोत्रं चतुस्त्रिंशता सहोदयिकभावः । ते उत्तमाः प्रधाना अनन्यतुल्या भवन्तीह ॥ 8 ॥ औपशमिकः पुनर्भावोहतां न विद्यते सः । क्षायिकभावस्य पुनरावरणयोर्द्वयोरपि ॥ 9 ॥ तथा मोहान्तरायौ निःशेषक्षयं प्रतीत्यैतेषाम् । भावे क्षायिके लोकस्य तु भवन्ति ते उत्तमा नियमात् ॥ 10 ॥ भवति पुनः सान्निपातिके औदयिकभावे ये भणितपूर्वाः । अहंतां तेषां ये भणिताः क्षायिका भावाः ॥ 1 ॥ तैः सदा योगेन निष्पद्यते सानिपातिको भावः । तस्यापि च भावलोकस्योत्तमा भवन्ति नियमेन ॥ 12 ॥ लोकोत्तमा इति सिद्धास्ते उत्तमा । भवन्ति क्षेत्रलोकस्य । त्रैलोक्यमस्तकस्था यद्भणितं भवति ते नियमात् ॥ 1 ॥ * सुभसुभगसुस्सरं वा प्र..
Page #167
--------------------------------------------------------------------------
________________ | णिस्सेसकम्मपगडीण वावि जो होइ खाइगो भावो । तस्सवि हु उत्तमा ते सबपयडिवज्जिया जम्हा ॥ 2 ॥ साधवः - प्राग्निरूपितशब्दार्था एव, ते च दर्शनज्ञानचारित्रभावलोकस्य उत्तमाः - प्रधाना लोकोत्तमाः, तथा चोक्तम्- 'लोगुत्तमत्ति साहू पडुच्च ते भावलोगमेयं तु । दंसणनाणचरित्ताणि तिण्णि जिणइंदभणियाणि ॥ 1 ॥ ' केवलिप्रज्ञप्तो धर्मः - प्राग्निरूपितशब्दार्थः, स च क्षायोपशमिकौपशमिकक्षायिकभावलोकस्योत्तमः - प्रधानः लोकोत्तमः, तथा चोक्तम्- 'धम्मो सुत चरणे या दुहावि लोगुत्तमोत्ति णायचो । खओवसमिओवसमियं खइयं च पडुच्च लोगं तु ॥ 1 ॥ यत एव लोकोत्तमा अत एव शरण्याः, तथा चाऽऽह - 'चत्तारि सरणं पवज्जामि' अथवा कथं पुनर्लोकोत्तमत्वम् ?, आश्रयणीयत्वात्, आश्रयणीयत्वमुपदर्शयन्नाह - चत्तारि सरणं पवज्जामि अरिहन्ते सरणं पवज्जामि सिद्धे सरणं पवज्जामि साहू सरणं पवज्जामि केव लिपण्णत्तं धम्मं सरणं पवज्जामि ॥ ( sU0 ) चत्वा(तु)रः संसारभयपरित्राणाय 'शरणं प्रपद्ये' आश्रयं गच्छामि, भेदेन तानुपदर्शयन्नाह - 'अरिहंते' त्यादि, अर्हतः 'शरणं प्रपद्ये' सांसारिकदुःखशरणायार्हत आश्रयं गच्छामि, भक्तिं करोमीत्यथः, एवं सिद्धान् शरणं प्रपद्ये, साधून् शरणं प्रपद्ये, केवलिप्रज्ञतं धर्मं शरणं प्रपद्ये । इत्थं कृतमङ्गलोपचारः प्रकृतं प्रतिक्रमणसूत्रमाह 'इच्छामि पडिक्कमिडं जो मे देवसिओ ऐआरो कओ, काइओ वाइओ माणसिओ, उस्तो उम्मग्गो 1 निश्शेषकर्मप्रकृतीनां वापि यो भवति क्षायिको भावः । तस्याप्युत्तमास्ते सर्वप्रकृतिविवर्जिता यस्मात् ॥ 2 ॥ 2 लोकोत्तमा इति साधवः प्रतीत्य ते भावलोकमेनं तु । दर्शनज्ञानचारित्राणि त्रीणि जिनेन्द्रभणितानि ॥ 1 ॥ 3 धर्मः श्रुतं चरणं च द्विधापि लोकोत्तम इति ज्ञातव्यः । क्षायोपशमिकौपशमिक क्षायिकं प्रतीत्यैव लोकम् ॥ 1 ॥ * त्राणाय pra0.
Page #168
--------------------------------------------------------------------------
________________ आवश्यक हारिभ द्रीया 1140811 अकप्पो अकरणिजो दुज्झाओ दुव्विचितिओ अणायारो अणिच्छियव्वो असमणपाउरगो नाणे दंसणे चरिते सुए सामाइए तिन्हं गुत्तीणं चउन्हं कसायाणं पंचण्डं महत्वयाणं छण्हं जीवणिकायाणं सत्तण्हं पिंडेसणाणं अट्ठण्हं पवयणमाऊणं नवण्हं बंभचेरगुत्तीणं दसविहे समणधम्मे समणाणं जोगाणं जं खंडिअं जं विराहियं तस्स मिच्छामि दुक्कडं ॥ ( sU0 ) इच्छामि प्रतिक्रमितुं यो मया दैवसिकोऽतिचारः कृत इत्येवं पदानि वक्तव्यानि, अधुना पदार्थ:- इच्छामि -अभिलपामि प्रतिक्रमितुं निवर्त्तितुं, कस्य य इत्यतिचारमाह - मयेत्यात्मनिर्देशः, दिवसेन निर्वृत्तो दिवसपरिमाणो वा दैवसिकः, अतिचरणमतिचारः, अतिक्रम इत्यर्थः, कृतो- निर्वर्तितः, तस्येति योगः, अनेन क्रियाकालमाह, 'मिच्छामि दुक्कडं' अनेन तु निष्ठाकालमिति भावना, स पुनरतिचारः उपाधिभेदेनानेकधा भवति, अत एवाह-कायेन शरीरेण निर्वृत्तः कायिकः कायकृत इत्यर्थः, वाचा निर्वृत्तो वाचिकः - वाकृत इत्यर्थः, मनसा निर्वृत्तो मानसः, स एव 'मानसिउ 'त्ति मनःकृत इत्यर्थ:ऊर्ध्वं सूत्रादुत्सूत्रः सूत्रानुक्त इत्यर्थः मार्गः क्षायोपशमिको भावः, ऊर्ध्व मार्गादुन्मार्गः, क्षायोपशमिकभावत्यागेनौदयिक, भावसङ्क्रम इत्यर्थः, कल्पनीयः न्यायः कल्पो विधि H आचारः कल्प्यः - चरणकरणव्यापारः न कल्प्यः - अकल्पयः, अतः द्रूप इत्यर्थः, करणीयः सामान्येन कर्तव्यः न करणीयः - अकरणीयः, हेतुहेतुमद्भावश्चात्र, यत एवोत्सूत्रः अत एवोन्मार्ग इत्यादि, उक्तस्तावत्कायिको वाचिकश्च, अधुना मानसमाह-दुष्टो ध्यातो दुर्ध्यातः- आर्तरौद्रलक्षण एकाग्रचित्ततया, दुष्टो विचिन्तितो दुर्विचिन्तितः-अशुभ एव चलचित्तया, यत एवेत्थम्भूतः अत एवासौ न श्रमणप्रायोग्यः अश्रमणप्रायोग्यः तप 4प्रतिक्रम णाध्य. ॥ 571 ॥
Page #169
--------------------------------------------------------------------------
________________ स्व्यनुचित इत्यर्थः, यत एवाश्रमणप्रायोग्योऽत एवानाचारः, आचरणीयः आचारः न आचारः अनाचारः-साधूनामनाचरणीयः, यत एव साधूनामनाचरणीयः अत एवानेष्टव्यः-मनागपि मनसाऽपि न प्रार्थनीय इति,किंविषयोऽयमतिचार ityAha'NANe दंसणे चरित्ते' ज्ञानदर्शनचारित्रविषयः, अधुना भेदेन व्याचष्टे-'सुएऽत्ति श्रुतविषयः, श्रुतग्रहणं मत्यादिज्ञानोपलक्षणं, तत्र विपरीतप्ररूपणाऽकालस्वाध्यायादिरतिचारः, 'सामाइय(e)'त्ति सामायिकविषयः, सामायिकग्रहणात् सम्यक्त्वसा|मायिकचारित्रसामायिकग्रहणं, तत्र सम्यक्त्वसामायिकातिचारः शङ्कादिः, चारित्रसामायिकातिचारं तु भेदेनाह-'तिण्हं गुत्तीण मित्यादि, तिसृणां गुप्तीनां, तत्र प्रविचाराप्रविचाररूपा गुप्तयः, चतुर्णा कषायाणां-क्रोधमानमायालोभानां, पञ्चानां महाव्रतानां-प्राणातिपातादिनिवृत्तिलक्षणानां, षण्णां जीवनिकायानां पृथिवीकायिकादीनां, सप्तानां पिण्डैषणानांअसंसृष्टादीनां,ताश्चेमाः-'संसहमसंसठ्ठा उद्धड तह होइ अप्पलेवा य । उग्गहिआ पग्गहिआ उज्झिय तह होइ स्त्त्मिआ॥1॥ __व्याख्या-तत्रासंसृष्टा हस्तमात्राभ्यां चिन्त्या, असंसढे हत्थे असंसढे मत्ते, अखरडियमिति वुत्तं भवई' एवं गृह्णतः प्रथमा भवति, गाथायां सुखमुखोच्चारणार्थमन्यथा पाठः, संसृष्टा ताभ्यामेव चिन्त्या, 'संसहे हत्थे संसढे मत्ते, खरडीत्ति वुत्तं होइ, एवं गृह्णतो द्वितीया, उद्धृता नाम स्थालादौ स्वयोगेन भोजनजातमुद्धृतं, ततः असंसहे हत्थे असंसद्धे मत्ते असंसढे वा मत्ते संसहे हत्थे' एवं गृह्णतस्तृतीया, अल्पलेपा नाम अल्पशब्दोऽभाववाचकः निर्लेपं-पृथुकादि गृह्णत 1 असंसृष्टो हस्तोऽसंसृष्टं मात्रं अखरण्टितं इत्युक्तं भवति. 2 संसृष्टो हस्तो संसृष्टं मात्रं खरण्टितं इत्युक्तं भवति. 3 असंसृष्टो हस्तो असंसृष्टं मात्रं असंसृष्टं वा मानं संसृष्टो हस्तो * नेन प्र..
Page #170
--------------------------------------------------------------------------
________________ प्रतिक्रमणाध्य. 14 आवश्यक- 4श्चतुर्थी, अवगृहीता नाम भोजनकाले शरावादिषूपहितमेव भोजनजातं ततो गृह्णतः पञ्चमी, प्रगृहीता नाम भोजनवे- हारिभ लायां दातुमभ्युद्यतेन करादिना प्रगृहीतं यद्भोजनजातं भो(भुक्त्वा वा स्वहस्तादिना तद्गृह्नत इति भावना षष्ठी, उज्झितद्रीया धर्मा नाम यत्परित्यागार्ह भोजनजातमन्ये च द्विपदादयो नावकाङ्क्षन्ति तदर्द्धत्यक्तं वा गृह्णत इति हृदयं सप्तमी, एष खलु समासार्थः, व्यासार्थस्तु ग्रन्थान्तरादवसेयः, सप्तानां पानैषणानां केचित् पठन्ति, ता अपि चैवम्भूता एव, नवरं ॥ 572 ॥ चतुर्थी नानात्वं, तत्राप्यायामसौवीरादि निपं विज्ञेयमिति, अष्टानां प्रवचनमात्रणां, ताश्चाष्टौ प्रवचनमातरः-तिस्रो गुप्तयः तथा पञ्च समितयः, तत्र प्रवीचाराप्रवीचाररूपा गुप्तयः, समितयः प्रवीचाररूपा एव, तथा चोक्तम्-"समिओ। 4 णियमा गुत्तो गुत्तो समियत्तणमि भइयो । कुसलवैमुदीरितो जं वयगुत्तोऽवि स्मिओऽवि॥1॥" नवानां ब्रह्मचर्य गुप्तीनां-वसतिकथादीनाम्, आसां स्वरूपमुपरिष्टाद्वक्ष्यामः, दशविधे-दशप्रकारे श्रमणधर्मे-साधुधर्मे क्षान्त्यादिके, अस्यापि स्वरूपमुपरिष्टाद्वक्ष्यामः, अस्मिन् गुप्त्यादिषु च ये श्रामणा योगाः-श्रमणानामेते श्रामणास्तेषां श्रामणानां योगानां-व्यापाराणां सम्यक्प्रतिसेवनश्रद्धानप्ररूपणालक्षणानां यत् खण्डितं-देशतो भग्नं यद्विराधितं-सुतरां भग्नं, न पुनरेकान्ततोऽभावमापादितं, तस्य खण्डनविराधनद्वाराऽऽयातस्य चारित्रातिचारस्यैतद्गोचरस्य ज्ञानादिगोचरस्य च दैवसिकातिचारस्य, |एतावता क्रियाकालमाह, तस्यैव 'मिच्छामि दुक्कडं' इत्यनेन तु निष्ठाकालमाह, मिथ्येति-प्रतिक्रमामि दुष्कृतमेतदकर्तव्यमित्यर्थः, अत्रेयं सूत्रस्पर्शिकगाथा 1 समितो नियमादृप्तो गुप्तः समितत्वे भक्तव्यः । कुशलवाचमुदीरयन् यद्दचोगुप्तोऽपि समितोऽपि ॥ 1 ॥ ॥ 572 / /
Page #171
--------------------------------------------------------------------------
________________ पडिसिद्धाणं करणे किचाणमकरणे य पडिकमणं । असद्दहणे य तहा विवरीयपरूवणाए य ॥ 1271 ॥ व्याख्या-'प्रतिषिद्धानां निवारितानामकालस्वाध्यायादीनामतिचाराणां 'करणे' निष्पादने आसेवन इत्यर्थः, किं ?प्रतिक्रमणमिति योगः, प्रतीपं क्रमणं प्रतिक्रमणमिति व्युत्पत्तेः, 'कृत्यानाम्' आसेवनीयानां कालस्वाध्यायादीनां योगानाम् 'अकरणे' अनिष्पादनेऽनासेवने प्रतिक्रमणम् , अश्रद्धाने च तथा केवलिप्ररूपितानां पदार्थानां प्रतिक्रमणमिति वर्तते, विपरीतप्ररूपणायां च अन्यथा पदार्थकथनायां च प्रतिक्रमणमिति गाथार्थः ॥ 1271 ॥ अनया च गाथया यथायोगं सर्वसूत्राण्यनुगन्तव्यानि, तद्यथा-सामायिकसूत्रे प्रतिषिद्धौ रागद्वेषौ तयोः करणे कृत्यस्तु तन्निग्रहस्तस्याकरणे सामा|यिकं मोक्षकारणमित्यश्रद्धाने असमभावलक्षणं सामायिकमिति विपरीतप्ररूपणायां च प्रतिक्रमणमिति, एवं मङ्गलादिसूत्रेष्वप्यायोज्यं, चत्वारो मङ्गलमित्यत्र प्रतिषिद्धोऽमङ्गलाध्यवसायस्तत्करण इत्यादिना प्रकारेण, एवमोघातिचारस्य समासेन प्रतिक्रमणमुक्तं, साम्प्रतमस्यैव विभागेनोच्यते, तत्रापि गमनागमनातिचारमधिकृत्याऽऽह इच्छामि पडिक्कमिउं इरियावहियाए विराहणाए गमणागमणे पाणक्कमणे बीयकमणे हरियक्कमणे osA6 उत्तिंगपणगदगमट्टिमक्कडासंताणासंकमणे जे मे जीवा विराहिया एगिंदिया बेइंदिया तेइंदिया चौरिंदिया पंचिंदिआ अभिहआ वत्तिआ लेसिआ संघाइआ संघट्टिआ परिआविआ किलामिआ उद्दविआ ठाणाओ ठाणं संकामिआ जीविआओ ववरोविआ तस्स मिच्छामि दुक्कडं ॥ (sU0) अस्य व्याख्या-इच्छामि-अभिलषामि प्रतिक्रमितुं-निवर्तितुम् , ईर्यापथिकायां विराधनायां योऽतिचार इति गम्यते,
Page #172
--------------------------------------------------------------------------
________________ प्रतिक्रमणाध्य. आवश्यक । तस्येति योगः, अनेन क्रियाकालमाह, मिच्छामि दुक्कड' इत्यनेन तु निष्ठाकालमिति, तत्रेरणमीर्या गमनमित्यर्थः, तत्प्रधानः हारिभद्रीया पन्था ईर्यापथः तत्र भवैर्यापथिकी तस्यां, कस्यामित्यत आह-विराध्यन्ते-दुःखं स्थाप्यन्ते प्राणिनोऽनयेति विराधना क्रिया तस्यां विराधनायां सत्यां, योऽतिचार इति वाक्यशेषः, तस्येति योगः, विषयमुपदर्शयन्नाह-गमनं चागमनं चेत्ये॥573॥ कवद्भावस्तस्मिन् , तत्र गमनं स्वाध्यायादिनिमित्तं वसतेरिति, आगमनं प्रयोजनपरिसमाप्तौ पुनर्वसतिमेवेति, तत्रापि यः कथं जातोऽतिचार इत्यत आह-'पाणक्कमणे' प्राणिनो-द्वीन्द्रियादयस्त्रसा गृह्यन्ते, तेषामाक्रमणं-पादेन पीडनं प्राण्याक्रमणं, तस्मिन्निति, तथा बीजाक्रमणे, अनेन बीजानां जीवत्वमाह, हरिताक्रमणे, अनेन तु सकलवनस्पतेरेव, तथाऽवश्यायोत्तिङ्गपनकदगमृत्तिकामर्कटसन्तानसङ्क्रमणे सति, तत्रावश्यायः-जलविशेषः, इह चावश्यायग्रहणमतिशयतः शेषजलसम्भोगपरिवारणार्थमिति, एवमन्यत्रापि भावनीयं, उत्तिङ्गा-गईभाकृतयो जीवाः कीटिकानगराणि वापनकः-फुल्लि दगमृत्तिकाचिक्खल्लम् , अथवा दकग्रहणादप्कायः, मृत्तिकाग्रहणात् पृथ्वीकायः, मर्कटसन्तानः कोलिकजालमुच्यते, ततश्चावश्याय5 श्चोत्तिङ्गश्चेत्यादि द्वन्द्वः, अवश्यायोत्तिङ्गपनकदगमृत्तिकामर्कटसन्तानास्तेषां सङ्क्रमणं-आक्रमणं तस्मिन् ,किं बहुना!, कियन्तो 3 भेदेनाऽऽख्यास्यन्ते ?, सर्वे ये मया जीवा विराधिता-दुःखेन स्थापिताः, एकेन्द्रियाः-पृथिव्यादयः, द्वीन्द्रियाः-कृम्या। दयः, त्रीन्द्रियाः-पिपीलिकादयः, चतुरिन्द्रिया-भ्रमरादयः, पञ्चेन्द्रिया-मूषिकादयः, अभिहता-अभिमुख्येन हताः, चरणेन घट्टिताः, उत्क्षिप्य क्षिप्ता वा, वर्तिताः-पुञ्जीकृताः, धूल्या वा स्थगिता इति, श्लेषिताः-पिष्टाः, भूम्यादिषु वा लगिताः, * किंविशिष्टाया0pra0. + अभिमुखागता. ASESORIASSARAM // 573 //
Page #173
--------------------------------------------------------------------------
________________ सङ्घातिता-अन्योऽन्यं गात्रैरेकत्र लगिताः, सङ्घट्टिता-मनाक स्पृष्टाः, परितापिताः-समन्ततः पीडिताः, क्लामिताः-समुद्घातं 8 नीताः ग्लानिमापादिता इत्यर्थः, अवद्राविता-उत्रासिताः स्थानात् स्थानान्तरं सङ्क्रामिताः-स्वस्थानात् परं स्थानं नीताः, जीविताद् व्यपरोपिताः, व्यापादिता इत्यर्थः, एवं यो जातोऽतिचारस्तस्य, एतावता क्रियाकालमाह, तस्यैव 'मिच्छामि दुक्कड' इत्यनेन निष्ठाकालमाह, मिथ्या दुष्कृतं पूर्ववद्, एवं तस्येत्युभययोजना सर्वत्र कार्या । इत्थं गमनातिचारप्रतिक्रमणमुक्तम्, अधुना त्वग्वर्तनस्थानातिचारप्रतिक्रमणं प्र्तिपाद्य्न्नाः। इच्छामि पडिक्कमिउ पगामसिज्जाए निगामसिज्जाए संथाराउव्वट्टणाए परिवट्टणाए आउंटणपसारणाए छप्पइसंघट्टणाए कूइए कक्कराइए छीए जंभाइए आमोसेससरक्खामोसे आउलमाउलाए सोअणवत्तिआए इत्थीविप्परिआसिआए दिट्ठीविप्परिआसिआए मणविप्परिआसिआए पाणभोयणविप्परिआसिआए जो मे देवसिओ ऐआरो कओ तस्स मिच्छामि दुक्कडं ॥ (sU0) ___ अस्य व्याख्या इच्छामि प्रतिक्रमितुं पूर्ववत्, कस्येत्याह-प्रकामशय्यया हेतुभूतया यो मया दैवसिकोऽतिचारः कृतः, तस्येति योगः, अनेन क्रियाकालमाह, 'मिच्छामि दुक्कडं' इत्यनेन तु निष्ठाकालमेवेति भावना, एवं सर्वत्र योजना कार्येति, 'शीङ् स्वमे' अस्य यप्रत्ययान्तस्य 'कृत्यल्युटो बहुल'(pA03-3-113)मिति वचनात् शयनं शय्या प्रकामं-चातुर्याम शयनं प्रकामशय्या शेरतेऽस्यामिति वा शय्या-संस्तारकादिलक्षणा प्रकामा-उत्कटा शय्या प्रकामशय्या-संस्तारोत्तरपट्टकातिरिक्ता । प्रावरणमधिकृत्य कल्पत्रयातिरिक्ता वा तया हेतुभूतया, स्वाध्यायाद्यकरणतश्चेहातिचारः,प्रतिदिवसं प्रकामशय्यैव निकाम
Page #174
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 574 ॥ शय्योच्यते तया हेतुभूतया, अत्राप्यतिचारः पूर्ववत् , उद्वर्तनं तत्प्रथमतया वामपार्थेन सुप्तस्य दक्षिणपार्श्वेन वर्तनमुद्वर्तन- 4प्रतिक्रममुद्वर्तनमेवोद्वर्तना तया, परिवर्तनं पुनर्वामपार्श्वेनैव वर्तनं तदेव परिवर्तना तया, अत्राप्यप्रमृज्य कुर्वतोऽतिचारः, आकुञ्चनं-18 णाध्य. गात्रसङ्कोचलक्षणं तदेवाकुश्चना तया, प्रसारणम्-अङ्गानां विक्षेपः तदेव प्रसारणा तया, अत्र च कुक्कुट्टिदृष्टान्तप्रतिपादितं विधिमकुर्वतोऽतिचारः, तथा चोक्तम्-'कुक्कुडिपायपसारे जह आगासे पुणोवि आउंटे । एवं पसारिऊणं आगासि पुणोवि आउंटे ॥ 1 ॥ ऐकुंडिय सिय ताहे जहियं पायस्स पण्हिया त्थाइ। तहियं पमजिऊणं आगासेणं तु णेऊणं ॥ 2 ॥ पाय ठावित्तु तहिं आगासे चेव पुणोवि आउंटे । एवं विहिमकरेंते ऐयारो तत्थ से होइ ॥ 3 ॥ ' षट्रपदिकानां-यूकानां सङ्घट्टनम्-अविधिना स्पर्शनं षट्पदिकासङ्घद्दनं तदेव षट्पदिकासङ्घटना तया, तथा 'कूइएऽत्ति कूजिते सति योऽतिचारः, कूजितं-कासितं तस्मिन् अविधिना मुखवस्त्रिकां करं वा मुखेऽनाधाय कृत इत्यर्थः, विषमा धर्मवतीत्यादिशय्यादोषोच्चारणं सकर्करायितमुच्यते तस्मिन् सति योऽतिचारः, इह चाऽऽर्तध्यानजोऽतिचारः, क्षुते-अविधिना जृम्भितेऽविधिनैव आमर्षणम् आमर्षः-अप्रमृज्य करेण स्पर्शनमित्यर्थः तस्मिन् , सरजस्कामर्षे सति, सह पृथिव्यादिरजसा यद्वस्तु स्पृष्टं तत्संस्पर्शे सतीत्यर्थः, एवं जाग्रतोऽतिचारसम्भवमधिकृत्योक्तम् , अधुना सुप्तस्योच्यते-'आउलमाउलाएऽत्ति आकुलाकु ॥ 574 ॥ लया-ख्यादिपरिभोगविवाहयुद्धादिसंस्पर्शननानाप्रकारया स्वमप्रत्ययया-स्वमनिमित्तया, विराधनयेति गम्यते, सा पुनर्मू कुकुटी पादौ प्रसारयेत् यथाऽऽकाशे पुनरप्याकुञ्चयेत् । एवं प्रसार्याकाशे पुनरप्याकुञ्चयेत् ॥ 1 ॥ अतिवाधितं स्यात्तदा यत्र पादस्य पार्णिका तिष्ठति । तत्र प्रमाआकाशे तु नीत्वा ॥ 2 ॥ पादं स्थापयित्वा तत्राकाश एव पुनरप्याकुञ्चयेत् । एवं विधिमकुर्वत्यतिचारस्तत्र तस्य भवति ॥ 3 ॥
Page #175
--------------------------------------------------------------------------
________________ लोत्तरगुणातिचारविषया भवत्यतो भेदेन तां दर्शयन्नाह - 'इत्थीविप्परियासियाए ऽत्ति स्त्रिया विपर्यासः स्त्रीविपर्यासः - अ ब्रह्मासेवनं तस्मिन् भवा स्त्रीवैपर्यासिकी तया, स्त्रीदर्शनानुरागतस्तदवलोकनं दृष्टिविपर्यासः तस्मिन् भवा दृष्टिवैपर्यासिकी तया, एवं मनसाऽभ्युपपातो मनोविपर्यासः तस्मिन् भवा मनोवैपर्यासिकी तया, एवं पानभोजनवैपर्यासिक्या, रात्रौ पानभोजन परिभोग एव तद्विपर्यासः, अनया हेतुभूतया य इत्यतिचारमाह, मयेत्यात्मनिर्देशः, दिवसेन निर्वृत्तो दिवसपरिमाणो वा दैवसिकः, अतिचरणमतिचारः - अतिक्रम इत्यर्थः कृतो - निर्वर्तितः 'तस्स मिच्छामि दुक्कडं' पूर्ववत्, आह- दिवा शयनस्य निषिद्धत्वादसम्भव एवास्यातिचारस्य, न, अपवादविषयत्वादस्य, तथाहि - अपवादतः सुप्यत एव दिवा अध्वानखेदादौ, इदमेव वचनं ज्ञापकम् ॥ एवं त्वग्वर्तनास्थानातिचारप्रतिक्रमणममिधायेदानीं गोचरातिचारप्रतिक्रमणप्रतिपादनायाऽऽह -- पक्किमामि गोयरचरियाए भिक्खायरियाए उग्धाडकवाडउग्घाडणाए साणावच्छादारासंघहणाए मंडीपाहुडिआए बलिपाहुडिआए ठवणापाहुडिआए संकिए सहसागारिए अणेसणाए पाणभोयणाए बीयभोयणाए हरियभोयणाए पच्छेकम्मियाए पुरेकम्मियाए अहिडाए द्गसंसट्टहडाए रयसंसट्टहडाए पारि साडणियाए पारिठावणिआए ओहासणभिक्खाए जं उग्गमेणं उप्पायनेसणाए अपरिसुद्धं परिगहियं परिभुत्तं वा जं न परिट्ठविअं तस्स मिच्छामि दुक्कडं ॥ ( sU0 ) अस्य व्याख्या - प्रतिक्रमामि - निवर्तयामि, कस्य ? - गोचरचर्यायां- भिक्षाचर्यायां, योऽतिचार इति गम्यते, तस्येति
Page #176
--------------------------------------------------------------------------
________________ प्रतिक्रमणाध्य. आवश्यक- योगः, गोश्चरणं गोचरः चरण-चर्या गोचर इव चर्या गोचरचर्या तस्यां गोचरचर्यायां, कस्यां ?-भिक्षार्थ चर्या भिक्षा- हारिभ- कचर्या तस्यां, तथाहि-लाभालाभनिरपेक्षः खल्वदीनचित्तो मुनिरुत्तमाधममध्यमेषु कुलेष्विष्टानिष्टेषु वस्तुषु रागद्वेषावगद्रीया च्छन् भिक्षामटतीति, कथं पुनस्तस्यामतिचार इत्याह-'उग्धाडकवाडउग्घाडणाए' उद्घाटम्-अदत्तार्गलमीषत्स्थगितं वा किं तत् ?-कपाटं तस्योद्घाटनं-सुतरां प्रेरणम् उद्घाटकपाटोद्घाटनम् इदमेवोद्घाटकपाटोद्घाटना तया हेतुभूतया, ॥ 575 ॥ इह चाप्रमार्जनादिभ्योऽतिचारः, तथा श्वानवत्सदारकसङ्घटनयेति प्रकटार्थ, मण्डीप्राभृतिकया बलिप्राभृतिकया स्थापनाप्राभृतिकया, आसां स्वरूपं-'मंडीपाहुडिया साहुंमि आगए अग्गकूरमंडीए । अण्णमि भायणमिव काउं तो देइ साहुस्स ॥ 1 ॥ तत्थ पवत्तणदोसो ण कप्पए तारिसा सुविहियाण । बलिपाहुडिया भण्णइ चउद्दिसिं काउ अच्चणियं ॥ 2 ॥ अग्गिमि व छोणं sitthe to dei साहुणो भिक्खं । सावि ण कप्पइ ठवणा (जा) भिक्खायरियाण ठविया उ ॥ 3 ॥ आधाकर्मादीनाम्-उद्गमादिदोषाणामन्यतमेन शङ्किते गृहीते सति योऽतिचारः, सहसाकारे वा सत्यकल्पनीये गृहीत * इति, अत्र च तमपरित्यजतोऽविधिना वा परित्यजतो योऽतिचारः, अनेन प्रकारेणानेषणया हेतुभूतया, तथा 'पाणभो यणाएऽत्ति प्राणिनो-रसजादयः भोजने-दध्योदनादौ सङ्घघ्यन्ते-विराध्यन्ते व्यापाद्यन्ते वा यस्यां प्राभृतिकायां सा। ॥ 575 मण्डिप्राभृतिका साधावागते अग्रकूरमण्ड्यै । अन्यस्मिन् भाजने वा कृत्वा ततो ददाति साधवे ॥ 1 ॥ तत्र प्रवर्तनदोषो न कल्पते तादृशी सुविहिहतानाम् । बलिप्राभृतिका भण्यते चतुर्दिशं कृत्वाऽर्च निकाम् ॥ 2 ॥ अग्नौ वा क्षित्वा सिक्थान ततो ददाति साधवे भिक्षाम् । साऽपि न कल्पते स्थापना(या) भिक्षाचरेभ्यः स्थापिता ॥ 3 ॥
Page #177
--------------------------------------------------------------------------
________________ प्राणिभोजना तया, तेषां च सट्टनादि दातृग्राहकप्रभवं विज्ञेयम्, अत एवातिचारः, एवं 'बीयभोयणाए' बीजानि भोजने यस्यां सा बीजभोजना तया, एवं हरितभोजनया, 'पच्छाकम्मियाए पुरेकम्मियाए' पश्चात् कमें यस्यां पश्चाजलोज्झनकर्म भवति पुरःकर्म यस्यामादाविति, 'अदिहडाएऽत्ति अदृष्टाहृतया-अदृष्टोत्क्षेपमानीतयेत्यर्थः, तत्र च सत्त्व सङ्घट्टनादिनाऽतिचारसम्भवो, दगसंसृष्टाहृतया-उदकसम्बद्धानीतया हस्तमात्रगतोदकसंसृष्टया वा भावना, एवं रजः हसंसृष्टाहृतया, नवरं रजः पृथिवीरजोऽभिगृह्यते, 'पारिसाडणियाएऽत्ति परिशाटः-उज्झनलक्षणः प्रतीत एव तस्मिन् भ्वा। पारिशाटनिका तया, 'पारिठ्ठावणियाएऽत्ति परिस्थापन-प्रदानभाजनगतद्रव्यान्तरोज्झनलक्षणं तेन निवृत्ता पारिस्थापनिका तया, एतदुक्तं भवति-'पारिठ्ठावणिया खलु जेण भाणेण देइ भिक्खं तु । तंमि पडिओयणाई जातं सहसा परिठवियं ॥ 1 ॥ ' 'ओहासणभिक्खाएऽत्ति विशिष्टद्रव्ययाचनं समयपरिभाषया 'ओहासणंति भण्णइ' तत्प्रधाना या भिक्षा तया, कियदत्र भणिष्यामो ?, भेदानामेवंप्रकाराणां बहुत्वात् , ते च सर्वेऽपि यस्मादुद्गमोत्पादनैषणास्ववतरन्त्यत Aha'jaM उग्गमेण' मित्यादि, यत्किश्चिदशनाद्युद्गमेन-आधाकर्मादिलक्षणेन उत्पादनया-धाच्यादिलक्षणया एपणया-शङ्कितादिलक्षणया अपरिशुद्धम्-अयुक्तियुक्तं प्रतिगृहीतं वा परिभुक्तं वा यन्न परिष्ठापितं, कथञ्चित् प्रतिगृहीतमपि यन्नोज्झितं परिभुक्तमपि च भावतोऽपुनःकरणादिना प्रकारेण यन्नोज्झितम्, एवमनेन प्रकारेण यो जातोऽतिचारस्तस्य मिथ्या दुष्कृतमिति पूर्ववत् ॥ एवं गोचरातिचारप्रतिक्रमणमभिधायाधुना स्वाध्यायाद्यतिचारप्रतिक्रमणप्रतिपादनायाऽऽह 1 पारिस्थापनिका खलु येन भाजनेन ददाति भिक्षा तु । तस्मिन् पतितौदनादि जातं सहसा परिस्थापितम् ॥ 1 ॥ दिनपणास्ववतरन्त्यत आह पाकमोदिलक्षणेन उत्पादनया परिशुद्धम्-अयुक्तियुक्तं
Page #178
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया 1576 ॥ पडिक्कमामि चाउकालं सज्झायस्स अकरणयाए उभओकालं भंडोवगरणस्स अप्पडिलेहणयाए दुप्पडिले- 4 प्रतिक्रमहणयाए अप्पमजणाए दुप्पमजणाए ऐक्कमे वैक्कमे ऐयारे अणायारे जो मे देवसिओ ऐआरो कओ णाध्य. तस्स मिच्छामि दुक्कडं ॥ (sU0), अस्य व्याख्या प्रतिक्रमामि पूर्ववत्, कस्य ?-चतुष्कालं-दिवसरजनीप्रथमचरमप्रहरेष्वित्यर्थः, स्वाध्यायस्य-सूत्रपौरुषीलक्षणस्य, अकरणतया-अनासेवनया हेतुभूतयेत्यर्थः, यो मया दैवसिकोऽतिचारः कृतः, तस्येति योगः, तथोभय-15 कालं-प्रथमपश्चिमपौरुषीलक्षणं भाण्डोपकरणस्य-पात्रवस्त्रादेः 'अप्रत्युपेक्षणया दुष्प्रत्युपेक्षणया' तत्राप्रत्युपेक्षणा-मूलत एव चक्षुषाऽनिरीक्षणा दुष्प्रत्युपेक्षणा-दुर्निरीक्षणा तया, 'अप्रमार्जनया दुष्प्रमार्जनया' तत्राप्रमार्जना मूलत एव रजोहरणा|दिनाऽस्पर्शना दुष्प्रमार्जना त्वविधिना प्रमार्जनेति, तथा अतिक्रमे व्यतिक्रमे अतिचारे अनाचारे यो मया दैवसिकोड-13 तिचारः कृतस्तस्य मिथ्यादुष्कृतमित्येतत्प्राग्वत् , नवरमतिक्रमादीनां स्वरूपमुच्यते-'आधाकम्मनिमंतण पडिसुणमाणे द्र ऐक्कमो होइ । पयभेयाइ वैक्कम गहिए तइएयरो गिलिए ॥ 1 ॥ ' अस्य व्याख्या-आधाकर्मनिमन्त्रणे गृहीष्ये एवं प्रतिशृण्वति सति साधावतिक्रमः-साधुक्रियोल्लङ्घनरूपो भवति, यत एवम्भूतं वचः श्रोतुमपि न कल्पते, किं पुनः प्रतिपत्तुं ?, ततःप्रभृति भाजनोधणादौ तावदतिक्रमो यावदुपयोगकरणं, ततः कृते उपयोगे गच्छतः पदभेदादिर्व्यतिक्रम- 576 ॥ स्तावद् यावदुत्क्षिप्तं भोजनं दात्रेति, ततो गृहीते सति तस्मिंस्तृतीयः, अतिचार इत्यर्थः, तावद् यावद्वसतिं गत्वेर्यापथ . आधाकर्मनिमन्त्रणे प्रतिशृण्वति अतिक्रमो भवति । पदभेदादि व्यतिक्रमो गृहीते तृतीय इतरो गिलिते ॥ 1 ॥ OM45545555
Page #179
--------------------------------------------------------------------------
________________ RICOURISHISRUSSOAS प्रतिक्रमणाद्युत्तरकालं लम्बनोत्क्षेपः, तत उत्तरकालमनाचारः, तथा चाह-'इतरो गिलिएऽत्ति प्रक्षिप्ते सति कंवले अना-16 चार इति गाथार्थः ॥ इदं चाधाकर्मोदाहरणेन सुखप्रतिपत्त्यर्थमतिक्रमादीनां स्वरूपमुक्तम् , अन्यत्राप्यनेनैवानु-| सारेण विज्ञेयमिति । अयं चातिचारः संक्षेपत एकविधः, संक्षेपविस्तरतस्तु द्विविधः त्रिविधो यावदसङ्ख्येयविधः, संक्षेप-13 विस्तरता पुनर्द्विविधः त्रिविधं प्रति संक्षेप, एकविधं प्रति विस्तर इति, एवमन्यत्रापि योज्यं, विस्तरतस्त्वनन्तविधः, तत्रैकविधादिभेदप्रतिक्रमणप्रतिपादनायाह पडिकमामि एगविहे अस्ण्ज्मे। पडिकमामि दोहि बन्धणेहिं-रागबंधणेणं dosbndhnnennN। पतिहिं दण्डहिंमणदंडेणं वयदंडेणं कायदंडेणं । pa0 तिहिं गुत्तीहिं-मणगुत्तीए वयगुत्तीए कायगुत्तीए ॥ (सूत्रम् ) प्रतिक्रमामि पूर्ववत् , एकविधे-एकप्रकारे असंयमे-अविरतिलक्षणे सति प्रतिषिद्धकरणादिना यो मया दैवसिकोऽतिचारः कृत इति गम्यते, तस्य मिथ्या दुष्कृतमिति सम्बन्धः, वक्ष्यते च-'सज्झाए ण सज्झाइयं तस्स मिच्छामि दुक्कडं' एवमन्यत्रापि योजना कर्तव्या, प्रतिक्रामामि द्वाभ्यां बन्धनाभ्यां हेतुभूताभ्यां योऽतिचारः, बद्ध्यतेऽष्टविधेन कर्मणा येन द्र हेतुभूतेन तद्वन्धनमिति, तद्वन्धनद्वयं दर्शयति-रागबन्धनं च द्वेषबन्धनं च, रागद्वेषयोस्तु स्वरूपं यथा नमस्कारे, बन्ध-ले नत्वं चानयोः प्रतीत, यथोक्तम्-'स्नेहाभ्यक्तशरीरस्य रेणुना श्लिष्यते यथा गात्रम् । रागद्वेषाक्लिन्नस्य कर्मबन्धो भवत्येवम् ॥ 1 ॥ ' 'प्रतिक्रमामि त्रिभिर्दण्डैः' दण्ड्यते-चारित्रैश्वर्यापहारतोऽसारीक्रियते एभिरात्मेति दण्डाः द्रव्यभावभेद। भिन्नाः, भावदण्डैरिहाधिकारः, तैर्हेतुभूतैर्योऽतिचारः, भेदेन दर्शयति-मनोदण्डेन वाग्दण्डेन कायदण्डेन, मनःप्रभृति
Page #180
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया प्रतिक्रम NA. ॥ 577 ॥ भिश्च दुष्पयुक्तैर्दण्ड्यते आत्मेति, अत्र चोदाहरणानि-तत्थ मणदंडे उदाहरणं-कोंकणगखमणओ, सो उड्डजाणू अहोसिरो चिंतितो अच्छइ, साहूणो अहो खंतो सुहज्झाणोवगओत्ति वंदंति, चिरेण संलावं देउमारद्धो, साहूहिं पुच्छिओ, भणइ-खरो वाओ वायति, जै ते मम पुत्ता संपयं वल्लराणि पलीविजा तो तेसिं वरिसारत्ते सरसाए भूमीए सुबहू सालिसंपया होज्जा, एवं चिंतियं मे, आयरिएण वारिओ ठिओ, तो एवमाइ जं असुहं मणेण चिंतेइ सो मणदंडो 1 ॥ वैदंडे उदाहरणं-साहू सण्णाभूमीओ आगओ, अविहीए आलोएइ-जहा सूयरवंदं दिहति, पुरिसेहिं गंतुं मारियं 2 ॥ इयाणिं कायदंडे उदाहरणं-चंडरुद्दो आयरिओ, उज्जेणिं बाहिरगामाओ अणुजाणपेक्खओ आगओ, सो य अईव रोसणो, | तत्थ समोसरणे गणियाघरविहेडिओ जाइकुलाइसंपण्णो इन्भदारओ सेहो उवडिओ, तत्थ अण्णेहिं असदहंतेहिं चंडरुद्दस्स पासं पेसिओ, कलिणा कली घस्सउत्ति, सो तस्स उवडिओ, तेण सो तहेव लोयं काउं पवाविओ, पञ्चूसे गामं वचंताणं ॥ 577 ॥ तन मनोवण्डे उदाहरणं-कोकणकक्षपकः, स जवंजानुरधःशिराश्चिन्तयन् तिष्ठति, साधवः अहो वृद्धः शुभध्यानोपगत इति वन्दन्ते, चिरेण संलापं । | दातुमारब्धः, साधुभिः पृष्टः, भणति-खरो वातो वाति, यदि ते मम पुत्राः साम्प्रतं तृणादीनि प्रदीपयेयुः तदा तेषां वर्षांराने सरसायां भूमी सुबह्वी शाली-| |संपत् भवेत्, एवं चिन्तितं मया, आचार्येण वारितः स्थितः, तदेवमादि यदशुभं मनसा चिन्तयति स मनोदण्डः ॥ वाग्दण्डे उदाहरणं-साधुः संज्ञाभूमे। रागतः, अविधिनाऽऽलोचयति-यथा शूकरवृन्दं दृष्टमिति, पुरुषैर्गत्वा मारित 2 ॥ इदानीं कायदण्डे उदाहरणम्-चण्डरुद्र आचार्यः उज्जयिनी बहिर्दामादनुयानप्रेक्षक । आगतः, स चातीव रोषणः, तत्र समवसरणे गणिकागृहविनिर्गतो जातिकुलादिसंपन्न इभ्यदारकः शैक्ष उपस्थितः, तत्रान्यैरश्रद्दधद्भिश्चण्डरुद्रस्य पार्श्व प्रेषितः, |कलिना पृष्यतां कलिरिति, स तस्योपस्थितः, तेन स तथैव लोचं कृत्वा प्रवाजितः, प्रत्यूषे ग्राम प्रजतोः
Page #181
--------------------------------------------------------------------------
________________ purao seho पिडओ चंडरुद्दो, आवडिओ रुठो सेहं दंडेण मत्थए हणइ, कहं ते पत्थरो ण दिह्रोत्ति ?, सेहो सम्म सहै, आवस्सयवेलाए रुहिरावलित्तो दिट्टो, चंडरुद्दस्स तं पासिऊण मिच्छामि दुक्कडत्ति वेरग्गेण केवलणाणं उप्पण्णं, सेहस्सवि कालेण केवलणाणमुप्पण्णं ॥ 'पडिकमामि तिहिं गुत्तीहिं-मणगुत्तीए वयगुत्तीए कायगुत्तीए' प्रतिक्रमामि तिसृभिर्गुप्तिभिः करणभूताभिर्योऽतिचारः कृत इति, तद्यथा-मनोगुप्या वाग्गुप्त्या कायगुप्त्या, गुप्तीनां च करणता अतिचारं प्रति प्रतिषिद्धकरणकृत्याकरणाश्रद्धानविपरीतप्ररूपणादिना प्रकारेण, शब्दार्थस्त्वासां सामायिकवद् द्रष्टव्यः, यथासङ्ख्यमुदाहरणानिमणगुत्तीए तहियं जिणदासो सावओ य सेडिसुओ । सो सबराइपडिम पडिवण्णो जाणसालाए ॥ 1 ॥ भजुब्भामिग पलंक घेत्तुं खीलजुत्तमागया तत्थ । तस्सेव पायमुवरि मंचगपायं ठवेऊणं ॥ 2 ॥ अणायारमायरंती पाओ विद्धो य मंचकीलेणं । सो ता महई वेदण अहियासेई तहिं सम्मं ॥3॥न्न् य मणदुकडमुप्पणं तस्सज्झाणंमि निच्चलमणस्स । दट्टणवि विलीयं इय मणगुत्ती करेयवा ॥ 4 ॥ वैगुत्तीए साहू सण्णातगपल्लिगच्छए धूं। चोरग्गह सेणावैविमोइओ पुरतः शैक्षकः पृष्ठतश्चण्डरुद्रः, आपतितो रुष्टः शिष्यं दण्डेन मस्तके हन्ति, कथं त्वया प्रस्तरो न दृष्ट इति?, शैक्षः सम्यक् सहते, आवश्यकवेलायां रुधिरावलिप्तो दृष्टः, चण्डरुद्रस्य तदृष्ट्वा मिथ्या मे दुष्कृतमिति वैराग्येण केवलज्ञानमुत्पन्नं, शैक्षस्यापि कालेन केवलज्ञानमुत्पन्नं । 2 मनोगुप्तौ तत्र जिनदासः श्रावकश्च श्रेष्ठिसुतः । स सर्वरात्रिकीप्रतिमा प्रतिपन्नो यानशालायाम् ॥ 1 ॥ भार्या उद्रामिका पल्पर्क गृहीत्वा कीलकयुक्तमायाता तत्र । तस्यैव पादस्योपरि मञ्चकपादं स्थापयित्वा ॥ 2 ॥ अनाचारमाचरन्ती पादो विद्धश्च मञ्चकीलकेन । स तावत् महती वेदनामध्यासयति तत्र सम्यक् ॥ 3 ॥ न च मनोदुष्कृतमुपन्नं तस्य ध्याने nishclmnsH। दृष्ट्वापि व्यलीकं एवं मनोगुप्तिः कर्त्तव्या ॥ 4 ॥ वारगुप्तौ साधून संज्ञातीयपल्लीं गच्छतो दृष्ट्वा । चौरग्रहः सेनापतिना विमोचितो
Page #182
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया प्रतिक्रमणा. ॥ 578 ॥ OSAAMIAIS भणइ मा साह ॥ 1 ॥ चलिया य जण्णजत्ता सण्णायग मिलिय अंतरा चेव । मायपियभायमाई सोवि णियत्तो समं तेहिण्। ॥ 2 ॥ तेणेहि गहिय मुसिया दिहो ते बिति सो इमो साहू । अम्हेहि गहियमुक्को तो बेंती अम्मया तस्स ॥ 3 ॥ तुज्झेहिं गहियमुक्को ? आम आणेह बेइ तो छुरियं । जा छिंदामि थणंती किंति सेणावई भणइ ॥ 4 ॥ दुजम्मजात एसो दिठ्ठा तुम्हे तहावि णवि सिः। किह पुत्तोत्ति ? अह मम किह णवि सिंहति ? धम्मकहा ॥ 5 ॥ आउट्टो उवसंतो मुक्का मज्झं पियसि मायत्ति । सबं समप्पियं से वैगुत्ती एव कायवा ॥ 6 ॥ काइयगुत्ताहरणं अद्धाणपवण्णगो जहा साहू । आवासियंमि सत्थे ण लहै तहिं थंडिलं किंचि ॥ 1 ॥ लद्धं चणेण कहवी एगो पाओ जहिं पैहाइ । तहियं ठिएगपओ सर्व राई तहिं थद्धो ॥2॥न्न् ठविय किंचि अत्थंडिलंमि होयवमेव गुत्तेणं । सुमहब्भएवि अहवा साहु ण भिंदे गई एगो ॥ 3 ॥ | सक्कपसंसा अस्सद्दहाण देवागमो विउबै य । मंडुक्कलिया साहू जयणा सो संकमे सणियं ॥ 4 ॥ हत्थी विउविओ जो ॥ 578 ॥ 1 भणति मा चीकथः ॥ 1 ॥ चलिताश्च यज्ञयात्रायै सज्ञातीया मिलिता अन्तरैव । मातापितृभ्रात्रादयः सोऽपि निवृत्तः समं तैः ॥ 2 ॥ तेनैर्ग्रहीता मुषिता दृष्टस्ते ब्रुवते सोऽयं साधुः । अस्माभिहीत्वा मुक्तस्तदा ब्रवीत्यम्बा तस्य ॥ 3 ॥ युष्माभिर्गृहीतमुक्तः ? ओम् आनयत ब्रूते ततः क्षुरिकाम् । यच्छिननि स्तनमिति किमिति सेनापतिर्भणति ॥ 4 ॥ दुर्जन्मजात एष दृष्टा यूयं तथापि नैव शिष्टम् । कथं पुत्र इति अथ मह्यं कथं नैव शिष्टमिति ? धर्मकथा ॥ 5 ॥ | आवृत्त उपशान्तो मुक्ता मम प्रियाऽसि मातरिति । सबै समर्पितं तस्या वचोगुप्तिरेवं कर्त्तव्या ॥ 6 ॥ कायिकगुल्याहरणं अध्वप्रपन्नको यथा साधुः । आवा। सिते सार्थे न लभते तत्र स्थण्डिलं कचित् ॥ 1 ॥ लब्धं चानेन कथमपि एकः पादो यत्र प्रतिष्ठति । तत्र स्थितैकपादः सर्वी रात्रि तत्र स्तब्धः (स्थित्ः)॥2॥n स्थापितं किञ्चिदस्थण्डिले भवितव्यमेवं गुप्तेन । सुमहाभयेऽप्यथवा साधुन भिन्नत्ति गतिमेकः ॥ 3 ॥ शक्रप्रशंसा अश्रद्धानं देवागमो विकुर्वति च । मण्डूकिकाः साधुर्यतनया स संक्रामति शनैः ॥ 4 ॥ हस्ती विकुर्वितो यः
Page #183
--------------------------------------------------------------------------
________________ | आगच्छइ मग्गओ गुल्गुलिण्तो। ण य गइभेयं कुणई गएण हत्थेण उच्छूढो ॥ 5 ॥ बेइ पडतो मिच्छामिदक्कडं जिय विराहिया मेत्ति । ण य अप्पाणे चिंता देवो तुडो णमंसइ य ॥ 6 ॥ पडिक्कमामि तिहिं सल्लेहि-मायासल्लेणं नियाणसल्लेणं मिच्छादसणसल्लेणं । पडिकमामि तिहिं गारवेहि-इड्री-I गारवेणं रसगारवेणं सायागारवेणं । पडिक्कमामि तिहिं विराहणाहिं-णाणविराहणाए दसणविराहणाए च्रित्त्विराह्न्नाए। पडिकमामिचौहिं कसाएहिं-कोहकसाएणं माणकसाएणं मायाकसाएणं लोह्क्साएन्न्ण्। पडिक्कमामि चरहिं सण्णाहि-आहारसण्णाए भयसण्णाए मेहुणसंणाए प्रिग्घ्स्न्न्न्नाए। पडिक्कमामि चौहिं विकहाहीत्थीकहाए भत्तकहाए देसकहाए राय्खाए। पडिकमामि चाहिं झाणहिं-अट्टेणं झाणेणंरुद्देणं0धम्मेणं सुक्केणं0 प्रतिक्रामामि त्रिभिः शल्यैः करणभूतैर्योऽतिचारः कृतः, तद्यथा-मायाशल्येन निदानशल्येन मिथ्यादर्शनशल्येन, शल्यतेऽनेनेति शल्यं-द्रव्यभावभेदभिन्नं, द्रव्यशल्यं कण्टकादि, भावशल्यमिदमेव, माया-निकृतिः सैव शल्यं मायाशल्यम् , इयं । | भावना-यो यदाऽतिचारमासाद्य मायया नालोचयत्यन्यथा वा निवेदयत्यभ्याख्यानं वा यच्छति तदा सैव शल्यमशुभकर्मबन्धनेनात्मशल्यनात् तेन, निदानं-दिव्यमानुषर्द्धिसंदर्शनश्रवणाभ्यां तदभिलाषानुष्ठानं तदेव शल्यमधिकरणानुमोदनेनात्मशल्यनात् तेन, मिथ्या-विपरीतं दर्शनं मिथ्यादर्शनं मोहकर्मोदयजमित्यर्थः, तदेव शल्यं तत्प्रत्ययकर्मादानेनात्मशल्यनात्, तत्पुनरभिनिवेशमतिभेदान्यसंस्तवोपाधितो भवति,इह चोदाहरणानि-मायाशल्ये रुद्रो वक्ष्यमाणः पण्डरार्या आगच्छति पृष्ठतो गुलगुलायमानः । न च गतिभेदं करोति गजेन हस्तेनोरिक्षप्तः ॥ 5 ॥ ब्रूते पतन् मिथ्यामेदुष्कृतं जीवा बिराद्धा म्येति। न चात्मनि चिन्ता देवस्तुष्टो नमस्यति च ॥ 6 ॥
Page #184
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 579 ॥ चोक्ता, निदानशल्ये ब्रह्मदत्तकथानकं यथा तच्चरिते, मिथ्यादर्शनशल्ये गोष्ठामाहिलजमालिभिक्षूपचरकश्रावका अभिनि 4प्रतिक्रमवेशमतिभेदान्यसंस्तवेभ्यो मिथ्यात्वमुपागताः, तत्र गोष्ठामाहिलजमालिकथानकद्वयं सामायिके उक्तं, भिक्षूपचरकश्रावक NA. कथानकं तूप्रिस्स्त्ताद्व्क्स्स्याम्ः॥ प्रतिक्रमामि त्रिभिगौरवैः करणभूतैर्योऽतिचारः कृतः,तद्यथा-ऋद्धिगौरवेण रसगौरवेण सातगौरवेण, तत्र गुरोर्भावो गौरवं, तच्च द्रव्यभावभेदभिन्नं, द्रव्यगौरवं वज्रादेः भावगौरवमभिमानलोभाभ्यामात्मनोऽशु-18 |भभावगौरवं संसारचक्रवालपरिभ्रमणहेतुः कर्मनिदानमिति भावार्थः, तत्र ऋद्ध्या-नरेन्द्रादिपूज्याचार्यादित्वाभिलाषलक्षणया गौरवं-ऋद्धिप्राप्त्याभिमानाप्राप्तिसम्प्रार्थनद्वारेणाऽऽत्मनोऽशुभभावगौरवमित्यर्थः, एवं रसेन गौरवम्-इष्टरसप्राप्यभिमानाप्राप्तिप्रार्थनद्वारेणाऽऽत्मनोऽशुभभावगौरवं तेन, सात-सुखं तेन गौरवं सातप्राप्त्यभिमानाप्राप्तप्रार्थनद्वारेणात्मनोऽशुभभावगौरवं तेन, इह च त्रिष्वप्युदाहरणं मङ्गुः-मथुराए~ अजमंगू आयरिया सुबहुसड्डा (हया य ) तहियं च । इरसवत्थसयणासणाइ अहियं पयच्छति ॥ 1 ॥ सो तिहिवि गारवेहिं पडिबद्धो अईव तत्थ काल्गो। महुराए निद्धमणे जक्खो य तहिं समुप्पण्णो ॥ 2 ॥ जक्खायतणादूरेण तत्थ साहूण वच्चमाणाणं । सण्णाभूमिं ताहे अणुपविसइ जक्खपडिमाए ॥ 3 ॥ णिल्लालेउं जीहं णिप्फेडिऊण तं गवक्खेणं । दंसेइ एव बहुसो पुट्ठो य कयाइ साहूहिं ॥ 4 ॥ किमिदं? तो सो वयई जीहादुट्ठो अहं तु सो मंगू । इत्थुववण्णो तम्हा तुम्भेवि एवं करे कोई ॥ 3 ॥ 1मधुरायामार्यमजाव आचार्याः, सुबहवः श्राद्धास्तत्र च । इष्टरसवस्त्रशयनासनादि अधिक प्रयच्छन्ति ॥ 1 ॥ स त्रिभिरपि गौरवैः प्रतिबद्धोऽत्तीव ॥ 579 ॥ तत्र कालगतः । मधुरायां निर्धमने यक्षश्च तत्र समुत्पनः ॥ 2 ॥ यक्षायतनस्यादरेण तन्त्र साधूनां बजताम् । संज्ञाभूमि तदाऽनुप्रविश्य यक्षप्रतिमायाम् ॥ 3 ॥ निलोल्य जिह्वां निष्काश्य तां गवाक्षेण । दर्शयति एवं बहुशः पृष्टश्च कदाचित् साधुभिः॥4॥ किमिदं तदा स वदति जिहादुष्टोऽहं तु स मङ्गुः । अत्रोपपन्नस्तस्माद्युष्माकमप्येवं कुर्यात्कोऽपि ॥ 5 ॥
Page #185
--------------------------------------------------------------------------
________________ SCORRECROSAROSAURUSHORS मा सोवि एवं होहिति जीहादोसेण जीह दाएमि । दहण तयं साहू सुहृतरमगारवा जाया ॥6॥प्र्तिक्र्मामि तिसभिविराधनाभिर्योऽतिचार इत्यादि पूर्ववत्, तद्यथा-ज्ञानविराधनयेत्यादि, तत्र विराधनं-कस्यचिद्वस्तुनः खण्डनं तदेव विराधना ज्ञानस्य विराधना ज्ञानविराधना-ज्ञानप्रत्यनीकतादिलक्षणा तया, उक्तं च-'णाणपडिणीय णिण्हव अच्चासायण तदंतरायं च । kuNamANassa'iyAro णाणविसंवादजोगं च ॥ 1 ॥ ' तत्र प्रत्यनीकता पञ्चविधज्ञाननिन्दया, तद्यथा-आभिनिबोधिकज्ञानमशोभनं, यतस्तदवगतं कदाचित्तथा भवति कदाचिदन्यथेति, श्रुतज्ञानमपि शीलविकलस्याकिञ्चित्करत्वादशोभनमेव, अवधिज्ञानमप्यरूपिद्रव्यागोचरत्वादसाधु, मनःपर्यायज्ञानमपि मनुष्यलोकावधिपरिच्छिन्नगोचरत्वादशोभनं, केवलज्ञानमपि समयभेदेन दर्शनज्ञानप्रवृत्तेरेकसमयेऽकेवलत्वादशोभनमिति, निह्नवो-व्यपलापः, अन्यसकाशेऽधीतमन्य व्यपदिशति, अच्चासायणा-'काया वया य तेच्चिय ते चेव पमाय अप्पमाया य । मोक्खाहिगारिगाणं जोइसजोणीहि किं कजं? ॥ 1 ॥ ' इत्यादि, अन्तरायमसङ्खडास्वाध्यायिकादिभिः करोति, ज्ञानविसंवादयोगः अकालस्वाध्यायादिना, दर्शनंसम्यग्दर्शनं तस्य विराधना दर्शनविराधना तया, असावप्येवमेव पञ्चभेदा, तत्र दर्शनप्रत्यनीकता क्षायिकदर्शनिनोऽपि श्रेणिकादयो नरकमुपगता इति निन्दया, निवः-दर्शनप्रभावनीयशास्त्रापेक्षया प्राग्वद् द्रष्टव्यः, अत्याशातना-किमेभिः कलहशास्त्रैरिति !, अन्तरायं प्राग्वत् , दर्शनविसंवादयोगः शङ्कादिना, चारित्रं प्राग्निरूपितशब्दार्थ तस्य विराधना चारि मा सोऽप्येवं भविष्यति जिहादोपेण जिहां दर्शयामि । दृष्ट्वा तकत् साधवः सुष्ठतरमगौरवा जाताः ॥ 6 ॥ 2 काया प्रतानि च तान्येव त एवं प्रमादा अप्रमादाश्च । मोक्षाधिकारिणां ज्योतियोनिभिः किं कार्यम् ॥ 1 ॥
Page #186
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया प्रतिक्रमणा. ॥ 580 ॥ विराधना त्या-व्र्तादिख्न्न्द्द्न्ल्क्स्स्न्न्या॥प्र्तिक्र्मामि चतुर्भिः कषायैर्योऽतिचारः कृतः, तद्यथा-क्रोधकषायेण मानकषायेण मायाकषायेण लोभकषायेण, कषायस्वरूपं सोदाहरणं यथा नमस्कार इति ॥ प्रतिक्रमामि चतसृभिः संज्ञाभिर्योऽतिचारः कृतः, तद्यथा-आहारसंज्ञयेत्यादि 4, तत्र संज्ञानं संज्ञा, सा पुनः सामान्येन क्षायोपशमिकी औदयिकी च, त्त्राऽऽद्या। ज्ञानावरणक्षयोपशमजा मतिभेदरूपा, न तयेहाधिकारः, द्वितीया सामान्येन चतुर्विधाऽऽहारसंज्ञादिलक्षणा, तत्राहार|संज्ञा-आहाराभिलाषः क्षुद्वेदनीयोदयप्रभवः खल्वात्मपरिणाम इत्यर्थः, सा पुनश्चतुर्भिः स्थानैः समुत्पद्यते, तद्यथा-'ओम-13 कोठयाए 1 छुहावेयणिज्जस्स कम्मस्सोदएणं 2 मईए 3 तदह्रोवजोगेणं तत्र मतिराहारश्रवणादिभ्यो भवति, तदर्थोपयोगस्त्वाहारमेवानवरतं चिन्तयतः, तयाऽऽहारसंज्ञया, भयसंज्ञा-भयाभिनिवेशः-भयमोहोदयजो जीवपरिणाम एव, इयमपि चतुर्भिः स्थानैः समुत्पद्यते, तद्यथा-'हीणसत्तयाए 1 भयमोहणिज्जोदएणं 2 मइए 3 तयहोवओगेणं' तया, मैथुनसंज्ञामैथुनाभिलाषः वेदमोहोदयजो जीवपरिणाम एव, इयमपि चतुर्भिः स्थानः समुत्पद्यते, तद्यथा-'चियमंससोणियत्ताए 1 वेदमोहणिज्जोदएणं 2 मईए 3 तयहोवओगेणं 4' तया, तथा परिग्रहसंज्ञा-परिग्रहाभिलाषस्तीव्रलोभोदयप्रभव आत्मपरिणामः, इयमपि चतुर्भिः स्थानरुत्पद्यते, तद्यथा-'अविवित्तयाए 1 लोहोदएणं 2 मईए 3 तदह्रोवओगेणं 4. त्या॥ प्रतिक्रमामि |चतसृभिर्विकथाभिः करणभूताभिर्योऽतिचारः कृतः, तद्यथा-'स्त्रीकथयेति विरुद्धा विनष्टा वा कथा विकथा, सा च अवमकोष्ठतया क्षुधा वेदनीयस्य कर्मण उदयेन मत्या तदर्थोपयोगेन. 2 हीनसत्त्वतया भयमोहनीयोदयेन मत्या तदर्थोपयोगेन. 3 चितमांसशोणिततया वेदमोहनीयोदयेन मत्या तदर्थोपयोगेन. 4 अविविक्ततया लोभोदयेन मत्या तदर्थोपयोगेन. ॥ 580 ॥
Page #187
--------------------------------------------------------------------------
________________ स्त्रीकथादिलक्षणा, तत्र स्त्रीणां कथा स्त्रीकथा तया, सा चतुर्विधा - जातिकथा कुलकथा रूपकथा नेपथ्यकथा, तत्र जातिकथा ब्राह्मणीप्रभृतीनामन्यतमां प्रशंसति द्वेष्टि वा, कुलकथा उग्रादिकुलप्रसूतानामन्यतमां, रूपकथा अन्ध्रिप्रभृतीनामन्यतमाया रूपं प्रशंसति - 'अन्ध्रीणां च ध्रुवं लीलाचलितभ्भ्रूलते मुखे । आसज्य राज्यभारं स्वं, सुखं स्वपिति मन्मथः ॥ 1 ॥ इत्यादिना, द्वेष्टि वाऽन्यथा, नेपथ्यकथा अन्ध्रीप्रभृतीनामेवान्यतमायाः कच्छटादिनेपथ्यं प्रशंसति द्वेष्टि वा, तथा भक्तमोदनादि तस्य कथा भक्तकथा तया, सा चतुर्विधाऽऽवापादिभेदतः, यथोक्तम्- 'भक्तकहावि चउद्धा आवावकहा तहेव णिवावे । आरंभकहा य तहा णिट्ठाणकहा चउत्थी उ ॥ 1 ॥ आवावित्तियदवा सागघयादी य एत्थ उवउत्ता । दसपंचरूवैत्तियवंजणभेयाइ णिवावे ॥ 2 ॥ आरंभ छागतित्तिरम हिसारण्णादिया वधित एत्थ । रूवगसयपंचसया णिट्ठाणं जा |सयसहस्सं ॥ 3 ॥ देश: - जनपदस्तस्य कथा देशकथा तया, इयमपि छन्दादिभेदादिना चतुद्धैव यथोक्तम् - देसरस कहा भण्णइ देसकहा देस जणवओ होति । सावि चउद्धा छंदो विही विगप्पो य णेवत्थं ॥ 1 ॥ छंदो गम्मागम्मं जह माउलदुहियमंगलाडाणं । अण्णेसिं सा भगिणी गोल्लाईणं अगम्मा उ ॥ 2 ॥ मातिसवत्तिउदिच्चाण गम्म अण्णेसि एग पंच । 1 भक्तकथापि चतुर्धा आवापकथा तथैव निर्वापे । आरम्भकथा च तथा निष्ठानकथा चतुर्थी च ॥ 1 ॥ आवाप ईयद्रव्या शाकष्टतादिश्चान्त्रोपयुक्ताः । दश पञ्चरूप्यका इयद्-चव्यञ्जनभेदादिनिवापे ॥ 2 ॥ आरम्भे छागतित्तिरमहिपारण्यादिका हता अत्र । शतपञ्चशतरूपका निष्ठानं यावत् शतसहस्रम् ॥ 3 ॥ देशस्य कथा भण्यते देशकथा देशो जनपदो भवति । साऽपि चतुर्धा छन्दो विधिर्विकल्पश्च नेपथ्यम् ॥ 1 ॥ छन्दो गम्यागम्यं यथा मातुलदुहिताऽङ्गलाटानाम् । अन्येषां सा भगिनी गोलादीनामगम्या तु ॥ 2 मातृसपत्ती तु उदीच्यानां गम्या अन्येषामेका पञ्चानाम् ।
Page #188
--------------------------------------------------------------------------
________________ प्रतिक्रम आवश्यकहारिभद्रीया NA. ॥ 581 ॥ एमाइ देसछंदो देसविहीविरयणा होइ ॥ 3 ॥ भोयणविरयणमणिभूसियाइ ज वावि भुजए पढमं । वीवाहविरयणाऽविय चौरंतगमाइया होइ ॥ 4 ॥ एमाई देसविही देसविगप्पं च सास्निप्फ्त्ती|jh वप्पकूवसारणिनैरेल्लगसालिरोप्पाई ॥ 5 ॥ घरदेवकुलविगप्पा तह विनिवेसा य गामनयराई । एमाइ विगप्पकहा नेवत्थकहा इमा होइ ॥ 6 ॥ इत्थीपुरिसाणंपिय साभाविय तहय होइ वेउबी । भेडिगजालिगमाई देसकहा एस भणिएवं ॥ 7 ॥ ' राज्ञः कथा राजकथा तया, इयमपि नरेन्द्रनिर्गमादिभेदेन चतुर्विधैव, यथोक्तम्-रायकह चौह निग्गम ऐगमण बले य कोसकोद्वारे । निजाइ अज्ज राया एरिस इड्डीविभूईए ॥ 1 ॥ चामीयरसूरतणू हत्थीखंधमि सोहए एवं । एमेव य ऐयाइं इंदो अलयाउरी चेव ॥ 2 ॥ एवैय आसहत्थी रहपायलबलवाहणकहेसा । एवै कोडी कोसा कोठागारा व एवैया ॥ 3 ॥ " प्रतिक्रमामि चतुर्भिआनैः करणभूतैरश्रद्धेयादिना प्रकारेण योऽतिचारः कृतः, तद्यथा-आर्तध्यानेन 4, तत्र ध्यातिर्ध्यानमिति भावसाधनः, C%C3%ASTROLOGERS 1 एवमादि देशच्छन्दो देशविधिविरचना भवति ॥ 3 ॥ भोजनविरचनमणिभूषणानि यद्वापि भुज्यते प्रथमम् । विवाहविरचनापि च चतुरन्तगमा। दिका (शारिपट्टादिका) भवति ॥ 4 ॥ एवमादि देशविधिदेशविकल्पश्च शस्यनिष्पत्तिः । यथा वप्रकूपसारिणीनदीपूरादिना शालीरोपादि ॥ 5 ॥ गृहदेवकुलविकल्पा तथा विनिवेशाच ग्रामनगरादीनाम् । एवमादिर्विकल्पकथा नेपथ्यकथैषा भवति ॥ 6 ॥ स्त्रीणां पुरुषाणामपि च स्वाभाविकस्तथा भवति विकुर्वी । भेडिकजालिकादि (मीलनादि) देशकौंपा भणितैवं ॥ 7 ॥ राजकथा चतुर्धा निर्गमोऽतिगमो बलं च कोशकोष्टागारे । निर्यात्यद्य राजा इदृश्या ऋद्धिवि-॥582॥ भूत्या ॥ 1 ॥ चामीकरसूरतनुर्हस्तिस्कन्धे शोभते एवम् । एवमेव चातियाति इन्द्रोऽलकापुर्यामिव ॥ 2 ॥ एतावन्तोऽश्वा हस्तिनो स्थाः पादातं बलवाहनानि कथैषा । इपन्यः कोव्यः कोशाः कोष्ठागाराणि वेयन्ति ॥ 3 ॥
Page #189
--------------------------------------------------------------------------
________________ तत्पुनः कालतोऽन्तर्मुहूर्तमात्रं, भेदतस्तु चतुष्प्रकारमार्तादिभेदेन, ध्येयप्रकारास्त्वमनोज्ञविषयसंप्रयोगादयः, तत्र शोकाक्रन्दनविलपनादिलक्षणमात तेन, उत्सन्नवधादिलक्षणं रौद्रं तेन, जिनप्रणीतभावश्रद्धानादिलक्षणं धय' तेन, अवधासम्मोहादिलक्षणं शुक्लं तेन, फलं पुनस्तेषां हि तिर्यग्नरकदेवगत्यादिमोक्षाख्यमिति क्रमेण, अयं ध्यान्स्मासार्थ्ः। व्यासार्थस्तु ध्यानशतकाद्वसेयः, तच्चेदम्-ध्यानशतकस्य च महार्थत्वाद्वस्तुतः शास्त्रान्तरत्वात् प्रारम्भ एव विघ्नविनायकोपशान्तये मङ्गलार्थमिष्टदेवतानमस्कारमाह 'वीरं सुकाझाणग्गिदडकम्मिधणं पणमिऊणं । जोईसरं सरण झाणज्झयणं पवक्खामि ॥ 1 ॥ ___ व्याख्या-वीर-शुक्लध्यानाग्निदग्धकर्मेन्धनं प्रणम्य ध्यानाध्ययनं प्रवक्ष्यामीति योगः, तत्र 'ईर गतिप्रेरणयोः' इत्यस्य विपूर्वस्याजन्तस्य विशेषेण ईरयति कर्म गमयति याति वेह शिवमिति वीरस्तं वीरं, किंविशिष्टं तमित्यत आह-शुचं क्लमयतीति शुक्ल, शोकं ग्लपयतीत्यर्थः, ध्यायते-चिन्त्यतेऽनेन तत्त्वमिति ध्यानम् , एकाग्रचित्तनिरोध इत्यर्थः, शुक्लं च तद् ध्यानं च तदेव कर्मेन्धनदहनादग्निः शुक्लध्यानाग्निः तथा मिथ्यादर्शनाविरतिप्रमादकषाययोगैः क्रियत इति कर्म-ज्ञानावरणीयादि तदेवातितीव्रदुःखानलनिबन्धनत्वादिन्धनं कर्मेन्धनं ततश्च शुक्लध्यानाग्निना दग्धं-स्वस्वभावापनयनेन भस्मीकृतं कर्मेन्धनं येन स तथाविधस्तं, 'प्रणम्य' प्रकर्षेण मनोवाकाययोगैर्नत्वेत्यर्थः, समानकर्तृकयोः पूर्वकाले क्त्वाप्रत्ययविधानाद् ध्यानाध्ययनं प्रवक्ष्यामीति योगः, तत्राधीयत इत्यध्ययनं, 'कर्मणि ल्युट्' पठ्यत इत्यर्थः, ध्यानप्रतिपादकमध्ययनं 2 तद् याथात्म्यमङ्गीकृत्य प्रकर्षेण वक्ष्ये-अभिधास्ये इति, किंविशिष्टं वीरं प्रणम्येत्यत आह-'योगेश्वरं योगी
Page #190
--------------------------------------------------------------------------
________________ - 27- आवश्यकहारिभद्रीया प्रतिक्रमणाध्यानशतक ॥ 582 ॥ RESTAURACASSA श्वरं वा तत्र युज्यन्त इति योगा:-मनोवाक्कायव्यापारलक्षणाः तैरीश्वरः-प्रधानस्तं, तथाहि-अनुत्तरा एव भगवतो मनो- वाक्कायव्यापारा इति, यथोक्तम्-'दबमणोजोएणं मणणाणीणं अणुत्तराणं च । संसयवोच्छित्तिं केवलेण नाऊण सह कणह ॥ 1 ॥ रिभियपयक्खरसरला मिच्छितरतिरिच्छसगिरपरिणामा । मणिबाणी वाणी जोयणनिहारिणी ज्ण्च्॥2॥ एक्का य अणेगेसिं संसयवोच्छेयणे अप्द्दिभूया। न य णिविजइ सोया तिप्पइ स्बाउएन्न्ण्पि॥3॥ सबसरेहिंतोविह अहिगो कंतो य कायजोगो से । तहवि य पसंतरूवे कुणै सया पाणिसंघाए ॥ 4 ॥ ' इत्यादि, युज्यते वाऽनेन केवल ज्ञानादिना आत्मेति योगः--धर्मशुक्लध्यानलक्षणः स येषां विद्यत इति योगिनः-साधवस्तरीश्वरः, तदुपदेशेन तेषां प्रवृत्तेस्तत्सम्बन्धादिति, तेषां वा ईश्वरो योगीश्वरः, ईश्वरः प्रभुः स्वामीत्यनर्थान्तरं, योगीश्वरम् , अथवा योगिस्मर्य-योगिचिन्त्यं ध्येयमित्यर्थः, पुनरपि स एव विशेष्यते-शरण्यं,तत्र शरणे साधुः शरण्यस्तं-रागादिपरिभूताश्रितसत्त्ववत्सलं रक्षकमित्यर्थः, ध्यानाध्ययनं प्रवक्ष्यामीत्येतद् व्याख्यातमेव । अत्राऽऽह-यः शुक्लध्यानाग्निना दग्धकर्मेन्धनः स योगेश्वर एव यश्च योगेश्वरःस शरण्य एवेति गतार्थे विशेषणे, न,अभिप्रायापरिज्ञानाद्,इह शुक्लध्यानाग्निना दग्धकर्मेन्धनः सामान्यकेवल्यपि भवति, नत्वसौ योगेश्वरः, वाक्कायातिशयाभावात् , स एव च तत्त्वतः शरण्य इति ज्ञापनार्थमेवादुष्टमेतदपि, तथा चोभयपदव्य-18 - द्रव्यमनोयोगेन मनोज्ञानिनामनुत्तराणां च । संशयव्युच्छित्ति केवलेन ज्ञात्वा सदा करोति ॥ 1 ॥ रिभितपदाक्षरसरला म्लेच्छेतरतियवस्वगी:परिणामा । मनोनिर्वापिणी वाणी योजनब्यापनी यच्च ॥ 2 ॥ एका चानेकेषां संशयव्युच्छेदनी अपरिभूता । न च निर्विद्यते श्रोता तृप्यति सर्वायुषाऽपि ॥ 2 ॥ सर्वसुरेभ्योऽपि अधिकः कान्तश्च काययोगस्तस्य । तथापि च प्रशान्तरूपान् करोति सदा प्राणिसंघातान् ॥ 4 ॥ ASSISAYASA // 582 //
Page #191
--------------------------------------------------------------------------
________________ CASSAGE भिचारेऽज्ञातज्ञापनार्थ च शास्त्रे विशेषणाभिधानमनुज्ञातमेव पूर्वमुनिभिरित्यलं विस्तरेणेति गाथार्थः ॥ 1 ॥ साम्प्रतं ध्यानलक्षणप्रतिपादनायाऽऽह जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं । तं होज भावणा वा अणुपेहा वा अहव चिंता ॥ 2 ॥ | व्याख्या-'yadi'tyuddezaH स्थिर-निश्चलम् अध्यवसानं-मन एकाग्रतालम्बनमित्यर्थः, 'तदिति निर्देशे, 'ध्यान' प्रागनिरूपितशब्दार्थ, ततश्चैतदुक्तं भवति यत् स्थिरमध्यवसानं तद्ध्यानमभिधीयते, 'yaJcala'miti यत्पुनरनवस्थित तच्चित्तं, तच्चौघतस्त्रिधा भवतीति दर्शयति-'तद्भवेद्भावना वेति तच्चित्तं भवेद्भावना, भाव्यत इति भावना ध्यानाभ्यासक्रियेत्यर्थः, वा विभाषायाम्, 'अनुप्रेक्षा वेति' अनु-पश्चाद्भावे प्रेक्षणं प्रेक्षा, सा च स्मृतिध्यानाद् भ्रष्टस्य चित्तचेष्टेत्यर्थः, वा पूर्ववत् 'अथवा चिन्ते' ति अथवाशब्दः प्रकारान्तरप्रदर्शनार्थः चिन्तेति या खलूक्तप्रकारद्वयरहिता चिन्तामनेश्वष्टा सा चिन्तेति गाथार्थ्ः॥2॥ इत्थं ध्यानलक्षणमोघतोऽभिधायाधुना ध्यानमेव कालस्वामिभ्यां निरूपयन्नाह अंतोमुहुत्तमेत्तं चित्तावत्थाणमेगवत्थुमि । छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु ॥ 3 ॥ ... व्याख्या-इह मुहूर्तः-सप्तसप्ततिलवप्रमाणः कालविशेषो भण्यते, उक्तं च-'कालो परमनिरुद्धो अविभजो तं तु जाण समयं तु । समया य असंखेज्जा भवंति ऊसासनीसासा ॥ 1 ॥ हहस्स अणवगल्लस्स, णिरुव किस्स जंतुणो । एगे SARAXOURCES PIGRICE 1 कालः परमनिरुद्धोऽविभाज्यस्तमेव जानीहि समयं तु । समयाश्चासंख्येया भवत उच्छासनिःश्वासौ ॥ 1 ॥ हृष्टस्यानवकल्पस्य निरुपक्लिष्टस्य जन्तोः । एक
Page #192
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया ॥ 583 ॥ ऊसासनीसासे, एस पाणुत्ति वुच्चै ॥ 2 ॥ सत्त पाणूणि से थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहत्तरीए, एस मुहुत्ते *प्रतिक्रमवियाहिए ॥ 3 ॥ ' अन्तर्मध्यकरणे, ततश्चान्तर्मुहूर्तमानं कालमिति गम्यते, मात्रशब्दस्तदधिककालव्यवच्छेदार्थः, ततश्च णाध्यान शतकं भिन्नमुहूर्तमेव कालं, किं-'चित्तावस्थानमिति चित्तस्य-मनसः अवस्थानं चित्तावस्थानम्, अवस्थितिः-अवस्थानं, निष्पकम्पतया वृत्तिरित्यर्थः, क?-'एकवस्तुनि' एकम्-अद्वितीयं वसन्त्यस्मिन् गुणपर्याया इति वस्तु-चेतनादि एक च तद्वस्तु एकवस्तु तस्मिन् 2 'छद्मस्थानां ध्यान मिति, तत्र छादयतीति छद्म-पिधानं तच्च ज्ञानादीनां गुणानामावारकत्वाज्ज्ञानावरणादिलक्षणं घातिकर्म, छद्मनि स्थिताश्छझस्था अकेवलिन इत्यर्थः, तेषां छद्मस्थानां, 'ध्यान' प्राग्वत्, ततश्चायं समुदायार्थः-अन्तर्मुहर्तकालं यच्चित्तावस्थानमेकस्मिन् वस्तुनि तच्छद्मस्थानां ध्यानमिति, योगनिरोधो जिनानां विति तत्र योगाः-तत्त्वत औदारिकादिशरीरसंयोगसमुत्था आत्मपरिणामविशेषव्यापारा एव, यथोक्तम्-"औदारिकादिशरीरयुक्तस्याऽऽत्मनो वीर्यपरिणतिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो वाग्योगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याजीवव्यापारो मनोयोगः"| इति, अमीषां निरोधो योगनिरोधः, निरोधनं निरोधः, प्रलयकरणमित्यर्थः, केषां ?-'जिनानां' केवलिनां, तुशब्द एव ॥ 583 ॥ कारार्थः स चावधारणे, योगनिरोध एव न तु चित्तावस्थानं, चित्तस्यैवाभावाद्, अथवा योगनिरोधो जिनानामेव ध्यानं 1 उच्छासनिश्वास एष प्राण इत्युच्यते ॥ 2 ॥ सप्त प्राणास्ते स्तोके सप्त स्तोकास्ते लवे । लवानां सप्तसप्तत्या एष मुहूत्र्तो व्याख्यातः ॥ 3 ॥
Page #193
--------------------------------------------------------------------------
________________ xnAnyeSAm . अशक्यत्वादित्यलं विस्तरेण, यथा चायं योगनिरोधो जिनानां ध्यानं यावन्तं च कालमेतद्भवत्येतदपरिधानश्याम इति गाथार्थ्ः॥3॥ साम्प्रतं छद्मस्थानामन्तर्मुहूर्तात् परतो यद्भवति तदुपदर्शयन्नाह अंतोमुहुत्तपरओ चिंता झाणंतर व होजाहि । सुचिरपि होज्ज बहुवत्थुसंकमे झाणसंताणो ॥ 1 ॥ व्याख्या-'अन्तर्मुहूर्तात् परत' इति भिन्नमुहूर्तादूर्व 'चिन्ता' प्रागुक्तस्वरूपा तथा ध्यानान्तरं वा भवेत, तत्रेह न ध्यानादन्यद् ध्यानं ध्यानान्तरं परिगृह्यते, किं तर्हि ?-भावनानुप्रेक्षात्मक चेत इति, इदं च ध्यानान्तरं तदुत्तरकालभावि-18 नि ध्याने सति भवति, तत्राप्ययमेव न्याय इतिकृत्वा ध्यानसन्तानप्राप्तिर्यतः अतस्तमेव कालमानं वस्तुसङ्कमद्वारेण निरूपयन्नाह-सुचिरमपि' प्रभूतमपि, कालमिति गम्यते, भवेत् बहुवस्तुसङ्क्रमे सति "ध्यानसन्तानः' ध्यानप्रवाह इति, तत्र बहूनि च तानि वस्तूनि 2 आत्मगतपरगतानि गृह्यन्ते, तत्रात्मगतानि मनःप्रभृतीनि परगतानि द्रव्यादीनीति, तेषु सङ्क्रमः सञ्चरणमिति गाथार्थ्ः॥4॥ इत्थं तावत् सप्रसङ्गं ध्यानस्य सामान्येन लक्षणमुक्तम् , अधुना विशेषलक्षणाभिधित्सया ध्यानोद्देशं विशिष्टफलभावं च संक्षेपतः प्रदर्शयन्नाह अ रुई धर्म सुकं झाणाइ तत्थ अंताई । निव्वाणसाहणाई भवकारणमहरुहाई ॥ 5 ॥ व्याख्या-आतै रौद्रं धर्म्य शुक्ल, तत्र ऋतं-दुःखं तन्निमित्तो दृढाध्यवसायः, ऋते भवमात क्लिष्टमित्यर्थः, हिंसाद्यतिक्रौर्यानुगतं रौद्र, श्रुतचरणधर्मानुगतं धये, शोधयत्यष्टप्रकारं कर्ममलं शुचं वा लमयतीति शुक्लम् , अमूनि ध्यानानि । वर्तन्ते, अधुना फलहेतुत्वमुपदर्शयति-तत्र' ध्यानचतुष्टये 'अन्त्ये' चरमे सूत्रक्रमप्रामाण्याद्धर्मशुक्ले इत्यर्थः, किं ?-'निर्वा
Page #194
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया णाध्यानशतकं ॥ 584 ॥ |णसाधने' इह निर्वृतिः निर्वाणं-सामान्येन सुखमभिधीयते तस्य साधने-करणे इत्यर्थः, ततश्च-'अट्टेणं तिरिक्खगई। रुद्दज्झाणेण गम्मती नरयं । धम्मेण देवलोयं सिद्धिगई सुक्कझाणेणं ॥1॥ति यदुक्तं तदपि न विरुध्यते, देवगतिसिद्धि-IN गत्योः सामान्येन सुखसिद्धेरिति, अथापि निर्वाणं मोक्षस्तथापि पारम्पर्येण धर्मध्यानस्यापि तत्साधनत्वादविरोध इति, तथा 'भवकारणमातरौद्रे' इति तत्र भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः-संसार एव, तथाऽप्यत्र व्याख्यानतो विशेषप्रतिपत्तिः(त्तः)तिर्यग्नरकभवग्रह इति गाथार्थ्ः॥5॥ साम्प्रतं 'यथोद्देशस्तथा निर्देश' इति न्यायादार्तध्यानस्य स्वरूपाभिधानावसरः, तच्च स्वविषयलक्षणभेदतश्चतुर्दा, उक्तं च भगवता वाचकमुख्येन-"आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारौ ॥ वेदनायाश्च ॥ विपरीतं मनोज्ञादीनां ॥ निदानं च ॥ (तत्त्वा0 a09 sU0 31-3233-34 ) इत्यादि, तत्राऽऽद्यभेदप्रतिपादनायाह अमणुण्णाणं सहाइविसयवस्थूण दोसमैलस्स । धणियं विओगचिंतणमसंपोगाणुसरणं च ॥ 6 ॥ | व्याख्या-'अमनोज्ञानामिति मनसोऽनुकूलानि मनोज्ञानि इष्टानीत्यर्थः न मनोज्ञानि अमनोज्ञानि तेषां, केषामि-16 | त्यत आह-'शब्दादिविषयवस्तूनाऽमिति शब्दादयश्च ते विषयाश्च, आदिग्रहणाद्वर्णादिपरिग्रहः, विषीदन्ति एतेषु सक्ताः प्राणिन इति विषया इन्द्रियगोचरा वा, वस्तूनि तु तदाधारभूतानि रासभादीनि, ततश्च-शब्दादिविषयाश्च वस्तूनि चेति विग्रहस्तेषां, किं ?-सम्प्राप्तानां सतां 'धणियं' अत्यर्थ 'वियोगचिन्तनं' विप्रयोगचिन्तेति योगः, कथं नु नाम ममैभिर्वि आतेन तिर्यग्गतिः रौद्ध्यानेन गम्यते नरकः । धर्मेण देवलोकः सिद्धिगतिः शुक्लध्यानेन ॥ 1 ॥ ॥ 584aa
Page #195
--------------------------------------------------------------------------
________________ योगः स्यादिति भावः ?, अनेन वर्तमानकालग्रहः, तथा सति च वियोगेऽसम्प्रयोगानुस्मरणं, कथमेभिः सदैव सम्प्रयोगा|भाव इति?, अनेन चानागतकालग्रहः, चशब्दात् पूर्वमपि वियुक्तासम्प्रयुक्तयोबहुमतत्वेनातीतकालग्रह इति, किंविशिष्टस्य |सत इदं वियोगचिन्तनाद्यत आह-द्वेषमलिनस्य' जन्तोरिति गम्यते, तत्राप्रीतिलक्षणो द्वेषस्तेन मलिनस्य-तदाक्रान्तमूर्तेरिति गाथार्थः ॥ 6 ॥ उक्तः प्रथमो भेदः, साम्प्रतं द्वितीयमभिधित्सुराह तह सूलसीसरोगाइवेयणाए व(वि) जोगपणिहाणं । तदसंपओगचिंता तप्पडियाराउलमणस्स ॥ 7 ॥ . व्याख्या-तथेति धणियम्-अत्यर्थमेव, शूलशिरोरोगवेदनाया इत्यत्र शूलशिरोरोगौ प्रसिद्धौ, आदिशब्दाच्छेपरोगातङ्कपरिग्रहः, ततश्च शूलशिरोरोगादिभ्यो वेदना 2, वेद्यत इति वेदना तस्याः, किं ?-'वियोगप्रणिधानं' वियोगे दृढाध्यवसाय इत्यर्थः, अनेन वर्तमानकालग्रहः, अनागतमधिकृत्याह-'तदसम्प्रयोगचिन्तेऽति तस्याः-वेदनायाः कथश्चिदभावे सत्यसम्प्रयोगचिन्ता, कथं पुनर्ममानया आयत्यां सम्प्रयोगो न स्यादिति ?, चिन्ता चात्र ध्यानमेव गृह्यते, अनेन च वर्तमानानागतकालग्रहणेनातीतकालग्रहोऽपि कृत एव वेदितव्यः, तत्र च भावनाऽनन्तरगाथायां कृतव, किंविशिष्टस्य सत इदं वियोगप्राणिधानाधत आह-तत्प्रतिकारे-वेदनाप्रतिकारे चिकित्सायामाकुलं-व्यग्रं मनः-अन्तःकरणं यस्य स। तथाविधस्तस्य, वियोगप्रणिधानाद्यातध्यानमिति गाथार्थः ॥ 7 ॥ उक्तो द्वितीयो भेदः, साम्प्रतं तृतीयमुपदर्शयन्नाह इहाणं विसयाईण वेयणाए य रागरत्तस्स । अवियोगज्झवसाणं तह संजोगाभिलासो य ॥ 8 ॥ व्याख्या-'इष्टानां' मनोज्ञानां विषयादीनामिति विषयाः-पूर्वोक्ताः आदिशब्दाद् वस्तुपरिग्रहः, तथा 'वेदनायाश्च'
Page #196
--------------------------------------------------------------------------
________________ द्रीया आवश्यक-8 इष्टाया इति वर्तते, किम् ?-अवियोगाध्यवसानमिति योगः, अविप्रयोगदृढाध्यवसाय इति भावः, अनेन वर्तमानकाल- माप्रतिक्रमहारिभ- ग्रहः, तथा संयोगाभिलाषश्चेति, तत्र 'तथेति' धणियमित्यनेनात्यर्थप्रकारोपदर्शनार्थः, संयोगाभिलाष:-कथं ममैभिर्विषया- णाध्यान दिभिरायत्यां सम्बन्ध इतीच्छा, अनेन किलानागतकालग्रह इति वृद्धा व्याचक्षते, चशब्दात् पूर्ववदतीतकालग्रह इति, शतकं किंविशिष्टस्य सत इदमवियोगाध्यवसानाद्यत आह-रागरक्तस्य, जन्तोरिति गम्यते, तत्राभिष्वङ्गलक्षणो रागस्तेन रक्तस्य-18 ॥ 585 ॥ तद्भावितमूर्तेरिति गाथार्थ्ः॥8॥ उक्तस्तृतीयो भेदः, साम्प्रतं चतुर्थमभिधित्सुराह देविंदचक्कवत्तिणाई गुणरिद्धिपत्थणमईयं । अहमं नियाणचिंतणमण्णाणाणुगयमच्चतं ॥ 9 ॥ __व्याख्या-दीव्यन्तीति देवाः-भवनवास्यादयस्तेषामिन्द्राः-प्रभवो देवेन्द्राः-चमरादयः तथा चक्र-प्रहरणं तेन विजयाधिपत्ये वर्तितुं शीलमेषामिति चक्रवर्तिनो-भरतादयः, आदिशब्दाद्बलदेवादिपरिग्रहः अमीषां गुणऋद्धयः देवेन्द्रचक्र-3 वादिगुणर्द्धयः, तत्र गुणाः-सुरूपादयः ऋद्धिस्तु विभूतिः, तत्प्रार्थनात्मकं तद्याज्यामयमित्यर्थः, किं तद्-'adharma'jaghanya 'निदानचिंतन' निदानाध्यवसायः, अहमनेन तपस्त्यागादिना देवेन्द्रः स्यामित्यादिरूपः, आह-किमितीदमधमम् ?, उच्यते, यस्मादज्ञानानुगतमत्यन्तं, तथा च नाज्ञानिनो विहाय सांसारिकेषु सुखेष्वन्येषामभिलाष उपजायते, उक्तं च-'अज्ञाना-8 न्धाश्चटुलवनितापाङ्गविक्षेपितास्ते, कामे सक्तिं दधति विभवाभोगतुङ्गार्जने वा। विद्वच्चित्तं भवति च महत् मोक्षकाडैकतानं, नाल्पस्कन्धे विटपिनि कषत्यसभित्तिं ग्जेन्द्र्ः॥1॥ इति गाथार्थः ॥ 9 ॥ उक्तश्चतुर्थो भेदः, साम्प्रतमिदं यथाभूतस्य भवति यवर्द्धनं चेदमिति तदेतदभिधातुकाम आह- . ॥ 585 ॥
Page #197
--------------------------------------------------------------------------
________________ SHAURIOCASTERS एवं चउचिहं रागदोसमोहंकियस्स जीवस्स । अदृज्झाणं संसारवणं तिरियगइमूलं ॥ 10 ॥ व्याख्या-'एतदू' अनन्तरोदितं 'चतुर्विधं चतुष्प्रकारं 'रागद्वेषमोहाङ्कितस्य' रागादिलाञ्छितस्येत्यर्थः कस्य ?जीवस्य आत्मनः, किम् ?-आर्तध्यानमिति, तथा च इयं चतुष्टयस्यापि क्रिया, किंविशिष्टमित्यत आह-संसारवर्द्धनमोपतः, तिर्यग्गतिमूलं विशेषत इति गाथार्थ्ः॥10॥ आह-साधोरपि शूलवेदनाभिभूतस्यासमाधानात् तत्प्रतिकारकरणे च तद्विप्रयोगप्रणिधानापत्तेः तथा तपःसंयमासेवने च नियमतः सांसारिकदुःखवियोगप्रणिधानादार्तध्यानप्राप्तिरिति, |अत्रोच्यते, रागादिवशवर्तिनो भवत्येव, न पुनरन्यस्येति, आह च ग्रन्थकारः ममत्थस्स उ मुणिणो सकम्मपरिणामजणियमेयंति । वत्थुस्सभावचिंतणपरस्स समं सहतस्स ॥ 11 ॥ व्याख्या-मध्ये तिष्ठतीति मध्यस्थः, रागद्वेषयोरिति गम्यते, तस्य मध्यस्थस्य, तुशब्द एवकारार्थः, स चावधारणे, मध्यस्थस्यैव नेतरस्य, मन्यते जगतस्त्रिकालावस्थामिति मुनिस्तस्य मुनेः, साधोरित्यर्थः, स्वकर्मपरिणामजनितमेतत्-शू-IN लादि, यच्च प्राकर्मविपरिणामिदैवादशुभमापतति न तत्र परितापाय भवन्ति सन्तः, उक्तं च परममुनिभिः- पुर्वि खलु भो! कडाणं कम्माणं दुच्चिण्णाणं दुप्पडिकंताणं वेइत्ता मोक्खो, नत्थि अवेदैत्ता, तवसा वा झोसइत्तेऽत्यादि, एवं वस्तुस्वभावचिन्तनपरस्य 'सम्यक् शोभनाध्यवसायेन सहमानस्य सतः कुतोऽसमाधानम् ?, अपि तु धर्म्यमनिदानमिति वक्ष्यतीति गाथार्थ्ः॥ 11 ॥ परिहृत आशङ्कागतः प्रथमपक्षः, द्वितीयतृतीयावधिकृत्याह पूर्व खलु भोः कृतानां कर्मणां दुश्चीर्णानां दुष्प्रतिक्रान्तानां वेदयित्वा मोक्षो नास्त्यवेदयित्वा तपसा वा क्षपयित्वा.
Page #198
--------------------------------------------------------------------------
________________ 4प्रतिक्रमणाध्यानशतकं द्रीया आवश्यक कुणओ व पसत्थालंबणस्स पडियारमप्पसावजं । तवसंजमपडियारं च सेवओ धम्ममणियाणं ॥ 12 ॥ हारिभ व्याख्या-कुर्वतो वा, कस्य ?-प्रशस्तं-ज्ञानाद्युपकारकम् आलम्ब्यत इत्यालम्बनं-प्रवृत्तिनिमित्तं शुभमध्यवसानमि त्यर्थः, उक्तं च-काहं अछित्तिं अदुवा अहीहं, तवोवहाणेसु य उज्जमिस्सं |ग्न्न्ण् च णीती अणुसारवेस्सं, सालंबसेवी समुवेइ ॥ 586 ॥ मोक्खं ॥ 1 ॥ ' इत्यादि, यस्यासौ प्रशस्तालम्बनस्तस्य, किं कुर्वत इत्यत आह-'प्रतीकार' चिकित्सालक्षणं, किंविशिष्टम् ?'अल्पसावद्यम्' अवयं-पापं सहावयेन सावद्यम्, अल्पशब्दोऽभाववचनः स्तोकवचनो वा, अल्पं सावधं यस्मिन्नसावल्प-3 सावधस्तं, धर्म्यमनिदानमेवति योगः, कुतः?-निर्दोषत्वात् , निर्दोषत्वं च वचनप्रामाण्याद्, उक्तं च-गीयस्थो जयणाए कडजोगी कारणमि निदोसोऽत्तीत्याद्यागमस्योत्सर्गापवादरूपत्वाद्, अन्यथा परलोकस्य साधयितुमशक्यत्वात्, साधु चैतदिति, तथा 'तपःसंयमप्रतिकारं च सेवमानस्येति तपःसंयमावेव प्रतिकारस्तपःसंयमप्रतिकारः, सांसारिकदुःखानामिति गम्यते, तं च सेवमानस्य, चशब्दात्पूर्वोक्तप्रतिकारं च, किं ?-'धर्म्य' धर्मध्यानमेव भवति, कथं सेवमानस्य ?-'अनि दान मिति क्रियाविशेषणं, देवेन्द्रादिनिदानरहितमित्यर्थः, आह-कृत्स्नकर्मक्षयान्मोक्षो भवत्वितीदमपि निदानमेव, उच्यते, TU सत्यमेतदपि निश्चयतः प्रतिषिद्धमेव, कथं ?-मोक्षे भवे च सर्वत्र, निस्पृहो मुनिसत्तमः । प्रकृत्याऽभ्यासयोगेन, यत उक्तो जिनागमे ॥ 1 ॥ इति, तथापि तु भावनायामपरिणतं सत्त्वमङ्गीकृत्य व्यवहारत इदमदुष्टमेव, अनेनैव प्रकारेण तस्य । . करिष्याम्यच्छित्तिमथवाध्येप्ये तपौपधानयोश्चोद्यस्यामि । गणं च नीत्या सारयिष्यामि सालम्ब सेवी समुपैति मोक्षम् ॥ 1 ॥ गीतार्थों यतनया कृतयोगी कारणे निर्दोषः. RASGARCARRORA // 586 //
Page #199
--------------------------------------------------------------------------
________________ चित्तशुद्धेः क्रियाप्रवृत्तियोगाच्चेत्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः ॥ 12 ॥ अन्ये पुनरिद षिगाथाद्वयं चतुर्भेदमप्यार्तध्यानमधिकृत्य साधोः प्रतिषेधरूपतया व्याचक्षते, न च तदत्यन्तसुन्दरं, प्रथमतृतीयपक्षद्वये है सम्यगाशङ्काया एवानुप्प्त्तेरिति॥ आह-उक्तं भवताऽऽर्तध्यानं संसारवर्द्धनमिति, तत्कथम् ?, उच्यते-बीजत्वात् , बीजत्वमेव दर्शयन्नाह ___रागो दोसो मोहो य जेण संसारहेयवो भणिया । अट्टमि य ते तिष्णिवि तो तं संसारतरुवीयं ॥ 13 ॥ | व्याख्या-रागो द्वेषो मोहश्च येन कारणेन 'संसारहेतवः' संसारकारणानि 'भणिता' उक्ताः परममुनिभिरिति गम्यते, 'आर्ते च' आर्तध्याने च ते ऽत्रयोऽपि' रागादयःसंभवन्ति, यत एवं ततस्तत् 'संसारतरुबीजं भ्व्वृक्स्स्कार्न्न्मित्य्र्थ्ः। आहयद्येवमोघत एव संसारतरुबीजं ततश्च तिर्यग्गतिमूलमिति किमर्थमभिधीयते ?, उच्यते, तिर्यग्गतिगमननिबन्धनत्वेनैव संसारतरुबीजमिति, अन्ये तु व्याचक्षते-तिर्यग्गतावेव प्रभूतसत्त्वसम्भवात् स्थितिबहुत्वाच्च संसारोपचार इति गाथार्थः ॥ 13 ॥ इदानीमार्तध्यायिनो लेश्याः प्रतिपाद्यन्ते कावोयनीलकालालेस्साओ णाइसंकिलिहाओ । अज्झाणोवगयस्स कम्मपरिणामजणिआओ ॥ 14 ॥ | व्याख्या-कापोतनीलकृष्णलेश्याः, किम्भूताः ?-'नातिसंक्लिष्टा' रौद्रध्यानलेश्यापेक्षया नातीवाशुभानुभावा भवन्तीति क्रिया, कस्येत्यत आह-आर्तध्यानोपगतस्य, जन्तोरिति गम्यते, किंनिबन्धना एता इत्यत आह-कर्मपरिणामजनिता, तत्र-'कृष्णादिद्रव्यसाचिव्यात् , परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥ 1 ॥ एताः
Page #200
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 587 ॥ कर्मोदयायत्ता इति गाथार्थ्ः॥ 14 ॥ आह-कथं पुनरोघत एवाऽऽर्तध्याता ज्ञायत इति ?, उच्यते, लिङ्गेभ्यः, तान्येवो- प्रतिक्रमपदर्शयन्नाह 4ANAdhyAnatassa'kaMdaNasoyaNaparidevaNatADaNAI लिंगाई । इटाणिहविओगाविओगवियणानिमित्ताई ॥ 15 ॥ शतकं व्याख्या-'तस्य' आर्तध्यायिनः आक्रन्दनादीनि लिङ्गानि, तत्राऽऽक्रन्दनं-महता शब्देन विरवणं, शोचनं त्वश्रुपरिपूर्णनयनस्य दैन्यं परिदेवनं-पुनः 2 क्लिष्टभाषणं ताडनम्-उरःशिरःकुट्टनकेशलुश्चनादि, एतानि 'लिङ्गानि' चिह्नानि, अमूनि च इष्टानिष्टवियोगावियोगवेदनानिमित्तानि, तवेष्टवियोगनिमित्तानि तथाऽनिष्टावियोगनिमित्तानि तथा वेदना-18 निमित्तानि चेति गाथार्थः ॥ 15 ॥ किं चान्यत् निंदह य नियकयाई पसंसह सत्रिम्हओ विभूईओ। पत्थेइ तासु रजह तयजणपरायणो होइ ॥ 16 ॥ व्याख्या-'निन्दति च' कुत्सति च 'निजकृतानि' आत्मकृतानि अल्पफलविफलानि कर्मशिल्पकलावाणिज्यादीन्येतद्गम्यते, तथा 'प्रशंसति' स्तौति बहुमन्यते 'सविस्मयः' साश्चर्यः 'विभूतीः' परसम्पद इत्यर्थः, तथा 'प्रार्थयते' अभिलपति परविभूतीरिति, 'तासु रज्यते' तास्विति प्राप्तासु विभूतिषुरागं गच्छति, तथा 'तदर्जनपरायणो भवति' तासां-विभूतीना-14 मर्जने-उपादाने परायण-उद्युक्तः तदर्जनपरायण इति, ततश्चैवम्भूतो भवति, असावप्यार्तध्यायीति गाथार्थ्ः॥16॥ किं च-| सद्दाइविसयगिद्धो सद्धम्मपरम्मुहो पमायपरो । जिणमयमणवेखंतो badRi अदृमि झाणमि ॥ 17 ॥ ॥ 587 // व्याख्या-शब्दादयश्च ते विषयाश्च तेषु गृद्धो-मूञ्छितः कानावानित्यर्थः, तथा सद्धर्मपराङ्मुखः प्रमादपरः, तत्र
Page #201
--------------------------------------------------------------------------
________________ है दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः sa~zcAsau धर्मश्च सद्धर्म:-क्षान्त्यादिकश्चरणधर्मो गृह्यते ततः पराङ्मुखः, 'प्रमा दपर मद्यादिप्रमादासक्तः, 'जिनमतमनपेक्षमाणो वर्तते आर्तध्याने' इति तत्र जिनाः-तीर्थकरास्तेषां मतम्-आगमरूपं प्रवचनमित्यर्थः तदनपेक्षमाणः-तन्निरपेक्ष इत्यर्थः, किम् ?-वर्तते आर्तध्याने इति गाथार्थः ॥ 17 ॥ साम्प्रतमिदमार्तध्यानं सम्भवमधिकृत्य यदनुगतं यदनह वर्तते तदेतदभिधित्सुराह तदविरयदेसविरया पमायपरसंजयाणुगं झाणं । सञ्चप्पमायमूलं वजेयच्वं जैजणेणं ॥ 18 ॥ व्याख्या-तद्' आर्तध्यानमिति योगः, 'aviratadezaviratapramAdaparasaMyatAnuga'miti तत्राविरता-मिथ्यादृष्टयः सम्यग्दृष्टयश्च देशविरताः-एकद्याद्यणुव्रतधरभेदाः श्रावकाः प्रमादपराः-प्रमादनिष्ठाश्च ते संयताश्च 2 ताननुगच्छतीति विग्रहः, नैवाप्रमत्तसंयतानिति भावः, इदं च स्वरूपतः सर्वप्रमादमूलं वर्तते, यतश्चैवमतो 'वर्जयितव्यं' परित्यजनीयं, केन ?-'यतिजनेन' साधुलोकेन, उपलक्षणत्वात् श्रावकजनेन, परित्यागार्हत्वादेवास्येति गाथार्थः ॥ 18 ॥ उक्तमार्तध्यानं, साम्प्रतं रौद्रध्यानावसरः, तदपि चतुर्विधमेव, तद्यथा-हिंसानुवन्धि मृषानुबन्धि स्तेयानुबन्धि विषयसंरक्षणानुबन्धि च, उक्त चोमाखातिवाचकेन-"हिंसाऽनृतस्तेयविषयसंरक्षणेभ्यो raudra"mityAdi ( तत्त्वार्थे a0 9-sU0 36) ॥ तत्राऽऽद्यभेदप्रतिपादनायाह सत्तवहवेहबंधणढहणंकणमारणाइपणिहाणं । ऐकोहग्गहघरथं निरिघणमणसोऽहमवियागं ॥ 19 ॥ व्याख्या-सत्त्वा-एकेन्द्रियादयः तेषां धधवेधबन्धनदहनाङ्कनमारणादिप्रणिधानं तत्र वधः-ताडनं करकशलतादिभिः
Page #202
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया करणं प्रति दृढाया रोषः स एवापायहेतुत्वा नणं-निर्गतदयं मना विपाकः-परिणामो ॥ 588 ॥ स्तम्-अभिलाट मणिधानाध्या वेधस्तु नासिकादिवेधन कीलिकादिभिः बन्धन-संयमनं रज्जुनिगडादिभिः दहनं-प्रतीतमुल्मुकादिभिः अङ्कनं-लाञ्छनं प्रतिक्रमश्वशृगालचरणादिभिः मारणं-प्राणवियोजनमसिशक्तिकुन्तादिभिः, आदिशब्दादागाढपरितापनपाटनादिपरिग्रहः, एतेषु प्रणिधानम्-अकुर्वतोऽपि करणं प्रति दृढाध्यवसानमित्यर्थः, प्रकरणाद् रौद्रध्यानमिति गम्यते, किंविशिष्टं प्रणिधानम् ? शतकं 'अतिक्रोधग्रहप्रस्तम्' अतीवोत्कटो यः क्रोधः-रोषः स एवापायहेतुत्वाग्रह इव ग्रहस्तेन ग्रस्तम्-अभिभूतं, क्रोधग्रहणाच्च मानादयो गृह्यन्ते, किंविशिष्टस्य सत इदमित्यत आह-'निघृणमनसः' निघृणं-निर्गतदयं मनः-चित्तमन्तःकरणं यस्य स निघृणमनास्तस्य, तदेव विशेष्यते-'adhamavipAka'miti अधमः-जघन्यो नरकादिप्राप्तिलक्षणो विपाकः-परिणामो यस्य है तत्तथाविधमिति गाथार्थः ॥ 19 ॥ उक्तः प्रथमो भेदः, साम्प्रतं द्वितीयमभिधित्सुराह पिसुणासब्भासदभूयभूयघायाइवयणपणिहाणं । मायाविणोऽइसंधणपरस्स पच्छन्नपावस्स ॥ 20 ॥ व्याख्या-'पिशुनासभ्यासद्भूतभूतघातादिवचनप्रणिधानमित्यत्रानिष्टस्य सूचकं पिशुनं पिशुनमनिष्टसूचकं 'पिशुनं सूचकं vidu'riti वचनात्, सभायां साधु सभ्यं न सभ्यमसभ्यं-जकारमकारादि न सद्भूतमसद्भूतमनृतमित्यर्थः, तच्च व्यवहारनयदर्शनेनोपाधिभेदतस्त्रिधा, तद्यथा-अभूतोद्भावनं भूतनिह्नवोऽर्थान्तराभिधानं चेति, तत्राभूतोद्भावनं यथा-18 सर्वगतोऽयमात्मेत्यादि, भूतनिह्नवस्तु नास्त्येवात्मेत्यादि, गामश्वमित्यादि ब्रुवतोऽर्थान्तराभिधानमिति, भूतानां-स्त्त्वाना-8॥588॥ मुपघातो यस्मिन् तद्भूतोपघातं, छिन्द्धि भिन्द्धि व्यापादय इत्यादि, आदिशब्दः प्रतिभेदं स्वगतानेकभेदप्रर्शनार्थः, यथा। पिशुनमनेकधाऽनिष्टसूचकमित्यादि, तत्र पिशुनादिवचनेष्वप्रवर्तमानस्यापि प्रवृत्तिं प्रति प्रणिधानं-दृढाध्यवसानलक्षणं,
Page #203
--------------------------------------------------------------------------
________________ CALAMGARH रौद्रध्यानमिति प्रकरणाद्गम्यते, किंविशिष्टस्य सत इत्यत आह-माया-निकृतिः साऽस्यास्तीति मायावी तस्य मायाविनोवणिजादेः, तथा 'अतिसन्धानपरस्य' परवञ्चनाप्रवृत्तस्य,अनेनाशेषेष्वपि प्रवृत्तिमप्या(स्या)ह, तथा प्रच्छन्नपापस्य' कूटप्रयोगकारिणस्तस्यैव, अथवा धिग्जातिककुतीर्थिकादेरसद्भूतगुणं गुणवन्तमात्मानं ख्यापयतः, तथाहि-गुणरहितमप्यात्मानं यो। गुणवन्तं ख्यापयति न तस्मादपरः प्रच्छन्नपापोऽस्तीति गाथार्थ्ः॥20॥ उक्तो द्वितीयो भेदः, साम्प्रतं तृतीयमुपदर्शयति तह तिच्चकोहलोहाउलस्स भूओवधायणमणजं । परदज्वहरणचित्तं परलोयावायनिरवेक्खं ॥ 21 ॥ ___ व्याख्या-तथाशब्दो दृढाध्यवसायप्रकारसादृश्योपदर्शनार्थः, तीनौ-उत्कटौ तौ क्रोधलोभौ च 2 ताभ्यामाकुल:अभिभूतस्तस्य, जन्तोरिति गम्यते, किं ?-'bhUtopahananamanArya'miti हन्यतेऽनेनेति हननम् उप-सामीप्येन हननम् उपहननं भूतानामुपहननं भूतोपहननम् , आराद्यातं सर्वहेयधर्मेभ्य इत्यार्य नाऽऽर्यमनार्य, किं तदेवंविधमित्यत आह-परद्र। व्यहरणचित्तं, रौद्रध्यानमिति गम्यते, परेषां द्रव्यं 2 सचित्तादि तद्विषयं हरणचित्तं 2 परद्रव्यहरणचित्तं, तदेव विशेष्यतेकिम्भूतं तदित्यत आह-'paralokApAyanirapekSa'miti, तत्र परलोकापायाः-नरकगमनादयस्तन्निरपेक्षमिति गाथार्थः ॥ 21 ॥ उक्तस्तृतीयो भेदः, साम्प्रतं चतुर्थ भेदमुपदर्शयन्नाह सद्दाइविसयसाहणधणसारक्खणपरायणमणिहु~ / सञ्चाभिसंकणपरोवघायकलुसाउ चित्तं ॥ 22 ॥ व्याख्या-शब्दादयश्च ते विषयाश्च शब्दादिविषयास्तेषांसाधनं-कारण शब्दादिविषयसाधनं च (तच्च) तद्धनं च शब्दा. दिविषयसाधनधनं तत्संरक्षणे-तत्परिपालने परायणम्-उद्युक्तमिति विग्रहः,तथाऽनिष्ट-सतामनभिलषणीयमित्यर्थः, इदमेव
Page #204
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया प्रतिक्रमणाध्यानशतकं ॥ 589 ॥ विशेष्यते-सर्वेषामभिशङ्कनेनाकुलमिति संबध्यते-न विद्मः कः किं करिष्यतीत्यादिलक्षणेन, तस्मात्सर्वेषां यथाशक्त्योपघात एव श्रेयानित्येवं परोपघातेन च, तथा कलुषयन्त्यात्मानमिति कलुषा:-कषायास्तैराकुलं-व्याप्तं यत् तत् तथोच्यते, चित्तम्-अन्तःकरणं, प्रकरणाद्रौद्रध्यानमिति गम्यते, इह च शब्दादिविषयसाधनं धनविशेषणं किल श्रावकस्य चैत्यधनसंरक्षणे न रौद्रध्यानमिति ज्ञापनार्थमिति गाथार्थः ॥ 22 ॥ साम्प्रतं विशेषणाभिधानगर्भमुपसंहरन्नाह इय करणकारणाणुमैविसयमणुचिंतणं चउब्भेयं । अविरयदेसासंजयजणमणसंसेवियमहणं ॥ 23 ॥ व्याख्या-'इय' एवं करणं स्वयमेव कारणमन्यैः कृतानुमोदनमनुमतिः करणं च कारणं चानुमतिश्च करणकारणानुमतयः एता एव विषयः-गोचरो यस्य तत्करणकारणानुमतिविषयं, किमिदमित्यत आह-'अनुचिन्तनं' पर्यालोचनमित्यर्थः, 'चतुर्भेद' इति हिंसानुबन्ध्यादि चतुष्प्रकारं, रौद्रध्यानमिति गम्यते, अधुनेदमेव स्वामिद्वारेण निरूपयति-अवि|रताः-सम्यग्दृष्टयः, इतरे च देशासंयता:-श्रावकाः, अनेन सर्वसंयतव्यवच्छेदमाह, अविरतदेशासंयता एव जनाः 2 तेषां मनांसि-चित्तानि तैः संसेवितं, सञ्चिन्तितमित्यर्थः, मनोग्रहणमित्यत्र ध्यानचिन्तायां प्रधानाङ्गख्यापनार्थम् , 'adhanya'mityazreyaskaraM पापं निन्द्यमिति गाथार्थः ॥ 23 ॥ अधुनेदं यथाभूतस्य भवति यद्वर्द्धनं चेदमिति तदेतदभिधातुकाम आह- एवं चउच्विहं रागदोसमोहाउलस्स जीवस्स । रोइज्माणं संसारवद्धणं नरयगइमूलं ॥ 24 ॥ व्याख्या-'एतद्' अनन्तरोक्तं चतुर्विध चतुष्प्रकारं रागद्वेषमोहाङ्कितस्य आकुलस्य वेति पाठान्तरं, कस्य ?-'जीवस्य' ॥ 589 ॥
Page #205
--------------------------------------------------------------------------
________________ आत्मनः, किं ?-रौद्रध्यानमिति, इयमत्र चतुष्टयस्यापि क्रिया, किंविशिष्टमिदमित्यत आह-संसारवर्द्धनम्' ओघतः 'नरकगतिमूलं' विशेषत इति गाथार्थः ॥ 24 ॥ साम्प्रतं रौद्रध्यायिनो लेश्याः प्रतिपाद्यन्ते कावोयनीलकाला लेसाओ तिवसंकिलिट्ठाओ । रोद्दज्झाणोवगयस्स कम्मपरिणामजणियाभो ॥ 25 ॥ व्याख्या-पूर्ववद् व्याख्येया, etAvA~stu विशेषः-तीव्रसंक्लिष्टाः-अतिसंक्लिष्टा एता इति, आह-कथं पुनः रौद्रध्यायी ज्ञायत इति ?, उच्यते, लिङ्गेभ्यः, तान्येवोपदर्शयति लिंगाई तस्स उस्सण्णबहुलनाणाविहामरणदोसा । तेसिं चिय हिंसाइसु बाहिरकरणोवउत्तस्स ॥ 26 ॥ व्याख्या-लिङ्गानि' चिह्नानि 'तस्य' रौद्रध्यायिनः, 'उत्सन्नबहुलनानाविधामरणदोषा' इत्यत्र दोषशब्दः प्रत्येकमभिसंबध्यते, उत्सन्नदोषः बहुलदोषः नानाविधदोषः आमरणदोषश्चेति, तत्र हिंसानुबन्ध्यादीनामन्यतरस्मिन् प्रवर्तमान उत्सन्नम्-अनुपरतं बाहुल्येन प्रवर्तते इत्युत्सन्नदोषः, सर्वेष्वपि चैवमेव प्रवर्तत इति बहुलदोषः, नानाविधेषु त्वक्त्वक्षणनयनोत्खननादिषु हिंसाधुपायेष्वसकृदप्येवं प्रवर्तत इति नानाविधदोषः, महदापद्गतोऽपि स्वतः महदापद्गतेऽपि च परे आमरणादसञ्जातानुतापः कालसौकरिकवद् अपि त्वसमाप्तानुतापानुशयपर इत्यामरणदोष इति तेष्वेव हिंसादिषु, आदिशब्दान्मृषावादादिपरिग्रहः, ततश्च तेष्वेव हिंसानुबन्ध्यादिषु चतुर्भेदेषु, किं ?-बाह्यकरणोपयुक्तस्य सत उत्सन्नादिदोषलिङ्गानीति, बाह्यकरणशब्देनेह वाक्कायौ गृह्येते, ततश्च ताभ्यामपि तीव्रमुपयुक्तस्येति गाथार्थः ॥ किंच परवसणं अहिनंदह निरवेक्खो निद्दओ निरणुतावो । हरिसिज्जइ कयपावो रोद्द्ज्झान्नोव्ग्य्चित्तो॥ 27 ॥
Page #206
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया ॥ 590 ॥ व्याख्या - इहाऽऽत्मव्यतिरिक्तो योऽन्यः स परस्तस्य व्यसनम् - आपत् परव्यसनं तद् 'अभिनन्दति' अतिक्लिष्टचित्तत्वाद्वहु मन्यत इत्यर्थः, शोभनमिदं यदेतदित्थं संवृत्तमिति, तथा 'निरपेक्ष' इहान्यभविकापायभयरहितः, तथा निर्गतदयो निर्दयः, परानुकम्पाशून्य इत्यर्थः, तथा निर्गतानुतापो निरनुतापः, पश्चात्तापरहित इति भावः, तथा किंच- 'हृष्यते' तुष्यति 'कृतपापः' निर्वर्तितपापः सिंहमारकवत् क इत्यत आह-रौद्रध्यानोपगचित्त इति, अमूनि च लिङ्गानि वर्तन्त इति गाथार्थः ॥ 27 ॥ उक्तं रौद्रध्यानं, साम्प्रतं धर्मध्यानावसरः, तत्र तदभिधित्सयैवादाविदं द्वारगाथाद्वयमाह - झाणस्स भावणाओ देतं कालं तहाऽऽसणविसेसं आलंबणं कर्म झाइयद्वयं जे य झायारो ॥ 28 ॥ ततोऽणुप्पेहाओ लेस्सा लिंग फलं च नाऊणं । धम्मं झाइज मुणी तग्गयजोगो तभो सुक्कं ॥ 29 ॥ व्याख्या--'ध्यानस्य' प्राग्निरूपित शब्दार्थस्य किं ? - 'भावना' ज्ञानाद्याः, ज्ञात्वेति योगः, किं च- 'देशं' तदुचितं, कालं तथा आसनविशेषं तदुचितमिति, 'आलम्बनं' वाचनादि, 'क्रम' मनोनिरोधादि, तथा 'ध्यातव्यं' ध्येयमाज्ञादि, तथा ये च 'ध्यातारः' अप्रमादादियुक्ताः, ततः 'अनुप्रेक्षा' ध्यानोपरमकालभाविन्योऽनित्यत्वाद्यालोचनारूपाः, तथा 'लेश्याः ' शुद्धा एव, तथा 'लिङ्गं' श्रद्धानादि, तथा 'फल' सुरलोकादि, चशब्दः स्वगतानेकभेदप्रदर्शनपरः, एतद् ज्ञात्वा किं ? - 'धर्म्यम्' इति धर्मध्यानं ध्यायेन्मुनिरिति, 'तत्कृतयोगः' धर्मध्यानकृताभ्यासः, 'ततः' पश्चात् शुक्लध्यानमिति गाथाद्वय। समासार्थः ॥ 28-29 ॥ व्यासार्थं तु प्रतिद्वारं ग्रन्थकारः स्वयमेव वक्ष्यति, तत्राऽऽद्यद्वारावयवार्थप्रतिपादनायाहपुवकभासो भावणाहि झाणस्स जोग्गयमुवेइ । ताओ य नाणदंसणचरितवेरग्गजणियाओ ॥ 30 ॥ 4प्रतिक्रमणाध्यान शतकं ॥ 590 ॥
Page #207
--------------------------------------------------------------------------
________________ व्याख्या-पूर्व-ध्यानात् प्रथमं कृतः-निर्वतितोऽभ्यासः-आसेवनालक्षणो येन स तथाविधः, काभिः पूर्वकृताभ्यासः ?-'भावनाभिः' करणभूताभिः भावनासु वा-भावनाविषये पश्चाद् 'ध्यानस्य' अधिकृतस्य 'योग्यताम्' अनुरूप-15 ताम् 'उपैति' यातीत्यर्थः, 'ताश्च' भावना ज्ञानदर्शनचारित्रवैराग्यनियता वर्तन्ते, नियताः-परिच्छिन्नाः पाठान्तरं वा 8 जनिता इति गाथार्थ्ः॥30॥ साम्प्रतं ज्ञानभावनास्वरूपगुणदर्शनायेदमाह णाणे णिचन्भासो कुणै मणोधारणं विसुद्धिं च । नाणगुणमुणियसारो तो झाइ सुनिच्चलमईओ ॥ 31 ॥ ___ व्याख्या-'ज्ञाने' श्रुतज्ञाने, नित्यं-सदा अभ्यासः-आसेवनालक्षणः 'करोति' निवर्तयति, किं ?-मनसः-अन्तःकरणस्य, चेतस इत्यर्थः, धारणम्-अशुभव्यापारनिरोधेनावस्थानमिति भावना, तथा 'विशुद्धिं च' तत्र विशोधनं विशुद्धिः, सूत्रार्थयोरिति गम्यते, तां, चशब्दाद्भवनिर्वेदं च, एवं 'ज्ञानगुणमुणितसार' इति ज्ञानेन गुणानां-जीवाजीवाश्रितानां 'गुणपर्यायवत् dravya'miti (तत्त्वा0 a05 sU0 37) वचनात् पर्यायाणां च तदविनाभाविनां मुणित:-ज्ञातः सारःपरमार्थो येन स तथोच्यते, ज्ञानगुणेन वा-ज्ञानमाहात्म्येनेति भावः ज्ञातः सारो येन, विश्वस्येति गम्यते, स तथाविधः, ततश्च पश्चाद् 'ध्यायति' चिन्तयति, किंविशिष्टः सन् ?-सुष्टु-अतिशयेन निश्चला-निष्पकम्पा सम्यग्ज्ञानतोऽन्यथाप्रवृत्तिकम्परहितेति भावः मतिः-बुद्धिर्यस्य स तथाविध इति गाथार्थ्ः॥ 31 ॥ उक्ता ज्ञानभावना, साम्प्रतं दर्शनभावनास्वरूपगुणदर्शनार्थमिदमाह संकाइदोसरहिओ प्स्म्थेजाइगुन्न्ग्न्नोवेओ। होइ असंमूढमणो दसणसुद्धीएं झाणं मि ॥ 32 ॥
Page #208
--------------------------------------------------------------------------
________________ आवश्यकहारिभ प्रतिक्रमणाध्यानशतक द्रीया 542 ॥ 591 ॥ व्याख्या-'शङ्कादिदोषरहितः शङ्कनं-शङ्का, आदिशब्दात् काङ्गादिपरिग्रहः, उक्तं च-'शङ्काकाङ्क्षाविचिकित्साऽन्य- दृष्टिप्रशंसापरपाषण्डसंस्तवाः सम्यग्दृष्टेरतिचाराः (तत्त्वा0 a0 1sU0 18) इति, एतेषां च स्वरूपं प्रत्याख्यानाध्ययने न्यक्षेण वक्ष्यामः, तत्र शङ्कादय एव सम्यक्त्वाख्यप्रथमगुणातिचारत्वात् दोषाः शङ्कादिदोषास्तैः रहितः-त्यक्तः, उक्तदोपरहितत्वादेव, किं ?-'प्रश(श्र)मस्थैर्यादिगुणगणोपेतः' तत्र प्रकर्षेण श्रमः प्रश्रमः-खेदः, स च स्वपरसमयतत्त्वाधिगमरूपः, स्थैर्य तु जिनशासने निष्पकम्पता, आदिशब्दात्प्रभावनादिपरिग्रहः, उक्तं च-'सपरसमयकोसलं थिरया जिणसासणे पभावणया । आययणसेव भत्ती दंसणदीवा गुणा पंच ॥ 1 ॥ ' प्रश्रमस्थैर्यादय एव गुणास्तेषां गणः-समूहस्तेनोपेतो-युक्तो यः स तथाविधः, अथवा प्रशमादिना स्थैर्यादिना च गुणगणेनोपेतः 2, तत्र प्रशमादिगुणगणः-प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणः, स्थैर्यादिस्तु दर्शित एव, य इत्थम्भूतः असौ भवति 'असम्मूढमनाः' तत्त्वान्तरेऽभ्रान्तचित्त । इत्यर्थः, 'दर्शनशुद्ध्या' उक्तलक्षणया हेतुभूतया, व?-ध्यान इति गाथार्थ्ः॥ 32 ॥ उक्ता दर्शनभावना, साम्प्रतं चारित्रभावनास्वरूपगुणदर्शनायेदमाह नवकम्माणायाणं पोराणविणिजरं सुभायाणं । चारित्तभावणाए माणमयत्तेन य समेइ ॥ 33 ॥ व्याख्या-'navakarmaNAmanAdAna'miti नवानि-उपचीयमानानि प्रत्यग्राणि भण्यन्ते, क्रियन्त इति कर्माणि-ज्ञानावरणीयादीनि तेषामनादानम्-अग्रहणं चारित्रभावनया 'समेति' गच्छतीति योगः, तथा 'पुराणविनिर्जरां' चिरन्तनक्षपणा स्वपरसमयकौशलं स्थिरता जिनशासने प्रभावना । आयतनसेवा भक्तिः दर्शनदीपका गुणाः पञ्च ॥ 1 ॥ -44REMCANCH // 591 //
Page #209
--------------------------------------------------------------------------
________________ मित्यर्थः, तथा 'शुभादानमिति शुभं पुण्यं सातसम्यक्त्व हास्यरतिपुरुषवेदशुभायुर्नामगोत्रात्मकं तस्याऽऽदानं-ग्रहणं, किं ? - ' चारित्रभावनया' हेतुभूतया, ध्यानं च चशब्दान्नव कर्मानादानादि च 'अयलेन' अक्लेशेन 'समेति' गच्छति प्राप्नोतीत्यर्थः । तत्र चारित्रभावनयेति कोऽर्थः ? - 'चर गतिभक्षणयोः' इत्यस्य 'अर्तिलूधूसूखनिसहिचर इत्रन्' ( pA0 3-2184 ) इतीन्प्रत्ययान्तस्य चरित्रमिति भवति, चरन्त्यनन्दितमनेनेति चरित्रं - क्षयोपशमरूपं तस्य भावश्चारित्रम् एत दुक्तं भवति - इहान्यजन्मोपात्ताष्टविधकर्मसञ्चयापचयाय चरणभावश्चारित्रमिति, सर्वसावद्ययोगविनिवृत्तिरूपा क्रिया इत्यर्थः, तस्य भावना - अभ्यासश्चारित्र भावनेति गाथार्थः ॥ 33 ॥ उक्ता चारित्रभावना, साम्प्रतं वैराग्यभावनास्वरूपगुणदर्शनार्थमाह सुविदियजगरसभावो निस्संगो निभओ निरासो य । वेरग्गभावियमणो झाणंमि सुनिच्चलो होइ ॥ 34 ॥ व्याख्या - सुष्ठु - अतीव विदितः - ज्ञातो जगतः - चराचरस्य, यथोक्तं- 'जगन्ति जङ्गमान्याहुर्जगद् ज्ञेयं चराचरम्' स्वो भावः स्वभावः, -'जन्म मरणाय नियतं बन्धुर्दुःखाय धनमनिर्वृतये । तन्नास्ति यन्न विपदे तथापि लोको निरालोकः ॥ 1 ॥ ' इत्यादिलक्षणो येन स तथाविधः कदाचिदेवम्भूतोऽपि कर्मपरिणतिवशात्ससङ्गो भवत्यत आह- 'निःसङ्गः' विषयजस्नेहसङ्गरहितः, एवम्भूतोऽपि च कदाचित्सभयो भवत्यत आह- 'निर्भयः' इहलोकादिसप्तभयविप्रमुक्तः, कदाचिदेवम्भूतोऽपि विशिष्टपरिणत्यभावात्परलोकमधिकृत्य साशंसो भवत्यत आह- 'निराशंसश्च' इहपरलोकाशंसाविप्रमुक्तः, चशब्दात्तथाविधक्रोधादिरहितश्च य एवंविधो वैराग्यभावितमना भवति स खल्वज्ञानाद्युपद्रवरहितत्वाद् ध्याने सुनिश्चलो भवतीति
Page #210
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया प्रतिक्रमणाध्यानशतकं ॥ 592 ॥ गाथार्थः ॥ 34 ॥ उक्ता वैराग्यभावना । मूलद्वारगाथाद्वये ध्यानस्य भावना इति व्याख्यातम् , अधुना देशद्वारव्याचि- ख्यासयाऽऽह निच चिय जुवैपसूनपुंसगकुसीलवज्जियं जइणो । ठाणं वियर्ण भणियं विसेसओ झाणकालंमि ॥ 35 ॥ व्याख्या-नित्यमेव' सर्वकालमेव, न केवलं ध्यानकाल इति, किं-युवतिपशुनपुंसककुशीलपरिवर्जितं यतेः स्थान विजनं bhaNita'miti, तत्र युवतिशब्देन मनुष्यस्त्री देवी च परिगृह्यते, पशुशब्देन तु तिर्यस्त्रीति नपुंसकं-प्रतीतं कुत्सितं-निन्दितं शीलं-वृत्तं येषां ते कुशीलाः, ते च तथाविधा द्यूतकारादयः, उक्तं च-'जूइयरसोलमेंठा वट्टा उन्भायगादिणो जे य । एए होंति कुसीला वजेयबा पयत्तेणं ॥ 1 ॥ युवतिश्च पशुश्चेत्यादि द्वन्द्वः, युवत्यादिभिः परि-समन्तात् वर्जितं-रहितमिति विग्रहः, यतेः-तपस्विनः साधोः, 'एकग्रहणे tajjAtIyagrahaNa'miti साध्व्याश्च योग्यं यतिनपुंसकस्य 8 |च, किं-स्थानम्-अवकाशलक्षणं, तदेव विशेष्यते-युवत्यादिव्यतिरिक्तशेषजनापेक्षया विगतजनं विजनं भणितम्-उक्तं तीर्थकरैर्गणधरैश्चेदमेवम्भूतं नित्यमेव, अन्यत्र प्रवचनोक्तदोषसम्भवात् , विशेषतो ध्यानकाल इत्यपरिणतयोगादिनाऽन्यत्र ध्यानस्याऽऽराधयितुमशक्यत्वादिति गाथार्थः ॥ 35 ॥ इत्थं तावदपरिणतयोगादीनां स्थानमुक्तम् , अधुना परिणतयोगादीनधिकृत्य विशेषमाह थिरकयजोगाणं पुण मुणीण झाणे सुनिच्चलमणाणं । गामंमि जणाइण्णे सुण्णे रणे व ण विसेसो ॥ 36 ॥ 1 घूतकाराः कलाला मेष्ठाश्चट्टा उद्रामका इत्यादयो ये च । एते भवन्ति कुशीला वर्जयितव्याः प्रयत्नेग ॥ 1 ॥ *43********* // 592 // ** **
Page #211
--------------------------------------------------------------------------
________________ HIROIRRORK व्याख्या-तत्र स्थिराः-संहननधृतिभ्यां बलवन्त उच्यन्ते, कृता-निर्वर्तिता अभ्यस्ता इतियावत् , के ?-युज्यन्त इति योगाः-ज्ञानादिभावनाव्यापाराः सत्त्वसूत्रतपःप्रभृतयो वा यैस्ते कृतयोगाः, स्थिराश्च ते कृतयोगाश्चेति विग्रहस्तेषाम् , अत्र च स्थिरकृतयोगयोश्चतुर्भङ्गी भवति, तद्यथा-'थिरेणामेगे णो kayajogeM'ityAdi, स्थिरावा-पौनःपुन्यकरणेन परिचिताः कृता योगा यैस्ते तथाविधास्तेषां, पुनःशब्दो विशेषणार्थः, किं विशिनष्टि?-तृतीयभङ्गवतां न शेषाणां, स्वभ्यस्तयोगाना है वा मुनीनामिति, मन्यन्ते जीवादीन् पदार्थानिति मुनयो-विपश्चित्साधवस्तेषां च, तथा ध्याने-अधिकृत एव धर्मध्याने सुष्टु-अतिशयेन निश्चलं-निष्प्रकम्पं मनो येषां ते तथाविधास्तेषाम् , एवंविधानां स्थानं प्रति ग्रामे जनाकीर्णे शून्येऽरण्ये वा न विशेष इति, तत्र असति बुद्ध्यादीन् गुणान् गम्यो वा करादीनामिति ग्रामः-सन्निवेशविशेषः, इह 'एकग्रहणे तज्जातीयग्रहणानगरखेटकर्बटादिपरिग्रह इति, जनाकीर्णे-जनाकुले ग्राम एवोद्यानादौ वा, तथा शून्ये तस्मिन्नेवारण्ये वा कान्तारे वेति, वा विकल्पे, न विशेषो-न भेदः, सर्वत्र तुल्यभावत्वात्परिणतत्वात्तेषामिति गाथार्थः ॥ 36 ॥ यतश्चैवं-12 जो (तो) जत्थ समाहाणं होज मणोवयणकायजोगाणं । भूओवरोहरहिओ सो देसो झायमाणस्स ॥ 37 ॥ व्याख्या-यत एव तदुक्तं 'ततः' तस्मात्कारणाद् 'यत्र' ग्रामादौ स्थाने 'समाधानं' स्वास्थ्यं भवति' जायते, केषामित्यत आह-'मनोवाक्काययोगानां' प्राग्निरूपितस्वरूपाणामिति, आह-मनोयोगसमाधानमस्तु, वाकाययोगसमाधानं तत्र । कोपयुज्यते ?, न हि तन्मयं ध्यानं भवति, अत्रोच्यते, तत्समाधानं तावन्मनोयोगोपकारक, ध्यानमपि च तदात्मकं भव KAMANACANCARRIGAM
Page #212
--------------------------------------------------------------------------
________________ शतकं आवश्यक- रात्येव, यथोक्तम्-एवंविहा गिरा मे वत्तवा एरिसी न वत्तवा । इय वेयालियवक्कस्स भासओ वाइगं झाणं ॥ 1 ॥ ' तथा- 4प्रतिक्रमहारिभ- 'सुसमाहियकरपायस्स अकजे कारणंमि जयणाए । किरियाकरणं जं तं काइयझाणं भवे जइणो ॥ 2 ॥ न चात्र समा- णाध्यानद्रीया धानमात्रकारित्वमेव गृह्यते, किन्तु भूतोपरोधरहितः, तत्र भूतानि-पृथिव्यादीनि उपरोधः-तत्सङ्घट्टनादिलक्षणः तेन रहितः-परित्यक्तो यः 'एकग्रहणे तज्जातीयग्रहणाद्' अनृतादत्तादानमैथुनपरिग्रहाद्युपरोधरहितश्च स देशो 'ध्यायतः' चिन्त्॥593॥ यता, उचित इति शेषः, अयं गाथार्थः ॥ 37 ॥ गतं देशद्वारम् , अधुना कालद्वारमभिधित्सुराह कालोऽवि सोचिय जहिं जोगसमाहाणमुत्तमं लहै । न उ दिवसनिसावेलाइनियमणं झाइणो भणियं ॥ 38 ॥ ___ व्याख्या-कलनं कालः कलासमूहो वा कालः, स चार्द्धतृतीयेषु द्वीपसमुद्रेषु चन्द्रसूर्यगतिक्रियोपलक्षितो दिवसादिरवसेयः, अपिशब्दो देशानियमेन तुल्यत्वसम्भावनार्थः, तथा चाह-कालोऽपि स एव, ध्यानोचित इति गम्यते, 'यत्र' काले 'योगसमाधान' मनोयोगादिस्वास्थ्यम् 'उत्तम' प्रधानं 'लभते' प्राप्नोति, 'न तु' न पुन व च, तुशब्दस्य पुनःशब्दार्थत्वादेवकारार्थत्वाद्वा, किं ?-दिवसनिशावेलादिनियमनं ध्यायिनो भणितमिति, दिवसनिशे प्रतीते, वेला सामान्यत एव, तदेकदेशो मुहूर्तादिः, आदिशब्दात् पूर्वाह्नापराह्लादि वा, एतन्नियमनं दिवैवेत्यादिलक्षणं, ध्यायिनः-सत्त्वस्य भणितम्-TV उक्तं तीर्थकरगणधरैनैवेति गाथार्थः ॥ 38 ॥ गतं कालद्वारं, साम्प्रतमासनविशेषद्वारं व्याचिख्यासयाऽऽह 593 ॥ . एवंविधाः गीर्मया वक्तव्येदशी न वक्तव्या । इति विचारितवाक्यस्य भाषमाणस्य वाचिकं ध्यानम् ॥1॥सुस्माहित्क्र्पाद्स्याकार्ये कारणे य्त्न्या। | क्रियाकरणं यत्तत्कायिकं भवेत् यतेः ध्यानं ॥ 2 ॥
Page #213
--------------------------------------------------------------------------
________________ जचिय देहावस्था जिया ण शाणोवरोहिणी होइ । साइजा तदवत्यो ठिओओ निसण्णो निवष्णो वा ॥ 39 ॥ व्याख्या - इहैव या काचिद् 'देहावस्था' शरीरावस्था निषण्णादिरूपा, किं ? - 'जिता' इत्यभ्यस्ता उचिता वा, तथाऽनुष्ठीयमाना 'न ध्यानोपरोधिनी भवति' नाधिकृतधर्मध्यामपीडाकरी भवतीत्यर्थः, 'ध्यायेत् तदवस्थ' इति सैवावस्था यस्य स तदवस्थः, तामेव विशेषतः प्राह - ' स्थितः' कायोत्सर्गेणेपन्नतादिना 'निषण्णः' उपविष्टो वीरासनादिना 'निर्विण्णः ' सन्नि विष्टो दण्डायतादिना 'वा' विभाषायामिति गाथार्थः ॥ 39 ॥ आह-किं पुनरयं देशकालासनानामनियम इति ?, अत्रोच्यते, सासु वट्टमाणा मुणओ जं देसकालचेद्वासु । वरकेवलाइलाभं पत्ता बहुसो समिपावा ॥ 40 ॥ व्याख्या- 'सर्वासु ' इत्यशेषासु, देशकालचेष्टासु इति योगः, चेष्टा- देहावस्था, किं 1 - 'वर्तमानाः' अवस्थिताः, के ?'मुनयः' प्राग्निरूपित शब्दार्थाः 'यद्' यस्मात्कारणात् किं ? - वरः - प्रधानश्चासौ केवलादिलाभश्च 2 तं प्राप्ता इति, आदिशब्दान्मनः पर्यायज्ञानादिपरिग्रहः, किं सकृदेव प्राप्ताः 1, न, केवलवर्ज 'बहुशः' अनेकशः, किंविशिष्टाः 1 - 'शान्तपापाः' तत्र पातयति नरकादिष्विति पापं शान्तम्-उपशमं नीतं पापं यैस्ते तथाविधा इति गाथार्थः ॥ 40 ॥ तो देसकालचेआनियमो झाणस्स नत्थि समयंमि । जोगाण समाहाणं जह होइ तहा (प) यइयां ॥ 41 ॥ व्याख्या - यस्मादिति पूर्वगाथायामुक्तं तेन सहास्याभिसम्बन्धः, तस्माद्देशकालचेष्टानियमो ध्यानस्य 'नास्ति' न विद्यते, क्व ? - 'समये' आगमे, किन्तु 'योगानां' मनःप्रभृतीनां 'समाधानं' पूर्वोक्तं यथा भवति तथा (प्र) 'यतितव्यं' (प्र)यतः कार्य इत्यत्र नियम एवेति गाथार्थः ॥ 41 ॥ गतमासनद्वारम् अधुनाऽऽलम्बन द्वारावयवार्थप्रतिपादनायाह
Page #214
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया ॥ 594 ॥ आलंबणा वायणपुच्छणपरियणाणुचिंताओ । सामाइयाइयाई सद्धम्मावस्सयाई च ॥ 42 ॥ 4 प्रतिक्रमव्याख्या-इह धर्मध्यानारोहणार्थमालम्ब्यन्त इत्यालम्बनानि वाचनाप्रश्नपरावर्तनानुचिन्ता' इति तत्र वाचनं वाचना, विनेयाय निर्जरायै सूत्रादिदानमित्यर्थः, शङ्किते सूत्रादौ संशयापनोदाय गुरुप्रच्छनं प्रश्न इति, परावर्तनं तु पूर्वाधीतस्यैव 6 शतकं सूत्रादेरविस्मरणनिर्जरानिमित्तमभ्यासकरणमिति, अनुचिन्तनम् अनुचिन्ता मनसैवाविस्मरणादिनिमित्तं सूत्रानुस्मरणमित्यर्थः, वाचना च प्रश्नश्चेत्यादि द्वन्द्वः, एतानि च श्रुतधर्मानुगतानि वर्तन्ते, तथा सामायिकादीनि सद्धर्मावश्यकानि चेति, अमूनि तु चरणधर्मानुगतानि वर्तन्ते, सामायिकमादौ येषां तानि सामायिकादीनि, तत्र सामायिक प्रतीतम् , आदिशब्दान्मुखवस्त्रिकाप्रत्युपेक्षणादिलक्षणसकलचक्रवालसामाचारीपरिग्रहो यावत् पुनरपि सामायिकमिति, एतान्येव विधिवदासेव्यमानानि सन्ति-शोभनानि सन्ति च तानि चारित्रधर्मावश्यकानि चेति विग्रहः, आवश्यकानि-नियमतः|8 करणीयानि, चः समुच्चये इति गाथार्थ्ः॥ 42 ॥ साम्प्रतममीषामेवाऽऽलम्बनत्वे निबन्धनमाह विसमंमि समारोहै दवदवालंबणो जहा पुरिसो । सुत्ताइकयालंबो तह झाणवर समारुहै ॥ 3 ॥ व्याख्या-विषमे निम्ने दुःसञ्चरे 'समारोहति' सम्यगपरिक्लेशेनोवं याति, कः?-दृढं-बलवद्रव्यं रज्ज्वाधालम्बन यस्य स तथाविधः, यथा 'पुरुषः' पुमान् कश्चित् , 'सूत्रादिकृतालम्बनः' वाचनादिकृतालम्बन इत्यर्थः, 'तथा' तेनैव प्र्का-18॥594॥ रेण 'ध्यानवरं' धर्मध्यानमित्यर्थः, समारोहतीति गाथार्थ्ः॥43॥ गतमालम्बनद्वारम्, अधुना क्रमद्वारावसरः, तत्र लाघवार्थ धर्मस्य शुक्लस्य च (तं) प्रतिपादयन्नाह
Page #215
--------------------------------------------------------------------------
________________ CARRORSCARSAECRET RESOR झाणप्पडिवत्तिकमो होइ म्न्नोजोग्निग्घाईओ। भवकाले केवलिणो सेसाण जहासमाहीए ॥ 4 ॥ व्याख्या-ध्यान-प्राग्निरूपितशब्दार्थ तस्य प्रतिपत्तिकम इति समासः, प्रतिपत्तिक्रमः-प्रतिपत्तिपरिपाव्यभिधीयते, स च भवति मनोयोगनिग्रहादिः, तत्र प्रथमं मनोयोगनिग्रहः ततो वाग्योगनिग्रहः ततः काययोगनिग्रह इति, किमयं ट्र सामान्येन सर्वथैवेत्थम्भूतः क्रमो?, न, किन्तु भवकाले केवलिनः, अत्र भवकालशब्देन मोक्षगमनप्रत्यासन्नः अन्तर्मु हूर्तप्रमाण एव शैलेश्यवस्थान्तर्गतः परिगृह्यते, केवलमस्यास्तीति केवली तस्य, शुक्लध्यान एवायं क्रमः, शेषस्यान्यस्य धर्मध्यानप्रतिपत्तुर्योगकालावाश्रित्य किं 1-'यथासमाधिने ति यथैव स्वास्थ्यं भवति तथैव प्रतिपत्तिरिति गाथार्थः ॥ 44 ॥ 6 गतं क्रमद्वारम् , इदानीं ध्यातव्यमुच्यते, तच्चतुर्भेदमाज्ञादिः, उक्तं च-"आज्ञाऽपायविपाकसंस्थानविचयाय धर्म्य' (तत्त्वाथै a09 sU0 37 ) मित्यादि, तत्राऽऽद्यभेदप्रतिपादनायाह सुनिउणमणाइणिहणं भूयहियं भूयभावणमहग्धं । अमियमजियं महत्थं महाणुभावं महाविसयं ॥ 45 ॥ व्याख्या-सुष्टु-अतीव निपुणा-कुशला सुनिपुणा ताम्, आज्ञामिति योगः, नैपुण्यं पुनः सूक्ष्मद्रव्याद्युपदर्शकत्वातथा मत्यादिप्रतिपादकत्वाच्च, उक्तं च-'सुयनाथमि नेउण्णं, केवले तयणंतरं । अप्पणो सेसगाणं च, जम्हा तं परिभावगं ॥ 1 ॥ ' इत्यादि, इत्थं सुनिपुणां ध्यायेत् , तथा 'अनाद्यनिधनाम्' अनुत्पन्नशाश्वतामित्यर्थः, अनाद्यनिधनत्वं च द्रव्याद्यपेक्षयेति, उक्तं च-"द्रव्यार्थादेशादित्येषा द्वादशाङ्गी न kadAcinnAsI"dityAdi, तथा 'भूतहिता मिति इह भूत 1 श्रुतज्ञाने नैपुण्यं केवले तदनन्तरम् । आत्मनः शेषकाणां च, यमाचत् परिभावकम् (प्रकाशकम् ) ॥ 1 ॥ जाऽऽद्यभेदप्रतिमाह । अमियमजिवामिति योगः, नपुणा ससगाणं च मायनिधन
Page #216
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया प्रतिक्रमणाध्यानशतक ॥ 595 ॥ शब्देन प्राणिन उच्यन्ते तेषां हिता-पण्यामिति भावः, हितत्वं पुनस्तदनुपरोधिनीत्वात्तथा हितकारिणीत्वाच्च, उक्तं ca'sarve जीवा न हन्तव्या' इत्यादि, एतत्प्रभावाच्च भूयांसः सिद्धा इति, भूतभावनाम्' इत्यत्र भूत-सत्यं भाव्यतेऽनयेति भूतस्य वा भावना भूतभावना, अनेकान्तपरिच्छेदात्मिकेत्यर्थः, भूतानां वा-सत्त्वानां भावना भूतभावना, भावना वाससनेत्यनर्थान्तरम् , उक्तं च-कूरावि सहावेणं रागविसवसाणुगावि होऊणं । भावियजिणवयणमणा तेलुक्कसुहावहा होति ॥ 1 ॥ श्रूयन्ते च चिलातीपुत्रादय एवंविधा बहव इति, तथा 'अनाम्' इति सर्वोत्तमत्वादविद्यमानमूल्यामिति भावः, उक्तं च-"संवेऽवि य सिद्धता सदबरयणासया सतेलोका । जिणवयणस्स भगवओ न मुल्लमित्तं अणग्घेणं ॥ 1 ॥ ' तथा स्तुतिकारेणाप्युक्तम्-"कल्पद्रुमः कल्पितमात्रदायी, चिन्तामणिश्चिन्तितमेव दत्ते जिनेन्द्रधर्मातिशयं विचिन्त्य, द्वयेऽपि लोको लघुतामवैति ॥ 1 ॥ " इत्यादि, अथवा 'ऋणनाऽमित्यत्र ऋणं-कर्म तद्नामिति, उक्तं च-"जं अन्नाणी कम्मं खवेइ |बहुयाहि वासकोडीहिं । तं नाणी तिहि~ गुत्तो खवेइ ऊसासमित्तेणं ॥ 1 ॥ " इत्यादि, तथा 'अमिताम्' इत्यपरिमिताम् , उक्तं च-"सवनदीणं जा होज वालुया सबौदहीण जं udyN। ettovi अणंतगुणो अत्थो एगस्स सुत्त्स्स्॥1॥" अमृतां |वा मृष्टां वा पथ्यां वा, तथा चोक्तम्-"जिणवयणमोदगस्स उ रत्तिं च दिवा य खजमाणस्स । तित्तिं बुहो न गच्छइ क्रूरा अपि स्वभावेन रागविषवशानुगा अपि भूत्वा । भावितजिनवचनमनसस्त्रैलोक्यसुखावहा भवन्ति ॥ 1 ॥ 2 सर्वेऽपि च सिद्धान्ताः सद्व्यरत्राश्रयाः स्त्रैलोक्याः। जिनवचनस्य भगवतो न मूल्यमानमनर्धेण (र्घ्त्वेन्)॥1॥3 यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः । तत् ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छासमात्रेण ॥ 1 ॥ सर्वनदीनां या भवेयुः वालुकाः सर्वोदधीनां यदुदकम् । atopya'nantaguNo'rtha एकस्य सूत्रस्य ॥ 1 ॥ 5 जिनवचनमोदकस्य तु रात्रौ दिवा च खाद्यमानस्य । तृप्तिं बुधो न गच्छति. ॥ 595 ॥
Page #217
--------------------------------------------------------------------------
________________ हेउसहस्सोवगूढस्स ॥ 1 ॥ नरनरयतिरियसुरगणसंसारियसबदुक्खरोगाणं । जिणवयणमेगमोसहमपवग्गसुहक्खयंफलयं ॥ 2 ॥ " सजीवां वाऽमृतामुपपत्तिक्षमत्वेन सार्थिकामिति भावः, न तु यथा-'तेषां कटतटभ्रष्टैगजानां म्द्बिन्दुभिः। प्रावर्तत नदी घोरा, हस्त्यश्वरथवाहिनी ॥ 1 ॥ ' इत्यादिवन्मृतामिति, तथा 'अजितामिति शेषप्रवचनाज्ञाभिरपराजितामित्यर्थः, उक्तं च-'jIvAivatthuciMtaNakosallaguNeNa'NaNNasariseNaM / सेसवयणेहिं अजियं जिणिंदवयणं महाविसयं ॥ 1 ॥ तथा 'महार्थी मिति महान्-प्रधानोऽर्थो यस्याः सा तथाविधा तां, तत्र पूर्वापराविरोधित्वादनुयोगद्वारात्मकत्वान्नयगर्भ-15 त्वाच्च प्रधानां, महत्स्थां वा अत्र महान्तः-सम्यग्दृष्टयो भव्या एवोच्यन्ते ततश्च महत्सु स्थिता महत्स्था तां च, प्रधानप्राणिस्थितामित्यर्थः, महास्थां वेत्यत्र महा पूजोच्यते तस्यां स्थिता महास्था तां, तथा चोक्तम्-'सबसुरासुरमाणुसजोइसवंतरसुपूइयं णाणं । जेणेह गणहराणं छुहंति चुण्णे सुरिंदावि ॥ 1 ॥ ' तथा 'महानुभावा मिति तत्र महान्-प्रधानःप्रभूतो वाऽनुभावः-सामर्थ्यादिलक्षणो यस्याः सा तथा तां, प्राधान्यं चास्याश्चतुर्दशपूर्वविदः सर्वलब्धिसम्पन्नत्वात्, प्रभूतत्वं च प्रभूतकार्यकरणाद् , उक्तं च-'भू णं चोदसपुषी घडाओ घडसहस्सं करित्तए' इत्यादि, एवमिहलोके, परत्र तु जघन्यतोऽपि वैमानिकोपपातः, उक्तं च-'उववाओलंतगंमि चोदसपुवीस्स होइ उझ्न्न्न्नो। उक्कोसो सबढे siddhigamo vA akmmss||1||' हेतुसहस्रोपगूढस्य ॥ 1 ॥ नरनारकतिर्यकसुरगणसांसारिकसर्वदुःखरोगाणाम् । जिनवचनमेकमौषधमपवर्गसुखाक्षतफलदम् ॥ 2 ॥ 2 जीवादिवस्तुचिन्तनकौशल्यगुणेनानन्यसदृशेन । शेषवचनैरजितं जिनेन्द्रवचनं महाविषयम् ॥ 1 ॥ 3 सर्वसुरासुरमनुष्यज्योतिष्कव्यन्तरसुपूजितं ज्ञानम् । येनेह गणधराणां (शी) क्षिपन्ति चूर्णानि देवेन्द्रा अपि ॥ प्रभुचतुर्दशपूर्वी घटात् घटसहस्रं कर्तुं. 5 उपपातो लान्तके चतुर्दशपूर्विणां भवति तु जघन्यः । उत्कृष्टः सर्वार्थे सिद्धिगमनं वाऽकर्मणः ॥ 1 ॥
Page #218
--------------------------------------------------------------------------
________________ प्रतिक्रमणाध्यान द्रीया शतकं MNAM कुशलक आवश्यक- तथा 'महाविषयाऽमिति महद्विषयत्वं तु सकलद्रव्यादिविषयत्वाद् , उक्तं च-'देवओ सुयनाणी उवउत्ते सबदबाई जाणईहारिभ- दत्यादि कृतं विस्तरेणेति गाथार्थ्ः॥45॥ साइजा निरवजं जिणाणमाणं जगप्पईवाणं । अणितणजणदुण्णेयं नयभंगपमाणगमगहणं ॥ 4 ॥ ___ व्याख्या-'ध्यायेत्' चिन्तयेदिति सर्वपदक्रिया, 'निरवद्याऽमिति अवयं-पापमुच्यते निर्गतमवद्यं यस्याः सा तथा ॥ 596 ॥ ताम् , अनृतादिद्वात्रिंशद्दोषावधरहितत्वात् , क्रियाविशेषणं वा, कथं ध्यायेत् -निरवद्यम्-इहलोकाद्याशंसारहितमित्यर्थः, उक्तं च-'नो इहलोगठ्याए नो परलोगट्टयाए नो परपरिभवओ अहं nANI'tyAdikaM निरवद्यं ध्यायेत् , 'जिनानां' प्राग्निरूपितशब्दार्थानाम् 'आज्ञा' वचनलक्षणां कुशलकर्मण्याज्ञाप्यन्तेऽनया प्राणिन इत्याज्ञा तां, किंविशिष्टां ?-जिनानांकेवलालोकेनाशेषसंशयतिमिरनाशनाजगत्प्रदीपानामिति, आज्ञैव विशेष्यते-'अनिपुणजनदु यां' न निपुणः अनिपुणः अकुशल इत्यर्थः जनः-लोकस्तेन दुर्जेयामिति-दुरवगमां, तथा 'नयभङ्गप्रमाणगमगहनाम्' इत्यत्र नयाश्च भङ्गाश्च प्रमाणानि च गमाश्चेति विग्रहस्तैर्गहना-गहरा तां, तत्र नैगमादयो नयास्ते चानेकभेदाः, तथा भङ्गाः क्रमस्थानभेदभिन्नाः, तत्र क्रमभङ्गा यथा एको जीव एक एवाजीव इत्यादि, स्थापना ॥ स्थानभङ्गास्तु यथा प्रियधर्मा नामैकः नो दृढधर्मेत्यादि । तथा प्रमीयते ज्ञेयमेभिरिति प्रमाणानि-द्रव्यादीनि, यथा- नुयोगद्वारेषु गमाः-चतुर्विंशतिदण्डकादयः, कारणवशतो वा किञ्चिद्विसदृशाः सूत्रमार्गा यथा षड्जीवनिका-'' दाविति कृतं विस्तरेणेति गाथार्थः ॥ 46 ॥ ननु स्स्,18 1 द्रव्यतः श्रुतज्ञानी उपयुक्तः सर्वव्याणि जानाति. 2 नो इहलोकार्थाय नो परलोकार्थाय नो परपरिभावकोऽहं ज्ञानी. AAAAAESCRECAUSEXECUSA आज्ञैव विआणगमगहना ॥ 596 ॥
Page #219
--------------------------------------------------------------------------
________________ या एवंविशेषणविशिष्टा सा बोद्धमपि न शक्यते मन्दधीभिः, आस्तां तावद्ध्यातुं, ततश्च यदि कथञ्चिन्नावबुध्यते तत्र का वार्तेत्यत आह तस्थ व मैदोब्बलेणं तनिहायरियविरहओ वावि । णेयगहणतणेण य णाणावरणोदएणं च ॥ 7 ॥ व्याख्या-तत्र' तस्यामाज्ञायां, चशब्दः प्रस्तुतप्रकरणानुकर्षणार्थः, किं ?-जडतया चलत्वेन वा मतिदौर्बल्येन-बुद्धेः । सम्यगनवधारणेनेत्यर्थः, तथा 'तद्विधाचार्यविरहतोऽपि' तत्र तद्विधः-सम्यगविपरीततत्त्वप्रतिपादनकुशलः आच-TU यतेऽसावित्याचार्यः सूत्रार्थावगमार्थं मुमुक्षुभिरासेव्यत इत्यर्थः तद्विधश्चासावाचार्यश्च 2 तद्विरहतः-तदभावतश्च, चशब्दः अबोधे द्वितीयकारणसमुच्चयार्थः, अपिशब्दः क्वचिदुभयवस्तूपपत्तिसम्भावनार्थः, तथा 'ज्ञेयगहनत्वेन च' तत्र ज्ञायत इति ज्ञेयं-धर्मास्तिकायादि तद्गहनत्वेन-गह्वरत्वेन, चशब्दोऽबोध एव तृतीयकारणसमुच्चयार्थः, तथा 'ज्ञानावरणोदयेन च' तत्र ज्ञानावरणं प्रसिद्धं तदुदयेन तत्काले तद्विपाकेन, चशब्दश्चतुर्थाबोधकारणसमुच्चयार्थः, अत्राह-ननु ज्ञानावर-IN णोदयादेव मतिदौर्बल्यं तथा तद्विधाचार्यविरहो ज्ञेयगहनाप्रतिपत्तिश्च, ततश्च तदभिधाने न युक्तममीषामभिधानमिति, न, तत्कार्यस्यैव संक्षेपविस्तरत उपाधिभेदेनाभिधानादिति गाथार्थ्ः॥47॥ तथा हेऊदाहरणासंभवे य सइ सुड जं न बुझेजा । सबष्णुमयमवितहं तहावि तं चिंतप मैमं ॥ 40 ॥ व्याख्या-तत्र हिनोति-गमयति जिज्ञासितधर्मविशिष्टानानिति हेतु:-कारको व्यञ्जकच, उदाहरणं-चरितकल्पि-1 तभेदं, हेतुश्चोदाहरणं च हेतूदाहरणे तयोरसम्भवः, कञ्चन पदार्थ प्रति हेतूदाहरणासम्भवात् , तस्मिंश्च, चशब्दः पञ्चम
Page #220
--------------------------------------------------------------------------
________________ प्रतिक्रमणाध्यान .द्रीया शतकं आवश्यक द षष्ठकारणसमुच्चयार्थः, 'सति' विद्यमाने, किं?-'यदू' वस्तुजातं 'न सुष्ठ बुद्ध्येत' नातीवावगच्छेत् 'सर्वज्ञमतमवितथं तथापि हारिभ- तच्चिन्तयेन्मतिमा निति तत्र सर्वज्ञाः-तीर्थकरास्तेषां मतं सर्वज्ञमतं-वचनं, किं ?-वितथम्-अनृतं न वितथम्-अवितथं । सत्यमित्यर्थः, 'तथापि तदबोधकारणे सत्यनवगच्छन्नपि 'तत्' मतं वस्तु वा 'चिन्तयेत्' पर्यालोचयेत् 'मतिमान्' बुद्धि-11 मानिति गाथार्थ्ः॥48॥ किमित्येतदेवमित्यत आः॥597॥ अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा । जियरागदोसमोहा य णण्णहावादिणो तेणं ॥ 49 ॥ ___ व्याख्या-अनुपकृते-परैरवर्तिते सति परानुग्रहपरायणा-धर्मोपदेशादिना परानुग्रहोद्युक्ता इति समासः, 'य्द्'| यस्मात् कारणात् , के ?-'जिनाः' प्राग्निरूपितशब्दार्थाः, त एव विशेष्यन्ते-'जगत्प्रवराः' चराचरश्रेष्ठा इत्यर्थ, एवंविधा अपि कदाचिद् रागादिभावाद्वितथवादिनो भवन्त्यत आह-जिता-निरस्ता रागद्वेषमोहा यैस्ते तथाविधाः, तत्राभिष्वङ्ग। लक्षणो रागः अप्रीतिलक्षणो द्वेष: अज्ञानलक्षणश्च मोहः, चशब्द एतदभावगुणसमुच्चयार्थः, नान्यथावादिनः 'तेने ति तेन कारणेन ते नान्यथावादिन इति, उक्तं च-"रागाद्वा द्वेषाद्वे" त्यादि गाथार्थ्ः॥ 49 ॥ उक्तस्तावद्ध्यातव्यप्रथमो भेदः, अधुना द्वितीय उच्यते रागद्दोसकसायासवादिकिरियासु वट्टमाणाणं । इहपरलोयावाओ झाइजा वजपरिवजी ॥ 50 ॥ व्याख्या-रागद्वेषकषायाश्रवादिक्रियासु प्रवर्तमानानामिहपरलोकापायान् ध्यायेत् , यथा रागादिक्रिया ऐहिकामु|ष्मिकविरोधिनी, उक्तं च-"रागः सम्पद्यमानोऽपि, दुःखदो दुस्स्त्त्गोच्र्ः। महान्याध्यभिभूतस्य, कुपथ्यान्नाभिलाषवत् ॥ 1 ॥ 597 ॥
Page #221
--------------------------------------------------------------------------
________________ ** तथा-'द्वेषः सम्पद्यमानोऽपि, तापयत्येव देहिनम् । कोटरस्थो ज्वलन्नाशु, दावानल इव दुमम् ॥ 2 ॥ ' तथा-'दृष्ट्यादिभेदभिन्नस्य, रागस्यामुष्मिक फलम् । दीर्घः संसार एवोक्तः, सर्वज्ञैः srvdrshibhiH॥3||' इत्यादि, तथा-दोसानलसंसत्तो इह लोए चेव दुक्खिओ जीवो । परलोगंमि य पावो पावै निरयानलं तत्तो ॥ 1 ॥ इत्यादि, तथा कषायाः-क्रोधादयः, | तदपायाः पुनः-'को हो य माणो य अणिग्गहीया, माया य लोहो य पवड्डमाणा । चत्तारि एए कसिणो कसाया, सिंचंति 8 मूलाई पुणब्भवस्स ॥ 1 ॥ ' तथाऽऽश्रवाः-कर्मबन्धहेतवो मिथ्यात्वादयः, तदपायः पुनः-'मिच्छत्तमोहियमई जीदो इहलोग एव दुक्खाई। निरओवमाई पावो पावै पसमाइगुणहीणो ॥ 1 ॥ ' तथा-'अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि स्र्व्पापेभ्य्ः। अर्थ हितमहितं वा न वेत्ति येनावृतो लोक्ः॥1॥ तथा-'जीवा पाविति इहं पाणवहादविरईए पावाए। नियसुयघायणमाई दोसे जणगरहिए पावा ॥ 1 ॥ परलोगंमिवि एवं आसवकिरियाहि अज्जिए कम्मे |जीवान्न् चिरमवाया निर। याइगई भमंताणं ॥ 2 ॥ ' इत्यादि, आदिशब्दः स्वगतानेकभेदख्यापकः, प्रकृतिस्थित्यनुभावप्रदेशबन्धभेदग्राहक इत्यन्ये, ***EASA द्वेषानलसंतप्त इहलोक एव दुःखितो जीवः । परलोके च पापः प्राप्नोति निरयानलं त्त्ः॥1॥2 क्रोधश्च मानश्चानिगृहीती माया च लोभश्च प्रवर्धमानौ । चत्वार एते कृत्स्नाः कषायाः सिञ्चन्ति मूलानि पुनर्भवस्य ॥ 1 ॥ कोहो पीई पणासेइ माणो विणयणासणो । माया मित्ताणि नासेइ लोहो स्न्य्च्विन्नास्न्नो॥1॥ (प्रत्यन्तरेऽधिकं प्राक् ). 3 मिथ्यात्वमोहितमतिर्जीव इहलोक एव दुःखानि । निरयोपमाणि पापः प्राप्नोति प्रशमादिगुणहीनः ॥ 1 ॥ 4 जीवाः प्रामवन्तीह प्राणवधाचविरतेः पापिकायाः। निजसुतघातादिदोषान् जनगर्हितान् पापाः ॥ परलोकेऽप्येवमाश्रवक्रियाभिजिते कर्मणि । जीवानां चिरमपाया निरयादिगतिषु भ्रमताम् ॥ 2 ॥ आ RI
Page #222
--------------------------------------------------------------------------
________________ प्रतिक्रम णाध्यान शतकं आवश्यक- क्रियास्तु कायिक्यादिभेदाः पञ्च, एताः पुनरुत्तरत्र न्यक्षेण वक्ष्यामः, विपाकः पुनः-'किरियासु वट्टमाणा काइगमाईसु हारिभ-1| दुक्खिया जीवा । इह चेव य परलोए संसारपवढया भणिया ॥ 1 ॥ ततश्चैवं रागादिक्रियासु वर्तमानानामपायान् द्रीया ध्यायेत् , किंविशिष्टः सन्नित्याह-'vaya'parivarjI' तत्र वर्जनीयं vaya'm-अकृत्यं परिगृह्यते तत्परिवर्जी-अप्रमत्त इति गाथार्थः ॥ 598 ॥ ॥ 50 // उक्तः खलु द्वितीयो ध्यातव्यभेदः, अधुना तृतीय उच्यते, तत्र . पयइठीपएसाणुभावभिन्नं सुहासुहविहत्तं । जोगाणुभावजणियं कम्मविवागं विचितेजा ॥ 51 ॥ | व्याख्या-'प्रकृतिस्थितिप्रदेशानुभावभिन्नं zubhAzubhavibhakta'miti अत्र प्रकृतिशब्देनाष्टौ कर्मप्रकृतयोऽभिधीयन्ते ज्ञानावरणीयादिभेदा इति, प्रकृतिरंशो भेद इति पर्यायाः, स्थितिः-तासामेवावस्थानं जघन्यादिभेदभिन्नं, प्रदेशशब्देन जीवप्रदेशकर्मपुद्गलसम्बन्धोऽभिधीयते, अनुभावशब्देन तु विपाकः, एते च प्रकृत्यादयः शुभाशुभभेदभिन्ना भवन्ति, ततश्चैतदुक्तं भवति-प्रकृत्यादिभेदभिन्नं शुभाशुभविभक्तं 'योगानुभावजनितं' मनोयोगादिगुणप्रभवं कर्मविपाकं विचिन्तयेदिति गाथार्थ्ः॥51॥ भावार्थः पुनर्वृद्धविवरणादवसेयः, तच्चेदं-इह पयैभिन्नं सुहासुहविहत्तं कम्मविवागं विचिंतेजा, तत्थ पयईउत्ति कम्मणो भेया अंसा णाणावरणिज्जाइणो अठ्ठ, तेहिं भिन्न-विहत्तं, सुहं पुण्णं सायाइयं असुहं पावं तेहिं विहत्तंविभिन्नविपाकं जहा कम्मपकडीए तहा विसेसेण चिंतिजा, किं च-ठीविभिन्नं च सुहासुहविहत्तं कम्मविवागं विचिंतेजा, क्रियासु वर्तमानाः कायिक्यादिषु दुःखिता जीवाः । इहैव परलोके च संसारप्रवर्धका भणिताः ॥ 4 ॥ 2 इह प्रकृतिभिन्नं शुभाशुभविभक्तं कर्मविपाक विचिन्तयेत् , तत्र प्रकृतय इति कर्मणो भेदा अंशा ज्ञानावरणादयोऽष्ट, तैमिनं विभक्तं शुभं पुण्यं सातादिकं अशुभं पापं तैर्विभक्तं. विभिन्नविपाकं यथा कर्मप्रलाकृतौ तथा विशेषेण चिन्तयेत् । किंच-स्थितिविभक्तं च शुभाशुभविभक्तं कर्मविपाकं विचिन्तयेत्, NAGARILALAMACHAR // 598 //
Page #223
--------------------------------------------------------------------------
________________ ठिति तासिं चेव अहं पयडीणं जहण्णमज्झिमुक्कोसा कालावत्था जहा कम्मपयडीए, किं च-पएसभिन्नं शुभाशुभं यावत्- 'कृत्वा पूर्वविधानं पदयोस्तावेव पूर्ववद् वग्यौं । वर्गघनौ कुर्यातां तृतीयराशेस्ततः प्राग्वत् ॥ 1 ॥ " कृत्वा विधानमिति 256, अस्य राशेः पूर्वपदस्य घनादि कृत्वा तस्यैव वर्गादि ततः द्वितीयपदस्येदमेव विपरीतं क्रियते, तत एतावेव वयेते, ततस्तृतीयपदस्य वर्गघनौ क्रियते, एवमनेन क्रमेणायं राशिः 16777216 चिंतेजा पएसोत्ति जीवपएसाणं कम्म - पएसेहिं सुहुमेहिं एगखेत्तावगाढेहिं पुट्ठोगाढ अनंतर अणुबायरौद्धा इभेएहिं बद्धाणं वित्थरओ कम्मपयडीए भणियाणं । कम्मविवागं विचिंतेज्जा, किं च- अणुभावभिन्नं सुहासुहविहन्तं कम्मविवागं विचिंतेज्जा, तत्थ अणुभावोति तासिं वट्ठण्हं । पयडीणं पुट्ठबद्धनिकाइयाणं उदयाउ अणुभवणं, तं च कम्मविवागं जोगाणुभावजणियं विचिंतेजा, तत्थ जोगा मणवयणकाया, अणुभावो जीवगुण एव, स च मिथ्यादर्शनाविरतिप्रमादकपायाः, तेहिं अणुभावेण य जणियमुप्पाइयं जीवस्स कम्मं जं तस्स विवागं उदयं विचिंतिज्जइ । उक्तस्तृतीयो ध्यातव्यभेदः, साम्प्रतं चतुर्थ उच्यते, तत्र-- जिणदेसियाइ लक्खणसंठाणासणविहाणमाणाई । उप्पायद्विद्दभंगाइ पज्जवा जे य दष्वाणं ॥ 52 ॥ 1 स्थितिरिति तासामेवाष्टानां प्रकृतीनां जघन्यमध्यमोत्कृष्टाः कालावस्था यथा कर्मप्रकृतौ । किंच - प्रदेशभिन्नं चिन्तयेत्, प्रदेश इति जीवप्रदेशानां कर्मप्रदेशैः सूक्ष्मैरेक क्षेत्रावगाढैः स्पृष्टावगाढानन्तराणुवादरोर्ध्वादिभेदैर्बद्धानां विस्तरतः कर्मप्रकृतौ भणितानां कर्म विपाकं विचिन्तयेत् किं च अनुभावभिनं शुभाशुभविभक्तं कर्मविपाकं विचिन्तयेत्, तन्त्रानुभाव इति तासामेवाष्टानां प्रकृतीनां स्पृष्टबद्ध निकाचितानामुदयादनुभवनम् तं च कर्मविपाकं योगानुभावज नितं विचिन्तयेत्, तत्र योगा मनोवचनकाया, अनुभावो जीवगुण एव, तैरनुभावेन च जनितम्-उत्पादितं जीवस्य कर्म यत् तस्या विपाकं-उदयो विचिन्त्यते ।
Page #224
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया णाध्यानशतकं ॥ 599 ॥ SAUSAIS RISUSSRUSSURES व्याख्या-जिना:-प्राग्निरूपितशब्दार्थास्तीर्थकरास्तैर्देशितानि-कथितानि जिनदेशितानि, कान्यत आह-लक्षणसंस्थानासनविधानमानानि, किं ?-विचिन्तयेदिति पर्यन्ते वक्ष्यति षष्ट्यां गाथायामिति, तत्र लक्षणादीनि विचिन्तयेत् , अत्रापि गाथान्ते द्रव्याणामित्युक्तं तत्प्रतिपदमायोजनीयमिति, तत्र लक्षणं धर्मास्तिकायादिद्रव्याणां गत्यादि, तथा संस्थान मुख्यवृत्त्या पुद्गलरचनाकारलक्षणं परिमण्डलाद्यजीवानां, यथोक्तम्-'परिमंडले य वट्टे तसे चौरंस आयते चेव' जीवशरीराणां च समचतुरस्रादि, यथोक्तम्-'समैचौरंसे नग्गोहमंडले साइ वामणे खुजे । हुंडेवि य संठाणे जीवाणं छ मुणेयवा ॥ 1 ॥ तथा धर्माधर्मयोरपि लोकक्षेत्रापेक्षया भावनीयमिति, उक्तं च-हेढा मज्झे उवरि छवीझल्लरिमुइंगसंठाणे । लोगो अद्धागारो अद्धाखेत्तागिई नेओ ॥ 1 ॥ ' तथाऽऽसनानि-आधारलक्षणानि धर्मास्तिकायादीनां लोकाकाशादीनि स्वस्वरूपाणि वा, तथा विधानानि धर्मास्तिकायादीनामेव भेदानित्यर्थः, यथा-'धम्मत्थिकाए धम्मस्थिकायस्स देसे धम्मथिकायस्स पएसे' इत्यादि, तथा मानानि-प्रमाणानि धर्मास्तिकायादीनामेवात्मीयानि, तथोत्पादस्थितिभङ्गादिपर्याया ये च 'द्रव्याणां' धर्मास्तिकायादीनां तान् विचिन्तयेदिति, तत्रोत्पादादिपर्यायसिद्धिः 'उत्पादव्ययध्रौव्ययुक्तं sadi'ti (तत्त्वार्थे a05sU029)वचनाद्, युक्तिः पुनरत्र-'घटमौलीसुवर्णार्थी, नाशोत्पत्तिस्थितिष्वयम् । शोकप्रमोदमाध्यस्थं,जनो याति सहेतुकम् ॥ 1 ॥ पयोव्रतो न दद्ध्यत्ति, न पयोऽत्ति द्धिव्र्त्ः। अगोरसवतो नोभे, तस्मात्तत्त्वं त्रयात्मकम् ॥ 2 ॥ " परिमण्डलं वृत्तं ध्यत्रं चतुरस्त्रमायतमेव. 2 समचतुरस्र न्यग्रोधमण्डलं सादि वामनं कुब्ज । हुण्डमपि च संस्थानानि जीवानां षट् ज्ञातव्यानि ॥ 1 ॥ |3 अधस्तान्मध्ये उपरि वेन्नासनझालरीमृदङ्गसंस्थानः । लोको वैशाखाकारो vaishaakhkssetraakRtijnyeyH||1||4ध्र्मास्तिकायो धर्मास्तिकायस्य देशः धर्मास्तिकायस्य prdeshH। ॥ 599 //
Page #225
--------------------------------------------------------------------------
________________ RANGACASSAGARMAGAR ततश्च धर्मास्तिकायो विवक्षितसमयसम्बन्धरूपापेक्षयोत्पद्यते तदनन्तरातीतसमयसम्बन्धरूपापेक्षया तु विनश्यति धर्मास्तिकायद्रव्यात्मना तु नित्य इति, उक्तं च-'सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ चन vishessH। सत्योश्चित्यपचित्योरा-12 कृतिजातिव्यवस्थानात् ॥ 1 ॥ ' आदिशब्दादगुरुलध्वादिपर्यायपरिग्रहः, चशब्दः समुच्चयार्थ इति गाथार्थ्ः॥52॥किण्च् पंचस्थिकायमैयं लोगमणाइणिहणं जिणक्खायं । णामाइभेयविहियं तिविहमहोलोयभेयाई ॥ 53 ॥ __ व्याख्या-'पञ्चास्तिकायमयं लोकमनाद्यनिधनं jinAkhyAta'miti, क्रिया पूर्ववत्, तत्रास्तयः-प्रदेशास्तेषां काया अस्तिकायाः पञ्च च ते अस्तिकायाश्चेति विग्रहः, एते च धर्मास्तिकायादयो गत्याधुपग्रहकरा ज्ञेया इति, उक्तं च-"जीवानां पुद्गलानां च, गत्युपग्रहकारणम् । धर्मास्तिकायो ज्ञानस्य, दीपश्चक्षुष्मतो यथा ॥ 1 ॥ जीवानां पुद्गलानां च, स्थित्युपग्रहकारणम् । अधर्मः पुरुषस्येव, तिष्ठासोरवनिर्यथा ॥ 2 ॥ जीवानां पुद्गलानां च, धर्माधर्मास्तिकाययोः । बदराणां घटो। यद्वदाकाशमवकाशदम् ॥ 3 ॥ ज्ञानात्मा सर्वभावज्ञो, भोक्ता कर्ता च कर्मणाम् । नानासंसारिमुक्ताख्यो, जीवः प्रोक्तो जिनागमे ॥ 4 ॥ स्पर्शरसगन्धवर्णशब्दमूर्तस्वभावकाः । सङ्घातभेदनिष्पन्नाः, पुद्गला jindeshitaaH॥5||" तन्मयं-तदात्मकं, लोक्यत इति लोकस्तं, कालतः किम्भूतमित्यत आह-'अनाद्यनिधनम्' अनाद्यपर्यवसितमित्यर्थः, अनेनेश्वरादिकृतव्यवच्छेदमाह, असावपि दर्शनभेदाच्चित्र एवेत्यत आह-'जिनाख्यातं' तीर्थकरप्रणीतम् , आह-jinadezitAni'tyasmAjinapraNItAdhikAro'nuvartata एव, ततश्च जिनाख्यातमित्यतिरिच्यते, न, अस्याऽऽदरख्यापनार्थत्वात् , आदरख्यापनादौ च पुनरुक्तदोषानुपपत्तेः, तथा चोक्तम्-"अनुवादादरवीप्साभृशार्थविनियोगहेत्वसूयासु । ईषत्सम्भ्रमविस्मयगणनास्म
Page #226
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 600 ॥ रणेष्वपुनरुक्तम् ॥ 1 ॥ " तथा हि 'नामादिभेदविहितं' भेदतो नामादिभेदावस्थापितमित्यर्थः, उक्तं च- 'नामं ठेवणा दवि खित्ते काले तहेव भावे य । पज्जवलोगो य तहा अट्ठविहो लोगंमि (ग) निक्खेवो ॥ 1 ॥ भावार्थश्चतुर्विंशतिस्तव विवरणादवसेयः, साम्प्रतं क्षेत्रलोकमधिकृत्याह - 'त्रिविधं' त्रिप्रकारम् 'अधोलोकभेदादिं' इति प्राकृतशैल्याऽधोलोकादिभेदम्, आदिशब्दात्तिर्यगूर्ध्वलोकपरिग्रह इति गाथार्थः ॥ 53 ॥ किं च तस्मिन्नेव क्षेत्रलोके इदं चेदं च विचिन्तयेदिति प्रतिपादयन्नाह - खिद्दवलयदीवसागरनरयविमाणभवणाइसंठाणं । वोमाइपद्वाणं निययं लोगद्विद्दविहाणं ॥ 54 ॥ व्याख्या- 'क्षितिवलयद्वीपसागरनिरयविमानभवनादिसंस्थानं' तत्र क्षितयः खलु घर्माद्या ईषत्प्राग्भारावसाना अष्टौ भूमयः परिगृह्यन्ते, वलयानि - घनोदधिघनवाततनुवातात्मकानि धर्मादिसप्तपृथिवीपरिक्षेपीण्ये कविंशतिः, द्वीपाः- जम्बूद्वीपादयः स्वयम्भूरमणद्वीपान्ता असङ्ख्येयाः, सागरा-लवणसागरादयः स्वयम्भूरमणसागरपर्यन्ता असङ्ख्येया एव, निरयाःसीमन्तकाद्या अप्रतिष्ठानावसानाः सङ्ख्येयाः, यत उक्तम्- 'तीसां य पन्नवीसा पनरस दसेव सयसहस्साई । तिन्नेगं पंचूणं पंच य नरगा जहाकमसो ॥ 1 ॥ ' विमानानि - ज्योतिष्कादिसम्बन्धीन्यनुत्तरविमानान्तान्यसङ्ख्येयानि, ज्योतिष्कविमानानामसंख्येयत्वात् भवनानि - भवनवास्यालयलक्षणानि असुरादिदशनिकायसंबन्धीनि असंख्येयानि उक्तं च 1 नामस्थापनयोः द्रव्ये क्षेत्रे च काले तथैव भावे च । पर्यवलोकः तथाऽष्टविधो लोके निक्षेपः ॥ 1 ॥ 2 त्रिंशत् पञ्चविंशतिश्च पञ्चदश दशैव शतसहखाणि । श्रीणि एकं पञ्चानं पञ्च च नरका यथाक्रमम् ॥ 1 ॥ 4 प्रतिक्रम णाध्यानशतकं ॥ 600 ॥
Page #227
--------------------------------------------------------------------------
________________ SCARSAKALA "सत्तेव य कोडीओ हवंति बावत्तरि सयसहस्सा । एसो भवणसमासो भवणवईणं वियाणेज्जा ॥ 1 ॥ " आदिशब्दादसङ्ख्येयव्यन्तरनगरपरिग्रहः, उक्तं च-"हेहोवरिजोयणसयरहिए रयणाए जोयणसहस्से । पढमे वंतरियाणं भोमा नयरा असंखेजा ॥ 1 ॥ " ततश्च क्षितयश्च वलयानि चेत्यादिद्वन्द्वः, एतेषां संस्थानम्-आकारविशेषलक्षणं विचिन्तयेदिति, तथा 'व्योमादिप्रतिष्ठानम्' इत्यत्र प्रतिष्ठितिः प्रतिष्ठानं, भावे ल्युट्, व्योम-आकाशम् , आदिशब्दाद्वाय्वादिपरिग्रहः, व्योमादौ प्रतिछानमस्येति व्योमादिप्रतिष्ठान, लोकस्थितिविधानमिति योगः, विधिः-विधानं प्रकार इत्यर्थः, लोकस्य स्थितिः 2, स्थितिः व्यवस्था मर्यादा इत्यनान्तरं, तद्विधानं, किम्भूतं?-'नियतं नित्यं शाश्वतं, क्रिया पूर्ववदिति गाथार्थ्ः॥54॥किण् च सवमोगलक्षणमणाइनिहणमस्थतर स्रीराओ। जीवमरूविं कारि भोयं च सयस्स कम्मरस ॥ 55 ॥ ___ व्याख्या-उपयुज्यतेऽनेनेत्युपयोगः-साकारानाकारादिः, उक्तं च-'स द्विविधोऽष्ट चतुर्भेदः' (तत्वार्थे a0 2 sU09) स एव लक्षणं यस्य स उपयोगलक्षणस्तं, जीवमिति वक्ष्यति, तथा 'अनाद्यनिधनम्' अनाद्यपर्यवसितं, भवापवर्गप्रवाहापेक्षया नित्यमित्यर्थः, तथा 'अर्थान्तरं' पृथग्भूतं, कुतः?-शरीरात्, जातावेकवचनं, शरीरेभ्यः-औदारिकादिभ्य इति, किमित्यत आह-जीवति जीविष्यति जीवितवान् वा जीव इति तं, किम्भूतमित्यत आह-'अरूपिणम्' अमूर्तमित्यर्थः, तथा 'कार' निर्वर्तकं, कर्मण इति गम्यते, तथा 'भोक्तारम्' उपभोक्तारं, कस्य ?-स्वकर्मणः-आत्मीयस्य कर्मणः, ज्ञानावरणीयादेरिति गाथार्थः ॥ 55 ॥ 1 सप्तैव च कोव्यो भवन्ति द्वासप्ततिः शतसहस्राणि । एष भवनसमासो भवनपतीनां (इति) विजानीयात् ॥ 1 ॥ अधस्तादुपरि योजनशतरहिते रत्नाया योजनसहने । प्रथमे व्यन्तराणां भौमानि नगराण्यसंस्येयानि ॥ 1 ॥ CALCCACARE SARARENCY
Page #228
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया 4प्रतिक्रमणाध्यानशतकम् ॥ 60 ॥ NALESEARCHANA तस्स य सकम्मजणियं जम्माइजलं कसायपायाळं । वसणसयसावयमणं मोहावत्तं महाभीमं ॥ 56 ॥ व्याख्या-तस्य च' जीवस्य 'स्वकर्मजनितम्' आत्मीयकर्मनिवर्तितं, कं?-संसारसागरमिति वक्ष्यति तं, किम्भूतमित्यत आह-'जन्मादिजलं' जन्म-प्रतीतम् , आदिशब्दाजरामरणपरिग्रहः, एतान्येवातिबहुत्वाजलमिव जलं यस्मिन् स तथाविधस्तं, तथा 'कषायपातालं' कषायाः-पूर्वोक्तास्त एवागाधभवजननसाम्येन पातालमिव पातालं यस्मिन् स तथाविधस्तं, तथा 'व्यसनशतश्वापदवन्तं' व्यसनानि-दुःखानि छूतादीनि वा तच्छतान्येव पीडाहेतुत्वात् श्वापदानि तान्यस्य विद्यन्त इति तद्वन्तं 'maNaM'ti देशीशब्दो मत्वर्थीयः, उक्तं च "मतुयथमि मुणिजह आलं इल्लं मणं च मणुयं ce"ti, तथा 'मोहा-द वर्त' मोहा-मोहनीयं कर्म तदेव तत्र विशिष्टभ्रमिजनकत्वादावर्तो यस्मिन् स तथाविधस्तं, तथा 'महाभीमम्' अतिभयानकमिति गाथार्थ्ः॥56॥ किं च भण्णाणमारुएरियसंजोगविजोगवीइसंताणं । संसारसागरमणोरपारमसुहं विचिंतेजा ॥ 57 ॥ व्याख्या-'अज्ञानंज्ञानावरणकर्मोदयजनित आत्मपरिणामः स एव तत्प्रेरकत्वान्मारुतः-वायुस्तेनेरितः-प्रेरितः, कः -संयोगवियोगवीचिसन्तानो यस्मिन् स तथाविधस्तं, तत्र संयोगः-केनचित् सह सम्बन्धः वियोगः-तेनैव विप्रयोगः एतावेव सन्ततप्रवृत्तत्वात् वीचयः-ऊर्मयस्तत्प्रवाहः-सन्तान इति भावना, संसरणं संसारः(स) सागर इव संसारसागरस्तं, किम्भूतम् ? 'अनोरपारम्' अनाद्यपर्यवसितम् 'अशुभम्' अशोभनं विचिन्तयेत् , तस्य गुणरहितस्य जीवस्येति गाथार्थ्ः॥ 57 ॥ SAINA ॥ 601 //
Page #229
--------------------------------------------------------------------------
________________ SECRU तस्स य संतरणसहं सम्मईसणसुबंधणमणग्धं । णाणमयकण्णधारं चारित्तमयं महापोयं ॥ 5 ॥ व्याख्या-तस्य च' संसारसागरस्य 'संतरणसहं' सन्तरणसमर्थ, पोतमिति वक्ष्यति, किंविशिष्टं ?-सम्यग्दर्शनमेव PIzobhanaM बन्धनं यस्य स तथाविधस्तम्, 'अनघम्' अपापं, ज्ञान-प्रतीतं तन्मयः-तदात्मकः कर्णधारः-निर्यामकविशेषो यस्य यस्मिन् वा स तथाविधस्तं, चारित्रं-प्रतीतं तदात्मक 'महापोतम्' इति महाबोहित्थं, क्रिया पूर्ववदिति गाथार्थ्ः॥58॥ संवरकयनिच्छिदं तवपवणाइद्धजइणतरवेगं । वेरग्गमगपडियं विसोत्तियावीइ निक्खोभं ॥ 59 ॥ . व्याख्या-इहाऽऽश्रवनिरोधः संवरस्तेन कृतं निश्छिद्र-स्थगितरन्ध्रमित्यर्थः, अनशनादिलक्षणं तपः तदेवेष्टपुरं प्रति प्रेरकत्वात् पवन इव तपःपवनस्तेनाऽऽविद्धस्य-प्रेरितस्य जवनतरः-शीघ्रतरो वेगः-रयो यस्य स तथाविधस्तं, तथा है विरागस्य भावो वैराग्यं, तदेवेष्टपुरप्रापकत्वान्मार्ग इव वैराग्यमार्गस्तस्मिन् पतितः-गतस्तं, तथा विस्रोतसिका-अपध्या नानि एता एवेष्टपुरप्राप्तिविघ्नहेतुत्वाद्वीचय इव विस्रोतसिकावीचयः ताभिर्निक्षोभ्यः-निष्पकम्पस्तमिति गाथार्थः ॥ 59 ॥ एवम्भूतं पोतं किं ? आरोढुं मुणिवणिया महग्धसीरूंगरयणपडिपुत्रं । जह तं निव्वाणपुरं सिग्धमविग्घेण पावति ॥ 6 ॥ व्याख्या-'आरोढुं' इत्यारुह्य, के ?-'मुनिवणिजः' मन्यन्ते जगतस्त्रिकालावस्थामिति मुनयः त एवातिनिपुणमायव्ययपूर्वक प्रवृत्तेर्वणिज इव मुनिवणिजः, पोत एव विशेष्यते-mahA_Ni शीलाङ्गानि-पृथिवीकायसंरम्भपरित्यागादीनि वक्ष्यमाणलक्षणानि तान्येवैकान्तिकात्यन्तिकसुखहेतुत्वाद्रत्नानि 2 तैः परिपूर्णः-भृतस्तं, येन प्रकारेण यथा 'तत' प्रक्रान्तं AROSAGAR
Page #230
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया ॥ 602 ॥ 'निर्वाणपुरं' सिद्धिपत्तनं परिनिर्वाणपुरं वेति पाठान्तरं 'शीघ्रम्' आशु स्वल्पेन कालेनेत्यर्थः, 'अविघ्नेन' अन्तरायमन्तरेण 'प्राप्नुवन्ति' आसादयन्ति तथा विचिन्तयेदिति वर्तत इत्ययं गाथार्थः ॥ 60 ॥ तत्थ य तिरयणविणिओगमैयमेगंतियं निराबाई साभावियं निश्वमं जह सोक्खं अक्खयमुर्वेति ॥ 61 ॥ व्याख्या - 'तत्र च ' परिनिर्वाणपुरे 'त्रिरत्नविनियोगात्मक' मिति त्रीणि रत्नानि - ज्ञानादीनि विनियोगश्चैषां क्रियाकरणं, ततः प्रसूतेस्तदात्मकमुच्यते, तथा 'एकान्तिकम्' इत्येकान्तभावि 'निराबाधम्' इत्याबाधारहितं, 'स्वाभाविकं' न कृत्रिमं 'निरुपमम्' उपमातीत मिति, उक्तं च- 'नवि अत्थि माणुसाणं तं सोक्ख' मित्यादि 'यथा' येन प्रकारेण 'सौख्यं' प्रतीतम् 'अक्षयम्' अपर्यवसानम् 'उपयान्ति' सामीप्येन प्राप्नुवन्ति, क्रिया प्राग्वदिति गाथार्थः ॥ 61 ॥ किं बहुणा ? सवं चिय जीवाइपयत्थवित्थरोवेयं । सवनयसमूहमयं झापुजा समयसम्भावं ॥ 62 ॥ व्याख्या - किं बहुना भाषितेन ?, 'सर्वमेव ' निरवशेषमेव 'जीवादिपदार्थविस्तरोपेतं' जीवाजीवाश्रवबन्धसंवर निर्जरामोक्षाख्यपदार्थप्रपञ्चसमन्वितं समयसद्भावमिति योगः, किंविशिष्टं ? - 'सर्वनयसमूहात्मकं' द्रव्यास्तिकादिनयसङ्घातमयमित्यर्थः, 'ध्यायेत्' विचिन्तयेदिति भावना, 'समयसद्भाव' सिद्धान्तार्थमिति हृदयम्, अयं गाथार्थः ॥ 62 ॥ गतं ध्यातव्यद्वारं, साम्प्रतं येऽस्य ध्यातारस्तान् प्रतिपादयन्नाह - सङ्घप्पमायरहिया मुणओ खीणोवसंतमोहा य । झायारो नाणधणा धम्मज्झाणस्स निहिता ॥ 63 ॥ 1 नैवास्ति मनुष्याणां तत्सौख्यं. 4 प्रतिक्रमणाध्यान शतकम् ॥ 602 ॥
Page #231
--------------------------------------------------------------------------
________________ 964AALASSAR व्याख्या-प्रमादा-मद्यादयः, यथोक्तम्-'मजं विसयकसाया निद्दा विकहा य पंचमी भणिया' सर्वप्रमादै रहिताः सर्वप्रमादरहिताः, अप्रमादवन्त इत्यर्थः, 'मुनयः' साधवः 'क्षीणोपशान्तमोहाश्च' इति क्षीणमोहा:-क्षपकनिम्रन्थाः उपशान्तमोहा-उपशामकनिर्ग्रन्थाः, चशब्दादन्ये वाऽप्रमादिनः, 'ध्यातारः' चिन्तकाः, धर्मध्यानस्येति सम्बन्धः, ध्यातार एव विशेष्यन्ते-'ज्ञानधनाः' ज्ञानवित्ताः, विपश्चित इत्यर्थः, निर्दिष्टाः' प्रतिपादितास्तीर्थकरगणधरैरिति गाथार्थः ॥ 63 ॥ उक्ता धर्मध्यानस्य ध्यातारः, साम्प्रतं शुक्लध्यानस्याप्याद्यभेदद्वयस्याविशेषेण एत एव यतो ध्यातार इत्यतो मा भूत्पुनरभिधेया भविष्यन्तीति लाघवार्थ चरमभेदद्वयस्य प्रसङ्गत एव तानेवाभिधित्सुराह एएच्चिय पुष्वाणं पुत्रधरा सुप्पसत्थसंघयणा । दोण्ह सजोगाजोगा सुक्काण पराण केवलिणो ॥ 6 ॥ व्याख्या 'एत एव' येऽनन्तरमेव धर्मध्यानध्यातार उक्ताः 'पूर्वयोः' इत्याद्ययोईयोः शुक्लध्यानभेदयोः पृथक्त्ववितकसविचारमेकत्ववितर्कमविचारमित्यनयोः ध्यातार इति गम्यते, अयं पुनर्विशेषः- पूर्वधराः' चतुर्दशपूर्वविदस्तदुपयुक्ताः, इदं च पूर्वधरविशेषणमप्रमादवतामेव वेदितव्यं, न निर्ग्रन्थानां, माषतुषमरुदेव्यादीनामपूर्वधराणामपि तदुपपत्तेः, 'सुप्रशस्तसंहनना' इत्याद्यसंहननयुक्ताः, इदं पुनरोघत एव विशेषणमिति, तथा 'द्वयोः' शुक्लयोः परयोः-उत्तरकालभा-2 विनोः प्रधानयोर्वा सूक्ष्मक्रियानिवृत्तिव्युपरतक्रियाऽप्रतिपातिलक्षणयोर्यथासङ्ख्यं सयोगायोगकेवलिनोध्यातार इति योगः, REAUCRAC% मद्य विषयाः कषाया निद्रा विकथा च पञ्चमी भणिता.
Page #232
--------------------------------------------------------------------------
________________ आवश्यक- J हारिभद्रीया ॥ 603 ॥ EXASSESSORIA एवं च गम्मए-सुकज्झाणाइदुगं वोलीण्णस्स ततियमप्पत्तस्स एयाए झाणंतरियाए वट्टमाणस्स केवलणाणमुप्पज्जह, केवली प्रतिक्रमय सुक्कलेसोऽज्झाणी य जाव सुहुमकिरियमनियट्टित्ति गाथार्थः ॥ 64 ॥ उक्तमानुषङ्गिकम् , इदानीमवसरप्राप्तमनुप्रेक्षा जाणाध्यानद्वारं व्याचिख्यासुरिदमाह शतकम् माणोवरमेऽवि मुणी णिच्चमणिचाइभावणापरमो । होइ सुभावियचित्तो धम्ममाणेण जो पुधि ॥ 15 ॥ ____ ब्याख्या-इह ध्यानं धर्मध्यानमभिगृह्यते, तदुपरमेऽपि-तद्विगमेऽपि 'मुनिः' साधुः 'नित्यं सर्वकालमनित्यादिचिन्तनापरमो भवति, आदिशब्दादशरणकत्वसंसारपरिग्रहः, एताश्च द्वादशानुप्रेक्षा भावयितव्याः, "इष्टजनसम्प्रयोगर्द्धिविषयसुखसम्पदः" (प्रशमरतौ 151-163) इत्यादिना ग्रन्थेन, फलं चासां सचित्तादिष्वनभिष्वङ्गभवनिर्वेदाविति भावनीयम् , अथ किंविशिष्टोऽनित्यादिचिन्तनापरमोभवतीत्यत आह-'सुभावितचित्ता' सुभावितान्तःकरणः, केन ?-'धर्मध्यानेन' प्राग्निरूपितशब्दार्थेन 'यः' कश्चित् 'पूर्वम्' आदाविति गाथार्थः ॥ 65 ॥ गतमनुप्रेक्षाद्वारम् , अधुना लेश्याद्वारप्रतिपादनायाह होति कमविसुद्धामो लेसाओ पीयपम्हसुक्काओ । धम्मज्झाणोवगयस्स तिवमंदाइभेयाओ ॥ 16 ॥ व्याख्या-इह 'भवन्ति' संजायन्ते 'क्रमविशुद्धाः' परिपाटिविशुद्धाः, काः-लेश्याः, ताश्च पीतपद्मशुक्लाः, एतदुक्तं एवं च गम्यते-शुक्लध्यानादिद्वयं व्यतिक्रान्तस्य तृतीयमप्राप्तस्य एतस्यां ध्यानान्तरिकायां वर्तमानस्य केवलज्ञानमुत्पद्यते, केवढी च शुक्ललेश्योऽध्यानी च यावत् सूक्ष्मक्रियमनिवृत्तीति.
Page #233
--------------------------------------------------------------------------
________________ OSASUSRAASROCHESSIS भवति-पीतलेश्यायाः पद्मलेश्या विशुद्धा तस्या अपि शुक्ललेश्येति क्रमः, कस्यैता भवन्त्यत आह-'धर्मध्यानोपगतस्य' धर्मध्यानयुक्तस्येत्यर्थः, किंविशिष्टाश्चैता भवन्त्यत आह-तीव्रमन्दादिभेदा' इति तत्र तीव्रभेदाः पीतादिस्वरूपेष्वन्त्याः, मन्दभेदास्त्वाद्याः, आदिशब्दान्मध्यमपक्षपरिग्रहः, अथवौघत एव परिणामविशेषा तीव्रमन्दभेदा इति गाथार्थ्ः॥66॥ उक्तं लेश्याद्वारम् , इदानी लिङ्गद्वारं विवृण्वन्नाह ___ भागमश्वएसाणाणिसग्गओ जं जिणप्पणीयाणं । भावाणं सद्दहणं धम्मज्झाणस्स तं लिंग ॥ 67 ॥ व्याख्या-इहागमोपदेशाज्ञानिसर्गतो यद् 'जिनप्रणीतानां तीर्थकरप्ररूपितानां द्रव्यादिपदार्थानां 'श्रद्धानम्' अवितथा एत इत्यादिलक्षणं धर्मध्यानस्य तल्लिङ्गं, तत्त्वश्रद्धानेन लिङ्गयते धर्मध्यायीति, इह चागमः-सूत्रमेव तदनुसारेण कथनम्-उपदेशः आज्ञा त्वर्थः निसर्गः-स्वभाव इति गाथार्थ्ः॥ 67 ॥ किं च जिणसाहूगुणकित्तणपसंसणाविणयदाणसंपण्णो । सुअसीलसंजमरओ धम्मज्झाणी मुणेयच्चो ॥ 6 ॥ __ व्याख्या-'जिनसाधुगुणोत्कीर्तनप्रशंसाविनयदानसम्पन्नः' इह जिनसाधवः-प्रतीताः, तद्गुणाश्च निरतिचारसम्यग्दर्शनादयस्तेषामुत्कीर्तन-सामान्येन संशब्दनमुच्यते, प्रशंसा त्वहोलाध्यतया भक्तिपूर्विका स्तुतिः, विनयः-अभ्युत्थानादि, दानम्-अशनादिप्रदानम् , एतत्सम्पन्नः-एतत्समन्वितः, तथा श्रुतशीलसंयमरतः, तत्र श्रुतं-सामायिकादिबिन्दुसारान्तं शीलं-व्रतादिसमाधानलक्षणं संयमस्तु प्राणातिपातादिनिवृत्तिलक्षणः, यथोक्तं-'पञ्चाश्रवा' दित्यादि, एतेषु भावतो रतः,181 किं ?-धर्मध्यानीति ज्ञातव्य इति गाथार्थः ॥ 68 ॥ गतं लिङ्गद्वारम् , अधुना फलद्वारावसरः, तच्च लाघवार्थ शुक्लध्यान CAR
Page #234
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया प्रतिक्रमणाध्यानशतकम् ॥ 604 ॥ फलाधिकारे वक्ष्यतीत्युक्तं धर्मध्यानम् , इदानीं शुक्लध्यानावसर इत्यस्य चान्वर्थःप्राग्निरूपित एव, इहापि च भावनादीनि फलान्तानि तान्येव द्वादश द्वाराणि भवन्ति, तत्र भावनादेशकालासनविशेषेषु (धर्म)ध्यानादस्याविशेष एवेत्यत एतान्यनाहत्याऽऽलम्बनान्यभिधित्सुराह मह खंतिमवजवमुत्तीओ जिणमयप्पहाणाओ । आलंबणाई जेहिं सुकमाणं समारुहै ॥ 19 ॥ व्याख्या-'अथे' त्यासनविशेषानन्तर्ये, 'क्षान्तिमाईवार्जवमुक्तयः' क्रोधमानमायालोभपरित्यागरूपाः, परित्यागश्च क्रोधंनिवर्तनमुदयनिरोधः उदीर्णस्य वा विफलीकरणमिति, एवं मानादिष्वपि भावनीयम् , एता एव क्षान्तिमाईवार्जवमुक्कयो विशेष्यन्ते-'जिनमतप्रधाना' इति जिनमते-तीर्थकरदर्शने कर्मक्षयहेतुतामधिकृत्य प्रधानाः 2, प्राधान्यं चासामकषायं चारित्रं चारित्राच्च नियमतो मुक्तिरितिकृत्वा, ततश्चैता आलम्बनानि-प्राग्निरूपितशब्दार्थानि, पैरालम्बनैः करणभूतैः शुक्लध्यान समारोहति, तथा च क्षान्त्याद्यालम्बना एव शुक्लध्यानं समासादयन्ति, नान्य इति गाथार्थ्ः॥69॥ व्याख्यातं शुक्लध्यानमधिकृत्याऽऽलम्बनद्वारं, साम्प्रतं क्रमद्वारावसरः, क्रमश्चाऽऽद्ययोधर्मध्यान एवोक्तः, इह पुनरयं विशेष: तिहुयणविसयं कमसो संखिवित मणो अर्गुमि छउमत्थो । झायै सुनिष्पकंपो झाणं अमणो जिणो होइ ॥ 70 ॥ व्याख्या-त्रिभुवनम्-अधस्तिर्यगूर्ध्वलोकभेदं तद्विषयः-गोचरः आलम्बनं यस्य मनस इति इति योगः, तत्रिभुवनविषयं 'क्रमशः' क्रमेण परिपाट्या-प्रतिवस्तुपरित्यागलक्षणया 'संक्षिप्य' सङ्कोच्य, कि ?-'मनः' अन्तःकरणं, क-'अणौ * क्रोधे न वर्तनं pra0. ॥ 6 ॥
Page #235
--------------------------------------------------------------------------
________________ मनालयमा परमाणौ, निधायेति शेषः, कः ?-'छद्मस्थः' प्राग्निरूपितशब्दार्थः, 'ध्यायति' चिन्तयति 'सुनिष्पकम्पः' अतीव निश्चल इत्यर्थः, 'ध्यान' शुक्ल, ततोऽपि प्रयत्नविशेषान्मनोऽपनीय 'अमना' अविद्यमानान्तःकरणः 'जिनो भवति' अर्हन् भवति, चरमयोद्धयोआतेति वाक्यशेषः, तत्राप्याद्यस्यान्तर्मुहूर्तेन शैलेशीमप्राप्तः, तस्यां च द्वितीयस्येति गाथार्थः ॥ 7 ॥ आह-कथं पुनश्छद्मस्थस्त्रिभुवनविषयं मनः संक्षिप्याणौ धारयति ?, केवली वा ततोऽप्यपनयतीति ?, अत्रोच्यते जह सधसरीरगय मंतेण विसं निरंभए डंके । तत्तो पुणोऽवणिजइ पहाणयरमंतजोगेणं ॥ 1 ॥ व्याख्या-'यथे' त्युदाहरणोपन्यासार्थः, 'सर्वशरीरगतं' सर्वदेहव्यापकं 'मन्त्रेण' विशिष्टवर्णानुपूर्वीलक्षणेन 'विर्ष' मारणात्मक द्रव्यं 'निरुध्यते' निश्चयेन ध्रियते, क-'डङ्के भक्षणदेशे, 'ततः' डङ्कात्पुनरपनीयते, केनेत्यत आह-'प्रधानतरमन्त्रयोगेन' श्रेष्ठतरमन्त्रयोगेनेत्यर्थः, मन्त्रयोगाभ्यामिति च पाठान्तरं वा, अत्र पुनर्योगशब्देनागदः परिगृह्यते इति गाथार्थ्ः॥ 71 ॥ एष दृष्टान्तः, अयमर्थोपनय: तह तिहुयणतणुविसयं मणोविसं जोगमंतबलजुत्तो । परमाणुं मि निरंभइ अवणेइ तओबि जिणवेजो ॥ 2 ॥ SI व्याख्या-तथा 'त्रिभुवनतनुविषयं' त्रिभुवनशरीरालम्बनमित्यर्थः, मन एव भवमरणनिबन्धनत्वाद्विषं मन्त्रयोगबल युक्तः-जिनवचनध्यानसामर्थ्यसम्पन्नः परमाणौ निरुणद्धि, तथाऽचिन्त्यप्रयत्नाच्चापनयति 'ततोऽपि' तस्मादपि परमाणोः, कः ?-'जिनवैद्यः' जिनभिषग्वर इति गाथार्थ्ः॥72॥ अस्मिन्नेवार्थे दृष्टान्तान्तरमभिधातुकाम आह उस्सारियेंधणभरो जह परिहाइ कमसो हुयामुञ्च । थोविंधणावसेसो निवाइ तओऽवणीओ य ॥ 3 ॥
Page #236
--------------------------------------------------------------------------
________________ R%AC% आवश्यक-G व्याख्या-'उत्सारितेन्धनभर' अपनीतदाह्यसङ्घातः यथा 'परिहीयते' हानि प्रतिपद्यते 'क्रमशः' क्रमेण 'हुताशः' 4प्रतिक्रमहारिभ- वह्निः, 'वा' विकल्पार्थः, स्तोकेन्धनावशेषः हुताशमात्रं भवति, तथा 'निर्वाति' विध्यायति 'ततः' स्तोकेन्धनादपनीतश्चेति णाध्यानद्रीया गाथार्थः ॥ 73 ॥ अस्यैव दृष्टान्तोपनयमाह शतकम् तह विसैंधणहीणो मणोहुयासो कमेण तणुयमि । विसैंधणे निरंभइ निवाइ तओऽवणीओ य ॥ 7 ॥ ॥ 605 // व्याख्या-तथा 'विषयेन्धनहीनः' गोचरेन्धनरहित इत्यर्थः, मन एव दुःखदाहकारणत्वाद् हुताशो मनोहुताशः, "क्रमेण' परिपाट्या 'तनुके' कृशे, क ?-'विषयेन्धने' अणावित्यर्थः, किं ?-'निरुध्यते' निश्चयेन ध्रियते, तथा निर्वाति ततः तस्मादणोरपनीतश्चेति गाथार्थ्ः॥74 ॥ पुनरप्यस्मिन्नेवार्थे दृष्टान्तोपनयावाह तोयमिव नालियाए तत्तायसभायणोदरत्थं वा । परिहाइ कमेण जहा तह जोगिमणोजलं जाण ॥ 75 ॥ व्याख्या-'तोयमिव' उदकमिव 'नालिकायाः' घटिकायाः, तथा तप्तं च तदायसभाजनं-लोहभाजनं च तप्तायसभा-II जनं तदुदरस्थं, वा विकल्पार्थः, परिहीयते क्रमेण यथा, एष दृष्टान्तः, अयमर्थोपनयः-तथा' तेनैव प्रकारेण योगिमन एवाविकलत्वाजलं 2 'जानीहि अवबुद्ध्यस्व, तथाऽप्रमादानलतप्तजीवभाजनस्थं मनोजलं परिहीयत इति भावना, अलमतिविस्तरेणेति गाथार्थः ॥ 75 ॥ 'अपनयति ततोऽपि जिनवैद्य' इतिवचनाद् एवं तावत् केवली मनोयोगं निरुणद्धी-13 ॥ 605 ॥ दात्युक्तम् , अधुना शेषयोगनियोगविधिमभिधातुकाम आह एवं चिय वयजोगं निरुभै कमेण कायजोगपि । तो सेलेसोच थिरो सेलेसी केवली होइ ॥ 7 ॥ षामननेमा %
Page #237
--------------------------------------------------------------------------
________________ व्याख्या- 'एवमेव ' एभिरेव विषादिदृष्टान्तैः, किं ? - वाग्योगं निरुणद्धि, तथा क्रमेण काययोगमपि निरुणद्धीति वर्तते, ततः 'शैलेश इव' मेरुरिव स्थिरः सन् शैलेशी केवली भवतीति गाथार्थः ॥ 76 ॥ इह च भावार्थो नमस्कार - निर्युक्तौ प्रतिपादित एव, तथाऽपि स्थानाशून्यार्थं स एव लेशतः प्रतिपाद्यते, तत्र योगानामिदं स्वरूपम् - औदारिकादिशरीरयुक्तस्याऽऽत्मनो वीर्यपरिणतिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो वाग्योगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतमनोद्रव्यसाचिव्याज्जीवव्यापारो मनोयोग इति, स चामीषां निरोधं कुर्वन् कालतोऽन्तर्मुहूर्त भाविनि परमपदे भवोपग्राहिकर्मसु च वेदनीयादिषु समुद्घाततो निसर्गेण वा समस्थितिषु सत्स्वेतस्मिन् काले करोति, परिमाणतोऽपि - 'पज्जत्तमित्तसन्निस्स जत्तियाई जहण्णजोगिस्स । होंति मणोद - वाई तावारो य जम्मत्तो ॥ 1 ॥ तदसङ्खगुणविहीणे समए 2 निरंभमाणो सो । मणसो सबनिरोहं कुणै असंखेज्जसम। एहिं ॥ 2 ॥ पज्जत्तमित्तबिंदियजहण्णवैजोगपज्जया जे उ । तदसंखगुणविहीणे समए 2 निरंभंतो ॥ 3 ॥ सववैजोग। रोहं संखाईएहिं कुणै समएहिं । तत्तो य सुहुमपणगस्स पढमसमओववन्नस्स ॥ 4 ॥ जो किर जहण्णजोओ तदसंखेजगुणहीणमेकेके । समए निरंभमाणो देहतिभागं च मुचतो ॥ 5 ॥ रुंभइ स कायजोगं संखाईएहिं चेव समएहिं । तो 1 पर्याप्तमात्रसंज्ञिनो यावन्ति जघन्ययोगिनः । भवन्ति मनोद्रव्याणि तद्वयापारश्च यन्मात्रः ॥ 1 ॥ तदसंख्यगुणविहीनान् समये 2 निरुन्धन् सः । | मनसः सर्वनिरोधं करोत्यसंख्येयसमयैः ॥ 2 ॥ पर्याप्तमात्रद्वीन्द्रियस्य जघन्यवचोयोगिनः पर्याया ये तु । तदसंख्यगुणविहीनान् समये 2 निरुन्धन् ॥ 3 ॥ सर्ववचोयोगरोधं संख्यातीतैः करोति समयैः । ततश्च सूक्ष्मपनकस्य प्रथमसमयोत्पन्नस्य ॥ 4 ॥ यः किल जघन्यो योगस्तदसंख्ये य गुणहीनमेकैकस्मिन् । समये 2 निरुन्धन् देहत्रिभागं च मुञ्चन् ॥ 5 ॥ रुणद्धि स काययोगं संख्यातीतैरेव समयैः । ततः
Page #238
--------------------------------------------------------------------------
________________ आवश्यक- हारिभ द्रीया ॥ 606 ॥ प्रतिक्रम |णाध्यानशतकम् . यजोगनिरोहो सेलेसीभावणामेइ ॥ 6 ॥ सेलेसो किर मेरू सेलेसो होइ जा तहाऽचलया । हौं च असेलेसो सेलेसी- होइ थिरयाए ॥ 7 ॥ अहवा सेलुब इसी सेलेसी होइ सो उ थिरयाए । सेव अलेसीहोई सेलेसीहोअलोवाओ॥8॥ सीलं व समाहाणं निच्छयओ सबसंवरो सो य । तस्सेसो सीलेसो सीलेसी होइ तयवत्थो ॥ 9 ॥ हस्सक्खराइ मज्झेण जेण कालेण पंच भण्णंति । अच्छइ सेलेसिगओ तत्तियमेत्तं तओ कालं ॥ 10 ॥ तणुरोहारंभाओ झायै सुहुमकिरियाणियदि सो । वोच्छिन्नकिरियमप्पडिवाई सेलेसिकालंमि ॥ 11 ॥ तयसंखेजगुणाए गुणसेढीएं रइयं पुरा कम । समए 2 खवयं कमसो सेलेसिकालेणं ॥ 12 ॥ सर्व खवेइ तं पुण निल्लेवं किंचि दुचरिमे समए । किंचिच्च होंति चरमे सेलेसीए तयं वोच्छं ॥ 13 ॥ मणुयगइजाइतसबादरं च पजत्तसुभगमाएजं । अन्नयरवेयणिज नराउमुच्चं जसो नामं ॥ 14 ॥ संभवओ जिणणामं नराणुपुषी य चरिमसमयंमि । सेसा जिणसंताओ दुचरिमसमयंमि निति ॥ 15 ॥ ओरालियाहिं 54454545455AR-EX कृतयोगनिरोधः शैलेशीभावनामेति ॥ 6॥shaileshH किल मेरुः शैलेशी भवति या तथाऽचलता । भूत्वा चाशैलेशः शैलेशीभवति स्थिरतया ॥ 7 ॥ | अथवा शैल इवर्षिः शैलभिवति स एव स्थिरता । सैवालेश्यीभवति सैलेशीभवत्यलोपात् ॥ 8 ॥ शीलं वा समाधान निश्चयतः सर्वसंवरः स च । तस्येशः शीलेशः शैलेशीभवति तदवस्थः ॥ 9 ॥ स्वाक्षराणि मध्येन येन कालेन पञ्च भ्न्न्य्न्ते। तिष्ठति शैलेशीगतस्तावन्मानं ततः कालम् ॥ 10 ॥ tanurodhAraCmbhAt ध्यायति सूक्ष्मक्रियाऽनिवृत्तिं सः । व्युच्छिन्नक्रियमप्रतिपाति shaileshiikaale||11|| तदसंख्यगुणया गुणश्रेण्या रचितं पुरा कर्म । समये 2 क्षपयन् क्रमशः शैलेशीकालेन ॥ 12 ॥ सवै क्षपयति तत् पुनर्निर्लेपं किञ्चिद्धिचरमे समये । किञ्चिच्च भवति चरमे शैलेश्यास्तक्ष्ये ॥ 13 ॥ मनुजगतिजाती त्रसं बादरं च पर्याप्तसुभगादेयं च । अन्यतरवेदनीयं नरायुरुचैर्गोत्रं यशोनाम ॥ 14 ॥ संभवतो जिननाम नरानुपूर्वी च चरमसमये । शेषा जिनसत्काः द्विचरमसमवे । निस्तिष्ठन्ति ॥ 15 ॥ औदारिकाभिः t अन्
Page #239
--------------------------------------------------------------------------
________________ SACOCOCCASSEURCESS सबाहिं चयै विप्पजहणाहिं जं भणियं । निस्सेस तहा न जहा देसच्चाएण सो पुर्व ॥ 16 ॥ तस्सोदइयाभावा भवत्तं च विणियत्तए समयं । सम्मत्तणाणदंसणसुहसिद्धत्ताणि मोत्तूणं ॥ 17 ॥ उजुसेटिं पडिवन्नो समयपएसंतरं अफुसमाणो । एगसमएण सिज्झइ अह सागारोवउत्तो सो ॥ 18 ॥ ' अलमतिप्रसङ्गेनेति गाथार्थ्ः॥ 76 ॥ उक्तं क्रमद्वारम् , इदानीं ध्यातव्यद्वारं विवृण्वन्नाह उपायटीभंगाइपज्जयाणं जमेगवत्थुमि । नाणानयाणुसरणं पुत्वगयसुयाणुसारेणं ॥ 77 ॥ ___ व्याख्या-'उत्पादस्थितिभङ्गादिपर्यायाणाम्' उत्पादादयः प्रतीताः, आदिशब्दान्मूर्तामूर्तग्रहः, अमीषां पर्यायाणां यदेकस्मिन् द्रव्ये-अण्वात्मादौ, किं ? नानानयैः-द्रव्यास्तिकादिभिरनुस्मरण-चिन्तनं, कथं ?-पूर्वगतश्रुतानुसारेण पूर्वविदः, मरुदेव्यादीनां त्वन्यथा ॥ तत्किमित्याह सवियारमत्थर्वजणजोगंतरओ तयं पढमसुकं । होइ पुहुत्तवितकं सवियारमरागभावस्स ॥ 78 ॥ व्याख्या-'सविचारं' सह विचारेण वर्तत इति 2, विचारः-अर्थव्यञ्जनयोगसङ्क्रम इति, आह च-'अर्थव्यञ्जनयोगान्तरतः-अर्थः-द्रव्यं व्यञ्जनं-शब्दः योगः-मनःप्रभृति एतदन्तरतः-एतावद्भेदेन सविचारम् , अर्थाद्व्यञ्जनं सङ्कामतीति विभाषा, 'तकम् एतत् 'प्रथमं शुक्लम्' आद्यशक्त भवति, किंनामेत्यत आह-पृथक्त्ववितर्क सविचारं' पृथक्त्वेन ACOCADAOURASAGE 1 सर्वाभिस्त्यजति विप्रजहणाभिः यगणितम् । निःशेषत्यागेन तथा न यथा देशयागेन स पूर्वम् ॥ 16 ॥ तस्यौदयिकाभावात् भव्यत्वं च विनिवर्त्तते समकम् । | सम्यक्त्वज्ञानदर्शनसिद्धत्वानि मुक्त्वा ॥ 17 ॥ ऋजुत्रेणिं प्रतिपन्नः समयप्रदेशान्तरमस्पृशन् । एकसमयेन सिध्यति अथ सागारोपयुक्तः सः ॥ 18 ॥
Page #240
--------------------------------------------------------------------------
________________ आवश्यकहारिभ 4प्रतिक्रम. णाध्यानशतकम् दीया 607 ॥ HISTORISCHGRRAS भेदेन विस्तीर्णभावेनान्ये वितर्क:-श्रुतं यस्मिन् तत्तथा, कस्येदं भवतीत्यत आह-'अरागभावस्य' रागपरिणामरहितस्येति गाथार्थ्ः॥78॥ जं पुण सुणिप्पकपं निवायसरणप्पईचमिव चित्तं । उप्पायठिहभंगाइयाणमेगंमि पजाए ॥ 79 ॥ व्याख्या-यत्पुनः 'सुनिष्पकम्पं विक्षेपरहितं 'निवातशरणप्रदीप इव' निर्गतवातगृहैकदेशस्थदीप इव 'चित्तम्' अन्त:करणं, व?-उत्पादस्थितिभङ्गादीनामेकस्मिन् पर्याये ॥ 79 ॥ ततः किमत आह अवियारमत्थर्वजणजोगंतरओ तयं बितियसुक्कं । पुवगयसुयालंबणमेगत्तवितकमवियारं ॥ 8 ॥ व्यख्या-अविचारम्-असङ्कम, कुतः1-अर्थव्यञ्जनयोगान्तरतः इति पूर्ववत्, तमेवंविधं द्वितीयं शुक्तं भवति, किमभिधानमित्यत आह-'एकत्ववितर्कमविचारम्' एकत्वेन-अभेदेन वितर्कः-व्यञ्जनरूपोऽर्थरूपो वा यस्य तत्तथा, इदमपि च पूर्वगतश्रुतानुसारेणैव भवति, अविचारादि पूर्ववदिति गाथार्थः ॥ 8 ॥ निबाणगमणकाले केवलिणो दरनिरुद्धजोगस्स । सुहुमकिरियाऽनियहि तैयं तणुकायकिरियस्स ॥ ॥ व्याख्या-'निर्वाणगमनकाले' मोक्षगमनप्रत्यासन्नसमये 'केवलिनः' सर्वज्ञस्य मनोवाग्योगद्वये निरुद्धे सति अर्द्धनिरुद्धकाययोगस्य, किं ?-'सूक्ष्मक्रियाऽनिवर्ति' सूक्ष्मा क्रिया यस्य तत्तथा सूक्ष्मक्रियं च तदनिवर्ति चेति नाम, निवर्तितुं शीलमस्येति निवर्ति प्रवर्द्धमानतरपरिणामात् न निवर्ति अनिवर्ति तृतीयं, ध्यानमिति गम्यते, 'तनुकायक्रियस्येति । तन्वी उच्छासनिःश्वासादिलक्षणा कायक्रिया यस्य स तथाविधस्तस्येति गाथार्थ्ः॥ 81 ॥ ॥ 607 //
Page #241
--------------------------------------------------------------------------
________________ तस्सेव य सेलेसीगयस्स सेलोड णिप्पकंपस्स । वोच्छिन्न कि रियमप्पडिवाइ ज्झाणं परमसुकं ॥ 82 ॥ व्याख्या -' तस्यैव च ' केवलिनः 'शैलेशीगतस्य' शैलेशी - प्राग्वर्णिता तां प्राप्तस्य, किंविशिष्टस्य ! - निरुद्धयोगत्वात् 'शैलेश इव निष्प्रकम्पस्य' मेरोरिव स्थिरस्येत्यर्थः, किं ? - व्यवच्छिन्नक्रियं योगाभावात् तद् 'अप्रतिपाति' अनुपरतस्वभावमिति, एतदेव चास्य नाम ध्यानं परमशुक्लं प्रकटार्थमिति गाथार्थः ॥ 82 ॥ इत्थं चतुर्विधं ध्यानमभिधायाधुनैतत्प्रतिबद्धमेव वक्तव्यताशेषमभिधित्सुराह-- पढमं जोगे जोगेसु वा मयं वितियमेव जोगंमि । तैयं च कायजोगे सुकमजोगंमि य चउत्थं ॥ 83 ॥ व्याख्या- 'प्रथमं' पृथक्त्ववितर्कसविचारं 'योगे' मनआदौ योगेषु वा सर्वेषु 'मतम्' इष्टं तच्चागमिकश्रुतपाठिनः, 'द्वितीयम्' एकत्ववितर्कम विचारं तदेकयोग एव, अन्यतरस्मिन् सङ्क्रमाभावात्, तृतीयं च सूक्ष्मक्रियाऽनिवर्ति काययोगे, न योगान्तरे, शुक्लम् ' अयोगिनि च ' शैलेशीकेवलिनि 'चतुर्थ' व्युपरतक्रियाऽप्रतिपातीति गाथार्थः ॥ 83 ॥ आह-शुक्लध्यानोपरिमभेदद्वये मनो नास्त्येव, अमनस्कत्वात् केवलिनः, ध्यानं च मनोविशेषः 'ध्यै चिन्ताया' मिति पाठात्, तदेतत्कथम् ?, उच्यतेजह छडमत्थस्स मणो झाणं भण्णइ सुनिश्चलो संतो । तह केवलिणो काओ सुनिच्चलो भन्नए झाणं ॥ 84 ॥ व्याख्या--यथा छद्मस्थस्य मनः, किं ? - ध्यानं भण्यते सुनिश्चलं सत्, 'तथा' तेनैव प्रकारेण योगत्वाव्यभिचारात्केवलिनः कायः सुनिश्चलो भण्यते ध्यानमिति गाथार्थः ॥ 84 ॥ आह-चतुर्थे निरुद्धत्वादसावपि न भवति, तथाविधभावेऽपि च सर्वभावप्रसङ्गः, तत्र का वार्तेति ?, उच्यते
Page #242
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया 4प्रतिक्रमणाध्यान शतकम् ॥ 608 ॥ SAMACHARACTES पुचप्पभोगओ चिय कम्मविणिजरणहेउतो यावि । सदस्थबहुत्ताओ तह जिणचंदागमाओ य ॥ 85 ॥ चित्ताभावेवि सया मुहुमोवरयकिरियाइ भणति । जीवोवोगसम्भावो भवस्थस्स झाणाई ॥ 86 ॥ व्याख्या-काययोगनिरोधिनो योगिनोऽयोगिनोऽपिचित्ताभावेऽपि सूक्ष्मोपरतक्रियो भण्यते,सूक्ष्मग्रहणात् सूक्ष्मक्रिया:निवर्तिनो ग्रहणम् , उपरतग्रहणायुपरतक्रियाऽप्रतिपातिन इति, पूर्वप्रयोगादिति हेतुः, कुलालचक्रभ्रमणवदिति दृष्टान्तोऽभ्यूह्यः, यथा चक्र भ्रमणनिमित्तदण्डादिक्रियाऽभावेऽपि भ्रमति तथाऽस्यापि मनःप्रभृतियोगोपरमेऽपि जीवोपयोगसद्भावतः भावमनसो भावात् भवस्थस्य ध्याने इति, अपिशब्दश्चोदनानिर्णयप्रथमहेतुसम्भावनार्थः, चशब्दस्तु प्रस्तुतहेत्वनुकर्षणार्थः, एवं शेषहेतवोऽप्यनया गाथया योजनीयाः,विशेषस्तूच्यते-'कर्मविनिर्जरणहेतुतश्चापि' कर्मविनिर्जरणहेतुत्वात् क्षपकश्रेणिवत् , भवति च क्षपक श्रेण्यामिवास्य भवोपग्राहिकर्मनिर्जरेति भावः, चशब्दः प्रस्तुतहेतुत्वनुकर्षणार्थः, अपिशब्दस्तु द्वितीयहेतुसम्भावनार्थ इति, 'तथा शब्दार्थबहुत्वात्' यथैकस्यैव हरिशब्दस्य शक्रशाखामृगादयोऽनेकार्थाः एवं ध्यानशब्द-4 स्यापि न विरोधः, 'ध्यै चिन्तायां' 'ध्यै कायनिरोधे' 'ध्यै अयोगित्वे' इत्यादि, तथा जिनचन्द्रागमाच्चैतदेवमिति, उक्त च-'आगमश्चोपपत्तिश्च, सम्पूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये ॥ 1 ॥ इत्यादि गाथाद्वयार्थः । ॥ 85-86 ॥ उक्तं ध्यातव्यद्वारं, ध्यातारस्तु धर्मध्यानाधिकार एवोक्ताः, अधुनाऽनुप्रेक्षाद्वारमुच्यते सुक्कज्माणसुभावियचित्तो चिंतेह झाणविरमेऽवि । णिययमणुप्पेहाओ चत्तारि चरित्तसंपन्नो ॥ 87 ॥ ___ व्याख्या-शुक्लध्यानसुभावितचित्तश्चिन्तयति ध्यानविरमेऽपि नियतमनुप्रेक्षाश्चतस्रश्चारित्रसम्पन्नः, तत्परिणामरहितस्यतदभावादिति गाथार्थ्ः॥ 87 ॥ ताश्चैताः TACC CCCCACCOSCALCCALCAS // 608 //
Page #243
--------------------------------------------------------------------------
________________ आसवदारावाए तह संसारासुहाणुभावं च । भवसंताणमणन्तं वत्थूर्ण विपरिणामं च ॥ 88 ॥ व्याख्या - आश्रवद्वाराणि मिथ्यात्वादीनि तदपायान् - दुःखलक्षणान्, तथा संसारानुभावं च, 'धी संसारो' इत्यादि, भवसन्तानमनन्तं भाविनं नारकाद्यपेक्षया, वस्तूनां विपरिणामं च सचेतनाचेतनानां 'सबठ्ठाणाणि asAsayANI'tyAdi, एताश्चतस्रोऽप्यपायाशुभानन्तविपरिणामानुप्रेक्षा आद्यद्वयभेदसङ्गता एव द्रष्टव्या इति गाथार्थः ॥ 88 ॥ उक्तमनुप्रेक्षाद्वारम् इदानीं लेश्याद्वाराभिधित्सयाऽऽह-- सुक्काए लेसाए दो ततियं परमसुकलेस्साए । थिरयाजिय सेलेसिं लेसाईंयं परमसु ॥ 89 ॥ व्याख्या - सामान्येन शुक्लायां लेश्यायां 'द्वे' आद्ये उक्तलक्षणे 'तृतीयम्' उक्तलक्षणमेव, परमशुक्ललेश्यायां 'स्थिरताजितशैलेशं' मेरोरपि निष्प्रकम्पतरमित्यर्थः, लेश्यातीतं 'परमशुक्ल' चतुर्थमिति गाथार्थः ॥ 89 ॥ उक्तं लेश्याद्वारम् अधुना लिङ्गद्वारं विवरीषुस्तेषां नामप्रमाण स्वरूपगुणभावनार्थमाह अवहासंमोहविवेगविउसग्गा तस्स होति लिंगाई । लिंगिजइ जेर्हि मुणी सुकझाणोथगयचित्तो ॥ 90 ॥ व्याख्या - अवधासम्मोहविवेकव्युत्सर्गाः 'तस्य' शुक्लध्यानस्य भवन्ति लिङ्गानि, 'लिङ्ग्यते' गम्यते यैर्मुनिः शुक्कुध्यानो। पगतचित्त इति गाथाक्षरार्थः ॥ 90 ॥ अधुना भावार्थमाह चालिजइ बीभेइ य धीरो न परीसहोवसग्गेहिं । सुहुमेसु न संमुज्झइ भावेसु न देवमायासु ॥ 91 ॥ व्याख्या - चाल्यते ध्यानात् न परीषहोपसर्गैर्बिभेति वा 'धीरः' बुद्धिमान् स्थिरो वा न तेभ्य इत्यवधलिङ्गं, 'सूक्ष्मेषु'
Page #244
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्वीया ॥ 609 ॥ अत्यन्तगहनेषु 'न संमुह्यते' न सम्मोहमुपगच्छति, 'भावेषु' पदार्थेषु न देवमायासु अनेकरूपास्वित्य सम्मोहलिङ्गमिति गाथाक्षरार्थः ॥ 91 ॥ देहविवित्तं पेच्छ अप्पाणं तह य सङ्घसंजोगे । देहोव हि बोसगं निस्संगो सङ्ग्रहा कुणै ॥ 92 ॥ व्याख्या -- देहविविक्तं पश्यत्यात्मानं तथा च सर्वसंयोगानिति विवेकलिङ्गं, देहोपधिव्युत्सर्गे निःसङ्गः सर्वथा करोति व्युत्सर्गलिङ्गमिति गाथार्थः ॥ 92 ॥ गतं लिङ्गद्वारं, साम्प्रतं फलद्वारमुच्यते, इह च लाघवार्थं प्रथमोपन्यस्तं धर्मफलम - भिधाय शुक्लध्यानफलमाह, धर्मफलानामेव शुद्ध तराणामाद्यशुक्लद्वय फलत्वाद्, अत आह-- होति सुहासव संवरविणिजरामरसुहाई दिउलाई । झाणवरस्स फलाई सुहाणुबंधीणि धम्मस्स ॥ 93 ॥ व्याख्या - भवन्ति 'शुभाश्रवसंवरविनिर्जरामरसुखानि शुभाश्रवः - पुण्याश्रवः संवरः - अशुभकर्मागम निरोधः विनिर्जराकर्मक्षयः अमरसुखानि - देव सुखानि, एतानि च दीर्घस्थितिविशुद्ध युपपाताभ्यां 'विपुलानि' विस्तीर्णानि, 'ध्यानवरस्य' ध्यानप्रधानस्य फलानि 'शुभानुबन्धीनि' सुकुलप्रत्यायातिपुनर्बोधिलाभभोगप्रव्रज्या केवल शैलेश्यपवर्गानुबन्धीनि 'धर्मस्य' ध्यानस्येति गाथार्थः ॥ 93 ॥ उक्तानि धर्मफलानि, अधुना शुक्लमधिकृत्याह ते य विसेसेण सुभासवादभोऽणुत्तरामरसुहं च । दोण्हं सुकाण फलं परिनिवाणं परिहाणं ॥ 94 ॥ व्याख्या - ते च विशेषेण 'शुभाश्रवादयः' अनन्तरोदिताः अनुत्तरामरसुखं च द्वयोः शुक्लयोः फलमाद्ययोः 'परिनि र्वाण' मोक्षगमनं 'परिल्लाणं' ति चरमयोर्द्वयोरिति गाथार्थः ॥ 94 ॥ अथवा सामान्येनैव संसारप्रतिपक्षभूते एते इति दर्शयति 4प्रतिक्रम णाध्यान शतकम् ॥ 609 ॥
Page #245
--------------------------------------------------------------------------
________________ LAIGANGACARRORG - भासवदारा संसारहेयवो जंण धम्मसुक्केसु । संसारकारणाई तओ धुवं धम्मसुक्काई ॥ 95 ॥ PI व्याख्या-आश्रवद्वाराणि संसारहेतवो वर्तन्ते, तानि च यस्मान्न शुक्लधर्मयोर्भवन्ति संसारकारणानि तस्माद् 'ध्रुव । नियमेन धर्मशुक्ले इति गाथार्थः ॥ 95 ॥ संसारप्रतिपक्षतया च मोक्षहेतुआनमित्यावेदयन्नाह संवरविणिज्जराओ मोक्खस्स पहो तवो पहो तासि । झाणं च पहाणगं तवस्स तो मोक्खहेऊयं ॥ 16 ॥ व्याख्या-संवरनिर्जरे 'मोक्षस्य पन्थाः' अपवर्गस्य मार्गः, तपः पन्थाः' मार्गः 'तयोः' संवरनिर्जरयोः ध्यानं च प्रधा-1 नाङ्गं तपसः आन्तरकारणत्वात् , ततो मोक्षहेतुस्तद्ध्यानमिति गाथार्थः ॥ 96 ॥ अमुमेवार्थं सुखप्रतिपत्तये दृष्टान्तैः प्रतिपादयन्नाह अंबरलोहमहीणं कमसो जह मलकलंकपंकाणं । सोज्झावणयणसोसे साहेति जलाणलाइचा ॥ 97 ॥ व्याख्या-'अम्बरलोहमहीनां' वस्त्रलोहार्द्रक्षितीनां क्रमशः' क्रमेण यथा मलकलङ्कपङ्कानां यथासङ्ख्यं शोध्या(ध्य)पनयनशोषान् यथासङ्ख्यमेव 'साधयन्ति' निर्वर्तयन्ति जलानलादित्या इति गाथार्थः ॥ 97 ॥ तह सोज्झाइसमत्था जीवंबरलोहमेइणिगयाणं । झाणजलाणलसूरा कम्ममलकलंकपकाणं ॥ 18 ॥ व्याख्या-तथा शोध्यादिसमर्था जीवाम्बरलोहमेदिनीगतानां ध्यानमेव जलानलसूर्याः कर्मैव मलकलङ्कपङ्कास्तेषामिति गाथार्थ्ः॥98॥ किं च तापो सोसो भेभो जोगाणं झाणओ जहा निययं । तह तावसोसभेया कम्मस्सवि झाइणो नियमा ॥ 99 ॥
Page #246
--------------------------------------------------------------------------
________________ आवश्यक- व्याख्या-तापः शोषो भेदो योगानां 'ध्यानतः' ध्यानात् यथा 'नियतम्' अवश्य, तत्र तापः-दुःखं तत एव शोषः- 4प्रतिक्रमहारिभ- | दौर्बल्यं तत एव भेदः-विदारणं योगानां-वागादीनां, 'तथा' तेनैव प्रकारेण तापशोषभेदाः कर्मणोऽपि भवन्ति, कस्य ?-18 णाध्यानद्रीया |'ध्यायिनः' न यदृच्छया नियमेनेति गाथार्थः ॥ 99 ॥ किं च शतकम् ॥ 610 ॥ जह रोगासयसमणं विसोसणविरेयणोसहविहीहिं । तह कम्मामयसमणं झाणाणसणाइजोगेहिं ॥ 10 ॥ __ व्याख्या-यथा 'रोगाशयशमनं' रोगनिदानचिकित्सा 'विशोषणविरेचनौषधविधिभिः' अभोजनविरेकौषधप्रकारैः, है तथा 'कर्मामयशमनं' कर्मरोगचिकित्सा ध्यानानशनादिभिर्योगैः, आदिशब्दाद् ध्यानवृद्धिकारकशेषतपोभेदग्रहणमिति । गाथार्थः ॥ 10 ॥ किं च जह चिरसंचियर्यामधणमनलो पवणसहिओ दुयं दहै । तह कम्मेधणममियं खणेण झाणाणलो दहह ॥ 1.1 ॥ __ व्याख्या-यथा 'चिरसञ्चितं' प्रभूतकालसञ्चितम् 'इन्धनं' काष्ठादि 'अनल' अग्निः 'पवनसहितः' वायुसमन्वितः 'दुतं' शीघ्रं च 'दहति' भस्मीकरोति, तथा दुःखतापहेतुत्वात् कमैवेन्धनं कर्मेन्धनम् 'अमितम्' अनेकभवोपात्तमनन्तं 'क्षणेन'| |समयेन ध्यानमनल इव ध्यानानल: असौ 'दहति' भैमीकरोतीति गाथार्थः ॥ 101 ॥ जह वा घणसंघाया खणेण पवणाहया विलिजति । झाणपवणावहूया तह कम्मघणा विलिजति ॥ 102 ॥ P ॥ 10 // व्याख्या-यथा वा 'घनसङ्घाताः' मेघौघाः क्षणेन 'पवनाहताः' वायुप्रेरिता विलय-विनाशं यान्ति-गच्छन्ति, 'ध्यानपवनावधूता' ध्यानवायुविक्षिप्ताः तथा कर्मैव जीवस्वभावावरणाद् घनाः 2, उक्तं च-"स्थितः शीतांशुवज्जीवः, प्रकृत्या NAGARCASSOCIACAR
Page #247
--------------------------------------------------------------------------
________________ FACOCONTACACARAS भावशुद्धया । चन्द्रिकावच्च विज्ञानं, तदावरणमभ्रवद् ॥ 1 ॥ " इत्यादि, 'विलीयन्ते' विनाशमुपयान्तीति गाथार्थः ॥ 102 ॥ किं चेदमन्यद् , इहलोकप्रतीतमेव ध्यानफलमिति दर्शयति न कसायसमुत्थेहि य वाहिजइ माणसेहिं दुक्खेहिं । ईसाविसायसोगाइएहिं झाणोवगयचित्तो ॥ 13 ॥ ___ व्याख्या-'न कषायसमुत्थैश्च' न क्रोधाद्युद्भवैश्च 'बाध्यते' पीड्यते मानसैर्दुःखैः, मानसग्रहणात्ताप इत्याद्यपि यदुक्तं तन्न बाध्यते 'ईर्ष्याविषादशोकादिभिः' तत्र प्रतिपक्षाभ्युदयोपलम्भजनितो मत्सरविशेष ईर्ष्या विषादः-वैक्लव्यं शोकःदैन्यम् , आदिशब्दाद् हर्षादिपरिग्रहः, ध्यानोपगतचित्त इति प्रकटार्थमय गाथार्थः ॥ 103 ॥ सीयायवाइएहि य सारीरेहिं सुबहुप्पगारेहिं । झाणसुनिचलचित्तो न वहिजइ निचरापेही ॥ 10 ॥ ___ व्याख्या-इह कारणे कार्योपचारात् शीतातपादिभिश्च, आदिशब्दात् क्षुदादिपरिग्रहः, शारीरैः 'सुबहुप्रकारैः' अनेक भेदैः 'ध्यानसुनिश्चलचित्त ध्यानभावितमतिर्न बाध्यते, ध्यानसुखादिति गम्यते, अथवा न शक्यते चालयितुं तत एव, 'निर्जरापेक्षी' कर्मक्षयापेक्षक इति गाथार्थ्ः॥ 104 ॥ उक्तं फलद्वारम् , अधुनोपसंहरन्नाह ___ इय सञ्चगुणाधाणं दिवादिसुइसाहणं झाणं । सुपसत्थं सद्धेयं नेयं झेयं च निश्चंपि ॥ 105 ॥ / व्याख्या-'इय' एवमुक्तेन प्रकारेण 'सर्वगुणाधानम्' अशेषगुणस्थानं दृष्टादृष्टसुखसाधनं ध्यानमुक्तन्यायात् सुष्टु प्रशस्तं 2, तीर्थकरगणधरादिभिरासेवितत्वात् , यतश्चैवमतः श्रद्धेयं नान्यथैतदिति भावनया 'ज्ञेयं ज्ञातव्यं स्वरूपतः 'ध्येयम्' अनुचिन्तनीयं क्रियया, एवं च सति सम्यग्दर्शनज्ञानचारित्राण्यासेवितानि भवन्ति, 'नित्यमपि' सर्वकालमपि,
Page #248
--------------------------------------------------------------------------
________________ आवश्यक- आह-एवं तर्हि सर्वक्रियालोपः प्राप्नोति, न, तदासेवनस्यापि तत्त्वतो ध्यानत्वात् , नास्ति काचिदसौ क्रिया यया साधूनां 4प्रतिक्रमहारिभ- | ध्यानं न भवतीति गाथार्थः ॥ 105 ॥ ग्रन्थाग्रं 15696 ॥ समाप्तं ध्यानशतकं ॥ NA.क्रियाद्रीया धिकारः । पडिकमामि पंचहि किरियाहिंकाइयाए अहिगरणियाए पाउसियाए पारितावणियाए पाणाइवायकिरियाए ॥ 611 ॥ (सूत्रम् ) प्रतिक्रमामि पञ्चभिः क्रियाभिः-व्यापारलक्षणाभिर्योऽतिचारः कृतः, तद्यथा-'काइयाए' इत्यादि, चीयत इति: कायः, कायेन निर्वृत्ता कायिकी तया,सा पुनस्त्रिधा-अविरतकायिकी दुष्प्रणिहितकायिकी उपरतकायिकी,(च) तत्र मिथ्याप्टेरविरतसम्यग्दृष्टेश्चाऽऽद्या अविरतस्य कायिकी-उत्क्षेपणादिलक्षणा क्रिया कर्मबन्धनिबन्धनाऽविरतकायिकी, एवमन्यत्रापि षष्ठीसमासो योज्यः, द्वितीया दुष्प्रणिहितकायिकी प्रमत्तसंयतस्य,सा पुनर्द्विधा-इन्द्रियदुष्प्रणिहितकायिकी नोइन्द्रियदुष्प्रभणिहितकायिकी च, तत्राऽऽद्येन्द्रियैः-श्रोत्रादिभिर्दुष्प्रणिहितस्य-इष्टानिष्टविषयप्राप्तौ मनाक्सङ्गनिर्वेदद्वारेणापवर्गमार्ग प्रति दुर्व्यवस्थितस्य कायिकी, एवं नोइन्द्रियण-मनसा दुष्प्रणिहितस्याशुभसङ्कल्पद्वारेण दुर्व्यवस्थितस्य कायिकी, तृतीदयाऽप्रमत्तसंयतस्य-उपरतस्य-सावद्ययोगेभ्यो निवृत्तस्य कायिकी, गता कायिकी 1, अधिक्रियत आत्मा नरकादिषु येन तदधिकरणम्-अनुष्ठानं बाह्यं वा वस्तु चक्रमहादि तेन निर्वृत्ता-अधिकरणिकी तया, सा पुनर्द्विधा-अधिकरणप्रवर्तिनी निर्वर्तिनी च, तत्र प्रवर्तिनी चक्रमहापशुबन्धादिप्रवर्तिनी, निर्वर्तिनी खड्गादिनिर्वर्तिनी, अलमन्यैरुदाहरणैः, अनयोरे- ॥ 611 ॥ वान्तःपातित्वात्तेषां, गताऽऽधिकरणिकी 2, प्रद्वेषः-मत्स रस्तेन निवृत्ता प्राद्वेषिकी, असावपि द्विधा-जीवप्राद्वेषिक्यजीव-- प्रद्वेषिकी च, आद्या जीवे प्रद्वेष गच्छतः, द्वितीया पुनरजीवे, तथाहि-पाषाणादौ प्रस्खलितस्तत्प्रद्वेषमावहति गता तृतीया 3, ORCHISHOISISSEASHOGAR
Page #249
--------------------------------------------------------------------------
________________ परितापनं - ताडनादिदुःखविशेषलक्षणं तेन निर्वृत्ता पारितापनिकी तया असावपि द्विधैव - स्वदेहपारितापनिकी परदेहपारितापनिकी च, आद्या स्वदेहे परितापनं कुर्वतो द्वितीया परदेहे परितापनमिति, तथा च अन्यरुष्टोऽपि स्वदेहपरितापनं करोत्येव कश्चिज्जडः, अथवा स्वहस्तपारितापनिकी परहस्तपारितापनिकी च, आद्या स्वहस्तेन परितापनं कुर्वतः द्वितीया परहस्तेन कारयतः, गता चतुर्थी 4, प्राणातिपातः - प्रतीतः, तद्विषया क्रिया प्राणातिपातक्रिया तया, असावपि द्विधा स्वप्राणातिपातक्रिया परप्राणातिपातक्रिया च तत्राऽऽद्याऽऽत्मीयप्राणातिपातं कुर्वतः द्वितीया परप्राणातिपातमिति, तथा च कश्चिन्निर्वेदतः स्वर्गाद्यर्थं वा गिरिपतनादिना स्वप्राणातिपातं करोति, तथा क्रोधमानमायालोभमोहवशाच्च परप्राणातिपातमिति, क्रोधेनाऽऽक्रुष्टः रुष्टो वा व्यापादयति, मानेन जात्यादिभिहलितः, माययाऽपकारिणं विश्वासेन, लोभेन शौकरिकः, मोहेन संसारमोचकः स्मार्तो वा याग इति, गता पञ्चमी 5 / क्रियाऽधिकाराच्च शिष्यहितायानुपात्ता अपि सूत्रे अन्या अपि विंशतिः क्रियाः प्रदर्श्यन्ते, तंजहा- आरंभिया 1 परिग्गहिया 2 मायावत्तिया 3 मिच्छादंसणवत्तिया 4 अपच्चक्खाणकिरिया 5 दिहिया 6 पुडिया 7 पाडुच्चिया 8 सामंतोवणिवा इया 9 नेसत्थिया 10 साहत्थिया 11 आणमणिया 12 वियारणिया 13 अणाभोगवत्तिया 14 अणवकखवत्तिया 15 पओगकिरिया 16 समुयाणकिरिया 17 पेज्जवत्तिया 18 दोसवत्तिया 19 ईरियावहिया 20 चेति, तत्थारंभिया दुविहा- जीवारंभिया य अजीवारंभिया य जीवारंभिया - जं जीवे 1 तद्यथा-आरम्भिकी पारिग्रहिकी मायाप्रत्ययिकी मिथ्यादर्शनप्रत्ययिकी अप्रत्याख्यानक्रिया दृष्टिना स्पृष्टिजा प्रातीत्यिकी सामन्तोपनिपातिकी नैःश त्रिकी स्वहस्तिकी आज्ञापनी विदारणी अनाभोगप्रत्ययिकी अनवकाङ्क्षाप्रत्ययिकी प्रयोगक्रिया समुदानक्रिया प्रेमप्रत्ययिकी द्वेषप्रत्ययिकी ऐयपथिकी चेति तत्रारम्भिकी द्विविधा- जीवारम्भिकी अजीवारम्भिकी च, जीवारम्भिकी यजीवान्
Page #250
--------------------------------------------------------------------------
________________ आवश्यकहारिभ प्रतिक्रमणा .क्रियाधिकारः द्रीया ॥ 612 ॥ आरंभइ अजीवारंभिया-अजीवे आरंभइ 1, पारिग्गहिया किरिया दुविहा-जीवपारिग्गहिया अजीवपारिग्गहिया य, जीवपारिग्गहिया-जीवे परिगिण्हइ, अजीवपारिग्गहिया-अजीवे परिगिण्हइ 2, मायावत्तिया किरिया दुविहा-आयभाववंचणा य परभाववंचणा य, आयभाववंचणा अप्पणोच्चयं भावं गृहै नियडीमंतो उजुयभावं दंसेइ, संजमाइसिढिलो वा करणफडाडोवं दरिसेइ, परभाववंचणया तं तं आयरति जेण परो वंचिजइ कूडलेहकरणाईहिं 3, मिच्छादसणवत्तिया किरिया दुविहा-अणभिग्गहियमिच्छादसणवत्तिया य अभिग्गहियमिच्छादसणवत्तिया य, अणभिग्गहियमिच्छादसणवत्तिया असंणीण संणीणवि जेहिं न किंचि कुतित्थियमयं पडिवण्णं, अभिग्गहियमिच्छादसणवत्तिया किरिया दुविहा-हीणाइ। रित्तदसणे य तवैरित्तदंसणे य, हीणा जहा-अंगुठ्ठपवमेत्तो अप्पा जवमेत्तो सामागतंदुलमेत्तो वालग्गमेत्तो परमाणुमेत्तो हृदये जाज्वल्यमानस्तिष्ठति भ्रूललाटमध्ये वा, इत्येवमादि, अहिगा जहा-पंचधणुसैगो अप्पा सबगओ अकत्ता अचेयणो आरम्भयति, अजीवारम्भिकी अजीवानारम्भयति, पारिग्रहिकी क्रिया द्विविधा-जीवपारिग्रहिकी अजीवपारिग्रहिकी च, जीवपारिग्रहिकी जीवान् परिगृह्णाति अजीवपारिग्रहिकी अजीवान् परिगृहाति, मायाप्रत्ययिकी क्रिया द्विविधा-आत्मभाववञ्चनता च परभाववञ्चनता च, आत्मभाववञ्चनता आत्मीयं |भावं निगूहति निकृतिमान् ऋजुभावं दर्शयति, संयमादिशिथिलो वा करणस्फटाटोपं दर्शयति, परभाववञ्चनता तत्तदाचरति येन परो वझ्यते कूटलेख-II करणादिभिः, मिथ्यादर्शनप्रत्ययिकी क्रिया द्विविधा- अनभिगृहीतमिथ्यादर्शनप्रत्ययिकी च अभिगृहीतमिथ्यादर्शनप्रत्ययिकी च, अनभिगृहीतमिथ्यादशन ॥ 612 ॥ प्रत्ययिकी असंज्ञिनां संझिनामपि यैन किञ्चित् कुतीर्थिकमतं प्रतिपन्न, अभिगृहीतमिथ्यादर्शनप्रत्ययिकी क्रिया द्विविधा-हीनातिरिक्तदर्शने च तव्यतिरिक्त। दर्शने च, हीना यथा अङ्गुष्ठपर्वमात्र आत्मा यवमात्रः श्यामाकतन्दुलमानो वालाप्रमात्रः परमाणुमात्रः । अधिका यथा पञ्चधनुःश्चतिक आत्मा सर्वगतो'. कत्ता अचेतनः
Page #251
--------------------------------------------------------------------------
________________ SMSA इत्येवमादि, एवं हीणाइरित्तदसणं, तवैरित्तदंसणं नास्त्येवाऽऽत्माऽऽत्मीयो वा भावः नास्त्ययं लोकः न परलोकः असत्स्वभावाः सर्वभावा इत्येवमादि, अपञ्चक्खाणकिरिया अविरतानामेव, तेषां न किञ्चिदू विरतिर(तम)स्ति, सा दुविहाजीवापच्चक्खाणकिरिया ajIva'paccakkhANakiriyA य, न केसुइ जीवेसु अजीवेसु य वा विरती अस्थित्ति 5, दिहिया किरिया दुविहा, तंजहा-जीवदिठिया य अजीवदिट्ठीया य, जीवदिट्ठीया आसाईणं चक्खुदंसणवत्तियाए गच्छइ, अजीवदिठिया चित्तकम्माईणं 6, पुडिया किरिया दुविहा पण्णत्ता-जीवपुठिया अजीवपुछिया य, जीवपुठिया जा जीवाहियारं पुच्छइ रागेण वा दोसेण वा, अजीवाहिगारं वा, अहवा पुठियत्ति फरिसणकिरिया, तत्थ जीवफरिसणकिरिया इत्थी पुरिसं नपुंसर्ग वा स्पृशति, संघट्टेइत्ति भणियं होइ, अजीवेसु सुहनिमित्तं मियलोमाइ वत्थजायं मोत्तिगादि वा रयणजायं स्पृशति 7, पाडुच्चिया किरिया दुविहा-जीवपाडुच्चिया अजीवपाडुच्चिया य, जीवं पडुच्च जो बंधो सा जीवपाडुच्चिया, जो पुण अजीवं पडुच्च रागदोसुब्भवो सा अजीवपाडुच्चिया 8, सामंतोवणिवाइया समन्तादनुपततीति सामंतोवणिवाइया एवं हीनातिरिक्तदर्शनं, तव्यतिरिक्तदर्शन,-अप्रत्याख्यानक्रिया-सा द्विविधा जीवाप्रत्याख्यानक्रिया अजीवाप्रत्याख्यानक्रिया च, न केषुचिजीवेषु भजीवेषु च वा विरतिरस्तीति, दृष्टिजा क्रिया द्विविधा, तद्यथा-जीवदृष्टिजा च अजीवदृष्टिजा च, जीवदृष्टिजा अश्वादीनां चक्षुदर्शनप्रत्ययाय गच्छति, अजीव्दृस्स्त्तिजा। | चित्रकर्मादीना, प्राश्निकी, पृष्टिजा क्रिया द्विविधा प्रज्ञप्ता-जीवप्राक्षिकी अजीवप्राभिकी च, जीवानिकी या जीवाधिकारं पृच्छति रागेण वा द्वेषेण वा, अजीवाधिकारं वा, अथवा स्पृष्टिजेति स्पर्शनक्रिया, तत्र जीवस्पर्शनक्रिया स्त्रियं पुरुष नपुंसके संबट्टयतीति भणितं भवति, अजीवेषु सुखनिमित्तं मृगलोमावि वस्त्रजातं मौक्तिकादि वा रखजातं, प्रातीत्यिकी क्रिया द्विविधा-जीवप्रातीत्यिकी अजीवप्रातीयिकी च, जीवं प्रतीत्य यो बन्धः सा जीवप्रातीयिकी, यः पुनरजीवं प्रतीत्य रागद्वेपोजवासाजीवमातीयिकी, सामन्तोपनिपातिकी-सामन्तोपनिपातिकी C RORSC)
Page #252
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया 4प्रतिक्रमणा. क्रियाधिक ॥ 613 ॥ SCIEOCOCCASSACROSS सो दुविहा-जीवसामंतोवणिवाइया य अजीवसामंतोवणिवाइया य, जीवसामंतोवणिवाइया जहा-एगस्स संडो तं जणो जहा जहा पलोएइ पसंसइ य तहा तहा सो हरिसं गच्छइ, अजीवेवि रहकम्माई, अहवा सामंतोवणिवाइया दुविहा। देससामंतोवणिवाइया य सव्वसामंतोवणिवाइया य, देससामंतोवणिवाइया प्रेक्षकान् प्रति यत्रैकदेशेनाऽऽगमो भवत्यसंयतानां सा देससामंतोवणिवाइया, सवसामंतोवणिवाइया य यत्र सर्वतः समन्तात् प्रेक्षकाणामागमो भवति सा सवसा|मंतोवणिवाइया, अहवा समन्तादनुपतन्ति प्रमत्तसंजयाणं अन्नपाणं प्रति अवंगुरिते संपातिमा सत्ता विणस्संति 8, नेसथिया किरिया दुविहा-जीवनेसत्थिया अजीवनेसत्थिया य, जीवनेसत्थिया रायाइसंदेसाउ जहा उदगस्स जंतादीहिं, | अजीवनेसत्थिया जहा पहाणकंडाईण गोफणधणुहमाइहिं निसिरै, अहवा नेसत्थिया जीवे जीवं निसिरै पुत्तं सीसं वा, अजीवे सूत्रव्यपेतं निसिरै वस्त्रं पात्रं वा, सृज विसर्ग इति 10,साहत्थिया किरिया दुविहा-जीवसाहत्थिया अजीवसाहत्थिया सा द्विविधा-जीवसामन्तोपनिपातिकी चाजीवसामन्तोपनिपातिकी च, जीवसामन्तोपनिपातिकी यथा एकस्य षण्डस्तं जनो यथा यथा प्रलोकते ॥ |प्रशंसति च तथा तथा स हर्ष गच्छति, अजीवानपि स्थकांदीनि, अथवा सामन्तोपनिपातिकी द्विविधा-देशसामन्तोपनिपातिकी च सर्वसामन्तोपनिपातिकी च, देशसामन्तोपनिपातकी-सा देशसामन्तोपनिपातिकी, सर्वसामन्तोपनिपातिकी च-सा सर्वसामन्तोपनिपातिकी, अथवा प्रमत्तसंयतानामनपानं प्रति अनाच्छादिते संपातिमाः सत्वा विनश्यन्ति, नैःशखिकी क्रिया द्विविधा-जीवनैःश त्रिकी अजीवनैःशासिकी च, जीवनैःशखिकी यथा राजादिसंदेशात् यथा यत्रादिभिरुदकस्य, अजीवनःश त्रिकी यथा पाषाणकाण्डादीनि गोफण धनुरादिभिर्निसृज्यन्ते, अथवा नैःशखिकी जीचे जीवं निसृजति पुत्रं शिष्यं वा, अजीवे निस। जति, स्वास्तिकी क्रिया द्विविधा-जीवस्वाहस्तिकी अजीवस्वाहस्तिकी च. ॥ 613 ॥
Page #253
--------------------------------------------------------------------------
________________ य, जीवसाहत्थिया जं जीवेण जीवं मारेइ, अजीवसाहत्थिया जहा-असिमाईहिं, अहवा जीवसाहस्थिया जं जीवं सहस्थेण तालेइ, अजीवसाहत्थिया अजीवं सहत्थेण तालेइ वत्थं पत्तं वा 11, आणमणिया किरिया दुविहा-जीवआणमणिया अजीवआणमणिया य, जीवाणमणी जीवं आज्ञापयति परेण, अजीवं वा आणवावेइ 12, वेयारणिया दुविहाजीववेयारणिया य अजीववेयारणिया य, जीववेयारणिया जीवं विदारेइ, स्फोटयतीत्यर्थः, एवमजीवमपि, अहवा जीवमजीवं वा आभासिएसु विकेमाणो दो भासिउ वा विदारेइ परियच्छावेइत्ति भणिय होइ, अहवाजीवं वियारेइ असंतगुणेहिं एरिसो तारिसो तुमंति,अजीवं वा वेतारणबुद्धीए भणइ-एरिसं एयंति 13, अणाभोगवत्तिया किरिया दुविहा-अणाभोगआदियणा य अणाभोगणिक्खेवणा य, अणाभोगो-अन्नाणं आदियणआ-हणं निक्खिवणं-ठवणं, तं गहणं निक्खिवणं वा । अणाभोगेण अपमज्जियाइ गिण्हइ निक्खिवैत्ति वा, अहवा अणाभोगकिरिया दुविहा-आयाणनिक्खिवणाभोगकिरिया य जीववाहस्तिकी यजीवेन जीवं मारयति, जीवस्वास्तिकी यथाऽस्यादिभिः, अथवा जीववाहस्तिकी यजीव स्वहस्तेन तादयति, अजीवस्वाहस्तिकी है जीवं स्वहस्तेन ताब्यति वखं पात्रं वा, माज्ञापनी क्रिया द्विविधा-जीवाज्ञापनिकी अजीवाशापनिकी च, जीवाशापनी जीचमाज्ञापयति परेण अजीवं वा'5 ज्ञापयति, विक्रीणानो द्विविधा, जीवविदारणिकीच मजीवविदारणिकी च, जीवविदारणिकी जीवं विदारयति, एवमजीवमपि, अथवा जीवमजीवं वामभाषि-1 केषु विक्रीणानो द्वैभाषिको वा बिदारयति, प्रपञ्चं विधत्ते इति भणितं भवति, अथवा जीवं विचारयति असद्भिर्गुणैरीदशस्तादृशस्त्वमिति, अजीवं वा विप्रतार। णबुड्या भणति-ईदृशमेतदिति, अनाभोगप्रत्ययिकी क्रिया द्विविधा-अनाभोगादानजा अनाभोगनिक्षेपजा च, अनाभोगोऽज्ञानं आदानं ग्रहणं निक्षेपणं स्थापनं, | तद् ग्रहणं स्थापनं वाऽनाभोगेनाप्रमार्जितादि गृह्णाति निक्षिपति वा, अथवा अनाभोगक्रिया द्विविधा-आदाननिक्षेपानाभोगक्रिया च
Page #254
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया प्रतिक्रमणा. क्रियाधिकारः ॥ 14 ॥ PROSCORRECAUSAMOST उक्कमणाणाभोगकिरिया य, तत्थादाणनिक्खिवणाणाभोगकिरिया रओहरणेण अपमजियाइ पत्तचीवराणं आदाणं णिक्खेवं वा करेइ, उक्कमणाणाभोगकिरिया लंघणपवणधावणासमिक्खगमणागमणाइ 14, अणवखवत्तिया किरिया दुविहा-इहलोइयाणवखवत्तिया य परलोइयाणवखवत्तिया य, इहलोयाणवकंखवत्तिया लोयविरुद्धाई चोरिक्काईणि करेइ जेहिं वहबंधणाणि इह चेव पावेइ, परलोयाणवखवत्तिया हिंसाईणि कम्माणि करेमाणो परलोयं नावकखै 15, पओयकिरिया तिविहा पण्णत्ता taM0-मणप्पओयकिरिया वैप्पओयकिरिया कायप्पओयकिरिया य, तत्थ मणप्पओयकिरिया अट्टरुद्दज्झाई इन्द्रियप्रसृतौ अनियमियमण इति, वैप्पओगो-चायाजोगो जो तित्थगरेहिं सावजाई गरहिओ तं |सेच्छाए भासइ, कायप्पओयकिरिया कायप्पमत्तस्स गमणागमणकुंचणपसारणाइचेठा कायस्स 16, समुदाणकिरिया समग्गमुपादाणं समुदाणं, समुदाओ अट्ट कम्माई, तेसिं जाए उवायाणं कजई सा समुदाणकिरिया, सा दुविहा-देसोवघाय उत्क्रमणानाभोगक्रिया च, तत्रादाननिक्षेपानाभोगक्रिया रजोहरणेनाप्रमायं पात्रचीवरादीनामादानं निक्षेपं वा करोति, उत्क्रमणानाभोगक्रिया लङ्घनप्लवनधावनासमीक्ष्यगमनागमनादि, अनवकागप्रत्ययिकी क्रिया द्विविधा-ऐहलौकिकानव काहगप्रत्यविकी च पारलौकिकानवकालाप्रत्ययिकी च, पेहलीकिकानवकाङ्क्षाप्रत्ययिकी लोकविरुद्धानि चौर्यादीनि करोति थैर्वधबन्धनानि इहैव प्राप्नोति, परलोकानवकाङ्क्षाप्रत्ययिकी हिंसादीनि कर्माणि कुर्वन् परलोक नावकासते, प्रयोगक्रिया त्रिविधा प्रज्ञप्ता, तद्यथा-मनःप्रयोगक्रिया वाक्प्रयोगक्रिया कायप्रयोगक्रिया च, तत्र मनःप्रयोगक्रिया आर्तरौद्रध्यायीन्द्रियप्रसूतौ अनिय-1 मितमना इति, वाक्प्रयोगः-वाग्योगः यस्तीर्थकरैः सावधादिर्गर्हितस्तं स्वेच्छया भाषते, कायप्रयोगक्रिया कायेन प्रमत्तस्य गमनागमनाकुञ्चनप्रसारणादिः चेष्टा कायस्थ, समुदानक्रिया समप्रमुपादानं समुदानं, समुदायोऽष्ट कर्माणि, तेषां ययोपादानं क्रियते सा समुदानक्रिया, सा द्विविधा-देशोपवात-- ॥ 14 ॥
Page #255
--------------------------------------------------------------------------
________________ समुदाणकिरिया सबोवघायसमुदाणकिरिया, तत्थ देसोवघाएण समुदाणकिरिया कजइ कोइ कस्सइ इंदियदेसोवघायं करेइ, सबोवघायसमुदाणकिरिया सबप्पयारेण इंदियविणासं करेइ 17, पेजवत्तिया पेम्म राग इत्यर्थः, सा दुविहामायानिस्सिया लोभनिस्सिया य, अहवा तं वयणं उदाहरै जेण परस्स रागो भवै 18, दोसवत्तिया अप्रीतिकारिका सा दुविहा-कोहनिस्सिया य माणनिस्सिया य, कोहनिस्सिया अप्पणा कुप्पइ, परस्स वा कोहमुप्पादेइ, माणणिस्सिया |सयं पमजइ परस्स वा माणमुप्पाएइ, इरियावहिया किरिया दुविहा-कज्जमाणा वेइजमाणा य, सा अप्पमत्तसंजयस्स वीयरायछउमत्थस्स केवलिस्स वा आउत्तं गच्छमाणस्स आउत्तं चिट्ठमाणस्स आउत्तं निसीयमाणस्स आउत्तं तुयट्टमाणस्स आउत्तं भुंजमाणस्स आउत्तं भासमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गिण्हमाणस्स निक्खिवमाणस्स वा जाव चक्खुपम्हनिवायमवि सुहुमा किरिया इरियावहिया कजइ, सा पढमसमए बद्धा बीयसमए वेइया सा बद्धा पुट्ठा वेइया निजिण्णा सेअकाले अकमंसे यावि भवै । एयाओ पंचवीस किरियाओ। 1 समुदानक्रिया सर्वोपघातसमुदानक्रिया, तत्र देशोपघातेन समुदानक्रिया क्रियते कश्चित् कस्यचिद् इन्द्रियदेशोपघातं करोति, सर्वोपघातसमुदानक्रिया । सर्वप्रकारेणेन्द्रिय विनाशं करोति, प्रेमप्रत्ययिकी-सा द्विविधा-मायानिश्रिता लोभनिश्रिता च, अथवा तद्वचनमुदाहरति येन परस्य रागो भवति, द्वेषप्रत्ययिकी, सा द्विविधा-क्रोधनिश्रिता च माननिश्रिता च, क्रोधनिश्रिता आत्मना कुप्यति परस्य वा क्रोधमुत्पादयति, माननिश्रिता स्वयं माद्यति परस्य वा मानमुत्पादयति, | ईपिथिकी क्रिया द्विविधा-क्रियमाणा च वेद्यमाना च,सा अप्रमत्तसंयतस्य वीतरागच्छद्मस्थस्य केवलिनो वाऽऽयुक्तं गच्छत आयुक्तं तिष्ठत आयुक्तं निषीदत आयुक्त त्वग्वयत आयुक्त भुञानस्यायुक्तं भाषमाणस्यायुक्तं वस्त्रं पात्रं कम्बलं पादप्रोन्छनं गृहतो निक्षिपतो वा यावच्चक्षुःपक्षमनिपातमपि (कुर्वतः) सूक्ष्मा क्रिया ईर्यापथिकी क्रियते, सा प्रथमे समये बद्धा द्वितीयसमये वेदिता सा बद्धा स्पृष्टा वेदिता निर्जीणां एयरकाले अकौशश्चापि भवति, एताः पञ्चविंशतिः क्रियाः।
Page #256
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 615 ॥ क्खेवणासकमामि पंचहिं समिईहिं-हरण अदिण्णादाणाओ वराडकमामि पंचहि म्ह्व्व्ति। CHARRANGRECRUGARCANCE 'पडिक्कमामि पंचहिं कामगुणहिं-सद्देणं रूवेणं रसेणं गंधेणं फासेणं । पडिकमामि पंचहिं महव्वएहिं, 4प्रतिक्रम-पाणाइवायाओ वेरमणं मुसावायाओ वेरमणं अदिण्णादाणाओ वेरमणं मेहुणाओ वेरमणं परिग्गहाओ NA. समि त्यधिक वेरमणं । पडिकमामि पंचहिं समिईहिं-ईरियासमीए भासासमीए एसणासमीए आयाणभंडमत्तनिक्खेवणासमीए उच्चारपासवणखेलजल्लसिंघाणपारिहावणियासमीए ॥ सूत्रं ॥ प्रतिक्रमामि पञ्चभिः कामगुणैः, प्रतिषिद्धकरणादिना प्रकारेण हेतुभूतेन योऽतिचारः कृतः, तद्यथा-शब्देनेत्यादि, तत्र काम्यन्त इति कामाः-शब्दादयस्त एव स्वस्वरूपगुणबन्धहेतुत्वाद्गुणा इति, तथाहि-शब्दाद्यासक्तः कर्मणा बद्ध्यत इति भाव्ना॥प्र्तिक्र्मामि पञ्चभिर्महाव्रतैः करणभूतैर्योऽतिचारः कृतः, औदयिकभावगमनेन यत्खण्डनं कृतमित्यर्थः, कथं पुनः करणता महाव्रतानामतिचारं प्रति ?, उच्यते, प्रतिषिद्धकरणादिनैव, किंविशिष्टानि पुनस्तानि ?, tatsvarUpAbhidhitsayA'sha-प्राणातिपाताद्विरमणमित्यादीनि क्षुण्णत्वान्न विवियन्ते, प्रतिक्रमामि पञ्चभिः समितिभिः करणभूताभिर्योस्-18 तिचारः कृतः, तद्यथा-ईर्यासमित्या भाषासमित्येत्यादि, तत्र संपूर्वस्य 'iN गता' वित्यस्य तिन्प्रत्ययान्तस्य समि- ॥ 615 ॥ तिर्भवति, सम्-एकीभावेनेतिः समितिः, शोभनैकाग्रपरिणामचेष्टेत्यर्थः, ईर्यायां समितिरीर्यासमितिस्तया, ईर्याविषये एकीभावेन चेष्टनमित्यर्थः, तथा च-ईर्यासमिति म रथशकटयानवाहनाक्रान्तेषु मार्गेषु सूर्यरश्मिप्रतापितेषु प्रासुकविविक्तेषु पथिषु युगमात्रदृष्टिना भूत्वा गमनागमनं कर्तव्यमिति, भाषणं भाषा तद्विषया समिति षासमि
Page #257
--------------------------------------------------------------------------
________________ GLOSAOXORUSSIA तिस्तया, उक्तं च-"भाषासमिति म हितमितासन्दिग्धार्थभाषणं" एषणा गवेषणादिभेदा शङ्कादिलक्षणा वा तस्यां समितिरेषणासमितिस्तया, उक्तं च-"एषणासमिति म गोचरगतेन मुनिना सम्यगुपयुक्तेन नवकोटीपरिशुद्धं grAhya'miti, आदानभाण्डमात्रनिक्षेपणा समितिः, भाण्डमात्रे आदाननिक्षेपविषया समितिःसुन्दरचेष्टेत्यर्थः, तया, इह च सप्त भर्3A । भवन्ति-पत्ताइ न पडिलेहै ण पमज्जइ, चउभंगो, तत्थ चउत्थे चत्तारि गमा-दुप्पडिलेहियं दुप्पमजियं चउभंगो, आइल्ला छ अप्पसत्था, चरिमो पसत्थो, उच्चारप्रश्रवणखेलसिंघाणजल्लानां परिस्थापनिका तद्विषया समितिः सुन्दरचेष्टेत्यर्थः, तया, उच्चारः-पुरीषं, प्रश्रवणं-मूत्रं, खेल:-श्लेष्मा, सिवानं-नासिकोद्भवः श्लेष्मा, जल्लः-मलः, अत्रापि त एव । सप्त भङ्गा इति, इह च उदाहरणानि, ईरियासमिईए उदाहरणं ऐगो साहू ईरियासमिईए जुत्तो, सक्करस आसणं चलियं, सक्केण देवमज्झे पसंसिओ मिच्छादिठ्ठी देवो असद्दहतो आगओ मच्छियप्पमाणाओ मंडुक्कलियाओ विउवै पच्छओ य हत्थी, गई ण भिंदै, हत्थिणा उक्खिविय पाडिओ, न सरीरं पेहै, सत्ता मे मारिय्जीव्द्याप्रिन्नो। अहवा ईरियासमिईए अरहण्णओ, देवयाए पाओ छिण्णो, अण्णाए 1 पात्रादि न प्रतिलिखति न प्रमार्जयति, चतुर्भशिका, तत्र चतुर्थे चत्वारो गमाः-दुष्पतिलेखितं दुष्प्रमार्जितं चतुर्भङ्गी, आद्याः षटू अप्रशस्ताः, चरमः प्रशस्तः,2 एकः साधुरीर्यासमित्या युक्तः, शक्रस्यासनं चलितं, शक्रेण देवमध्ये प्रशंसितः, मिथ्यादृष्टिदेवोऽश्रद्दधान आगतो मक्षिकाप्रमाणा मण्डूकिका विकुर्वति पृष्ठतश्च हस्ती, गतिं न भिनत्ति, हस्तिनोक्षिप्य पातितः, न शरीराय स्पृहयति, सत्त्वा मया मारिता इति जीवदयापरिणतः ॥ अथवेर्यासमितावरहनका, देवतया पादश्छिन्नः, अन्यया
Page #258
--------------------------------------------------------------------------
________________ 4प्रतिक्रमणा. समित्यधिक आवश्यक- स्ण्धिओ॥ भासासमिईए-साहू, भिक्खा नयररोहए कोइ निग्गंथो बाहिं कडए हिडंतो केणै पुट्ठो-केवैय आसहत्थी हारिभ- तह निचयो दारुधन्नमाईणं । णिविण्णाऽनिविण्णा नागरया बेंति में समिओ ॥1॥बेइ ण जाणामोत्ति सज्झायझाणजोग द्रीया व्क्खित्ता। हिंडता न वि पेच्छह ? नवि सुणह किह हु तो बेंति ॥ 2॥-भुण् सुणेइ कण्णेहीत्यादि-वसुदेवपुषजम्मं आः॥616॥ करणं एसणाए स्मीइए। मगहा नंदिग्गामो गोय्म्धिज्जाइच्क्क्य्रो॥1॥ तस्स य धारिणी भज्जा गब्भो तीए कयाइ आहूओ। धिज्जाइ मओ छम्मास गब्भ धिज्जाइणी जाए ॥ 2 ॥ माउलसंवडणकम्मकरणवेयारणा य लोएणं । नत्थि तुह एत्थ किंचिवि तो बेती माउलो तं च ॥ 3 ॥ मा सुण लोयस्स तुमं धूयाओ तिणि तेसि जेयरं । दाहामि करे कंमं पकओ पत्तो य वीवाहो ॥ 4 ॥ सा नेच्छई विसण्णो माउलओ बेइ बीय दाहामि । सावि य तहेव निच्छइ तैयत्ती निच्छए सावि ॥ 5 ॥ निविण्णनंदिवद्धणआयरियाणं सगासि निक्खंतो । जाओ छट्टहखमओ गिण्हइयमभिग्गहमिमं तु ॥ 6 ॥ SASARASA स्ण्हित्ः॥ भाषासमिती-साधुः, भिक्षार्थ नगररोधे कोऽपि निर्ग्रन्थो बहिः कट के हिण्डमानः केनचित् पृष्टः-कियन्तोऽश्वा हस्तिनस्तथा निचयो दारुधान्यादीनाम् । निर्विण्णा भनिर्विण्णा नागरका: ब्रुवत इदं स्मिताः॥1॥ब्रुव्ति न जानाम इति स्वाध्याय्ध्यान्योग्व्याक्स्सिप्ताः। हिण्डमानाः नैव प्रेक्षवं ? नैव शृणुथ कथं नु? तदा युवति ॥ 2 ॥ बहु शृणोति कर्णाभ्यामित्यादि ॥ वसुदेवपूर्वजन्माहरणं एषणायां समिती । मगधेषु नन्दीग्रामो गौतमो धिग्जातीयश्चक्रकरः ॥ 1 ॥ तस्य च धारिणीभाया~ गर्भस्तस्याः कदाचिजातः । धिग्जातीयो मृतः षण्मासग धिग्जातीया जाते ॥ 2 ॥ मातुलसंवर्धनं कर्मकरणं विचारणा च लोकेन । नास्ति तवान किञ्चिदपि तदा ब्रवीति मातुलस्तं च ॥3॥मा शृणु लोकस्य त्वं दुहितरस्तिनस्तासां ज्येष्ठतरां । दास्यामि कुरु कर्म प्रकृतः प्राप्तश्च विवाह्ः॥4॥ सा नेच्छति विषण्णो मातुलो ब्रवीति द्वितीयां दास्यामि । सापि च तथैव नेच्छति तृतीयेति नेच्छति सापि ॥ 5 ॥ निर्विणो नन्दिवर्धनाचार्याणां सकाशे निष्क्रान्तः । जातः षष्ठाष्टक्षपको गृह्णाति चाभिग्रहमिमं तु ॥ 6 ॥ ॥ 616 //
Page #259
--------------------------------------------------------------------------
________________ ACCORRORASAGA बालगिलाणाईयं वेयावच्चं मए उ कायदं । तं कुणै तिवसद्धो खायजसो सकगुणकित्ती ॥ 7 ॥ असद्दहेण देवस्स आगमो कुणै दो समणरूवे । अतिसारगहियमेगो अडविठिओ ऐगओ बीओ ॥ 8 ॥ बेति गिलाणो पडिओ वेयावच्चं तु सद्दहे जो उ । सो उठेऊ खिप्पं सुयं च तं नंदिसेणेणं ॥ 9 ॥ छट्ठोववासपारणयमाणियं कवल घेत्तुकामेण । तं सुयमेत्तं रहसुलिओ य भण केण कजति ॥ 10 ॥ पाणगदवं च तहिं जं णत्थि तेण बेइ कजं तु । निग्गय हिंडतो कुणै अणेसणं नविय पेल्लेइ ॥ 11 ॥ इय एक्कवारबितियं च हिंडिओ लद्ध ततियवारंमि । अणुकंपाए तरंतो तओ गओ तस्सगास तु ॥ 12 ॥ खरफरुसनिहुरेहिं अक्कोसइ सो गिलाणओ रुहो । हे मंदभग्ग ! फुक्किय तूससि तं नाममेत्तेणं ॥ 13 ॥ साहुवगारित्ति अह स्मुद्दिसिउमाओ। एयाएऽवत्थाए तं अच्छसि भत्तलोभिल्लो ॥ 14 ॥ अमियमिव मण्णमाणो तं फरुसगिरं tu so u sNbhNto| चलणगओ खामेइ धुवै य तं असुइमललित्तं ॥ 15 ॥ उठेह वयामोत्ती तह काहामी जहा हु अचिरेणं । बालग्लानादीनां वैयावृत्यं मया कर्तव्यमेव । तत्करोति तीवश्रद्धः ख्यातयशाः shkrgunnkiirtiH||7|| अश्रद्धानेन देवस्यागमः करोति । श्रमणरूपे । | अतिसारगृहीत एकोऽटव्यां स्थितोऽतिगतो द्वितीयः ॥ 8 ॥ ब्रवीति ग्लानः पतितो वैयावृत्त्यं तु श्रद्दधाति यस्तु । स उत्तिष्ठतु क्षिप्रं श्रुतं च तनन्दिषेणेन ॥ 9 ॥ पष्टोपवासपारणकमानीतं कबलान् गृहीतुकामेन । तमुछ्रतमात्रे रभसोस्थितश्च भण केन कोयमिति ॥ 10 ॥ पानकद्रव्यं च तत्र यनास्ति तेन ब्रवीति कार्य तु । निर्गतो हिण्डमाने करोत्यनेषणां न च प्रेरयति ॥ 11 ॥ एवमेकवारं द्वितीयं च हिण्डितो लब्धं तृतीयवारे । अनुकम्पया स्वरयन् ततो गतस्तस्सकाशं तु ॥ 12 ॥ खरपरुषनिष्ठुरराक्रोशति स ग्लानो रुष्टः । हे मन्दभाग्य ! वृथैव तुष्यसि त्वं नाममात्रेण ॥ 3 ॥ साधूपकार्यमहमिति नामाथ समुद्दिश्याथायातः । एतस्यामवस्थायां स्वं तिष्ठति भक्तलोलुपः ॥ 14 ॥ अमृतमिव मन्यमानस्तां परुषगिरं तु स तु संभ्रान्तः । चरणगतः क्षमयति प्रक्षालयति च तमशुचिमकवितम् ॥ 15 ॥ उत्तिष्ठ बजाव इति तथा करिष्यामि यथाऽचिरेणैव ।
Page #260
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया प्रतिक्रमणा. समित्यधिक ॥ 617 ॥ होहिह निरुआ तुब्भे बेती न वएमि गंतुं जे ॥ 16 ॥ आरुहया पिट्ठीए आरूढो ताहे तो पयारं च । परमासुइदुग्गंधं मुयई पट्टीए फरुसं च ॥ 17 ॥ बेइ गिरं धिम्मुंडिय!, वेगविधाओ कओत्ति दुक्ख्विओ। इय बहुविहमकोसैपए पए सोऽवि भगवं तु ॥18॥न्न् गणेई फरुसगिरं णयावितं दुसइ तारिसं गंधं । चंदणमिव मण्णंतो मिच्छामिह दुक्कडं भणइ ॥ 19 ॥ चिंतेइ किह करेमी किह हु समाही हविज साहुस्स ? / इय बहुविहप्पयारं नवि तिष्णो जाहे खोहेउं ॥ 20 ॥ ताहे । अभित्थुणंतो सुरो गओ आगओ य इयरो य । आलोएइ गुरूहि य धन्नोत्ति तओ अणुसहो ॥ 21 ॥ जह तेणं नवि पेल्लिय एसण इय एसणाइ जइयवं । अहवावि इमं अण्णं आहरणं दिहिवादीयं ॥ 22 ॥ जह केइ पंच संजय तण्हछुहकिलंत सुमहमद्धाणं । उत्तिणा वेयालि य पत्ता गामं च ते एगं ॥ 23 ॥ मग्गंति पाणगं ते लोगो य तहिं अणेसणं कुन्नाई। न गहिय न लद्धमियरं कालगया तिसाभिभूया य ॥ 24 ॥ चउत्थीए उदाहरणं-आयरिएण साहू भणिओ-गामं वच्चामो, . भविष्यसि नीरोगत्वं ब्रवीति शक्नोमि न गन्तुं ॥ 16 ॥ आरोह पृष्ठौ आरूढस्तदा ततः प्रचारं (विस्स्त्थां)c। परमाशुचिदुर्गन्धां मुञ्चति पृष्ठौ परुषां च ॥ 17 ॥ ब्रवीति गिरां धिग् मुण्डित ! वेगविधातः कृत इति दुःखापितः । इति बहुविधमाकोशति पदे पदे सोऽपि भगवांस्तु ॥ 18 ॥ न गणयति परुषगिरं न चापि तं दूषयति तादृशं गन्धम् । चन्दनमिव मन्यमानो मिथ्या मे इह दुष्कृतं भणति ॥ 19 ॥ चिन्तयति कथं कुर्वे कथं च समाधिर्भवेत् साधोः॥ इति बहुविधप्रकार व शक्को यदा क्षोभयितुम् ॥ 20 ॥ तदाऽभिष्टुवन् सुरो गत आगतश्चेतरश्च । आलोचयति गुरुभिश्च धन्य इति ततोऽनुशिष्टः ॥ 21 ॥ यथा । तेन नैवोल्लवितैषणैवमेषणायां यतितव्यं । अथवापीदमन्यदाहारणं दृष्टिवादिकम् ॥ 22 ॥ यथा केचित्पञ्च संयतास्तृष्णाक्षुधाभ्यां विश्यन्तो सुमहान्तमध्वानम् । उत्तीर्णा विकाले च प्राप्ता ग्रामं च ते एकम् ॥ 23 ॥ मार्गयन्ति पानक ते लोकश्च तत्रानेषणां करोति । न गृहीतं न लब्धमितरत् कालगतास्तृषाभिभूताच ॥ 24 ॥ चतुर्थ्यांमुदाहरणं-आचार्येण साधुर्भणित:-ग्राम प्रजामः. ॥ 617 ॥
Page #261
--------------------------------------------------------------------------
________________ उगाहिए संते केणै कारणेण ठिया, एको एत्ताहे पडिलेहियाणित्ति काउं ठवेउमारद्धो, साहूहिं चोइओ भणइ-किमित्थ सप्पो अच्छइ ?, सन्निहियाए देवयाए सप्पो विउविओ, एस जहण्णओऽसमिओ, अण्णो तेणेव विहिणा पडिलेहित्ता ठवेइ, सो उक्कोसओ समिओ, एत्थ उदाहरणं-एक्कस्स आयरियस्स पंच सीससयाई, तेसिमेगो सेहिसुओ पब्वइओ, सो जो जो साहू एइ तस्स तस्स दंडगं निक्खिवै, एवं तस्स उठ्ठियस्स अन्नो एइ अन्नो जाइ, तहावि सो भगवं अतुरियं अचवलं उवरि हेट्ठा य पमज्जिय ठवेइ, एवं बहुएणवि कालेण न परितम्मै-चरिमाए समिईए पण्णत्तमिणं तु वीयराएहिं । आहरणं धम्मरुई परिठावणसमीउवउत्तो ॥ 1 ॥ काइयसमाहिपरिठावणे य गहिओ अभिग्गहो तेणं । सक्कप्पसंसा अस्सद्दहणे देवाग्म्विउधे॥2॥ सुबह पिवीलियाओ बाहा जवावि काइयसमाही । अन्नो य उडिओ ईसाह बेंती तओ गाढं ॥ 3 ॥ अहयं च काइयाओ बेई अच्छसु परिडवेमित्ति । निग्गए निसिरे जहियं पिवीलिया ओसरे तत्थ ॥ 4 ॥ साहू य उहाहिते सति केनचित्कारणेन स्थिताः, एकोऽधुना प्रतिलिखितानीतिकृत्वा स्थापयितुमारब्धः, साधुभिनोंदितो भणति-किमन सर्पस्तिष्टति ?, सन्निहितया देवतया सपो विकुर्वितः, एष जघन्योऽसमितः, अन्यस्तेनैव विधिना प्रतिलिख्य स्थापयति, स उत्कृष्टतः समितः, अनोदाहरणं-एक स्याचार्यस्य पञ्च । शिष्यशतानि, तेब्वेकः श्रेष्ठिसुतः प्रबजितः, स यो यः साधुः आयाति तस्य तस्य दण्डक निक्षिपति, एवं तस्मिनुस्थितेऽन्य आयाति अन्यो याति, तथापि स भगवान् अत्वरितमचपलमुपर्यधस्ताच प्रमृज्य स्थापयति, एवं बहुनापि कालेन न परिताम्यति । चरमायां समिती प्रज्ञप्तमिदं तु वीतरागैः । आहरणं धर्मरुचिः पारिष्ठापनिकीसमित्युपयुक्तः ॥ 1 ॥ कायिकीसमाधिपारिष्टापनिकायां च गृहीतोऽभिग्रहस्तेन । शक्रप्रशंसा अश्रद्धाने देवागमो विकुर्वति ॥ 2 ॥ सुबहवः पीपिलिका बाधा जवादपि कायिकीसमाधेः । अन्य उत्थितः साधुब्रवीति ततो गाढम् ॥ 3 ॥ अहं च कायिकयाऽत्तौ प्रवीति तिष्ठ परिष्ठापयामीति । निर्गतो ग्युत्सृजति यत्र पिपीलिका अवसर्पन्ति तत्र ॥ 4 ॥ साधुश्च
Page #262
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 618 ॥ KARO किलामिज्जइ पपिए ता वारिओ य देवेणं । सामाइए निसिद्धो मा पिय देवो य आउट्टो ॥ 5 ॥ वंदित्तु गओ बितियं तु 4 प्रतिक्रमदिठिवाइयं खुड्डए उ एक्को। तेण ण पेहिय थंडिल्ल काइया लोभोराओ॥ 6 ॥ थंडिलं न पेहियंती न वोसिरे devayAe~NA . स्मिउज्जोओ। अणुपाए~ कओ से दिट्ठा भूमित्ति वोसिरियं ॥ 7 ॥ एसो समिओ भणिओ अण्णो पुण असमिओ इमो त्यधिक भ्न्निओ। सो काइयभोमाई एक्केकं नवरि पडिलेहे ॥ 8 ॥ नवि तिण्णि तिणि पेहे बेइ किमित्थं निविठ्ठो होज्जुहो। काऊण उट्टरूवं च निविट्ठा देवया तत्थ ॥ 9 ॥ सो उठिओ य राओ तत्थ गओ नवरि पेच्छए उट्टे । बितियं च गओ तत्थवि ततियपि य तत्थवि णिविहो ॥ 10 ॥ तो अण्णो उठविओ तेसुंपि तहेव देवया भ्न्निओ। कीस न वि सत्तवीस |पहिसी ? सम्म पडिवण्णो ॥ 11 ॥ उच्चाराई एसा परिहावण वणिया समासेणं । बेइ किमेत्तियं चिय परिठप्पमुआहु अन्न्न्न्ण्पि॥ 12 ॥ भण्णइ अण्णंपत्थी किह तं किह वा परिडवेयवं । संबंधेणेएणं परिठावणिजुत्तिमायाया ॥ 13 ॥ काम्यते प्रपीतवान् तदा वारितश्च देवेन । सामायिक निषिद्धो मा पा देवश्वावर्जितः ॥ 5 ॥ वन्दिस्वा गतः द्वितीयं दृष्टिवादिकं क्षुल्लकस्त्वेकः । तेन न प्रेक्षितं कायिकीस्थग्डिलं लोभतो रात्रौ ॥ 6 ॥ स्थण्डिलं न प्रेक्षितमिति न व्युत्सृजति देवतयोद्योतः । अनुकम्पया कृतः तस्य दृष्टा भूमिरिति व्युत्सृष्टम् । ॥ 7 ॥ एष समितो भणितोऽन्यः पुनरसमितोऽयं भणितः । स कायिकभूम्यादि एकैकं पर प्रतिलिखति ॥ 8 ॥ नैव ब्रीणि त्रीणि प्रत्युपेक्षते ब्रवीति किमिहो पविष्टो भवेदुष्टः । / कृत्वोष्ट्ररूपं चोपविष्टा देवता तत्र ॥ 9 ॥ स उत्थितश्च रात्रौ तत्र गतः परं प्रेक्षते उष्ट्रम् । द्वितीयं च गतस्तत्रापि तृतीयमपि तत्राप्युपविष्टः । ंउ ॥ ततोऽन्य उत्थापितस्तेष्वपि तथैव देवतया भणितः । कथं नैव सप्तविंशतिं प्रत्युपेक्षसे ? सम्यक् प्रतिपन्नः ॥ 11 ॥ उच्चारादीनामेषा पारिष्ठापनिकी वर्णिता समासेन । प्रवीति किमेतावदेव पारिष्ठाप्यमुताहो अन्यदपि ॥ 12 ॥ भण्यतेऽन्यदप्यस्ति कथं तत् क वा परिष्ठापयितव्यम् । संवन्धेनतेन पारिष्ठाप|निकी नियुक्तिरायाता ॥ 13 ॥ ॥ 61
Page #263
--------------------------------------------------------------------------
________________ पारिहावणियविहिं वोच्छामि धीरपुरिसपण्णत्तं । जं णाऊण सुविहिया पवयणसार उवलहंति ॥ 1 ॥ व्याख्या-परितैः सर्वैः प्रकारैः स्थापनं परिस्थापनम्-अपुनर्ग्रहणतया न्यास इत्यर्थः, तेन निवृत्ता पारिस्थापनिकी ॥ तस्या विधिः-प्रकारः पारिस्थापनिकाविधिस्तं 'वक्ष्ये' अभिधास्ये, किं स्वबुद्ध्योत्प्रेक्ष्य ?, नेत्याह-'धीरपुरुषप्रज्ञप्तम्' अर्थसूत्राभ्यां तीर्थकरगणधरप्ररूपितमित्यर्थः, तत्रैकान्ततो वीर्यान्तरायापगमाद्धीरपुरुषः-तीर्थकरो गणधरस्तु धी:-बुद्धिस्तया विराजत इति धीर्ः|आः-य्द्य्य्ण् पारिस्थापनिकाविधिधीरपुरुषाभ्यां प्ररूपित एव किमर्थं प्रतिपाद्यत इत्युच्यते-धीरपुरु पाभ्यां प्रपञ्चेन प्रज्ञप्तः स एव संक्षेपरुचिसत्त्वानुग्रहायेह सङ्केपेणोच्यत इत्यदोषः, किंविशिष्टं विधिमत आह-यं 'ज्ञात्वा' है विज्ञाय 'सुविहिताः' शोभनं विहितम्-अनुष्ठानं येषां ते सुविहिताः, साधव इत्यर्थः, किं ?-प्रवचनस्य सारः प्रवचनस न्दोहस्तम् 'उपलभन्ति' जान्न्तीत्य्र्थ्ः॥ सा पुनः पारिस्थापनिक्योघतः एकेन्द्रियनोएकेन्द्रियपरिस्थाप्यवस्तुभेदेन द्विधा भवति, आह एगेंदियनोएगेंदियपारिद्वावणिया समासओ दुविहा । एएसि तु पयाणं पत्तेय परूवणं वोच्छं ॥ 2 ॥ | व्याख्या-एकेन्द्रियाः-पृथिव्यादयः, नोएकेन्द्रियाः-त्रसादयस्तेषां पारिस्थापनिकी-एकेन्द्रियनोएकेन्द्रियपारिस्थाप-18 निकी, 'समासत' संक्षेपेण 'द्विधा' द्विप्रकारा प्रज्ञप्तोक्तेनैव प्रकारेण, 'एएसिं तु पयाणं पत्तेय परूवर्ण वोच्छं' अनयोः पदयोरेकेन्द्रियनोएकेन्द्रियलक्षणयोः 'प्रत्येक' पृथक पृथक् 'प्ररूपणां' स्वरूपकथनां वक्ष्ये-अभिधास्य इति गाथार्थः ॥ 2 ॥ तत्रैकेन्द्रियपारिस्थापनिकीप्रतिपिपादयिषया तत्स्वरूपमेवादौ प्रतिपादयन्नाह पुढवी आउकाए तेज वाऊ वणस्सई चेव । एगेंदिय पंचविहा तजाय तहा य अतजाय ॥ 3 ॥ 104
Page #264
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया 4प्रतिक्रमगा. परिष्ठापनिक्यधिक ॥ 619 ॥ ACACADCASICALOCALOCALOCALCS व्याख्या-पृथिव्यप्कायस्तेजो वायुर्वनस्पतिश्चैव एवमेकेन्द्रियाः पञ्चविधाः, एक त्वगिन्द्रियं येषां ते एकेन्द्रियाः 'पञ्चविधाः' पञ्चप्रकाराः, एतेषां चैकेन्द्रियाणां पारिस्थापनिकी द्विविधा भवति,कथमित्याह- तज्जाय तहा य अतज्जाय' तज्जातपारिस्थापनिकी अतज्जातपारिस्थापनिकी च, अनयोभावार्थमुपरिष्टाद्वक्ष्यतीति गाथार्थ्ः॥3॥ आह-सति ग्रहणसम्भवेऽतिरिक्तस्य परिस्थापनं भवति, तत्र पृथिव्यादीनां कथं ग्रहणमित्यत आह दुविहं च होइ गहणं आयसमुत्थं च परसमुत्थं च । एक्केकंपि य दुविहं आभोगे तह अणाभोगे ॥ 4 ॥ | व्याख्या-'द्विविधं तु' द्विप्रकारं च भवति 'ग्रहणं' पृथिव्यादीनां, कथम् ?-'आत्मसमुत्थं च परसमुत्थं च' आत्मसमुत्थं च स्वयमेव गृह्णतः परसमुत्थं परस्माद्गृहृतः, पुनरेकैकमपि द्विविधं भवति, कथमित्याह-'आभोए तह अणाभोए' आभोगनम् आभोगः, उपयोगविशेष इत्यर्थः, तस्मिन्नाभोगे सति, तथाऽनाभोगे, अनुपयोग इत्यर्थः, अयं गाथाक्षरार्थः ॥ 4 ॥ अयं पुनर्भावार्थो वर्तते-तत्थ ताव आयसमुत्थं कहं च आभोएण होज, साहू अहिणा खइओ विसं वा खइयं विसप्फोडिया वा उठिया, तत्थ जो अचित्तो पुढविकाओ केणै आणिओ सो मग्गिजइ, णत्थि आणिल्लओ, ताहे अप्पणावि आणिज्जइ, तत्थवि ण होज अचित्तो ताहे मीसो, अंतो हलखणणकुडुमाईसु आणिजइ, ण होज ताहे अडवीओ पंथे वंमिए वा दवदड्डए वा, ण होज पच्छा सचित्तोवि घेप्पइ, आसुकारी वा कजं होजा जो लद्धो सो आणिजइ, एवं तत्र तावदात्मसमुत्थं कथं चाभोगेन भवेत् ?, साधुरहिना दष्टो विषं वा खादितं विषस्फोटिका वोत्थिता, तत्र योऽचित्तः पृथ्वीकायः केनचिदानीतः स मार्यते, नास्त्यानीतस्तदाऽऽत्मनाऽप्यानीयते, तत्रापि न भवेदचित्तस्तदा मिश्रः, अन्तशो हलखननकुख्यादिभ्य आनीयते, न भवेत्तदाऽटवीतः. पथि वल्मीकात् दवदग्धाद्वा, न भवेत् पश्चात्सचित्तोऽपि गृह्यते, आशुकारि वा कार्य भवेत् यो लब्धः स भानीयते, एवं ॥ 619 ॥
Page #265
--------------------------------------------------------------------------
________________ लोणंपि जाणतो. अणाभोइएण-तेण लोणं मग्गियं अचित्तंति काऊणं मीसं सचित्तं वा घेत्तूण आगओ. पच्छा पायं तत्थेव छडेय, खंडे वा मग्गिए एयं खंडंति लोणं दिन्नं, तंपि तहिं चेव विगिंचियब, ण देज ताहे तं अप्पणा विगिं|चियवं, एयं आयसमुत्थं दुविहंपि । परसमुत्थं आभोगेण ताव सचित्तदेसमट्टिया लोणं वा कजनिमित्तण दिण्णं, मग्गिएण अणाभोगेण खंडं मग्गियं लोणं देज तस्सेव दायब, नेच्छेज ताहे पुच्छिज्जइ-कओ तुन्भेहिं आणियं ?, जत्थ साहै तत्थ विगिंचिज्जइ, न साहेज न जाणामोत्ति वा भणेजा ताहे उवलक्खेयवं वण्णगंधरसफासेहि, तत्थ आगरे परिष्ठविजइ, नस्थि । आगरो पंथे वा वटुंति विगालो वा जाओ ताहे सुक्कगं महुरगं कप्परं मग्गिज्जइ, ण होज कप्परं ताहे वडपत्ते पिप्पलपत्ते वा काऊण परिविजइ आउक्काए दुविहं गहणं आयाए णायं अणायं च, एवं परेणवि णायं अणायं च, आयाए जाणंतस्स विसकुंभो हणियबो विसफोडिया वा सिंचियवा विसं वा खइयं मुच्छाए वा पडिओ गिलाणो वा, एवमाइसु (कजेसु) लवणमपि जानन् । अनाभोगिकेन-तेन लवर्ण मार्गितमचित्तमितिकृत्वा मित्रं सचित्तं वा गृहीत्वाऽऽगतः, पश्चात् ज्ञातं तत्रैव त्यक्तव्यं, खण्डायां वा मार्गितायामेषा खण्डेति लवणं दत्तं, तदपि तत्रैव त्यक्तव्यं, न दद्यात्तदाऽऽत्मना त्यक्तव्यं, एतदात्मसमुत्थं द्विविधमपि । परसमुत्थमाभोगेन तावत् सचित्तदेशा& मृत्तिका लवणं वा कार्याय दत्तं मार्गिते अनाभोगेन खण्डायां मार्गितायां लवणं दद्यात् तस्सायेव दातव्यं,नेच्छेत् तदा पृच्छयते-कुतस्त्वयाऽऽनीतं ?, यतः कथयति तत्र त्यज्यते, न कथयेन जानाम इति वा भणेत्तदोपलक्षितव्यं वर्णगन्धरसस्पर्शः, तत्राकरे परिष्ठाप्यते नास्त्याकरः पथि वा वर्तन्ते विकालो वा जातस्तदा शुष्क मधुरं कर्पर मार्गयते न भवेत्कर्परं तदा वटपत्रे पिप्पलपत्रे वा कृत्वा परिष्टाप्यते । अप्काये द्विविधं ग्रहणमात्मना ज्ञातमज्ञातं च, एवं परेणापि ज्ञातमज्ञातं च, आत्मना जानानस्य विषकुम्भो हन्तव्यो विषस्फोटिका वा सेक्तव्या विषं वा खादितं मूर्छयापि वा पतितो ग्लानो वा, एवमादिषु (कार्येषु.)
Page #266
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया ॥ 620 ॥ पुत्रमचित्तं पच्छा मीसं अहुणाधोयं तंदुलोदाइ आउरे कज्जे सचित्तंपि कए कज्जे से तत्थेव परिठविज्जइ, न देज्ज ताहे पुच्छिज्जइ-कओ आणीयं ?, जै साहेइ तत्थ परिठवेयवं आगरे, न साहेजा न वा जाणेजा पच्छा वण्णाईहिं उवलक्खेडं तत्थ परिवेइ, अणाभोगा कोंकणेसु पाणियं अंबिलं च एगत्थ वेतियाए अच्छइ, अविरइया मग्गिया भणइ - एत्तो गिण्हाहि, तेण अंबिलंति पाणियं गहियं, णाए तत्थेव छुभेज्जा, अह ण देइ ताहे आगरे, एवं अणाभोगा आयसमुत्थं, परसमुत्थं जाणंती अणुकंपाए देइ, ण एते भगवंतो पाणियस्सरसं जाणंति हरदोदगं दिज्जा, पडिणीययाए वा देज्जा, एयाणि से वयाणि भज्जंतुत्ति, णाए तत्थेव साहरियव्वं, न देज जओ आणियं तं ठाणं पुच्छिज्जइ, तत्थ नेऊं परिहविज्जइ, न जाणेज्जा वण्णाईहिं लक्खिज्जइ, ताहे णइपाणियं णईए विगिंचेज्जा एवं तलागपाणियं तलाए अगडवासिरमाइसु सहाणेसु विगिंचिज्जइ, जै सुक्कं तडागपाणियं वडपत्तं पिप्पलपत्तं वा अड्डेऊण सणियं विची, जह उज्जरा न जायंति, पत्ताणं 1 पूर्वमचित्तं पश्चान्मिश्रं अधुनाधौतं तन्दुलोदकादि आतुरे कार्ये सचित्तमपि कृते कार्ये शेषं तत्रैव परिष्ठाप्यते, न दद्यात्तदा पृच्छयते-कुत आनीतं ?, यदि कथयेत्तत्र परिष्ठापयितव्यमाकरे, न कथयेन वा जानाति पश्चाद्वर्णादिभिरुपलक्ष्य तत्र परिष्ठापयति, अनाभोगात् कोङ्कणे पानीयमम्लं चैकत्र वेदिकायां तिष्ठतः, अविरतिका मार्गिता भणति -अतो गृहाण, तेनाम्लमिति पानीयं गृहीतं, ज्ञाते तत्रैव क्षिपेत् अथ न दद्यात्तदाऽऽकरे, एवमनाभोगादात्मसमुत्थं, परसमुत्थं जानानाऽनुकम्पया दद्यात्-नैते भगवन्तः पानीयस्य रसं जानन्ति ह्रदोदकं दद्यात् प्रत्यनीकतया वा दद्यात् एतान्यस्य व्रतानि भञ्जन्तियति, ज्ञाते तत्रैव संहर्तव्यं न दद्याद्यत आनीतं तत्स्थानं पृच्छयते तत्र नीत्वा परिष्ठाप्यते, न जानीयाद्वर्णादिभिर्लक्ष्यते तदा नदीपानीयं नद्यां त्यज्यते एवं तटाकपानीयं तटाके अवटवापीसरआदिषु स्वस्थानेषु त्यज्यते, यदि शुष्कं तटाकपानीयं वटपत्रं पिप्पलपत्रं वाऽवष्टम्य शनैस्त्यज्यते यथा प्रवाहा न जायन्ते, पत्राणा 4 प्रतिक्रम* NA. परिठापनिक्यधि0 ॥ 620 ॥
Page #267
--------------------------------------------------------------------------
________________ असईए भायणस्स कण्णा जाव हेट्ठा सणियं उदयं अल्लियाविज्जइ ताहे विगिंचिज्जइ, अह कूओदयं ताहे जै कूवतडा उल्ला तत्थ सणियं निसिरै, अणुलसिओ सुक्कतडा होज्जा उल्लगं च ठाणं नत्थि ताहे भाणं सिक्कएण जडिज्जइ, मूले दोरो बज्झइ, उसक्कावेउ पाणियं ईसिमसंपत्तं मूलदोरो उक्खिप्पर, ताहे पलोट्टै, नत्थि कूवो दूरे वा तेणसावयभयं होज्जा ताहे सीयलए महुररुक्खस्स वा हेट्ठा सपडिग्गहं वोसिरै न होज पायं ता उल्लियं पुहविकायं मग्गित्ता तेण परिवेइ, असइ सुक्कंपि उण्होदएण उल्लेत्ता पच्छा परिट्ठविजइ, निबाघाए चिक्खल्ले खड्डुं खणिऊण पत्तपणालेण विगिंचइ, सोहिं च करेंति, एसा विही, जं पडिनियत्ताए आउक्काएण मीसेउं दिण्णं तं विगिंचेइ, जं संजयस्स पुत्रगहिए पाणिए आउकाओ अणाभोगेण दिण्णो जै परिणओ भुंजइ, नवि परिणमै जेण कालेण थंडिलं पावै विगिंचियवं, जत्थ हरतणुया पडेज्जा तं कालं पडिच्छित्ता विगिंचिज्जइ 2 | तेउक्काओ तहेव आयसमुत्थो आहोएण संजयस्स अगणिक्काएण कज्जं जायं-अहिडक्को 1 मसति भाजनस्य कर्णा यावदधस्तात् ( पश्चात् ) शनैरुदकं लिप्यन्ति तदा त्यज्यते, अथ कूपोदकं तदा यदि कूपतट आर्द्धस्तत्र शनैर्निसृज्यते, असिच्य मानः शुष्कतटो भवेत् AI च स्थानं नास्ति तदा भाजनं सिक्ककेन बध्यते, मूले दवरको वध्यते, उत्वक्य पानीयमीषदसंप्राप्ते मूलदवरक उत्क्षिप्यते, तदा प्रलोयते, नास्ति कूपो दूरे वा स्तेनश्वापद्भयं भवेत् तदा शीतले मधुरवृक्षस्याधस्तात् सप्रतिग्रहं व्युत्सृज्यते, न भवेत्पानं तदाऽऽर्द्र पृथ्वीकायं मार्गयित्वा तेन परिष्ठापयति, असति शुष्कमप्युष्णोदकेनार्द्धयित्वा पश्चात् परिष्ठाप्यते, निर्व्याघाते कर्दमे खड्डुं खनित्वा पत्रप्रणालिकया त्यज्यते, शुद्धिं च कुर्वन्ति, एष विधिः, यत् प्रत्यनीकतयाऽष्कायेन मिश्रयित्वा दत्तं तद्विविच्यते, यदि संयतेन पूर्वं गृहीते पानीयेऽष्कायोऽनाभोगेन दत्तो यदि परिणतो भुज्यते, न परिणमति येन कालेन स्थण्डिलं प्राप्यते त्यकन्यं यत्र हरतनुकाः पतेयुस्तं कालं प्रतीच्छय त्यज्यते । तेजस्कायस्तथैवात्मसमुत्थ आभोगेन संयतस्याद्मिकायेन कार्य जातं -अहिदष्टो
Page #268
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया 4प्रतिक्रमणा. परिठापनिक्यधिक ॥ 621 ॥ वा 'डंभिज्जइ फोडिया वा वायगंठी वा अन्त्रवृद्धिआ , वसहीए दीहजाईओ पविठ्ठो, पोट्टसूलं वा तावेयवं, एवमाईहिं आणिए कजे कए तत्थेव पडिबुब्भइ, ण देति तो तेहिं कठेहिं जो अगणी तज्जाइओ तत्थेव विगिंचिजइ, न होज सोवि न देज वा ताहे तज्जाएण छारेण उच्छाइजइ, पच्छा अण्णजाइएणवि, दीवएसु तेल्लं गालिजइ वत्ती य निप्पीलिज्जइ मल्लगसंपुडए कीरै पच्छा अहाउगं पालेइ, भत्तपच्चक्खायगाइसु मल्लगसंपुडए काऊण अच्छत्ति, सारक्खिज्जइ, कए कजे 4 है तहेव विवेगो, अणाभोगेण खेलमल्लगालोयच्छारादिसु, तहेव परो आभोएण छारेण दिज वसहीए अगाणं जोइक्खं वा करेज तहेव विवेगो, अणाभोएणवि एए चेव पूयलियं वा सइंगालं देजा, तहेव विवेगो 3 / वाउक्काए आयसमुत्थं आभोएण, कहं ?, वत्थिणा दीएण वा कजं, सो कयाइ सचित्तो अच्चित्तो वा मीसो वा भवै, कालो दुविहो-निद्धो । लुक्खो य, णिद्धो तिविहो-उक्कोसाइ, लुक्खोवि तिविहो-उक्कोसाइ, उक्कोसए सीए जाहे धंतो भवै ताहे. जाव पढमपोरिसी CHAUSSURA ॥ 621 // / वा दाते स्फोटिका वा वातप्रन्थिर्वा अनवृद्धिर्वा, वसती दीर्घजातीयः प्रविष्टः, उदरशूलं वा तापयितव्यं, एवमादिभिरानी कार्ये कृते तत्रैव प्रतिक्षिप्यते, न दद्यात्तदा तैः काष्ठोऽग्निस्तजातीयस्तत्रैव त्यज्यते, न भवेत् सोऽपि न दद्याद्वा तदा तजातेन क्षारेणाच्छाद्यते, पवादन्यजातीयेनापि, दीपेभ्यः तैलं गाल्यते वर्तिनिष्पीड्यते मल्लकसंपुटे क्रियते पश्चाद्यथायुष्कं पालयति, भक्तप्रत्याख्यानादिषु मल्लकसंपुटे कृत्वा तिष्ठति, संरक्ष्यते, कृते कार्य तथैव विवेकः, अनाभोगेन श्लेष्ममल्लकलोचक्षारादिपु, तथैव पर आभोगेन दद्यात् , वसती अग्निं ज्योतिर्वा कुर्यात् तथैव विवेकः । अनाभोगेनापि एते चैव पूपलिका वा साङ्गारां दद्यात् । तथैव विवेकः ॥ वायुकाय आत्मसमुत्थमाभोगेन, कथं', बस्तिना इत्या वा कार्य, स कदाचित् सचित्तोऽचित्तो वा मिश्रो वा भवति, कालो द्विविधः। स्निग्धो रुक्षश्च, स्निग्धस्त्रिविधः-उत्कृष्टादि, रूक्षोऽपि त्रिविधः-उत्कृष्टादिः, उत्कृष्टे शीते यदा ध्मातो भवति तदा यावत् प्रथमपौरुषी
Page #269
--------------------------------------------------------------------------
________________ + SOCIOSASRCSCRECRUGALOOK ताव अचित्तो वितियाए मीसो ततियाए सचित्तो, मज्झिमए सीए बितियाए आरद्धो चउत्थीए सचित्तो भवै, मंदसीए8 तैयाए आरद्धो पंचमाए पोरिसीए सचित्तो, उहकाले मंदउण्हे मज्झे उक्कोसे दिवसा नवरि दो तिण्णि चत्वारि पंच य, | एवं वत्थिस्स दैयस्स पुषद्धंतस्स एसेव कालविभागो, जो पुण ताहे चेव धमित्ता पाणियं उत्तारिजइ, तस्स य पदमे हत्थसए अचित्तो बितिए मीसो तइए सचित्तो, कालविभागो नत्थि, जेण पाणियं पगतीए सीयलं, पुर्व अचित्तो मग्गिज्जइ पच्छा मीसो पच्छा सचित्तोत्ति । अणाभोएण एस अचित्तोत्ति मीसगसचित्ता गहिया, परोवि एवं चेव जाणंतो वा देजा अजाणतो वा, णाए तस्सेव अणिच्छेते उबरगं सकवाडं पविसित्ता सणियं मुंचइ, पच्छा सालाएवि, पच्छा वणणिगुंजे महुरे, पच्छा संघाडियाउवि जयणाए, एवं दैयस्सवि, सचित्तो वा अचित्तो वा मीसो वा हौ सबस्सवि एस विही, मा अण्णं विराहेहित्ति 4 / वणस्सैकाइयस्सवि आयसमुत्थं आभोएणं गिलाणाइकजे मूलाईण गहण होज्जा, अणाभोएण 1 तावदचित्तो द्वितीयायां मिश्रस्तृतीयायां सचित्तः, मध्यमे शीते द्वितीयाया आरभ्य चतुर्थी सचित्तो भवति, मन्दशीते तृतीयस्या आरभ्य पञ्चम्यां पौरुष्यां सचित्तः, उष्णकाले मन्दोणे मध्ये उत्कृष्टे दिवसाः परं द्वौ बीन् चतुरः पञ्च च, एवं बस्तेर्टतेः, पूर्वध्मातस्यैप एव कालविभागः, यः पुनस्तदैव ध्मात्वा । पानीय उत्तार्यते, तस्य च प्रथमे हस्तशते अचित्तो द्वितीये मिश्रस्तृतीये सचित्तः, कालविभागो नास्ति, येन पानीयं प्रकृत्या शीतलं, पूर्वमचित्तो mAya'te पश्चाभन्मिनः पश्चात्सचित्त इति । अनाभोगेन एपोऽचित्त इति मिश्रसचित्तौ गृहीती, परोऽप्येवमेव जानन्वा दद्यादजानन्वा, ज्ञाते तस्मै एव अनिच्छति अपवरक सकपाटं प्रविश्य शनैर्मुच्यते, पश्चात् शालायामपि, पश्चा(ननिकुञ्ज मधुरे, पश्चात् शृङ्गाटिकायामपि यतनया, एवं इतेरपि, सचित्तो वाऽचित्तो वा मिश्रो वा भवन्तु सर्वस्याप्येष विधिः, माउन्य विरासीदिति । वनस्पतिकायिकख आत्मसमुत्थमाभोगेन ग्लानादिकार्याय मूलादीनां ग्रहणं भवात, अनाभोगेन
Page #270
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया प्रतिक्रमणा. परिष्ठापनिक्यधिक ॥ 622 ॥ गहियं भत्ते वा लोट्टो पडिओ पिट्टगं वा कुक्कुसा वा, सो चेव पोरिसिविभागो, दुकुडिओ चिरंपि होजा, परो अल्लगेण मिसियगं चवलगमीसियाणि वा पीलूणि कूरओडियाए वा अंतो छोढूणं करमदएहिं वा समं कंजिओ अन्नयरो बीयकाओ पडिओ होजा, तिलाण वा एवं गहणं होजा, निबं तिलमाइसु होज्जा, जै आभोगगहियं आभोगेण वा दिन्नं विवेगो, अणाभोगगहिए अणाभोगदिण्णे वा जै तरै विगिंचिउं पढम परपाए, सपाए, संथारए लठ्ठीए वा पणओ। हवेज्जा ताहे उण्हं सीयं व णाऊण विगिचणा, एसोवि वणस्सैकाओ पच्छा अंतोकाए एसि विगिंचणविही, अल्लगं अल्ल-| गखेत्ते सेसाणी आगरे, असइ आगरस्स निवाघाए महुराए भूमीए, अंतो वा कप्परे वा पत्ते वा, एस विहित्ति ॥ अत्र तज्जातातजातपारिस्थापनिकी प्रत्येकं पृथिव्यादीनां प्रदर्शितैव, भाष्यकारः सामान्येन तल्लक्षणप्रतिपादनायाहतज्जायपरिवणा आगरमाईसु होइ बोद्धव्वा । अतजायपरिहवणा कप्परमाईसु बोद्धव्वा ॥ 205 ॥ (bhA0) व्याख्या-तजाते-तुल्यजातीये पारिस्थापनिका 2 सा आगरादिषु परिस्थापनं कुर्वतो भवति ज्ञातव्या, आकराः 1 गृहीतं भक्ते वा लोट्टः* पतितःपिष्टं या +कुक्कसा वा, स एव पौरुषीविभागः, दुष्कृष्टः चिरमपि भवेत् , पर आईकेण मिश्रितं चपलकमिश्रितानि वा । पीलूनि कूरकोटिकायां (क्षिप्रचटिकायां) वाऽन्तः क्षिवा करमर्दैः समं वा काजिकः अन्यतरो वा बीजकायः पतितो भवेत् , तिलानां वैवं ग्रहणं भवेत् , | निम्बं तैलादिषु भवेत् , यद्याभोगगृहीतमाभोगेन वा दत्तं विवेकः, अनाभोगगृहीतेऽनाभोगदत्ते वा यदि शक्यते त्यक्तुं प्रथम परपाने स्वपात्रे, संस्तारके लष्यां । वा पनको भवेत् तदोणं शीतं वा ज्ञात्वा त्यागः, एषोऽपि वनस्पतिकायिकः, पश्चादन्तःकाय एषां विवेकविधिः, आईमाईकक्षेत्रे शेषाणि आकरे, | असल्याकारे निर्व्याघाते मधुरायां भूमौ, अन्तर्वा कपरस्य वा पात्रस्य वा एष विधिरिति। * कङ्कटुक. + कणिका.
Page #271
--------------------------------------------------------------------------
________________ PApRthivyAdyAkarAH प्रदर्शिता एव, अतजातीये-भिन्नजातीये परिस्थापनिका 2 सा पुनः कर्परादिषु यथा (योग) परिस्थापनं कुर्वतो बोद्धव्येति गाथार्थ्ः॥ गतैकेन्द्रियपरिस्थापनिका, अधुना नोएकेन्द्रियपारिस्थापनिका प्रतिपादयन्नाह गोएगिदिएहिं जा सा सा दुविहा होइ आणुपुत्वीए । तसपाणेहि सुविहिया ! नायचा नोतसेहिं च ॥ 5 ॥ व्याख्या-एकेन्द्रिया न भवन्तीति नोएकेन्द्रियाः-त्रसादयस्तैः करणभूतैरिति तृतीया, अथवा तेषु सत्सु तद्विषया । वेति सप्तमी, एवमन्यत्रापि योज्यं, याऽसौ पारिस्थापनिका सा 'द्वि(वि)धा' द्विप्रकारा भवति 'आनुपूर्व्या' परिपाट्या, द्वैविध्यमेव दर्शयति-'तसपाणेहिं सुविहिया णायचा णोतसेहिं च' वसन्तीति त्रसाः साश्च ते प्राणिनश्चेति समासस्तैः करणभूतैः सुविहितेति सुशिष्यामन्त्रणम् , अनेन कुशिष्याय न देयमिति दर्शयति, ज्ञातव्या-विज्ञेया 'नोतसेहिं च' त्रसा न भवन्तीति नोत्रसा-आहारादयस्तैः करणभूतैरिति गाथार्थ्ः॥5॥ ___ तसपाणेहिं जा सा सा दुविहा होइ आणुपुबीए । विगलिंदियतसेहिं जाणे pA~cadiehiM च ॥ 6 ॥ ___ व्याख्या-त्रसप्राणिभिर्याऽसौ सा द्वि(वि)धा भवति आनुपूर्व्या, 'विकलेन्द्रिया' द्वीन्द्रियादयश्चतुरिन्द्रियपर्यन्तास्तैश्च, 'jANi'tti जानीहि पश्चेन्द्रियैश्चेति गाथार्थः ॥ 6 ॥ विगलिदिएहिं जा सा सा तिविहा होइ आणुपुवीए । बियतियचौरो यावि य तजाया तहा अतजाया ॥ 7 ॥ | व्याख्या-विकलेन्द्रियैर्याऽसौ सा त्रिविधा भवति आनुपा, बियतियचौरो याविय' dvIndriyatrIndriyacaturindriyA~zcAdhikRtya, सा च प्रत्येकं द्विभेदा, तथा चाह-'तज्जाय तहा अतज्जाया' तज्जाते-तुल्यजातीये या क्रियते सा तज्जाता,
Page #272
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 623 ॥ तथा अतज्जाता-अतजाते या क्रियत इति गाथार्थः ॥ 7 ॥ ॥ भावार्थस्त्वयं-बेइंदियाणं आयसमुत्थं जलुगा गंडाइसु प्रतिक्रमकजेसु गहिया तत्थेव विगिंचिजइ, सत्तुया वा आलेवणनिमित्तं ऊरणियासंसत्ता गहिया विसोहित्ता आयरे विगिंचेति, NA. परि असइ आगरस्स सत्तुएहिं समं निवाघाए, संसत्तदेसे वा कत्थइ होज्ज अणाभोगगहणं तं देसं चेव न गंतबं, असिवाईहिंष्ठापनि0 गमेजा जत्थ सत्तुया तत्थ कूरं मग्गइ (ग्रं0 16000), न लहै तद्देवसिए सत्तुए मग्गइ, असईए बितिए जाव ततिए, क्यधि0 असइ पडिलेहिय 2 गिण्हइ, वेला वा ऐक्कमै अद्धाणं वा, संकिया वा मत्ते घेप्पंति, बाहिं उज्जाणे देउले पडिसयस्स वा बाहिं रयत्ताणं पत्थरिऊणं उवरि एक घणमसिणं पडलं तत्थ पल्लच्छिजति, तिन्नि ऊरणयपडिलेहणाओ, नत्थि जै ताहे पुणो पडिलेहणाओ, तिण्णि मुडिओ गहाय जै सुद्धा परिभुजंति, एगमि दिहे पुणोवि मूलाओ पडिले हिजंति, जे तत्थ पाणा ते मल्लए सत्तुएहिं समं ठविजंति, आगराइसु विगिंचइ, नत्थि बीयरहिएसु विगिंचइ, एवं जत्थ पाणयंपि वीयपाए द्वीन्द्रियाणामात्मसमुत्थं जलीका गण्डादिषु कार्येषु गृहीता तत्रैव त्यज्यते, सक्तका वा आलेपन निमित्तं ऊर्णिकासंसक्ता गृहीता विशोध्याकरे त्यजति,असत्याकारे सक्तकैः समं नियांधाते, संसक्तदेशे वा कुत्रचित् भवेदनाभोगग्रहणं तं देशमेव न गच्छेत् , अशिवादिभिर्गच्छेत् यत्र सक्तुकास्तत्र कूरो mAya'te, न लभ्यते तदैव। सिकान् सक्तुकान् मार्गयति, असति द्वैतीयिकान् यावत्तार्तीयिकान् , असति प्रतिलिख्य 2 गृह्णाति, वेलां वाऽतिक्रामति अध्वानं वा (प्रतिपन्नाः), शङ्किता वा मात्रके गृह्णाति, बहिरुद्यानात् देवकुले प्रतिश्श्रयस्य वा बहिः रजखाणं प्रस्तीर्य उपयुकं घनमसूणं पटलं तत्र प्रच्छादयति, विकृत्व ऊरणिकाप्रतिलेखना । नास्ति यदि तदा पुनः प्रति लेखना, तिस्रो मुष्टीहीत्वा यदि शुद्धा परिभुज्यन्ते, एकस्यां दृष्टायां पुनरपि मूलात् प्रतिलेखयति, ये तत्र प्राणिनस्ते मलके सक्तकैः । समं स्थाप्यन्ते, आकरादिषु स्यज्यन्ते, न सन्ति बीजरहितेषु स्यजति, एवं यत्र पानीयमपि द्वितीयपात्रे. शा
Page #273
--------------------------------------------------------------------------
________________ पिडिलेहित्ता उग्गाहिए छुब्भइ, संसत्तं जायं रसएहिं ताहे सपडिग्गहं वोसिरौ, नत्थि पायं ताहे अंबिलिं पाडिहारियं मग्गौ, णो लहेज सुक्यं अंबिलिं उल्लेऊणं असइ अण्णांमवि अंबिलिबीयाणि छोहण विगिंचइ, नत्थि बीयरहिएस विगिंचइ, पच्छा पडिस्सए पाडिहारिए वा अपाडिहारियं वा तिकालं पडिलेहेइ दिणे दिणे, जया परिणयं तहा विगिंचइ, भायणं च पडिअप्पिज्जइ, नत्थि भायणं ताहे अडवीए अणागमणपहे छाहीए जो चिक्खल्लो तत्थ खर्3e खणिऊण निच्छिड्डे लिंपित्ता पत्तणालेणं जयणाए छुभै, एक्कसि पाणएणं भमाडेइ, तंपि तत्थेव छुब्भइ, एवं तिन्नि वारे, पच्छा कप्पेइ सहकठेहि य मालं करेंति चिक्खिल्लेणं लिंपइ कंटयछायाए य उच्छाएइ, तेण य भाणएणं सीयलपाणयं ण लयै, अवसा|वणेण कूरेण य भाविज्जइ, एवं दो तिण्णि वा दिवसे, संसत्तगं च पाणयं असंतत्तगं च एगो न धरे, गंधेण विसंसिज्जइ, संसत्तं च गहाय न हिंडिजइ, विराहणा होज, संसत्तं गहाय न समुद्दिसिजइ, जै परिस्संता जे ण हिंडंति ते लिंति, जे प्रतिलिख्योहाहि के क्षिप्यते, संसक्तं जातं रसजैस्तदा सप्रतिग्रहं ब्युत्सृजतु, नास्ति पात्रं तदा चिञ्चिणिकां प्रातिहारिकी मार्गयतु, न लभेत शुष्का चिञ्चिणिकां आईयित्वा असति अन्यस्मिन्नपि चिञ्चिणिकाबीजानि क्षिप्त्वा विविच्यते, नास्ति बीजरहितेषु त्यज्यते, पश्चात् प्रतिश्रये प्रातिहारिके वा अप्रातिहारिके वा त्रिकालं प्रतिलिखति दिने दिने, यदा परिणतं तदा विविच्यते, भाजनं च प्रत्यर्पते, नास्ति भाजनं तदाऽटव्यामनागमनपथे छायायां यः कर्दमस्तत्र गते खनित्वा निश्छिद्रं लिहवा पत्रनालेन यतनया क्षिपति, एकशः पानीयेनाइयति, तदपि तत्रैव क्षिपति, एवं त्रीन् वारान् , पश्चात् कल्पयति श्क्ष्णकाष्टैश्च मालं करोति कर्दमेन लिम्पति कण्टकच्छायया चाच्छादयति, तेन च भाजनेन शीतलपानीयं न लाति, अवश्रावणेन कूरेण च भाव्यते, एवं द्वौ बीन् वा दिवसान् , संसक्तं च पानकमसंसक्तं चैको न धारयेत्, गन्धेन विशस्यते, संसक्तं च गृहीत्वा न हिण्ड्यते, विराधना भवेत् , संसक्तं गृहीत्वा न भुज्यते, यदि परिश्रान्तास्तर्हि ये न हिण्डन्ते ते लान्ति, ये
Page #274
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया प्रतिक्रमणा. परिष्ठापनिक्यधि0 ॥ 624 ॥ ये पाणा दिहा ते मया होजा, एगेण पडिलेहियं वीएण ततिएणं, सुद्धं परिभुजंति, एवं चेव महियस्सवि गालियदहियस्स नवणीयस्स य का विही ?, महीए एगा उट्ठी छुन्भै, तत्थ तत्थ दीसंति, असइ महियस्स का विही ?, गोरसधोवणे, पच्छा उण्होदयं सियलाविजइ, पच्छा महुरे चाउलोदए, तेसु सुद्धं परिभुजै, असुद्धे तहेव विवेगो दहियस्स, पच्छओ उयन्ता णियत्ते पडिले हिज्जइ, तीराए सुत्तेसुवि एस विही, परोवि आभोयणाभोयाए ताणि दिज्जा ॥ तेइंदियाण गहणं सत्तुयपाणाण पुषभणिओ विही, तिलकीडयावि तहेव दहिए वा रल्ला तहेव छगणकिमिओवि तहेव संधारगो वा गहिओ घुणाइणा णाए तहेव तारिसए कढे संकामिज्जइ, उद्देहियाहिं गहिए पोत्ते णत्थि तस्स विगिंचणया, ताहे तेसिंवि लोढाइजइ, तत्थ अति लोए, छप्पइयाउ विसामिजति सत्तदिवसे, कारणगमणं ताहे सीयलए निवायाए, एवमाईणं तहेव आगरे निवाघाए विवेगो, कीडियाहिं संसत्ते पाणए जै जीवंति खिप्पं गलिज्जइ, अहे पडिया लेवाडेणेव हत्थेण उद्धरेयवा, COMCAXCXOSS 1ca प्राणिनो दृष्टास्ते मृता भवेयुः, एकेन प्रतिलेखितं द्वितीयेन तृतीयेन, शुद्धं परिभुञ्जन्ति, एवमेव गोरसस्यापि गालितस्य दभो नवनीतस्य च कोविधिः?, तक्रस्यैकाऽष्टा क्षिप्यते तत्र तत्र दृश्यन्ते, असति तके को विधिः?, गोरसधावनं, पश्चादुष्णोदकं शीतलीयते पश्चात् मधुरं तन्दुलोदकं, तेषु शुद्धं परि भुज्यते, अशुद्धे तथैव विवेको दक्षः, पश्चात् गच्छन्त आगच्छन्तः प्रतिलेखयन्ति. (उध्यादेः) तीरादिषु सुप्तेष्वपि एष विधिः, परोऽप्याभोगानाभोगाभ्यां तानि दद्यात् ॥ श्रीन्द्रियाणां ग्रहणं सक्तप्राणिनां पूर्वभणितो विधिः तिलकीटका अपि तथैव दक्षि वा रंलाः तथैव गोमयकृमयोऽपि तथैव संस्तारको वा गृहीतो घुणादिभिः ज्ञाते तथैव तादृशे काष्ठे संक्राम्यन्ते, उद्देहिकाभिर्गृहीते पोते नास्ति तस्य विवेकः, तदा तासामपि अवतारणं क्रियते, तत्रापयान्ति स्वस्थाने, षट्पदिका विश्राम्यन्ते सप्त दिवसान् , कारणे गमनं तदा शीतले नियाघाते, एवमादीनां तथैवाकरे निर्याघाते विवेकः, कीटिकाभिः संसक्ते पानीये यदि जीवन्ति क्षिप्रं गाल्यते, अधःपतिता लेपकृतैव हस्तेनोद्धर्तव्याः,. RSAMANASANCHAR // 624 //
Page #275
--------------------------------------------------------------------------
________________ | अलेवडयं चेव पाणयं होइ, एवं मक्खियावि, संघाडएण पुण एगो भत्तं गेण्हइ मा चेव छुब्भइ, बीओ पाणयं, हत्थो अलेवाडओ चेव, जैवि कीडियाउ मैयाउ तहवि गलिजंति, इहरहा मेहं उवहणंति मच्छियाहिं वमी हवै, जै तंदुलोयगमाइसु पूयरओ ताहे पगासे भायणे छुहित्ता पोत्तेण दद्दरओ कीरै, ताहे कोसएणं खोरएण वा उक्कड्डिजइ, थोवएण पाणएण समं विगिंचिजइ, आउक्कायं गमित्ता करेण गहाय उदयस्स ढोइज्जइ, ताहे अप्पणा चेव तत्थ पडै, एवमाइ । तेइंदियाणं, पूयलिया कीडियाहिं संसत्तिया होजा, सुक्कओ वा कूरो, ताहे झुसिरे विक्खिरिजइ, तहेव तत्थ ताओ पविसंति, मुहुत्तयं च रक्खिज्जइ जाव विप्पसरियाओ । चौरिंदियाणं आसमक्खिया अखिमि अक्खरा उकहिजइत्ति घेप्पइ, परहत्थे भत्ते पाणए वा जै मच्छिया तं अणेसणिज्जं, संजयहत्थे उद्धरिजइ, नेहे पडिया छारेण गुंडिजइ, कोत्थलगारिया वा वच्छत्थे पाए वा घरं करेजा सबविवेगो, असइ छिंदित्ता, अह अन्नंमि य घरए संकामिजंति, संथारए मंकुणाणं अलेपकृदेव पानीयं भवति, एवं मक्षिका अपि, संघाटकेन पुनरेको भक्तं गृह्णाति, मैव पसन् , द्वितीयः पानीयं, हस्तोऽलेपकृदेव, यद्यपि कीटिका मृतास्तथापि गाल्यन्ते, इतरथा मेधामुपहन्युः मक्षिकाभिर्वान्तिर्भवति, यदि तन्दुलोदकादिषु पूतरकास्तदा प्रकाशे भाजने क्षिप्त्वा पोतेनाच्छादनं क्रियते, ततः कोशेन क्षौरकेण वा निष्काश्यन्ते, स्तोकेन पानीयेन समं त्यज्यन्ते, अपकार्य प्रापथ्य काष्ठेन गृहीत्वोदकाग्रे नियन्ते, तदाऽऽत्मनैव तत्र पतन्ति, एवमादिस्वीन्द्रियाणां, पूपलिका कीटिकाभिः संसक्ता भवेत् , शुष्को वा कूरः, तदा शुषिरे विकीर्यते, तथैव ताः प्रविशन्ति, मुहूर्त च रक्ष्यन्ते यावद्विप्रसृताः ॥ चतुरिन्द्रियाणां । है अश्वमक्षिका अक्ष्णः पुष्पिकां निष्काशयन्ति इति गृह्यन्ते, परहस्ते भक्के पानीये वा यदि मक्षिकास्तदनेषणीयं, संयवहस्ते उद्रियन्ते, नेहे पतिताः क्षारेणावगुण्ड्यन्ते कोत्थलकारिका वा वस्ने पात्रे वा गृहं कुर्यात् सर्वविवेकः, असति छित्त्वा, अथान्यस्मिन् गृहे वा संक्राम्यन्ते, संस्तारके मत्कुणानां
Page #276
--------------------------------------------------------------------------
________________ भावश्यकहारिभद्रीया प्रतिक्रमणाध्य0 |परिस्थापनिका0 दयत्रसपा बभणिओपहिचेव की ॥ 625 ॥ पुवगहिए तहेव घेप्पमाणे पायपुंछणे वा, जै तिन्नि वेलाउ पडिलेहिजतो दिवसे 2 संसज्जइ ताहे तारिसएहिं चेव कठेहिं |संकामिजंति, दंडए एवं चेव, भमरस्सवि तहेव विवेगो, सांडए सकट्ठो विवेगो, पूतरयस्स पुषभणिओ विवेगो, एवमाइ । जहासंभवं विभासा कायबा । गता विकलेन्द्रियत्रसपारिस्थापनिका, अधुना पञ्चेन्द्रियत्रसपारिस्थापनिका विवृण्वन्नाह पंचिदिएहिं जा सा सा दुविहा होइ आणुपुबीए । मणुएहिं च सुविहिया, नायचा नोयमणुएहिं ॥ 8 ॥ व्याख्या-पञ्च स्पर्शादीनीन्द्रियाणि येषां ते पञ्चेन्द्रियाः-मनुष्यादयस्तैः करणभूतस्तेषु वा सत्सु तद्विषयाऽसौ पारिस्थापनिका सा द्विविधा भवत्यानुपूर्व्या, मनुष्यैस्तु सुविहिता ! ज्ञातव्या, 'नोमनुष्यैश्च' तिर्यग्भिः, चशब्दस्य व्यवहितः सम्बन्ध इति गाथाक्षरार्थः, ॥ 8 ॥ भावार्थ तूपरिष्टावक्ष्यामः ॥ मणुएहिं खलु जा सा सा दुविहा होइ आणुपुश्चीए । संजयमणुएहिं तह नायबाऽसंजएहिं च ॥ 9 ॥ | व्याख्या-मनुष्यैः खलुः याऽसौ सा द्विविधा भवति आनुपूर्व्या संयतमनुष्यैस्तथा ज्ञातव्याऽसंयतैश्चेति गाथार्थः । ॥ 9 ॥ भावार्थ तूपरिष्टाद्वक्ष्यामः संजयमणुएहिं जा सा सा दुविहा होइ आणुपुब्बीए । सच्चित्तेहिं सुविहिया! अचित्तेहिं च नायचा ॥ 10 ॥ व्याख्या-'संयतमनुष्यैः' साधुभिः करणभूतैर्याऽसौ पारिस्थापनिका सा द्विविधा भवत्यानुपूर्व्या, सह चित्तेन वर्तन्त , पूर्वगृहीते तथैव गृह्यमाणे पादप्रोन्छने वा यदि तिस्रो वाराः प्रतिलिख्यमानो दिवसे दिवसे संसृज्यते तदा तादृशैरेव का?H संक्राम्यन्ते, दण्डकेऽप्ये|वमेव, भ्रमरस्यापि विवेकस्तथैव विवेकः, साण्डे सकाष्ठस्य विवेकः, पूतरकस्य पूर्वभणितो विवेकः, एवमादि यथासंभवं विभाषा कर्त्तव्या । ॥ 625 ॥
Page #277
--------------------------------------------------------------------------
________________ इति सचित्तास्तैः-जीवद्भिरित्यर्थः, सुविहितेति पूर्ववत् 'अच्चित्तेहिं च णायवत्ति अविद्यमानचित्तैश्च-मृतरित्यर्थः, ज्ञातव्या-विज्ञेयेति गाथाक्स्स्रार्थ्ः॥10॥ इत्थं तावदुद्देशः कृतः, अधुना भावार्थः प्रतिपाद्यते, तत्र यथा सचित्तसंयतानां ग्रहणपारिस्थापनिकासम्भवस्तथा प्रतिपादयन्नाह अणभोग कारणेण व नपुंसमाईसु होइ सञ्चित्ता । वोसिरणं तु नपुंसे सेसे कालं पढिक्खिजा ॥ 11 ॥ व्याख्या-आभोगनमाभोगः-उपयोगविशेषः न आभोगः अनाभोगस्तेन 'कारणेन वा' अशिवादिलक्षणेन 'नपुंसकादिषु' दीक्षितेषु सत्सु भवति 'सचित्ता' इति व्यवहारतः सचित्तमनुष्यसंयतपरिस्थापनिकेति भावना, आदिशब्दाजड्डादिपरिग्रहः, तत्र चायं विधिः-योऽनाभोगेन दीक्षितः स आभोगित्वे सति व्युत्सृज्यते, तथा चाह-वोसिरणं तु नपुंसेऽत्ति व्युत्सृजनं-परित्यागरूपं नपुंसके, कर्तव्यमिति वाक्यशेषः, तुशब्दोऽनाभोगदीक्षित इति विशेषयति, 'सेसे कालं paDikkhija'tti शेषः कारणदीक्षितो जड्डादिर्वा, तत्र 'kAla'nti यावता कालेन कारणसमाप्तिर्भवत्येतावन्तं कालं जड्डादौ वक्ष्यमाणं च प्रतीक्ष्येत, न तावद्वयुत्सृजेत् इति गाथाक्स्स्रार्थ्ः॥11॥ अथ किं तत्कारणं येनासौ दीक्ष्यत इति ?, तत्रानेकभेदं कारणमुपदर्शयन्नाह असिवे ओमोयरिए रायदुढे भए व आगाढे । गेलन्ने उत्तिमढे नाणे तवदंसणचरित्ते ॥ 12 ॥ व्याख्या-'अशिवं' व्यन्तरकृतं व्यसनम् 'अवमौदर्य' दुर्भिक्षं 'राजद्विष्टं' राजा द्विष्ट इति 'भयं' प्रत्यनीकेभ्यः 'आगाढं' भृशम , अयं चागाढशब्दः प्रत्येकमभिसम्बध्यते अशिवादिषु 'ग्लानत्वं' ग्लानभावः 'उत्तमार्थः' कालधर्मः,
Page #278
--------------------------------------------------------------------------
________________ आवश्यक- 18'ज्ञानं' श्रुतादि तथा 'दर्शनं' तत्प्रभावकशास्त्रलक्षणं 'चारित्रं' प्रतीतम् , एतेष्वशिवादिषूपकुरुते यो नपुंसकादिरसौ प्रतिक्रमहारिभदीक्ष्यत इति, उक्तं च-रायदुठभएसुं ताण णिवस्स वाऽभिगमणट्ठा । वेज्जो व सयं तस्स व तप्पिस्सइ वा गिलाणस्स । णाध्य0 द्रीया ॥ 1 ॥ गुरुणोच अप्पणो वा NANAI गिण्हमाणि तप्पिहिई । अचरणदेसा णिन्ते तप्पे ओमासिवेहिं वा ॥ 2 ॥ एएहिं कार प्रिस्थाप्॥626॥ |णेहिं आगाढेहिं तु जो उ प्वावे। पंडाई सोलसयं कए उ कज्जे विगिण्च्न्न्या॥3॥' जो सो असिवाइकारणेहिं पवाविजइ नपुं-18 | निका0 सगो सो दुविहो-जाणओ य अजाणओ य, जाणओ जाणइ जह साहूणं न वट्टै नपुंसओ पवावेउं, अयाणओ न जाणइ, तत्थ जाणओ पण्णविजइ जह ण vadRi तुझ पवजा, णाणाइमग्गविराहणा ते भविस्सइ, ता घरत्थो चेव साहूणं वसु तो ते विउला निजरा भविस्सइ, जै इच्छइ लहूं, अह न इच्छइ तो तस्स अयाणयस्स य कारणे पवाविजमाणाणं इमा जयणा कीरै कडिपट्टए य छिहली कत्तरिया भंडु लोय पाढे य । धम्मकहसन्निराउल ववहारविकिंचणं कुजा ॥ दारं ॥ 13 ॥ व्याख्या-कडिपट्टगं चास्य कुर्यात् , शिखां चानिच्छतः कर्तरिकया केशापनयनं 'भंडुत्ति मुण्डनं वा लोचं वा पाढं 1 राजद्विष्टभयेषु त्राणार्थाय नृपस्य वाऽभिगमनार्थम् । वैद्यो वा स्वयं तस्य वा प्रतिजागरिष्यति वा ग्लानम् ॥ 1 ॥ गुरोर्वाऽऽत्मनो वा ज्ञानादि gRhNatastasya'ti / अचरणदेशानिर्गच्छतः tasya'ti अवमाशिवेषु वा ॥ 2 ॥ एतेष्वागाढेषु कारणेषु तु यस्तु प्रव्राजयति । पण्डादि षोडशकं कृते तु कायें विवेकः ॥ 3 ॥ यः सोऽशिवादिकारणैः प्रवाज्यते नपुंसकः स द्विविधः-ज्ञायकोऽज्ञायकश्च, ज्ञायको जानाति यथा साधूनां न कल्पते नपुंसकः प्रवाजयितुं अज्ञायको न जानाति, तत्र ज्ञायकः प्रज्ञाप्यते यथा न वर्त्तते तव प्रव्रज्या, ज्ञानादिमार्गविराधना ते भविष्यति, तद्गहे स्थित एव साधूनां (अनुग्रहे) वर्तस्व ततस्ते विपुला । | ॥ 26 ॥ निर्जरा भविष्यति, यदीच्छति लष्टं, अथ नेच्छति तदा तस्याज्ञायकस्य च कारणे प्रव्राज्यमानानामियं यतना क्रियते । ACCALCOHOREOSX
Page #279
--------------------------------------------------------------------------
________________ च विवरीयं धर्मकथां संज्ञिनः कथयेत् राजकुले व्यवहारम् , इत्थं विगिञ्चनं कुर्यादिति गाथाक्स्स्रार्थ्ः॥13॥bhaavaarthstvyNhaapbyNtss कडिपट्टओ से कीरै, भणइ य-अम्हाण पचयंताण एवं चेव कयं, सिहली नाम सिहा सा न मुंडिजइ, लोओ ंण कीरै, कत्तरीए से केसा कप्पिजंति, छुरेण वा मुंडिज्जइ, नेच्छमाणे लोओवि कीरै, जो नजइ जणेण जहा एस, नपुंसगो, अनजंतेवि एवं चेव कीरै जणपच्चयनिमित्तं, वरं जणो जाणतो जहा एस गिहत्थो चेव । पाढग्गहणेण दुविहा सिक्खा-गहणसिक्खा आसेवणसिक्खा य, तत्थ गहणसिक्खाए भिक्खुमाईणं मयाई सिक्खविजंति, अणिच्छमाणे जाणि । ससमए परतित्थियमयाई ताणि पाढिजंति, तंपि अणिच्छंते ससमयवत्तबयाएवि अन्नाभिहाणेहिं अत्थविसंवादणाणि पाढिजंति, अहवा कमेणं उल्लत्थपल्लत्था से आलावया दिजंति, एसा गहणसिक्खा, आसेवणसिक्खाए चरणकरणं ण गाहिजइ, किंतु-वीयारगोयरे थेरसंजुओ रत्तिं दूरे तरुणाणं । गाहेह ममंपि तो थेरा गाहिंति जत्तेण ॥ 1 ॥ वेरग्गकहा प्रव्रजतः कटिपट्टकस्तस्य क्रियते, भणति च-भस्माकं प्रव्रजतामेवमेव कृतं, सिहली नाम शिखा सा न मुण्ड्यते, लोचो न क्रियते, कर्त्ता तस्य केशाः करूप्यन्ते, क्षुरप्रेण वा मुण्ड्यते, अनिच्छति लोचोऽपि क्रियते, यो ज्ञायते जनेन यथैष नपुंसकः, अज्ञायमानेऽपि एवमेव क्रियते जनप्रत्ययनिमित्तं, वर जनो जानातु यथैष गृहस्थ एव । पाठग्रहणेन द्विविधा शिक्षा-ग्रहणशिक्षा आसेवनाशिक्षा च, तत्र ग्रहणशिक्षायां भिक्षुकादीनां मतानि शिक्ष्यन्ते, अनिच्छति यानि स्वसमये परतीर्थिकमतानि तानि पाख्यन्ते, तदपि अनिच्छति स्वसमयवक्तव्यतामपि अन्याभिधानरर्थविसंवादनानि पाठ्यन्ते, अथवा क्रमेण विपर्यस्तास्तमै । आलापका दीयन्ते, एषा ग्रहणशिक्षा, आसेवनशिक्षायां चरणकरणं न माझते, किन्तु विचारगोचराः, स्थविरसंयुतो रात्री दूरे तरुणानां, पाठय मामपि (यदा भणति) तदा स्थविरा ग्राहयन्ति यत्नेन ॥ 1 ॥ वैराग्यकथा
Page #280
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया ॥ 627 ॥ प्रतिक्रमणाध्य. परिस्थाप निका0 CROISSANCHISOARA विसयाण य जिंदा उहणिसियणे गुत्ता चुक्खलिए य बहुसो सरोसमिव तज्जए तरुणा ॥ 2 ॥ सरोसं तजिजइ वरं विप्परिणमंतो,-'धम्मकहा पाटिंति व, कयकज्जा वा से धम्ममक्खंति-मा हण परंपि लोयं अणुषया दिक्ख णो तुझं P ॥ 1 ॥ सन्नित्ति दारं ॥ एवं पन्नविओ जाहे नेच्छइ ताहे-'संनि खरकंमिया वा भसिंति, कओ इहेस संविग्गो? निवस वा दिक्खिओं एएहिं अनाए~ पडिसेहो ॥ 1 ॥ सण्णी-सावओ खरकंमिओ अहमदओ वा पुबगमिओ तं भेसेइ-कओ एस । तुज्झ मज्झे नपुंसओ ?, सिग्धं नासौ, मा णं ववरोवेहामोत्ति, साहुणोवि तं नपुंसगं वयंति-हरे एस अणारिओ मा ववरोविजिहिसि, सिग्धं नस्ससु, जै नहो लहूं, अह कयाइ सो रायउलं उवट्ठावेजा-एए ममं दिक्खिऊण धाडंति एवं, सो य ववहारं करेजा 'अन्नाए' इति जै रायउलेणं ण णाओ एएहिं चेव दिक्खिओ अन्ने वा जाणतया नत्थि ताहे भण्णइ ॥ 627 ॥ विषयाणां च निन्दा, उत्थाननिषीदने गुप्ताः, स्खलिते च बहुशः सरोषमिव तर्मयन्ति तरुणाः ॥ 2 ॥ सरोषं तपते वरं विपरिणमन्-'धर्मकथाः पाठ यन्ति वा, कृतकार्या वा तस्मै धर्ममाल्यान्ति-मा जहि परमपि लोकं अनुव्रतानि दीक्षा न तव ॥ 1 ॥ संझीति द्वारं ॥ एवं प्रज्ञापितो यदा नेच्छति तदा । संज्ञिनः खरकर्मिका वा भापयन्ति, कुत इहैप संविप्नः ? नृपशिष्टे दीक्षित्वा वा एतैरज्ञाते प्र्तिस्सेध्ः॥1॥ संज्ञी-श्रावकः खरकर्मिको यथाभद्रको वा पूर्वज्ञा-18 पितस्तं भापयति-कुत एष युष्माकं मध्ये नपुंसकः ?, शीघ्रं नश्यतु, मा तं व्यपरोपिषं, साधवोऽपि तं नपुंसकं वदन्ति-हंहो मैषोऽनायों व्यपरोपीदिति शीघ्र जनश्य, यदि नष्टो लष्टं, अथ कदाचित् स राजकुलमुपतिष्ठेत-एते मां दीक्षयित्वा निर्धाटयन्ति एवं, स च व्यवहारं कारयेत्, अज्ञात इति यदि राजकुलेन न ज्ञातमेतैरेव दीक्षितोऽन्ये वा ज्ञायका न सन्ति तदा भणन्ति
Page #281
--------------------------------------------------------------------------
________________ S HARELURUSOCIALOGLOG न एस समणो पेच्छह से नेवत्थं चोलपट्टकाइ, किं अम्ह एरिसं नेवत्थंति ?, अह तेण पुर्व चेव ताणि नेच्छियाणि ताहे भण्णइ-एस सयंगिहीयलिंगी, ताहे सो भणइ अजमाविओ मि एएहिं चेव पडिसेहो, किंचाहीतं ?, तो । छलियकहाई कट्ठा कत्थ जई कस्य छलियाई ॥ 14 ॥ पुतावरसंजुत्तं वेरग्गकरं सततमविरुद्धं । पोराणमद्धमागहभासानिययं हवै सुत्तं ॥ 15 ॥ जे सुत्तगुणा बुत्ता तशिवरीयाणि गाहए पुष्टिं । निच्छिपणकारणाणं सा चेव विगिचणे जयणा ॥ 16 ॥ गाथात्रयं सूत्रसिद्धं, अह कयाई सो बहुसयणो रायवल्लहो वा न सक्कै विगिंचिउं तत्थ इमा जयणा "कावालिए सरक्खे तबणियवसहलिंगरूवेणं । बेडुंबगपञ्चइए कायञ्च विही वोसिरणं ॥ 17 ॥ व्याख्या-'कावालिएऽत्ति वृथाभागीत्यर्थः, कापालिकलिङ्गरूपेण तेन सह भवति, 'सरक्खोऽत्ति सरजस्कलिङ्गरूपेण, भौतलिङ्गरूपेणेत्यर्थः, 'तबग्णिएऽत्ति रक्तपट्टलिङ्गरूपेण इत्थं 'वेडुंबगपचइए' नरेन्द्रादिविशिष्टकुलोद्गतो वेडुम्बगो भण्यते, तस्मिन् प्रव्रजिते सति कर्तव्यं 'विधिना' उक्तलक्षणेन 'व्युत्सृजनं' परित्याग इति गाथार्थः ॥ 17 ॥ भावार्थस्त्वयं नैष श्रमणः प्रेक्षध्वं तस्य नेपथ्यं चोलपट्टकादि, किमस्साकमीदृशं नेपथ्यमिति?, अथ तेन पूर्वमेव तानि नेष्टानि तदा भण्यते-एष स्वयंगृहीतलिङ्गः, तदा स भणति-अध्यापितोऽस्येतैरेव प्रतिषेधः, किं चाधीतं?, ततः छलितकथादि कथयति क्यतिः क (च) छलितादि ॥ 1 ॥ पूर्वापरसंयुक्तं वैराग्यकर स्वतन्त्रमविरुद्धम् । पौराणमर्धमागधभाषानियतं भवति सूत्रम् ॥ 2 ॥ ये सूत्रगुणा उक्तास्तद्विपरीतानि ग्राहयेत् पूर्वम् । निस्तीर्णकारणानां सैव त्यागे यतना ॥ 3 ॥ अथ कदाचित् स बहुस्वजनो राजवल्लभो वा न शक्यते विवेक्तुं तत्रैषा यतना.
Page #282
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 628 ॥ निववल्लभबहुपक्खंमि वावि तरुणवसहामिणं बैंति । भिन्नकहाओ भट्ठाण घडह इह वच्च परतित्थी ॥ 18 ॥ 44 प्रतिक्रमतुमए समगं आमंति निग्गओ भिक्खमाइलक्खेणं । नासह भिक्खुकमाइसु छोहण तमोवि विपलाइ ॥ 19 ॥ णाध्य परिस्थापगाथाद्वयं निगदसिद्धं, एसा नपुंसगविगिचणा भणिया, इयाणिं जडवत्तवया निका0 __तिविहो य होइ जड्डो भासा सरीरे य करणजड्डो य । भासाजड्डो तिविहो जलमम्मण एलमूओ य ॥ 20 ॥ व्याख्या-तत्थ जलमूयओ जहा जले बुड्डो भासमाणो बुडबुडेइ, न से किंचिवि परियच्छिज्जइ एरिसो जस्स सद्दो सो जलमूओ, एलओ जहा बुबुएइ एलगमूओ, मम्मणो जस्स वायाउ खंचिजइ, एसो कयाइ पधावेज्जा मेहावित्तिकाउं जलमूयएलमूया न कप्पंति पवावेउं, किं कारणं - " दसणनाणचरित्ते तवे य समिईसु करणजोए य । उवदिपि न गेण्हइ जलमूओ एलमूओ य ॥ 21 ॥ णाणायट्ठा दिक्खा भासाजडो अपचलो तरस । सो य बहिरो य नियमा गाहण उडाह अहिगरणे ॥ 22 ॥ तिविहो सरीरजडो पंथे भिक्खे य होइ वंदणए । एएहिं कारणेहिं जहुस्स न कप्पई दिक्खा ॥ 23 ॥ अद्धाणे पलिमंथो भिक्खायरियाए अपरिहत्थो य । दोसा सरीरज? गच्छे पुण सो अणुण्णाभो ॥ 24 ॥ गाथाचतुष्कं सूत्रसिद्धं, कारणंतरेण तत्थ य अण्णेवि इमे भवे दोसा, ॥ 628 ॥ 1 एष नपुंसकविवेको भणितः, इदानीं जडवक्तव्यता-तत्र जलमूको यथा जले ब्रूडितो भाषमाणः ब्रूडबूडायते, न तस्य किञ्चिदपि परीक्ष्यते ईदृशो यस्य शब्दः स जलमूकः, एडको यथा बुबूयते एडकमूकः, मन्मनो यस्य वाचः स्खलन्ति, एष कदाचित् प्रवाज्यते मेधावीतिकृत्वा, जलमूलैडकमूको न कल्पयेते प्रवाजयितुं, किं कारणम् - कारणान्तरेण तत्र चान्ये' पीमे भवेयुर्दोषा;
Page #283
--------------------------------------------------------------------------
________________ उस्सासो अपरक्कमो य गेलन्नलाघवग्गिअहिउदए । जस्स य आगाढे गेलपण असमाहिमरणं च ॥ 25 ॥ सेएण्ण कक्खमाई कुच्छेण ध्रुवणुप्पिलावणा पाणा । नत्थि गलओ य चोरो निंदिय मुंडाइवाए य ॥ 26 ॥ इरियासमिई भासेसणा य आयाणसमीगुत्तीसु । नवि ठाइ चरणकरणे कम्मुदएणं करणजड्डो ॥ 27 ॥ एसोवि न दिक्खिज्जइ उस्सग्गेणमह दिक्खिओ होजा । कारणगएण केणै तत्थ विहिं उवरि वोच्छामि ॥ 28 ॥ गाथाचतुष्कं निगदसिद्धं, तत्थ जो सो मम्मणो सो पद्याविज्जइ, तत्थ विही भणइ मोत्तुं गिलाणकजं दुम्मेहं पडियरद्द जाव छम्मासा । एक्केके उम्मासा जस्स व दहुं विचिणया ॥ 29 ॥ एके कुले गणे संघे छम्मासा पडिचरिज्जइ जस्स व दहुं विचिणया जडत्तणस्स भवै तस्सेव सो अहवा जस्सेव दहुं लट्ठो भवै तस्स सो होइ न होइ तओ विगिंचणया, सरीरजड्डो जावज्जीवं पि परियरिज्जइ जो पुण करणे जड्डो उक्कोसं तस्प होंति छम्मासा । कुलगणसंघनिवेयण एवं तु विहिं तहिं कुजा ॥ 30 ॥ इयं प्रकटाव, एसा चित्तमणुयसंजयविगिंचणया, इयाणिं अचित्तसंजयाणं पारिठ्ठावणविही भव्णै, ते पुण एवं होज्जा आसुक्कारगिलाणे पच्चक्खाए व आणुपुञ्चीए । अच्चित्तसंजयाणं वोच्छामि विहीइ वोसिरणं ॥ 31 ॥ 1 तत्र यः स मन्मनः स प्रव्राज्यते, तत्र विधिर्भण्यते - एकैकेषु कुले गणे सङ्घ षण्मासान् परिचर्यते ऽयस्य वा दृष्ट्वा विवेक: जड्ड (मूक) त्वस्य भवति तस्यैव सः, अथवा यस्यैव दृष्ट्वा लष्टो भवति तस्य स ( आभाव्यो ) भवति न भवति विवेकः, शरीरजड्डो यावज्जीवमपि परिचर्यते । एषा सचित्तमनुष्य संयत विवेचना, इदानीमचित्तसंयतानां पारिष्ठापनविधिर्भण्यते, ते पुनरेवं भवेयुः
Page #284
--------------------------------------------------------------------------
________________ मति योऽचित्ता ॥ 31 ॥ विही वोसिरणं " न?-'सूत्रार्थर आवश्यक- व्याख्या-करणं-कारः, अचित्तीकरणं गृह्यते, आशु-शीघ्र कार आशुकारः, तद्धेतुत्वादहिविषविशूचिकादयो गृह्यन्ते, प्रतिक्रमहारिभ. तैयः खल्वचित्तीभूतः, 'गिलाणेऽत्ति ग्लानः-मन्दश्च सन् य इति, 'प्रत्याख्याते वाऽऽनुपूर्व्या' करणशरीरपरिकर्मकरणानु- णाध्य. द्रीया क्रमेण भक्ते वा प्रत्याख्याते सति योऽचित्तीभूत इति भावार्थः, एतेषामचित्तसंयतानां 'वक्ष्ये' अभिधास्ये 'विधिना' परिस्थाप जिनोक्तेन प्रकारेण 'व्युत्सृजन' परित्यागमिति गाथार्थः ॥ 31 ॥ ॥ 629 // निका0 एव य कालगयमी मुणिणा सुत्तत्थगहियसारेणं । न हु कायब विसाओ कायब विहीए वोसिरणं ॥ 32 ॥ व्याख्या-'एवं च' एतेन प्रकारेण 'कालगते' साधौ मृते सति 'मुनिना' अन्येन साधुना, किम्भूतेन ?-'सूत्रार्थगृहीतसारेण' गीतार्थेनेत्यर्थः, 'नहु' नैव कर्तव्यः 'विषादः' स्नेहादिसमुत्थः सम्मोह इत्यर्थः, कर्तव्यं किन्तु 'विधिना' प्रवचनोतेन प्रकारेण 'व्युत्सृजन' परित्यागरूपमिति गाथार्थ्ः॥ 32 ॥ अधुनाऽधिकृतविधिप्रतिपादनाय द्वारगाथाद्वयमाह नियुक्तिकारःपडिलेहणा दिसा गंतएं य काले दिया य राओय्। कुसपडिमा पाणगणियत्तणे यतणसीसंउवगैरणे ॥ 1272 ॥ उट्ठाणणामगैहणे पयोहिणे काउसंग्गकरणे य । खमणे य असज्झाए तत्तो अवलोयणे चेव ॥ 1273 ॥ दारं ॥ ___ व्याख्या-'paDilehaNa'tti प्रत्युपेक्षणा महास्थाण्डिल्यस्य कार्या 'दिसत्ति दिग्विभागनिरूपणा च 'णतए यत्ति गच्छ-18 तमपेक्ष्य सदौपग्रहिकं नन्तक-मृताच्छादनसमर्थ वस्त्र धारणीयं, जातिपरश्च निर्देशोऽयं, यतो जघन्यतस्त्रीणि धारणीयानि, चशब्दात्तथाविधं काष्ठं च ग्राह्य, 'काले दिया य राओ यत्ति काले दिवा च रात्रौ मृते सति यथोचितं लाञ्छनादि कर्तव्यं COMMERCALCRECRUG // 621 //
Page #285
--------------------------------------------------------------------------
________________ कुसपडिमति नक्षत्राण्यालोच्य कुशपडिमाद्वयमेकं वा कार्य न वेति 'pANagi'tti उपघातरक्षार्थ पानकं गृह्यते, 'नियत्तणे यत्ति कथञ्चित्स्थाण्डिल्यातिक्रमे भ्रमित्वाऽऽगन्तव्यं न तेनैव पथा, 'तणेऽत्ति समानि तृणानि दातव्यानि, 'sIsa'ti ग्रामं यतः शिरः कार्य 'उवगरणेऽत्ति चिह्नार्थ रजोहरणाद्युपकरणं मुच्यते, गाथासमासार्थः ॥ 1272 ॥ 'उहाणेऽत्ति उत्थाने सति शवस्य ग्रामत्यागादि कार्य 'णामग्गहणेऽत्ति यदि कस्यचित् सर्वेषां वा नाम गृह्णाति ततो लोचादि कार्य 'पयाहिणे' त्ति परिस्थाप्य प्रदक्षिणा न कार्या, स्वस्थानादेव निवर्तितव्यं, 'काउसग्गकरणेऽत्ति परिस्थापिते वसतौ आगम्य कायोत्सर्गकरणं चासेवनीयं 'खमणे य असज्झाए' रत्नाधिकादौ मृते क्षपणं चास्वाध्यायश्च कार्यः, न सर्वस्मिन् , 'तत्तो अवलोयणे चेव' ततोऽन्यदिने परिज्ञानार्थमवलोकनं च कार्य, गाथास्मासार्थ्ः॥1273॥ अधुना प्रतिद्वारमवयवार्थः प्रतिपाद्यते, तत्राऽऽद्यद्वारावयवार्थाभिधित्सयाऽऽहजहियं तु मासकप्पं वासावासं च संवसे साह । गीयत्था पढमं चिय तत्थ महाथंडिले पेहे ॥ 1 ॥ (प्र्.)॥ ___ व्याख्या-'यत्रैव' ग्रामादौ मासकल्पं 'वासावासं च' वर्षाकटपं संवसन्ति 'साधवः' गीतार्थाः प्रथममेव तत्र 'महास्था|ण्डिल्यानि' मृतोज्झनस्थानानि 'पेहेऽत्ति प्रत्युपेक्षेत त्रीणि, एष विधिरित्ययं गाथार्थ्ः॥ इयं चान्यकर्तृकी गाथा, दिग्द्वारनिरूपणायाह- .. दिसा भवरदक्षिणा दक्खिणा य भवरा य दक्खिणा पुवा । अवरुत्तरा व पुछा उत्तरपुश्चत्तरा चव ॥ 3 ॥ परमपाणपढमा बीयाए भत्तपाण ण लहंति । तैयाए~ उबद्दीमाई nasthi cautthIeN सझाओ ॥ 34 ॥ पंचमियाएं असंखडि छडीए गणविभयणं जाण । सत्तमिए गेलनं मरणं पुण अट्ठमी विति ॥ 35 ॥
Page #286
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 630 ॥ ईमीणं वक्खाणं - अवरदक्खिणाए दिसाए महाथंडिलं पेहियवं, एतीसे इमे गुणा भवंति भत्तपाण उवगरण समाही भवै, एयाए दिलाए तिणि महाथंडिल्लाणि पडिलेहिज्जंति, तंजहा - आसण्णे मज्झे दूरे, किं कारणं तिण्णि पडिलेहिज्जंति ?, वाघाओ होज्जा, खेत्तं किडं, उदरण वा पलावियं, हरियकाओ वा जाओ, पाणेहिं वा संसत्तं, गामो वा निविट्ठो सत्थो वा आवासिओ, पढमदिसाए विजमाणीए जै दक्खिणदिसाए पडिलेहिंति to ime दोसा- भत्तपाणे न लहंति, अलहंते संजमविराहणं पावंति, एसणं वा पेल्लंति, जं वा भिक्खं अलभमाणा मासकष्पं भंजंति, वच्चंताण य पंथे विराहणा दुविहासंजमायाए तं पावेंति, तम्हा पढमा पडिलेहेयबा, जया पुण पढमाए असई वाघाओ वा उदगं तेंणा बाला तथा बीया पडिले हिज्जति, बीयाए विज्जमाणीए जै तैयं पडिलेहेइ तो उवगरणं न लहंति, तेण विणा जं पार्वति, चउत्था दक्खिणपुत्रा तत्थ पुण सज्झायं न कुणंति, पंचमीया अवरुत्तरा, एताए कलहो संजयगिहत्थ अण्णउत्थेहिं सद्धिं तत्थ उड्डाहो 1 आसां व्याख्यानं अपरदक्षिणस्यां दिशि महास्थण्डिलं प्रत्युपेक्षितव्यं, अस्या इमे गुणा भवन्ति-भक्तपानोपकरणसमाधिर्भवति एतस्यां दिशि त्रीणि स्थण्डिलानि प्रतिलिख्यन्ते, तद्यथा-आसने मध्ये दूरे, किं कारणं त्रीणि स्थण्डिलानि प्रतिलिख्यन्ते ?, व्याघातो भवेत् क्षेत्रं वा कृष्टं उदकेन वा प्लावितं हरितकायो वा जातः प्राणिभिर्वा संसक्तं ग्रामो घोषितः सार्थो वास्स्वासितः, प्रथमदिशि विद्यमानायां यदि दक्षिणदिशि प्रतिलिखन्ति तदेमे दोषाः - भक्तपानं न लभन्ते, अलभमाने संयमविराधनां प्राप्नुवन्ति एषणां वा प्रेरयन्ति यद्वा भिक्षामलभमाना मासकल्पं भान्ति व्रजतां च पथि विराधना द्विविधा-संयमस्या त्मनः तां प्रामुवन्ति, तस्मात् प्रथमा प्रतिलेखितव्या, यदा पुनः प्रथमायामसत्यां व्याघातो वा उदकं स्तेना व्यालाः तदा द्वितीया प्रतिलिख्यते, द्वितीयस्यां विद्यमानायां यदि तृतीयां प्रतिलिखति तदोपकरणं न लभन्ते, तेन विना यत् प्राप्नुवन्ति, चतुर्थी दक्षिणपूर्वा तत्र पुनः स्वाध्यायं न कुर्वन्ति पञ्चमी अपरोत्तरा, एतस्यां कलहः संयतगृहस्थान्यतीर्थिकैः सार्धं तत्रोड्डाहः 4 प्रतिक्रम णाध्य0 परिस्थाप निका0 275 ॥ 630 ॥
Page #287
--------------------------------------------------------------------------
________________ विराहणा य, छट्ठी पुवा, ताए गणभेओ चारित्तभेओ वा, सत्तमिया उत्तरा, तत्थ गेलण्णं जं च परियावणाइ, पुवुत्तरा। अण्णंपि मारेति, एए दोसा तम्हा पढमाए दिसाए पडिलेहेयवं, तीए असइ बीयाए पडिलेहेयवं, तीए सो चेव गुणो जो पढमाए, बीयाए विज्जमाणीए जै तैयाए पडिलेहेइ सो चेव दोसो जो तैयाए, एवं जाव चरिमाए पडिलेहेमाणस्स जो चरिमाए दोसो सो भवै, बीयाए दिसाए अविजमाणीए तैयाए दिसाए पडिलेहेयवं, तीए सो चेव गुणो जो पढमाए, तैयाए दिसाए विजमाणीए जै चउत्थं पडिलेहेइ सो चेव दोसो जो चउत्थीए, एवं जाव चरिमाए दोसो सो भवै, एवं सेसाओवि दिसाओ नेय्वाओ। दिसित्ति बीयं दारं गयं, इयाणि 'णंतएऽत्ति, वित्थारायामेणं जं पमाणं भणियं तओ वित्थारेणवि आयामेणवि जं ऐरेगं लहै चोक्खसुइयं सेयं च जत्थ मलो नत्थि चित्तलं वा न भवै सुइयं सुगंधि ताणि गच्छे जीविउवक्कमणनिमित्तं धारेयवाणि जहन्नेण तिन्नि, एगं पत्थरिजइ एगेण पाउणीओ बझंति, तैयं विराधना च, षष्ठी पूर्वा, तस्यां गणभेदश्चारित्रभेदो बा, सप्तम्युत्तरा, तत्र ग्लानत्वं यच्च परितापनादि, पूर्वोत्तराऽन्यमपि मारयति, एते दोषास्तस्मात् प्रथमायां दिशि प्रतिलेखितव्यं, तस्यामसत्यां द्वितीयस्यां प्रतिलेखितव्यं, तस्यां स एव गुणो यः प्रथमायां, द्वितीयस्यां विद्यमानायां यदि तृतीयस्यां प्रतिलिखति स एव दोषो यस्तृतीयस्या, एवं यावच्चरमायां प्रतिलिखतो यश्चरमायां दोषः स भवति, द्वितीयायां दिशि अविद्यमानायां तृतीयस्यां दिशि प्रतिलेखितव्यं, तस्यां स एव गुणो यः प्रथमायां, तृतीयस्यां दिशि विद्यमानायां यदि चतुर्थी प्रतिलिखति स एव दोषो यश्चतुर्थी, एवं यावच्चरमायां दोषः स भवति, एवं शेषा अपि दिशो नेतन्याः, दिगिति द्वितीयं द्वारं गतं । इदानीमनन्तकमिति-विस्तारायामाभ्यां यत्प्रमाणं भणितं ततो विस्तारेणापि आयामेनापि यदतिरे कवत् लभते चोक्षं शुचि श्वेतं च यत्र मलो नास्ति चित्रयुक्तानि वा न भवन्ति शुचीनि सुगन्धीनि तानि गच्छे जीवितोपक्रमनिमित्तं धारयितव्यानि जघन्येन श्रीणि, एक प्रस्तीर्यते एकेन प्रावृतो बध्यते तृतीय
Page #288
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया ॥ 632 ॥ | उवरि पाउणिजंति, एयाणि तिण्णि जहण्णेण उक्कोसेण गच्छं णाऊण बहुयाणेवि घिप्पंति, जइण गेण्हइ पच्छित्तं पावेइ, 4 प्रतिक्रम ANA विराहणा दुविहा, मैलकुचेले णिजंते दहुं लोगो भणइ-इहलोए चेव एसा अवस्था परलोए पावतरिया, चोक्खु- णाध्य. सुइएहिं पसंसति लोओ-अहो लहो धम्मोत्ति पबजमुवगच्छंति सावयधम्म पडिवजंति, अहवा णत्थि णतयंति रयणीए अचित्तसंनीणेहामित्ति अच्छावेइ तत्थ उठाणाई दोसो, तत्थ विराहणा णामं कस्सइ गिण्हेज्जा तत्थ विराहणा, तम्हा घेत्तवाणि यतमनुणतयाणि, ताणि पुण वसहा सारवेंति, पक्खियचाउम्मासियसंवच्छरिए पडिलेहिजंति, इहरहा मैलिजंति दिवसे दिवसे 5 प्यपारिक पडिलेहिजताणि, एत्थ गाहा पुवं दवालोयण पुचि गहणं च णतकहस्स । गच्छंमि एस कप्पो अनि मित्ते हौवक्कमणं ॥ 36 ॥ इमीसे अक्खरगमणिया-पुवं ठायंता चेव तणडगलछाराइ दवमालोएंति, पुर्वि गहणं च कट्ठस्स तत्थ अन्नत्थ वा, तत्थ । कहस्स गहणे को विही ? वसहीए ठायंतओ चेव सागारियसंतयं वहणक पलोएंति, किंनिमित्तं वहणकडं अवलोइज्जइ ?, ॥ 631 ॥ मुपरि प्रावियते (प्रावार्यते), एतानि त्रीणि जघन्येन उत्कर्षेण गच्छं ज्ञात्वा बहुकान्यपि गृह्यन्ते, यदि न गृह्णाति प्रायश्चित्तं प्राप्नोति-आज्ञा विरा-1 |धना द्विविधा, मलिनकुचेलान् नीयमानान् दृष्ट्वा कोको भणति-इहलोक एवैषाऽवस्था परलोके पापतरा, शुचिचोक्षः प्रशंसति लोकः-अहो कष्टो धर्म इति प्रव्रज्यामुपगच्छन्ति श्रावकधर्म प्रतिपद्यन्ते, अथवा नास्त्यनन्तकमिति रजन्यां नेष्यामीति स्थापयति तत्रोत्थानादिदोषः, तत्र विराधना नाम कञ्चिद्गहीयात् । तत्र विराधना, तस्माद् ग्रहीतव्यान्यनन्तकानि, तानि पुनर्वृषभा रक्षन्ति, पाक्षिकचातुमासिकसांवत्सरिकेषु प्रतिलिख्यन्ते, इतरथा मलिनय्यन्ते दिवसे दिवसे । प्रतिलिख्यमानानि, अव गाथा-अस्वा अक्षरगमनिका-पूर्व तिष्ठन्त एवं तृणडगलक्षारादि द्रव्यमालोकयन्ति, पूर्व ग्रहणं च काष्ठस्य तत्रान्यत्र वा, तत्र काष्ठस्य ग्रहणे को विधिः-वसतौ तिष्ठन्नेव सागारिकसत्कं वहन काष्ठं प्रलोकयति, किं निमित्तं वहनकाष्ठं अवलोक्यते,.
Page #289
--------------------------------------------------------------------------
________________ कोइ अनिमित्तमरणेण कालं करेज्ज राओ ताहे जै सागारियं वहणकटुं अणुण्णवणट्ठाए तं उट्ठर्वेति ता 'आउजोओ' आउज्जोयणाई अहिगरणदोसो तम्हा उ न उडवेयबो, जै एगो साहू समत्थो तं नीणेडं ताहे क न घेप्पइ, अह न तरै तो जत्तिया सक्केइ तो तेण पुत्रपडिलेहिएण कट्ठेण नीर्णेति, तं च कटुं तत्थेव जै परिठवेंति तो अण्णेण गहिए अहिगरणं, सागारिओ वा तं अपेच्छंतो एएहिं नीणियंति पदुडो वोच्छेयं कडगमद्दाई करेजा तम्हा आणेयबं, जै पुण आणेत्ता तहेव पवेसंति तो सागारिओ दहूण मिच्छत्तं गच्छेजा, एए भांति जहा अम्ह अदिष्णं न कप्पइ इमं चडणेहिं गहियंति, अहवा भणेज्ज - समणा ! पुणोवि तं चेव आणेहत्ति, अहो णेहिं हदुसरक्खावि जिया, दुगुंछेज्जमयगं वहिऊण मम घरं आणेन्ति उड्डाहं करेजा वोच्छेयं वा करेज्जा, जम्हा एए दोसा तम्हा आणेत्ता एको तं घेत्चूण बाहिं अच्छंति, सेसा ऐन्ति, जै ताव सागारिओ ण उट्ठेइ ताहे आणित्ता तहेव ठवेंति जह आसी, अह उट्ठिओ ताहे सार्हेति-तुब्भे पासुतेल्लया 1 कश्चिदनिमित्तमरणेन कालं कुर्यात् रात्रौ तदा यदि सागारिकं वहनकाष्ठस्य अनुज्ञापनाय तमुत्थापयन्ति तदा 'अध्कायोयोती' अष्कायोद्योतादयोऽधिकरणदोषास्तस्मान्नोत्थापयितव्यः, यद्येकः साधुः समर्थस्तं नेतुं तदा काष्ठं न गृह्यते, अथ न शक्नोति तदा यावन्तः शक्नुवन्ति ततः तेन पूर्वप्रतिलिखितेन काष्ठेन नयन्ति, तच काष्ठं तत्रैव यदि परिष्ठापयन्ति ततोऽन्येन गृहीतेऽधिकरणं, सागारिको वा तदपश्यन् एतैर्नीतमिति प्रद्विष्टो व्युच्छेदं कटकमर्दादि कुर्यात् तस्मादानेतव्यं, यदि पुनरानीय तथैव प्रवेशयन्ति तदा सागारिको दृष्ट्वा मिथ्यात्वं गच्छेत् एते भणन्ति यथाऽस्माकमदत्तं न कल्पते हृदं चैभिर्गृहीतमिति, अथवा भणेत् श्रमणाः ! पुनरपि तदेवानयतेति, अहो अमीभिर्विट्सरजस्का अभिजिताः, जुगुप्सनीय मृतकं वहित्वा मम गृहमानयन्तीत्युड्डाहं कुर्यात् व्युच्छेदं वा कुर्यात् यस्मादेते दोषास्तस्मादानीय एकस्तद्गृहीत्वा बहिस्तिष्ठति, शेषा आयान्ति, यदि तावत्वागारिको नोत्तिष्ठति (नोत्थितः ) तदाऽनीय तथैव स्थापयन्ति यथास्स्सीत्, अथोत्थितस्तदा कथयन्ति यूयं प्रसुप्ता
Page #290
--------------------------------------------------------------------------
________________ आवश्यक- 4 अम्हेंहिं न उठविया, रत्तिं चेव कालगओ साहू, सो तुभच्चयाए वहणीए णीणिओ, सा किं परिठविजौ आणिजौ !, हारिभ । सो भणइ तं कीरै, अह तेहिं अजाणिज्जतेहिं ठविए पच्छा सागारिएण णायं जहा एएहिं एयाए वहणीए परिठ्ठविर्ड द्रीया परिहवियन्ति, तत्थ उद्धरुठ्ठो अणुणेयबो, आयरिया कैयवेण पुच्छंति-केणै कयं ?, अमुएणंति, किं पुण अणापुच्छाए ॥ 632 ॥ करेसि ?, सो सागारियपुरओ अंबाडेऊण निच्छुब्भइ कैयवेण, जै सागारिओ भणइ-मा निच्छुब्भउ, मा पुणो एवं कुज्जा, तो लहूं, अह भणइ-मा अच्छौ पच्छा सो अण्णाए वसहीए ठाइ, वितिजिओ से दिजौ, माइठाणेण कोइ साहू भणइ-मम एस नियओ जै निच्छुब्भइ तो अहंपि गच्छामि, अहवा सागारिएणं समं कोइ कलहेइ, सोवि निच्छुब्भइ, सो से बितिजओ होइ, जै बहिया पच्चवाओ वसही वा नत्थि ताहे सबे ऐति । णंतकट्ठदारं गयं इयाणिं कालेत्ति दारं, सो य दिवसओ कालं करेज राओ वा प्र्तिक्र्म्। णाध्य. अचित्तसंयतमनुप्यपारि0 AAAAAAAS अस्माभिर्नोत्थापिताः, राबावेव कालगतः साधु,, स त्वदीयया वहन्या नीतः, सा किं परिष्टाप्यतामानीयतां (वा)', यत् स भणति तत् क्रियते, | अथ तैरज्ञायमानैः स्थापिते पश्चात् सागारिकेण ज्ञातं यथतेरेतया वहन्या परिष्टाप्य परिस्थापितमिति, तत्र तीबरोषोऽनुनेतव्यः, आचार्याः कैतवेन पृच्छन्तिकेन कृतं ?, अमुकेनेति, किं पुनरनापृच्छया करोषि ?, स सागारिकस्य पुरतो निर्भत्स्य निष्काश्यते कैतवेन, यदि सागारिको भणेत्-मा निष्काशी:, मा पुनरेवं कुर्याः, तदा लष्ट, अथ भणति-मा तिष्ठतु पश्चात् सोऽन्यस्यां वसतौ तिष्टति, द्वितीयस्तस्य दीयते, मातृस्थानेन कश्चित् साधुर्भणति-ममैष निजको यदि निष्काश्यते तदाऽहमपि गच्छ मि, अथवा सागारिकेण सह कश्चित् कलहयति, सोऽपि निष्काश्यते, स तस्य द्वितीयो भवति, यदि बहिः प्रत्यपायो वसतिर्वा । नास्ति तदा सर्वे निर्गच्छन्ति । अनन्तककाष्टद्वारं गतं, इदानीं काल इति द्वारं, स च दिवसतः कालं कुर्यात् रात्री वा ॥ 632 ॥
Page #291
--------------------------------------------------------------------------
________________ सहसा कालगमी मुणिणा सुत्तस्थगहियसारेण । न विसाओ कायो कायज्ञ विहीइ वोसिरणं ॥ 37 ॥ सहसा कालगयंमित्ति आसुकारिणा जं वेलं कालगओ निक्कारण कारणे भवे निरोहो । छेयणबंधणजग्गणकाइयमत्ते य हत्थउडे ॥ 38 ॥ अन्नविसरीरे पंता वा देवया उ उद्देजा। काइयं डब्बहत्थेण मा उडे बुज्झ गुज्झया ! ॥ 39 ॥ वित्तासेज्ज हसेज व भीमं वा अट्टहास मुंचेजा । अभीएणं तत्थ उ कायच विहीएं वोसिरणं ॥ 40 ॥ इमीणं वक्खाणं- 'जं वेलं कालगओऽत्ति जाए वेलाए कालगओ दिया वा राओ वा सो ताहे वेलाए नेयधो 'nikkAra'tti एवं ताव निक्कारणे 'कारणे भवे निरोहो' त्ति कारणे पुणो भवे निरोहो नाम- अच्छाविज्जइ, किं च कारणं, ? रत्ति ताव आरक्खिय तेणयसावयभयाइ बारं वा ताव न उग्घाडिज्जइ महाजणणाओ वा सो तंमि गामे णयरे वा दंडिगाईहिं वा आयरिओ वा सो तंमि णयरे सढेसु वा लोगविक्खाओ वा भत्तपञ्चक्खाओ वा सण्णायगा वा से भणति - जहा अम्हं अपुच्छाए ण णीणेयबोत्ति, अहवा तंमि लोगस्स एस ठेवणा-जहा रत्तिं न नीणियबो, एएण कारणेणं रत्तीए ण णीणिज्जइ, 1 सहसा कालगते इत्याशुकारिणा. आसां व्याख्यानं - 'यस्यां वेलायां काळगतः' इति यस्यां वेलायां कालगतो दिवा वा रात्रौ वा स तस्यां वेलायां नेतव्यः 'निष्कारण' इति एवं तावन्निष्कारणे 'कारणे भवेन्निरोधः' इति कारणे भवेत् निरोधो नाम स्थाप्यते, किं च कारणं 1, रात्रौ तावत् आरक्षकाः स्तेन । श्वापदभयानि द्वारं वा तावन्नोद्वाव्यते महाजनन्यायो वा स तस्मिन् ग्रामे नगरे वा दण्डिकादिभिर्वाऽऽडतो वा स तस्मिन्नगरे श्राद्धेषु वा कुलेषु लोकविख्यातो वा प्रत्याख्यातभक्तो वा सज्ञातीया वा तस्य भणन्ति यदस्माकमनापृच्छया न नेतव्य इति, अथवा तस्मिन् लोकस्यैषा स्थापना यथा रात्रौ न नेतव्यः, एतेन कारणेन रात्रौ न नीयते.
Page #292
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया ॥ 633 ॥ दिवसओवि चोक्खाणं णतयाणं असईए दंडिओवा एइ नीइ वा तेण दिवसओ संविक्खाविजइ, एवं कारणेण निरुद्धस्स4 प्रतिक्रमैमा विही 'छयण बंधण' इत्यादि, जो सो मओ सो छिज्जइ, 'baMdhaNa'nti अंगुहाइ बझंति, संथारो वा परिठवणनि । णाध्य मित्तं दोरेहिं उग्गाहिज्जइ, 'jaggaNa'nti जे सेहा बाला अपरिणया य ते ओसारिजंति, जे गीयत्था अभीरू जियनिद्दा अचित्तसंउवायकुसला आसुक्कारिणो महाबलपरक्कमा महासत्ता दुद्धरिसा कयकरणा अप्पमाइणो एरिसा ते जागरंति, 'काइयमत्ते यतमनु व्यपारि0 ya'tti जागरंतेहिं काइयामत्तो न परिठविजइ 'हत्थउडेऽत्ति जै उठेइ तो ताओ काइयमत्ताओ हत्थउडेणं काइयं गहाय सिंचंति, जै पुण जागरंता अच्छिदिय अबंधिय तं सरीरं जागरंति सुवंति वा ANAI दोसा, कहं ?-'अण्णाइहसरीरे' अन्याविष्टशरीर सामान्येन तावद् व्यन्तराधिष्ठितमाख्यायते विसेसे पुण पंता वा देवया वा उडेजा, पंता नाम पडणीया, सा पंता देवया छलेजा कलेवरे पविसिउं उठेज वा पणच्चए वा आहाविज वा, जम्हा एए दोसा तम्हा छिंदिउंबंधिउं वा दिवसेऽपि चोक्षाणामनन्तकानामसत्त्वे दण्डिको वाऽऽयाति गच्छति वा तेन दिवसे प्रतीक्ष्यते, एवं कारणेन निरुद्धस्यैष विधिः-'छेद्न्ब्न्ध्नेऽत्यादि। | यः स मृतः स लान्छयते, बन्धनमिति अष्टौ बध्येते, संस्तारको वा पारिष्ठापनिकीनिमित्तं दवरकैरुद्वायते, जागरणमिति ये शैक्षा बाला अपरिणताश्च । | तेऽपसार्यन्ते, ये गीतार्था अभीरवो जितनिद्रा उपायकुशला आशुकारिणो महाबलपराक्रमा महासत्वा दुर्धर्षाः कृतकरणा अप्रमादिनः ईडशास्ते जाग्रति, कायिकीमात्रं चेति जाग्रद्भिः कायिकीमात्रकं न परिष्ठाप्यते, हस्तपुटश्चेति यद्युत्तिष्ठति तदा ततः कायिकीमात्रकात् हस्तपुटेन कायिकीं गृहीत्वा सिञ्चन्ति, यदि पुनर्जाप्रतोऽच्छित्वाऽवड्वा तत् शरीरं जाग्रति स्वपन्ति वा आज्ञादयो दोषाः, कथम् ?-'अन्याविष्टशरीरं-विशेषे पुनः प्रान्ता वा देवता वोत्तिष्ठत् , प्रान्ता नाम प्रत्यनीका, सा प्रान्ता देवता छलेत् कडेवरे प्रविश्योत्तिष्ठेत् प्रनृत्येद्वाऽऽधावेद्वा, यस्मादेते दोषास्तस्मात् छिरवा बढ्दा वा ॥ 633 ॥
Page #293
--------------------------------------------------------------------------
________________ जोगरेयबं, अह कयाइ जागरंताणवि उडिज्जा ताहे इमा विही 'काइयं डबहत्थेणं' जो सो काइयमत्तओ ताओ काइयंपासवणं 'डचेण (हत्थे ) णे ऽति वामहत्थेण वा, इमं च वुच्चै -'मा उट्ठे बुज्झ गुज्झगा' मा संथाराओ उट्ठेहित्ति, बुज्झ मा पमत्तो भव, गुज्झगा इति देवा, तहा जागरंताणं जै कहंचि इमे दोसा भवंति 'वित्तासेज्ज हसेज व भीमं वा अट्टहास मुंचेज्जा' तत्थ वित्तासणं-विगरालरूवाइदरिसणं हसणं-साभावियहासं चैव भीमं बीहावणयं अट्टहासं भीसणो रोमहरिसजणणो सद्दो तं मुंचेज्ज वा, तत्थ किं काय ? - 'अभीएणं' अबीहंतेणं 'तत्थ' वित्तासणाईमि 'काय' करेयवं विहीए पुषुत्ताए पडिवज्जमाणाए वा 'वोसिरणं' ति परिट्ठवणं, तत्थ जाहे एव कालगओ ताहे चैव हत्थपाया उज्जुया कज्जंति, पच्छा थद्धा न तीरंति उज्जुया करेडं, अच्छीण सेसं मीलिज्जंति, तुंडे व से मुहपोत्तियाए बज्झइ, जाणि संघाणाणि अंगुलि अंतराणं तत्थ ईसिं 1 जागरितव्यं, अथ कदाचित् जाग्रतामपि उत्तिष्ठेत् तदैषो विधिः- 'कायिकों वामहस्तेन' यः स कायिकीपतहस्तस्मात् कायिकी प्रश्रवणं 'डब्बेणं' वामहस्तेन वा इदं चोच्यते - मोत्तिष्ठ बुध्यस्व गुह्यक, मा संस्तारकादुत्तिष्ठेति, बुध्यस्व मा प्रमत्तो भूः, गुद्यका इति देवाः, तथा जाग्रतां जदि कथञ्चिदिमे दोषा भवन्ति-वित्रासयेत् हसेद्वा भीमं वा भट्टट्टहासं मुञ्चेत्, तत्र विश्रासणं विकराल रूपादिदर्शनं हसनं- स्वाभाविकहास्यमेव भयानकं भीमं अट्टहासं भीषणो रोमहर्षजननः शब्दस्तं मुचेद्वा, तत्र किं कर्तव्यं ?, अभीतेन-अविभ्यता तत्र वित्रासने कर्त्तव्यं विधिना पूर्वोकेन प्रतिपाद्यमानेन व्युत्सर्जनमिति परिष्ठापनं, तत्र यदैव कालगतस्तदैव हस्तपादौ ऋजुकौ क्रियेते, पश्चात् स्तब्धौ न तीर्येते ऋजुकौ विधातुं, अक्षिभ्यः शेषं निमीलति, तुण्डे वा तस्य मुखपोतिका बध्यते, यानि संधानानि अङ्गुल्यन्तराणां तत्रेषत्
Page #294
--------------------------------------------------------------------------
________________ द्रीया RISROCEA मावश्यक- फालिजइ, पायंगुढेसु हत्थंगुट्ठएसु य बज्झइ, आहरणमाईणि कहिजंति, एवं जागरंति, एसा विही कायवा । कालेत्ति दारं हारिभटू सप्पसंगं गयं, इयाणिं कुसपडिमत्ति दारं, तत्थ गाहा णाध्य. दोन्नि य दिवङ्गखेत्ते दब्भमया पुत्तला उ कायचा । समखेतमि उ एको ava'bhIe ण कायचो ॥ 1 ॥ अचित्तसं. य्त्म्नु॥634॥ | द्वौ च सार्द्धक्षेत्रे, नक्षत्र इति गम्यते, दर्भमयौ पुत्तलको कार्यों, समक्षेत्रे च एकः, 'avaha'bhIe ण कायबोऽत्ति उपार्द्ध प्यपारि भोगिष्वभीचिनक्षत्रे च न कर्तव्यः पुत्तलक इति गाथाक्षरार्थः ॥ 41 ॥ एवमन्यासामपि स्ववुद्ध्याऽक्षरगमनिका कार्या, भावार्थ तु वक्ष्यामः, प्रकृतगाथाभावार्थः-कालगए समणे णक्खत्तं पलोइज्जइ, जै न पलोएति असमाचारी, पलोइए पण-12 यालीसमुहुत्तेसु नक्खत्तेसु दोण्णि कजंति, अकरणे अन्ने दो कड्ढेइ, काणि पुण पणयालीसमुहुत्ताणि ?, उच्यते तिण्णेव उत्तराई पुणवसू रोहिणी बिसाहा य । एए छ नक्खत्ता पणयालमुहुत्तसंजोगा ॥ 42 ॥ तीसमुहुत्तेसु पुण पण्णरससु एगो कीरै, अकरणे एग चेव कहै, तीसमुहुत्तियाणि पुण इमाणि अस्सिणिकित्तियमियसिर पुस्सो मह फग्गु हत्थ चित्ता य । अणुराह मूल साढा सवणपणिहा य भदवया ॥ 43 ॥ तह रेवैत्ति एए पारस हवंति तीसैमुहुत्ता । नक्खत्ता नायचा परिहवणविहीय कुसलेणं ॥ 4 ॥ ॥ 634 // ऋ पाव्यते, पादाङ्गुष्ठेषु हस्ताङ्गुष्ठेषु च बध्यते, आहरणादीनि कथ्यन्ते, एवं जाप्रति, एष विधिः कर्त्तव्यः । काल इति द्वारं सप्रसङ्गं गतं, इदानीं कुशप्रति। मेति द्वार, तत्र गाथा-कालगते श्रमणे नक्षत्रं प्रलोक्यते, यदि न प्रलोक्यतेऽसमाचारी, प्रलोकिते पञ्चचत्वारिंशन्मुहूर्तेषु नक्षत्रेषु द्वे क्रियेते, अकरणे अन्यौ द्वौ मारयति, कानि पुनः पञ्चचत्वारिंशन्मुहूर्तानि ?, त्रिंशन्मुहूर्तेषु पुनः पञ्चदशसु एकः क्रियते, अकरणे एकं मारयत्येव, त्रिंशन्मुहूचिकाचि पुनरिमानि. SA
Page #295
--------------------------------------------------------------------------
________________ पनरसमुहुत्तिएसु पुण अभीइंमि य एक्कोवि न कीरै, ताणि पुण एयाणि सयभिसया भरणीओ भद्दा अस्सेस साइ जेहा य । एए छ नक्खत्ता पनरसमुहुत्तसंजोगा ॥ 45 ॥ कुसपडिमत्ति दारं गयं, इयाणि पाणयंति दारं सुत्तत्थतदुभयविऊ पुरओ घेत्तूण पाणय कुसे य । गच्छद य जउड्डाहो परिडवेऊण आयमणं ॥ 46 ॥ इमाए वक्खाणं-आगमविहिण्णू मत्तएण समं असंसहपाणयं कुसा य समच्छेया अवरोप्परमसंबद्धा हत्थचौरंगुलप्पमाणा घेत्तुं पुरओ (पिट्ठओ) अणवयक्खंतो गच्छइ थंडिलाभिमुहो जेण पुर्व थंडिल्लं दिढे, दब्भासइ केसराणि चुणाणि वा घिप्पंति, जै सागारियं तो परिहवेत्ता हत्थपाए सोएंति य आयमंति य जेहिं वूढो, आयमणग्गहणेणं जहा जहा उड्डाहो न होइ तहा तहा सूयणंति गाथार्थ्ः॥ ॥इयान्निण् नियत्तणित्ति दारं थंडिलवाघाएणं अवावि अणिच्छिए अणाभोगा । भमिऊण उवागच्छे तेणेव पहेण न नियत्ते ॥ 17 ॥ / एवं निजमाणे थंडिलस्स वाघाएण, वाघाओ पुण तं उदयहरियसंमीसं होजा अणाभोगेण वा अनिच्छियं थंडिलं तो। पञ्चदशमुहूर्तिकेषु पुनरभिजिति चैकोऽपि न क्रियते, तानि पुनरेतानि । कुशप्रतिमेति द्वारं गतं, इदानों पानीयमिति द्वारं, अस्या व्याख्यानआगमविधिज्ञो मात्रकेण सममसंसृष्टपानीयं कुशांश्च समच्छेदान् परस्परमसंबद्धान् हस्तचतुरङ्गलप्रमाणान् गृहीत्वा पुरतः पृष्ठतोऽपश्यन् गच्छति स्थण्डिलाभिमुखः येन पूर्व दृष्ट, दर्भादिष्वसत्सु केशराणि चौर्णानि वा गृह्यन्ते, यदि सागारिकं तदा परिष्ठाच्य हस्तपादयोः शौचं कुर्वन्ति आचामन्ति च यइयूंढः, आचमनग्रहणेन यथा यथोडाहो न भवति तथा सूचनमिति । इदानीं निवर्त्तनमिति द्वारं, एवं नीयमाने स्थण्डिलस्य व्याघातेन, व्याघातः पुनस्तत् उदकहरितसंमिथं भवेत् अनाभोगेन वाऽनिष्टं स्थण्डिलं तदा
Page #296
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया 4 प्रतिक्रम णाध्य. अचित्तसंयतमनु प्यपारि0 ॥ 635 ॥ भमिऊण पयाहिणं अकरेंतेहिं उवागच्छियवं, जै तेणेव मग्गेण नियत्तंति तो असमायारी, कयाइ उढेजा, सो य जओ चव उठेइ तओ चेव पहावेइ, पच्छा जओ चेव उठेइ तओ चेव पहावेइ, जओ गामो तओ पहावेजा, तम्हा भमिऊण जओ थंडिलं उवहारियं तत्थ गंतबं, न तेणेव पहेणं, नियत्तणित्ति दारं कुसमुट्ठी एगाए अवोच्छिण्णाइ एत्थ धाराए । संथारं संथरेजा सच्चस्थ समो उ काय्बो॥18॥ व्याख्या-जाहे थंडिलं पमज्जियं भवई ताहे कुसमुट्ठीए एगाए अबोच्छिण्णाए धाराए संथारो संथरिजइ, सो य* सबत्थ समो कायबो, विसमंमि इमे दोसा विसमा जह होज तणा उवरि मज्झे व हेडओ वावि । मरणं गेलणं वा तिण्हपि उ निहिसे तस्थ ॥ 49 ॥ उरि मायरियाणं मज्झे वसहाण हेट्ठि भिक्खूणं । तिण्डंपि रक्खणट्ठा सञ्चस्थ समा उ कायदा ॥ 50 ॥ गाथाद्वयमपि पाठसिद्धं, जै पुण तणा ण होजा तो इमो विही जत्थ य नरिथ तणाई चुण्णेहिं तत्थ केसरहिं वा । कायद्योऽत्य ककारी हेतु तकारं च बंधेजा ॥ 51 ॥ SAECCANAMANCHAR भ्राम्त्वा प्रदक्षिणमकुर्वनिरुपागन्तव्यं, यदि तेनैव मार्गेण निवर्तन्ते तदाऽसामाचारी, कदाचिदुत्तिष्ठेत् , स च यत्रैवोत्तिष्ठेत् तत एव प्रधावति, पश्चाद्यत एव उत्तिष्ठति तत एव प्रधावति, यतो ग्रामस्तत एव प्रधावेत् , तस्मात् भ्रान्स्वा यत्र स्थण्डिलमवधारितं तत्र गन्तव्यं, न तेनैव पथा, निवर्त्तनेति द्वारं । यदा स्थण्डिलं प्रमार्जितं भवति तदा कुशमुट्यैकयाऽब्युच्छिन्नया धारया संस्तारकः संस्तीर्यते, स च सर्वत्र समः कर्त्तव्यः, विषमे इमे दोषाः । यदि पुनस्तृणानि न भवेयुस्तदेष विधिः. ॥ 635 ॥
Page #297
--------------------------------------------------------------------------
________________ व्याख्या-जत्थ तणा न विजंति तत्थ चुण्णेहिं नागकेसरेहिं वा अवोच्छिन्नाए धाराए ककारो कायबो हेट्ठा य तकारो बंधेयबो, असइ चुण्णाणं केसराणं वा पलेवयाईहिंवि किरै । तणत्ति दारं गयं, इयाणिं सीसत्ति दारं, तत्थ जाए दिसाएं गामो तत्तो सीसं तु होइ कायचं । उहएण्तरक्खणहा एस विही से समासेणं ॥ 52 ॥ ___ इमीए वक्खाणं-जाए दिसाए गामो परिडविजंतस्स तओ सीसं कायवं, पडिस्सयाओऽवि णीणंतेहिं पुर्व पाया णीणेयबा। पच्छा सीसं, किंनिमित्तं-1, "उठेतरक्खणहा' जओ उद्देइ तओ चेव गच्छइ सपडिहुत्ते गच्छंते अमंगलंतिकट्ठ । सीसत्ति दारं, इयाणि उवगरणेत्ति दारं चिण्हहा उबगरणं दोसा उ भवे अचिंधकरणंमि । मिच्छत्त सो व राया व कुणै गामाण वहकरणं ॥ 53 ॥ इमीए वक्खाणं-परिहाविजंते अहाजायमुवगरणं ठवेयवं-मुहपोत्तिया रयहरणं चोलपट्टओ य, जै एवं न ठवेंति असमाचारी आणाविराहणा, तत्थ दिढे जणेण दंडिओ सोचा कुविओ कोवि उद्दविओत्ति गामवणं करेज मिच्छत्तं 1 यत्र तृणानि न विद्यन्ते तत्र चूर्णेनागकेशरवाऽन्युच्छिन्नया धारया ककारः कर्त्तव्यः अधस्ताच्च तकारो बग्यः, असत्सु चूर्णेषु के शरेषु वा प्रलेपादि-4 भिरपि क्रियते । तृणानीति द्वारं गतं, इदानी पीमिति द्वार, तत्र-अस्या व्याख्यान-यस्यां दिशि प्रामः परिठापयतस्तस्यां शीर्ष कर्त्तव्यं, प्रतिश्रयादपि नीयमान: पूर्व पादौ निष्काशयितव्यौ पश्चाच्छी, किंनिमित्तं ?, उत्तिष्ठतो रक्षार्थ, यत उत्तिष्ठति तत एव गच्छति सप्रतिपक्षे (परावृत्य ) गच्छत्य मझलमितिकृत्वा । शीर्षमिति द्वारं, इदानीमुपकरणमिति द्वार, अस्या व्याख्यानं-परिष्ठाध्यमाने यथाजातमुपकरण स्थाप्यं मुखवत्रिका रजोहरणं चोलपट्टकच, ययेवं न स्थापयन्ति असामाचारी आज्ञाविराधना, तत्र दृष्टे जनेन दण्डिकः श्रुत्वा कुपितः कोऽपयुपदावित इति ग्रामवधं कुर्यात् मिथ्यात्वं
Page #298
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया वा गच्छेज्ज, जहा उजेणयस्स तवणियलिंगेणं कालगयस्स मिच्छत्तं जायं तपण्णियपरिसेवणाए, पच्छा आयरिएहिं पडिबोहिओ, जस्स वा गामस्स सगासे परिविओ सो गामो कालेण पडिवरं दवाविजइ दंडिएण, एए दोसा जम्हा अचिन्धकरणे । उवगरणेत्ति दारं गयं, इयाणि उहाणेत्ति दारं, तत्थ गाहाओ वसहि निवेसण साही गाममज्झे य गामदारे य । अंतरौजाणंतर निसीहिया उहिए वोच्छं ॥ 54 ॥ वसहिनिवेसणसाही गामद्धं चेव गाम मोत्तव्बो । मंडलकंडुइसे निसीहिया चेव रजं तु ॥ 55 ॥ इमीणं वक्खाणं-कलेवरं नीणेजमाणं वसहीए चेव उठेइ वसही मोत्तवा, निवेसणे उठेइ निवेसणं मोत्तवं, निर्वसणंति । एगद्दारं वैपरिक्खित्तं अणेगघरं फलिहियं, साहीए उढेइ साही मोत्तवा, साही घराण पंती, गाममझे उठेइ गामद्धं |मोत्तवं, गामदारे उहेइ गामो मोत्तबो, गामस्स उजाणस्स य अंतरा उहेइ मंडलं मोतबं, मंडलंति विसयमंडलं, उजाणे । उहेइ कंडं मोत्तवं, कंडंति देसखंडं मंडलाओ महल्लतरं भण्णइ, उजाणस्स य निसीहियाए य अंतरा उठेइ देसो मोत्तबो, 4प्रतिक्रमणाध्य. अचित्तसंयतमनुव्यपारि0 ॥ 636 ॥ वा गच्छेत् , यथोजयिनीकस्य तच्चण्णिक (तद्वर्णिक) लिङ्गेन कालगतस्य मिथ्यात्वं जातं तच्चनिकपरिषेवणया, पश्चादाचायः प्रतिबोधितः, यस्य वा ग्रामस्य सकाशे परिष्ठापितः स ग्रामः कालेन प्रतिवैरं दाप्यते दण्डिकेन, एते दोषा यस्मादचिह्नकरणे । उपकरणमिति द्वारं गतं, इदानीमुत्थानमिति द्वारं, तत्र गाथे-अनयोर्व्याख्यानं-कलेवरं निष्काश्यमानं वसतावेवोत्तिष्ठति वसतिर्मोक्तव्या, निवेशने उत्तिष्ठति निवेशनं मोक्तव्यं निवेशनमिति एकद्वारा |वृतिपरिक्षिप्ताऽनेकगृह फलहिका, पाटके उत्तिष्ठति पाटको मोक्तव्यः, पाटको (शाखा) गृहाणां पतिः, ग्राममध्ये उत्तिष्ठति ग्रामाधैं मोक्तव्यं, ग्रामद्वारे उत्तिएति ग्रामो मोक्तव्यः, ग्रामस्योद्यानस्य चान्तरोत्तिष्ठति मण्डलं मोक्तव्यं, मण्डलमिति विषयमण्डलं (देशस्य लघुतमो विभागः), उद्याने उत्तिष्ठति काण्ड (लघुतरो भागः) मोक्तव्यं, काण्डमिति देशखण्डं मण्डलावृहत्तरं भण्यते, उद्यानस्य नैपेधिक्याश्चान्तरोत्तिष्ठति देशो (लघु) मोक्तव्यः.
Page #299
--------------------------------------------------------------------------
________________ निसीहियाए उढेइ रज मोत्तवं, एवं ता निजंतस्स विही, तमि परिठविए गीयत्था एगपास मुहुत्तं संविखंति, कयावि परिहविओवि उडेजा, तत्थ निसीहियाए जै उठेइ तत्थेव पडिओ उवस्सओ मोत्तबो, निसीहियाए उजाणस्स य अंतरा दू जै पडै निवेसणं मोत्तवं, उजाणे पडै साही मोत्तवा, उज्जाणस्स गामस्स य अंतरा जै पडै गामद्धं मोत्तवं, गामदारे पडै गामो मोत्तवो, गाममज्झे पडै मंडलं मोत्तवं, साहीए पडै कंडो मोत्तबो, निवेसणे पडै देसो मोत्तबो, वसहीए पडै रजं मोत्तबं, तथा चाह भाष्यकार:|वचंते जो उ कमो कलेवर पवेसणंमि वोच्चत्थो । णवरं पुण णाणत्तं गामदारंमि बोद्धव्वं ॥ 206 ॥ (भा0)॥ ___ अत्र विपर्यस्तक्रमेऽङ्गीकृते तुल्यतैव नानात्वं, तथा च निर्गमनेऽपि ग्रामद्वारोत्थाने ग्रामपरित्याग उक्तः, इहापि स। एवेति तुल्यता, निजूढो जै बीयं वारं एत्ति दो रजाणि मोत्तवाणि, तैयाए तिण्णि रज्जाणि, तेण परं बहुसोऽवि वारे पविसंते तिण्णि चेव रज्जाणि मोत्तवाणि असिवाइकारणेहिं तत्थ वसंताण जस्स जो उ तवो । अभिगहियाणभिगहिओ सा तस्स उ जोगपरिवुड्डी ॥ 56 ॥ नैषेधिक्यामुत्तिष्ठति राज्यं मोक्तव्यं, एवं तावत् नीयमाने विधिः, तस्मिन् परिष्ठापिते गीतार्था एकपाधै मुहूर्त प्रतीक्षन्ते, कदाचित् परिष्ठापितोऽप्युत्तिछेत् , तत्र नैषेधिक्यामुत्तिष्ठति यदि तत्रैव पतित उपाश्रयो मोक्तव्यः, नैपेधिक्या उद्यानस्य चान्तरा यदि पतति निवेशनं मोक्तव्यं, उद्याने पतति शाखा (पाटको) मोक्तव्याः, उद्यानस्य ग्रामस्य चान्तरा यदि पतति नामा मोक्तव्यं, ग्रामद्वारे पतति ग्रामो मोक्तव्यः, ग्राममध्ये पतति मण्डलं मोक्तव्यं, शाखायां पतति काण्डं मोक्तव्यं, निवेशने पतति देशो मोक्तव्यः, वसती पतति राज्यं मोक्तव्यं । नियूढो यदि द्वितीयमपि वारमायाति द्वे राज्ये मोक्तब्ये तृतीयस्यां । ब्रीणि राज्यानि, ततः परं बहुशोऽपि वारा प्रविशति त्रीपयेव राज्यानि मोक्तव्यानि.
Page #300
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया ॥ 637 ॥ इमीए वक्खाणं-जै बहिया असिवाईहिं कारणेहिं न निग्गच्छंति ताहे तत्थेव वसंता जोगवुद्धि करेंति, नमोकारैत्ता प्रतिक्र. पोरिसिं करेंति, पोरिसित्ता पुरिम9, सइ सामत्थे आयंबिलं पारेइ, असइ निबीयं, असमत्थो जै तो एक्कासणयं, एवं । मणा0 | सबीयं, पुरिमट्ठतित्ता चउत्थं, चउत्थइत्ता छह, एवं विभासा । उहाणेत्ति गयं, इयाणिं णामगहणेत्ति दारं |परिष्ठापगिण्हइ णाम एगस्स दोण्हमहवावि होज सञ्चेसि । खिप्पं तु लोयकरणं परिण्णगणभेयबारसमं ॥ 57 ॥ नासमितिः इमीए वक्खाणं-जावैयाणं णामं गेण्हइ तावैयाणं खिप्पं लोयकरणं 'परिणीति बारसमं च दिजइ, अतरंतस्स दसम 3 | अट्ठमं छठं च उत्थाइ वा, गणभेओ य कीरै, ते गणाओ य णिन्ति |न्नाम्ग्घ्न्नेत्ति दारं गयं, इयाणि पयाहिणेत्ति दारं जो जहियं सो तत्तो नियत्तै पयाहिणं न कायचं । उट्ठाणाई दोसा विराहणा बालवुहाई ॥ 58 ॥ इमीए वक्खाणं-परिहवेत्ता जो जओ सो तओ चेव नियत्तति, पयाहिणं न करेइ, जै करिति उठेइ विराहणा बालवुड्डाईणं, जओ सो जदहिमुहो ठविओ तओ चेव धावै |प्याहिन्नेत्ति पयं गयं, इयाणिं काउस्सग्गकरणेत्ति दारं गाहा 1 अस्या व्याख्यानं-यदि बहिरशिवादिभिः कारणैर्न निर्गच्छन्ति तदा तत्रैव वसन्तो योगवृद्धिं कुर्वन्ति, नमस्कारीयाः पौरुषीं कुर्वन्ति, पौरुषीयाः पुरि|माधं, सति सामर्थे आचामाम्लं पारयति, असति निर्विकृतिक, असमर्थों यदि तदैकाशनकं, एवं सद्वितीयं, पूर्वांधायाश्चतुर्थे, चतुर्थीयाः षष्ठं, एवं विभाषा । ॥ 637 ॥ उस्थानमिति गतं, इदानीं नामग्रहणमिति द्वारं,-अस्या व्याख्यानं-यावतां नाम गृह्णाति तावतां क्षिप्रं लोचकरणं 'परिज्ञा' मिति द्वादशमश्च दीयते, अशक्नुवतो । दशमोऽष्टमः षष्ठः चतुर्थादिआ, गणभेदश्च क्रियते, ते गणाच निर्यान्ति । नामग्रहणमिति द्वारं गतं, इदानी प्रदक्षिणेति द्वार-अस्या व्याख्यानं-परिष्टाप्य यो यत्र । स तत एव निवर्तते प्रदक्षिणां न करोति, यदि कुर्वन्युत्तिष्ठति विराधना बालवृद्धादीना, यतः स यदभिमुखः स्थापितस्तत एव धावति । प्रदक्षिणेति पदं गतं, | इदानीं कायोत्सर्गकरणमिति द्वारं गाथा. 2-ALASAHARSASASCARSA
Page #301
--------------------------------------------------------------------------
________________ उहाणाई दोसा उ होंति तत्थेव काउसग्गमि । आगम्मुवस्सयं गुरुसगासे विहीए~ उस्सग्गो ॥ 55 ॥ 1 इमीए वक्खाणं-कोइ भणेज्जा-तत्थेव किमिति काउस्सग्गो न कीरै?, भण्णंति-उठाणाई दोसा हवंति, तओ आगम्म चेइहरं गच्छंति, चेइयाई वंदित्ता संतिनिमित्तं अजियसंतित्थयं पढंति, तिण्णि वा थुइओ परिहायमाणाओ कड्डिजति, तओ आगंतुं आयरियसगासे अविहिपारिठ्ठावणियाए काउस्सग्गो कीरै, एतावान् वृद्धसम्प्रदायः, आयरणा पुण ओमच्छगरयहरणेण गमणागमणं किर आलोइजइ, तओ जाव इरिया पडिक्कमिजइ तओ चेइयाई वंदित्तेत्यादि सिवे विही, असिवे न कीरै, जो पडिस्सए अच्छइ सो उच्चारपासवणखेलमत्तगे विगिंचइ वसहिं पमजइत्ति काउस्सग्गदारं गयं, इयाणं खमणासज्झायस्स दारा भण्णंति खमणे य असज्झाए राइणिय महाणिणाय नियगा वा । सेसेसु नत्थि खमणं नेव असज्झाइयं होइ ॥ 6 ॥ व्याख्या-क्षपणं अस्वाध्यायश्च जै 'राइणिओऽत्ति आयरिओत्ति 'महाणिणाओऽत्ति महाजणणाओ नियगा वा 1 अस्या व्याख्यानं-कश्चिद् भणेतू-तत्रैव किमिति कायोत्सर्गों न क्रियते ?, भण्यते-उत्थानादयो दोषा भवन्ति, तत आगम्य चैत्यगृहं गच्छन्ति, चैत्यानि । वन्दित्वा शान्तिनिमित्तम जितशान्तिस्तवं पठन्ति, तिस्रो वा स्तुतीः परिहीयमानाः कथयन्ति, तत आगत्याचार्यसकाशेऽविधिपरिष्ठापनिक्य कायोत्सर्गः क्रियते, आचरणा पुनरुन्मस्तकरजोहरणेन गमनागमनं किलालोच्यते, ततो यावदीर्या प्रतिक्रम्यते ततश्चैत्यानि वन्दित्वेत्यादि शिवे विधिः, अशिवे न क्रियते, यः प्रतिश्रये तिष्ठति स उच्चारप्रश्रवणश्लेष्ममात्रकाणि शोधयति वसतिं प्रमार्जयति इति कायोत्सर्गद्वारं गतं, इदानी क्षपणास्वाध्याययोरे भण्येते-यदि रात्रिक इति आचार्य इति महानिनाद इति महाजनज्ञातो निजका वा.
Page #302
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया SAUR 4 प्रतिक्रमणा0 परिष्ठापनासमितिः ॥ 638 ॥ सण्णायगा वा से अत्थि, तेसिं अधितित्ति कीरै, 'सेसेसु नत्थि खमणं' सेसेसु साहुसु न कीरै खमणं, णेव असज्झाइयं होइ, सज्झाओवि कीरैत्ति भणिय, एवं ताव सिवे, असिवे खमणं नत्थि जोगवुड्डी कीरै, काउस्सग्गो अविहिविगिंचणियाए ण कीरै, पडिस्सए मुहत्तयं संचिक्खाविजइ जाव उवउत्तो, तत्थ अहाजायं न कीरै, तत्थ जेण संथारएण णीणिओ सो विकरणो कीरै, जै न करेंति असमाचारी पवडै, अहिगरणं आणेज वा देवया पंता तम्हा विकरणो कायबो, खमणासज्झाइगदारा गया, अवलोयणेत्ति दारं भवरजुयस्स तत्तो सुत्तत्थविसारएहिं थिरएहिं । अवलोयण कायचा सुहासुहगैनिमित्तहा ॥ 6 ॥ जं दिसि विकद्वियं खलु सरीरयं अक्खुयं तु संविखे । तं दिसि सिवं वयंती सुत्तस्थविसारया धीरा ॥ 12 ॥ एएसिं वक्खाणं-'अवरुज (रज) yassa'tti बीयदिशूमि अवलोयणं च कायचं, सुहासुहजाणणत्थं गइजाणणत्थं च, तं पुण कस्स घेप्पइ ?-आयरियस्स महिड्डियस्स भत्तपच्चक्खाइयस्स अण्णो वा जो महातवस्सी, जं दिसं तं सरीरं कट्ठियं तं P सज्ञातीया वा तस्य सन्ति, तेषामतिरिति क्रियते, 'शेषेषु नास्ति क्षपणं' शेषेसु साधुषु न क्रियते क्षपणं, नैवास्वाध्यायिक भवति, स्वाध्यायोऽपि क्रियते इति भणितं, एवं तावत् शिवे, अशिये क्षपणं नास्ति योगवृद्धिः क्रियते, कायोत्सर्गोऽविधिपारिष्ठापनिक्य न क्रियते, प्रतिश्श्रये मुहूर्त प्रतीक्ष्यते यावदुपयुक्तः, तत्र यथाजातं न क्रियते, तत्र येन संस्तारकेण निष्काशितः सोऽविकल्प्यः क्रियते, यदि न कुर्वन्ति असामाचारी प्रवर्धते, अधिकरणमानयेद्वा देवता प्रान्ता, तस्माद्विकरणः कर्तव्यः, क्षपणास्वाध्यायद्वारे गते, अवलोकनमिति द्वारं, एतयोख्यिआनं-द्वितीयदिनेऽवलोकनं च कर्त्तव्यं शुभाशुभज्ञानार्थ गतिज्ञानार्थ च, तत् पुनः कस्य गृह्यते ?, आचार्यस्य महर्धिकस्य प्रत्याख्यातभक्तस्य अन्यो वा यो महातपस्वी, यस्यां दिशि तच्छरीरक कृष्टं ASCOMS ॥ 638 ॥ CO
Page #303
--------------------------------------------------------------------------
________________ दिसं सुभिक्खं सुहविहारं च वदंति, अह तत्थेव संविक्खियं अक्खुयं ताहे तंमि देसे सिवं सुभिक्खं सुहविहारं च भवै, जैदिवसे अच्छइ तैवरिसाणि सुभिक्ख, एयं सुहासुहं, इयाणिं ववहारओ गई भणामि स्थय करणे विमाणिओ जोइसिभ वाणमंतर समंमि । गड्डाए भवणवासी एस गई से समासेण ॥ 63 ॥ निगदसिद्धैव, व्याख्यातं द्वारगाथाद्वयं, साम्प्रतं तस्मिन्नेव द्वारगाथाद्वितये यो विधिरुक्तः स सर्वः क्व कर्तव्यः क्व वा न कर्तव्य इति प्रतिपादयन्नाह - एसा उ विही सवा कायया सिवंमि जो जहिं वसद्द । असिवे खमण विवट्ठी काउस्सगं च वज्जेजा ॥ 64 ॥ व्याख्या- 'एसे ऽति अणंतरवक्खायविही मेरा सीमा आयरणा इति एगठ्ठा, 'कायद्या' करेयवा तुशब्दोऽवधारणे ववहियसंबंधओ कायवो एवं, कंमि ? 'sivaMmi'tti प्रान्तदेवताकृतोपसर्गवर्जिते काले 'जो' साहू 'जहिं' खेत्ते वसई, असिवे कहं ? असिवे खमणं विवज्जइ, किं पुण ?, जोगविवड्डी कीरै, 'काउस्सग्गं च वज्जेज्जा' काउस्सग्गो य न कीरै ॥ साम्प्रतमुक्तार्थोपसंहारार्थं गाथामाह एसो दिसाविभागो नायश्वो दुविहदश्वहरणं च । वोसिरणं अवलोयण सुहासुहगईविलेसो य ॥ 65 ॥ 1 तस्यां दिशि सुभिक्षं सुखविहारञ्च वदन्ति, यदि तत्रैव तत्, कृष्टं अक्षुण्णं तदा तस्मिन् देशे शिवं सुभिक्षं सुख बिहारश्च भवति, यतिदिवसान् तिष्ठति ततिवर्षाणि सुभिक्षं, एतत् शुभाशुभं, इदानीं व्यवहारतो गतिं भणामि - अनन्तरो व्याख्यातविधिः मर्यादा सीमा आचरणेत्येकार्थाः कर्त्तव्या, व्यवहितः संबन्धः कर्त्तव्य एवं कस्मिन् ? - यः साधुर्यत्र क्षेत्रे वसति, अशिवे कथं ? - अशिवे क्षपणं विवर्ज्यंते, किंपुनः ?, योगविवृद्धिः क्रियते, 'कायोत्सर्गे च वर्जयेत्' कायोत्सर्गश्च न क्रियते ।
Page #304
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया 4|4प्रतिक मणा । परिष्ठापनासमितिः ॥ 639 ॥ व्याख्या-'एसो' इति aNaMtaradAragAhAduyassa'tyo कि ?-'दिसाविभागो णायचो' दिसिविभागो नाम अचित्तसंजयपरिहावणियविहिं पइ दिसिप्पदरिसणं संखेवेण दिसिपडिबजावणंति भणियं होइ, अहवा दिसिविभागो मूलदारगहणं, सेसदारोवलक्खणं चेयं दहवं, अचित्तसंजयपारिठावणियं पइ एसो दारविवेओ णायबोत्ति भणियं होइ, 'दुविहदबहरणं चेऽति दुविहदबं णाम पुवकालगहियं कुसाइ णायवमिति अणुवट्टए, 'वोसिरण ति संजयसरीरस्स परिठ्ठवणं 'अवलोयणं' बीयदिणे निरिक्खणंति 'सुहासुहगइविसेसो यत्ति सुहासुहगतिविससो वंतराइसु उववायभेया यत्ति भणियं होइ, एसा अचित्तसंजयपारिद्वावणिया भणिया, इयाणिं असंजयमणुस्साणं भण्णइ, तत्थ गाहा अस्संजयमणुएहिं जा सा दुविहा य आणुपुवीए । सच्चित्तेहिं सुबिहिया ! अञ्चित्तेहिं च नायबा ॥ 66 ॥ इयं निगदसिद्धैव, तत्थ सचित्तेहिं भण्णइ, कहं पुण तीए संभवोत्ति ?, आह कप्पगरूयस्स उ बोसिरणं संजयाण वसहीए । उदयपह बहुसमागम विपजहालोयणं कुजा ॥ 6 ॥ ॥ 39 ॥ 1 अनन्तरगाथाद्विकस्यार्थः, किं ?, 'दिग्विभागो ज्ञातव्यः' दिग्विभागो नामाचित्तसंयतपारिष्ठापनिकीविधि प्रति दिनदर्शनं संक्षेपेण दिप्रतिपाद नमिति भणितं भवति, अथवा दिग्विभाग इति मूलद्वारग्रहणं, शेषद्वारोपलक्षणं चैतत् द्रष्टव्यं, अचित्तसंयतपारिष्ठापनिकी प्रति एष द्वारविवेको ज्ञातव्य 5 Citi भणितं भवति, द्विविधतव्यहरणं चेति द्विविधगव्यं नाम पूर्वकालगृहीतं कुशादि ज्ञातव्यमिति अनुवर्तते, ग्युत्सर्जनमिति संयतशरीरस्य परिष्ठापनं, अव लोकनं द्वितीय दिवसे निरीक्षणमिति शुभाशुभगति बिशेषो व्यन्तरादिपूपपातभेदाश्चेति भणितं भवति । एषाऽचित्तसंयतपारिष्ठापनिकी भणिता, इदानीमसंयतमनुष्याणां भव्यते, तत्र गाथा-तत्र सचित्तैर्भण्यते, कथं पुनस्तस्याः संभव इति ?, आह. SOCCASEX
Page #305
--------------------------------------------------------------------------
________________ __ व्याख्या-काइ अविरइया संजयाण वसहीए कप्पगरूवं साहरेजा, सा तिहिं कारणेहिं छुब्भेजा, किं-एएसिं उड्डाहो भवउत्ति छुहेजा पडिणीययाए, काइ साहम्मिणी लिंगत्थी एएहिं मम लिंगं हरियति एएण पडिणिवेसेण कप्पटगरूवं पडियस्सयसमीवे साहरेज्जा, अहवा चरिया तबण्णिगिणी बोडिगिणी पाहुडिया वा मा अम्हाणं अजसो भविस्सइ तओ संजओवस्सगसमीवे ठवेजा एएसिं उड्डाहो हउत्ति, अणुकंपाए काइ दुक्काले दारयरूवं छड्डिउंकामा चिंतेइ-एए भगवंतो सत्तहियहाए उवडिया, एतेसिं वसहीए साहरामि, एए सिं भत्तं पाणं वा दाहिति, अहवा कहिंवि सेज्जायरेसु वा इयरघरेसु वा छुभिस्संति, अओ साहुवस्सए परिवेज्जा, भएण काइ य रंडा पौत्थवैया साहरेजा, एए अणुकंपीहिंति, तत्थ का विही?-दिवसे 2 वसही वसहेहिं चत्तारि वारा परियंचियवा, pancuse paose अवरण्हे अहरत्ते, मा मा एए दोसा होहिंति, जै विगिंचंती दिहा ताहे बोलो कीरै-एसा इत्थिया दारयरूवं छड्डेऊण पलाया, ताहे लोगो एइ पेच्छइ य तं काचिदविरतिका संयतानां वसतौ कल्पस्थकरूपं संहरेत् , सा त्रिभिः कारणैः क्षिपेत् , किं ?, एतेषामुड्डाहो भवत्विति क्षिपेत् प्रत्यनी कतया, काचित् । साधर्मिणी लिङ्गार्थिनी एतैर्मम लिङ्गं हृतमिति एतेन प्रति निवेशेन कल्पकस्थकरूपं प्रतिश्रयसमीपे संहरेत् , अथवा चरिका तद्वर्णिकी ब्राह्मणी प्राभृतिका । वाऽस्माकमयशो मा भूत्ततः संयतोपानयसमीपे स्थापयेत् एतेषां उड्डाहो भवत्विति, अनुकम्पया काचिदुष्काले दारकरूपं त्यक्तुकामा चिन्तयति-पते भगवन्तः सत्त्वहितार्थायोपस्थिताः, एतेषां वसतौ संहरामि, एतेऽस्मै भक्तं पानं वा दास्यन्ति, अथवा कुत्रचित् शय्यातरेषु वा इतरगृहेषु वा निक्षेप्स्यन्ति, अतः साधूपाश्रये । परिस्थापयेत् , भयेन काचिच्च रण्डा प्रोषितपतिका संहरेत् , एतेऽनुकम्पयिष्यन्ति, तत्र को विधिः?, दिवसे दिवसे वसतिवृषभैश्चतुः कृत्वः पर्वतव्या-प्रत्यूषसि प्रदोषे । अपराह्ने अर्धरात्रे, मा मा एते दोषा भूवन् , यदि त्यजन्ती दृष्टा तदा रावः क्रियते-एषा स्त्री दारकरूपं त्यक्त्वा पलायिता, तदा लोक एति पृच्छति च तां.
Page #306
--------------------------------------------------------------------------
________________ आवश्यकहारिभ 4 प्रतिक्रमणा. परिष्ठापनासमितिः द्रीया ॥ 640 ॥ तोहे सो लोगो जं जाणौ तं करेउ, अह न दिहा ताहे विगिंचिजइ, उदयपहे जणो वा जत्थ पएसे पए निग्गओ अच्छइ तत्थ ठवेत्ता पडिचरै अण्णओमुहो जहा लोगो न जाणइ जहा किंचि पडिक्खंतो अच्छइ, जहा तं सुणएण काएण वा मजारेण वा न मारिजइ, जाहे केणै दिहं ताहे सो ओसरै । सचित्तासंजयमणुयपरिठ्ठावणिया गया, इयाणिं अचित्तासंजयमणुयपरिट्ठावणिया भण्णइ पडिणीयसरीरछुहणे वणीमगाईसु होइ अच्चित्ता । तोवेक्खकालकरणं विप्पजहविर्गिचणं कुज्जा ॥ 18 ॥ | व्याख्या-पडिणीओ कोइ वणीमगसरीरं छुहेज जहा एएसिं उड्डाहो भवउत्ति, वणीमगो वा तत्थ गंतूण मओ, केणै वा मारेऊण एत्थ निदोति छड्डिओ, अविरइयाए मणुस्सेण वा उक्कलंबियं होजा, तत्थ तहेव बोलं करेंति, लोगस्स कहिज्जइ, एसो णहोत्ति, उक्कलंबिए निविण्णेण वारेंताणं रडताणं मारिओ अप्पा होजा ताहे दिवे ण कालक्खेवो कायवो, पडिलेहिऊण जै कोइ नत्थि ताहे जत्थ कस्सइ निवेसणं न होइ तत्थ विगिंचिजइ उपेक्खेज वा, पओसो वट्टै संचरै तदा स लोको यजानातु तस्करोतु, अथ न दृष्टा तदा त्यज्यते, उदकपथे जनो वा यत्र प्रदेशे प्रगे निर्गतस्तिष्ठति तत्र स्थापयित्वा प्रतिचरति अन्यतोमुखो यथा लोको न जानाति यथा किञ्चित् प्रतीक्षमाणस्तिष्ठति, यथा तत् शुना काकेन वा मार्जारेण वा न मार्यते, यदा केनचिदृष्टं तदा सोऽपसरति । सचित्तासंयतमनुध्यपरिष्ठापना गता, इदानीमचित्तासंयतमनुजपरिष्ठापना भण्यते-प्रत्यनीकः कश्चित् वनीपकशरीरं क्षिपेत् यथतेषामुडाहो भवत्विति, वनी|पको वा तत्रागत्य मृतः, केनचिद्वा मारयित्वाऽन निषिमिति त्यक्तः, अविरतिकया मनुष्येण वोबद्धं भवेत्, तत्र तथैव रवं कुर्वन्ति, लोकाय कथ्यते-एष नष्ट इति, उद्धे निर्विष्णेन वारयत्सु रटत्सु मारित आत्मा भवेत् तदा दृष्टे न कालक्षेपः कर्तव्यः, प्रतिलिख्य यदि कोऽपि नास्ति तदा यत्र कस्यचिनिवेशनं न । भवति तत्र त्यज्यते उपेक्ष्यते वा, प्रदोषो वर्त्तते संचरति ॥ 640 ॥ CIRCLOCACC
Page #307
--------------------------------------------------------------------------
________________ लोगो ताहे निस्संचरे विवेगो जहा एत्थ आएसे ण उवेक्खेयवो ताहे चेव विगिंचिजइ ऐपहाए संचिक्खावेत्ता अप्पसागारिए विगिंचिजइ, जै नत्थि कोइ पडियरै, अह कोइ पडियरै तस्सेव उवरिं छुब्भइ, एवं विप्पजहणा, विगिचणा णामं जं तत्थ तस्स भंडोवगरणं तस्स विवेगो, जै रुहिरं ताहे न छड्डेजइ, एकहा वा विहा वा मग्गो नजिहित्ति, ताहे बोलकरणविभासा । अचित्तासंजयमणुयपारिठ्ठावणिया गया, इयाणिं णोमणुयपारिट्ठावणिया भण्णइ णोमणुएहिं जा सा तिरिएहिं सा य होइ दुविहा उ । सच्चित्तेहि सुविहिया ! अच्चित्तेहिं च नायचा ॥ 69 ॥ निगदसिद्धा, दुविहंपि एगगाहाए भण्णइ चाउलोयगमाईहिं जलचरमाईण होइ सच्चित्ता । जलथलखहकालगए अचित्ते विगिचणं कुजा ॥ 70 ॥ इमीए वक्खाणं-णोमणुस्सा 2 सचित्ता अचित्ता य, सचित्ता चाउलोदयमाइसु, चाउलोदयगहणं जहा ओघनि|जुत्तीए तत्थ निवुडओ आसि मच्छओ मंडुक्कलिया वा, तं घेत्तूण थेवेण पाणिएण सह निजइ, पाणियमंडुक्को पाणियं है लोकः तदा निस्सञ्चारे विवेको यथाऽत्रादेशे नोपेक्षितव्यस्तदैव त्यज्यते अतिप्रमाते प्रतीक्ष्याल्पसागारिके त्यज्यते, यदि नास्ति कोऽपि प्रतिचरति, अथ कोऽपि प्रतिचरति तस्यैवोपरि क्षिप्यते, एवं विप्रहानं, विवेको नाम यत्तत्र तस्य भाण्डोपकरणं तस्य त्यागः, यदि रुधिरं तदा न त्यज्यते, एकधा द्विधा वा मार्गो ज्ञास्यते इति, तदा बोलकरणविभाषा । अचित्तासंयतमनुजपारिष्ठापनिकी गता, इदानीं नोमनुजपारिष्ठापनिकी भण्यते-द्विविधमप्येकगाथया भण्यते-अस्या व्याख्यान-नोमनुष्या0 (द्विविधा) सचित्ता अचित्ता च, सचित्ता तन्दुलोदकादिषु, तन्दुलोदकग्रहणं यथा ओधनियुक्तौ तत्र ब्रूडित आसीत् मत्स्यो मण्डूकिका वा, तां गृहीत्वा स्तोकेन पानीयेन सह नीयते, पानीयमण्डूको जलं
Page #308
--------------------------------------------------------------------------
________________ 4 प्रतिक्र मणा परिष्ठापनासमितिः आवश्यक- दिदट्टण उठेइ, मच्छओ बला छुब्भइ, आइग्गहणेण संसठ्ठपाणएण वा गोरसकुंडए वा तेल्लभायणे वा एवं सच्चित्ता, अच्चित्ता हारिभ- अणिमिसओ केणै आणीओ पक्खिणा पडिणीएण वा, थलयरो उंदुरो घरकोइलो एवमाई, खहचरो हंसवायसमयूराई, द्रीया जत्थ सदोस तत्थ विवेगो अप्पसागारिए बोलकरणं वा, निद्दोसे जाहे रुच्चै ताहे विगिंचइ । तसपाणपारिछावणिया |गया, इयाणिं णोतसपाणपारिडावणिया भण्णइ ॥ 64 ॥ णोतसपाणेहिं जा सा दुविहा होइ आणुपुञ्चीए । आहारंमि सुविहिआ ! नायचा नोअआहारे ॥ 71 ॥ णोतस निगदसिद्धा, नवरं नोआहारो उवगरणाइ, तत्थ आहारंमि उ जा सा सा दुविहा होइ आणुपुच्चीए । जाया चेव सुविहिया ! नायबा तह अजाया य ॥ 2 ॥ 'आहारे' आहारविषये याऽसौ पारिस्थापनिका सा 'द्विविधा' द्विप्रकारा भवति 'आनुपूर्व्या' परिपाट्या, द्वैविध्यं दर्शयति-'जाया चेव सुविहिया ! णायवा तह अजाया य' तत्र दोषात् परित्यागाहोहारविषया या सा जाता, ततश्च जाता चैव 'सुविहिता' इत्यामन्त्रणं प्राग्वत् , ज्ञातव्या, तथाऽजाता च, तत्रातिरिक्तनिरवद्याहारपरित्यागविषयाऽजातोच्यत इति गाथार्थ्ः॥ 72 ॥ तत्र जातां स्वयमेव प्रतिपादयन्नाह GAASISISSA ॥ 641 // 1 दृष्ट्रोत्तिष्ठति, मत्स्यो बलारिक्षप्यते, आदिग्रहणेन संसृष्टपानीयेन वा गोरसकुण्डे वा तैलभाजने वा एवं सचित्ता, अचित्ता-अनिमेषः केनचिदानीतः पक्षिणा प्रत्यनीकेन वा, स्थलचरो मूषको गृहकोकिला एवमादि, खेचरः हंसवायसमयूरादि, यत्र सदोषस्तत्र विवेकोऽल्पसागारिके रावकरणं वा, निर्दोषे यदा! रोचति तदा त्यज्यते । त्रसप्राणपारिष्ठापनिकी गता, इदानीं नोबसप्राणपारिष्ठापनिकी भण्यते.
Page #309
--------------------------------------------------------------------------
________________ RUSSLOSOSIRISHA आहाकम्मे य तहा लोहविसे आभिओगिए गहिए । एएण होइ जाया वोच्छं से विहीएं वोसिरणं ॥ 3 ॥ व्याख्या-आधाकर्म-प्रतीतं तस्मिन्नाधाकर्मणि च तथा 'लोहविसे आभिओगिए गहिएऽत्ति लोभागृहीते ऽविसेऽत्ति विषकृते गृहीते ऽआभिओगिएऽत्ति वशीकरणाय मन्त्राभिसंस्कृते गृहीते सति कथञ्चिन्मक्षिकाव्यापत्तिचेतोऽन्यथात्वादिलिङ्गतश्च ज्ञाते सति 'एतेन' आधाकर्मादिना दोषेण भवति 'जाता' पारिस्थापनिका दोषात्परित्यागाहाहारविषयेत्यर्थः, 'वोच्छं से विहीए वोसिरणं ति वक्ष्येऽस्या विधिना-जिनोक्तेन व्युत्सर्जन-परित्यागमित्यर्थः, ॥ 73 ॥ एगंतमणावाए अञ्चित्ते थंडिल्ले गुरुवैडे । छारेण अक्कमित्ता तिट्ठाणं सावणं कुजा ॥ 7 ॥ व्याख्या-एकान्ते 'अनापाते' त्याद्यापातरहिते 'अचेतने' चेतनाविकले 'स्थाण्डिल्ये' भूभागे 'गुरूपदिष्टे' गुरुणा व्याख्याते, अनेनाविधिज्ञेन परिस्थापनं न कार्यमिति दर्शयति, 'छारेण अक्कमित्ता' भस्मना सम्मिश्य 'तिहाणं सावणं kuja'tti सामान्येन तिस्रो वाराः श्रावणं कुर्यात्-अमुकदोषदुष्टमिदं व्युत्सृजामि एवं, विशेषतस्तु विषकृताभियोगिकादेरेवापकारकस्यैष विधिः, न त्वाधाकर्मादेः, तद्गतं प्रसङ्गेनेहैव भणिष्याम इति गाथार्थः ॥ 74 ॥ अजातपारिस्थापनिकी प्रतिपादयन्नाह आयरिए य गिलाणे पाहुणए दुलहे सहसलाहे । एसा खलु अजाया वोच्छं से विहीए~ वोसिरणं ॥ 75 ॥ व्याख्या-आचार्य सत्यधिकं गृहीतं किञ्चिद्, एवं ग्लाने प्राघूर्णके दुर्लभे वा विशिष्टद्रव्ये सति सहसलाभे-विशिष्टस्य कथञ्चिल्लाभे सति अतिरिक्तग्रहणसम्भवः, तस्य च या पारिस्थापनिका एषा खलु 'अजाता' अदुष्टाधिकाहारपरित्यागविषयेत्यर्थः, 'वोच्छं से विहीएं वोसिरणं' प्राग्वदिति गाथार्थः ॥ 75 ॥ OMGANGACASSESCORECAUGHOR
Page #310
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया |4 प्रतिक्रमणा0 परिष्ठापनासमितिः ॥ 642 ॥ MAMACHAMMADRASEX पुगतमणावाए अच्चित्ते थंडिले गुरुवैहे । आलोए तिषिण पुंजे तिहाणं सावर्ण कुजा ॥ 76 ॥ व्याख्या-पूर्वार्द्ध प्राग्वत् 'आलोएऽत्ति प्रकाशे त्रीन् पुञ्जान् कुर्यात् , अत एव मूलगुणदुष्टे त्वेकमुत्तरगुणदुष्टे तु द्वाविति प्रसङ्गः, तथा 'तिहाणं सावणं कुजत्ति पूर्ववदयं गाथार्थः ॥ 76 ॥ गताऽऽहारपारिस्थापनिका, अधुना नोआहारपारिस्थापनिका प्रतिपादयति णोआहारमी जा सा सा दुविहा होइ आणुपुचीए । उवगरणमि सुविहिया ! नायवा नोयौवगरणे ॥ 77 ॥ निगदसिद्धा, नवरं नौपकरणं श्लेष्मादि गृह्यते, उवगरणमि उ जा सा सा दुविहा होइ आणुपुवीए । जाया चेव सुविहिया ! नायबा तह अजाया य ॥ 78 ॥ निगदसिद्धैव, नवरमुपकरणं वस्त्रादि, जाया य वत्थपाए वंका पाए य चीवर कुजा । अजायवस्थपाए वोच्चस्थे तुच्छपाए य ॥1॥(प्र्.)॥ व्याख्या-जाता च वस्त्रे पात्रे च वक्तव्या, चोदनाभिप्रायस्तावद्वस्त्रे मूलगुणादिदुष्टे वङ्कानि पात्रे च चीवरं कुर्यात्, अजाता च वक्तव्या-वस्त्रे पात्रे च 'वोच्चत्थे तुच्छपाए य' चोदनाभिप्रायो वस्त्रं विपर्यस्तं-ऋजु स्थाप्यते पात्रं च ऋजु स्थाप्यत इति, सिद्धान्तं तु वक्ष्यामः, एष तावदू गाथार्थः ॥ इयं चान्यकर्तृकी गाथा। दुविहा जायमजाया अभियोगविसे य suddha'suddhA य । एगं च दोण्णि तिषिण य मूलुत्तरसुद्धजाणहा ॥ 79 ॥ व्याख्या-द्विविधा जाताअजातापारिस्थापनिका-आभिओगिकी विषे च अशुद्धा शुद्धा च, तत्र शुद्धा अजाता भवि ॥ 642 ॥
Page #311
--------------------------------------------------------------------------
________________ तहेव, जाणि अ गविसाणं तहेव पाए mUlaguNa'suddhaevaM सुद्धंपि प्यति, अयं च प्राग्निर्दिष्टः सिद्धान्तः-'एगं च दोण्णि तिण्णि य मूलुत्तरसुद्धि जाणाहि' मूलगुणाऽसुद्धे एको प्रन्थिः पात्रे च रेखा, उत्तरगुणासुद्धे द्वौ, शुद्ध त्रय इति गाथार्थः ॥ अवयवार्थस्तु गाथाद्वयस्याप्ययं सामाचार्यभिज्ञैर्गीत इति-उवगरणे णौवगरणे य, उवगरणे जाया अजाया य, जाया वत्थे पाए य, अजायावि वत्थे पत्ते य, जाया णाम वत्थपायं मूल-| गुणासुद्धं उत्तरगुणासुद्धं वा अभिओगेण वा विसेण वा, जै विसेण आभिओगियं वा वत्थं पायं वा खंडाखडि काऊण विगिंचियवं, सावणा य तहेव, जाणि ऐरित्ताणि वत्थपायाणि कालगए वा पडिभग्गे वा साहारणगहिए वा जाएज्ज एत्थ का विगिंचणविही ?, चोयओ भणइ-आभिओगविसाणं तहेव खंडाखंडिं काऊण विगिंचणं मूलगुणासुद्धवत्थस्स एक्कं वक कीरै, उत्तरगुणासुद्धस्स दोण्णि वंकाणि,सुद्धं उज्जुयं विगिंचिजइ, पाए mUlaguNa'suddhe एगं चीरं दिज्जइ, उत्तरगुण। असुद्धे दोन्नि चीरखंडाणि पाए छुब्भंति, सुद्धं तुच्छं कीरै-रित्तयति भणियं होइ, आयरिया भणंति-एवं सुद्धपि असुद्धं भवै, कहं ?, उज्जुयं ठवियं, एगेण वंकेण मूलगुणासुद्धं जायं, दोहिं उत्तरगुणासुद्धं, एकवंक दुवंकं वा होजा दुवंक 1 उपकरणे नौपकरणे च, उपकरणे जाता अजाता च, जाता वस्त्रे पात्रे च, अजाताऽपि वस्ने पात्रे च, जाता नाम वस्त्रपात्रं मूलगुणाशुद्धमुत्तरगुणाशुद्धं वा अभियोगेन वा विषेण वा, यदि विषेणाभियोगिकं वा वस्खं पात्रं वा खण्डशः कृत्वा परिष्ठापनीयं, रेखाश्च तथैव, यान्यतिरिक्तानि वस्त्रपात्राणि कालगते वा प्रतिभन्ने वा साधारणगृहीते वा याचेत, अत्र कः परिष्ठापनविधिः ?-चोदको भणति-आभियोगिकविषयोः तथैव खण्डशः कृत्वा विवेकः मूलगुणाशुद्धवस्त्रस्य एकं वक्र क्रियते, उत्तरगुणाशुद्धस्स द्वे वक्रे, शुद्धमृजुकं स्यज्यते, पात्रे मूलगुणाशुद्धे एक चीवरं दीयते, उत्तरगुणाशुद्धे द्वे चीवरखण्डे पात्रे क्षिप्येते, शुद्धं तुच्छं [क्रियते-रिक्तमिति भणितं भवति, आचार्या भणन्ति-एवं शुद्धमप्यशुद्धं भवति, कथं', ऋजुकं स्थापित, एकेन बक्रेण मूलगुणाशुबं जातं, द्वाभ्यामुत्तरगुणाशुद्ध, एकवकं द्विवकं वा भवेत् द्विवक्र
Page #312
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया एकवंकं वा होजा, एवं मूलगुणे उत्तरगुणो होजा उत्तरगुणे वा मूलगुणो होजा, एवं चेव पाएवि होजा, एगं चीवरं । निग्गयं मूलगुणासुद्धं जायं, दोहिं विणिग्गएहिं सुद्धं जायं, जे य तेहिं वत्थपाएहिं परिभुंजिएहिं दोसा तेसिं आवत्ती भवै, तम्हा जं भणियं ते तं न जुत्तं, तओ कहं दाउं विगिंचियवं ?, आयरिया भणंति-मूलगुणे असुद्धे वत्थे एगो गंठी कीरै उत्तरगुणासुद्धे दोण्णि सुद्धे तिण्णि एवं वत्थे, पाए मूलगुणासुद्धे अंतो अट्ठए एगसण्हिया रेहा कीरै, उत्तरगुणासुद्धे दोण्णि, सुद्धे तिण्णि रेहाओ, एवं णायं होइ, जाणएण कायवाणि, कहिं परिडवेयवाणि ?-एर्गतमणावाए सह । पत्ताबंधरयत्ताणेण, असइ पडिलेहणियाए दोरेण मुहे बज्झइ, उद्धमुहाणि ठविजंति, असइ ठाणस्स पासल्लियं ठविजइ, जओ वा आगमो तओ पुप्फर्य कीरै, एयाए विहीए विगिंचिज्जइ, जै कोइ आगारो पावै तहावि वोसठ्ठाऽहिगरणा 4 प्रतिक्र|मणाध्य । पारिष्ठापनिकी0 ॥ 643 ॥ 1 चैकवक भवेत् , एवं मूलगुण उत्तरगुणो भवेत् उत्तरगुणे वा मूलगुणो भवेत् , एवमेव पात्रेऽपि भवेत् , एकं चीवरं निर्गतं मूलगुणाशुद्धं जातं, द्वयोविनिर्ग । तयोः शुद्धं जातं, ये च तेषु वस्त्रपात्रेषु परिभुज्यमानेषु दोपास्तेषामापत्तिर्भवति, तसात् यद् भणितं त्वया तन्न युक्तं, ततः कथं दत्त्वा (चिह्न) विवेक्तण्य?, आचार्या भणन्ति-मूलगुणाशुद्ध वस्ने एको प्रन्थिः क्रियते उत्तरगुणाशुद्धे द्वौ शुद्ध त्रयः एवं वस्ने, पात्रे मूलगुणाशुद्ध अन्तस्तले एका श्लक्ष्णा रेखा क्रियते उत्तरगुणाशुद्ध । द्वे शुद्धे तिस्रो रेखाः, एवं ज्ञातं भवति, जानानेन कर्तव्यानि, क परिष्ठापनीयानि ?, एकान्तेऽनापाते सह पात्रबन्धरजस्त्राणाभ्यां, असत्यां पात्रप्रतिलेखनिकाया दवरकेण मुखं बध्यते, ऊर्ध्वमुखानि स्थाप्यन्ते, असति स्थाने पार्श्ववर्ति स्थाप्यते, यतो वाऽऽगमनं ततः (तस्यां दिशि) पुष्पकं (पृष्ठं) क्रियते, एतेन |विधिना त्यज्यते, यदि कश्चिदपवादः प्राप्नोति तथापि व्युत्सृष्टारः अधिकरणमाश्रित्य R-RHGRAMMARCRASAR // 643 //
Page #313
--------------------------------------------------------------------------
________________ सुद्धा साहुणो, जेहिं अण्णेहिं साइहिं गहियाणि जै कारणे गहियाणि ताणि य सुद्धा जावज्जीवाए परिभुंजंति, मूलगुणउत्तरगुणेसु उप्पण्णे ते विगिंचइ, गतोपकरणपारिस्थापनिका, अधुना नौपकरणपारिस्थापनिका प्रतिपाद्यते, आह चनोवगरणे जा सा चडविहा होइ आणुपुत्रीए । उच्चारे पासवणे खेले सिंघाणए चैव ॥ 80 ॥ व्याख्या - निगदसिद्धैव, विधिं भणति - 1 उच्चारं कुष्ठंतो छायं तसपाणरक्खणडाए । कायदुयदिसाभिग्गहे य दो ceva'bhigirahe // 81 // पुढविं तसपाणसमुट्टिएहिं एत्थं तु होइ चडभंगो । पढमपयं पसत्थं सेसाणि उ अप्पाणि ॥ 82 ॥ इमीणं वक्खाणं-जस्स गहणी संसज्जइ तेण छायाए वोसिरियां, केरिसियाए छायाए ? - जोताव लोगस्स उवभोगरुक्खो तत्थ नवोसिरिज्जइ, निरुवभोगे वोसिरिज्जइ, तत्थवि जा सयाओ पमाणाओ निग्गया तत्थेव वोसिरिज्जइ, असइ पुण निग्गयाए तत्थेव वोसिरिज्जइ असति रुक्खाणं कारणं छाया कीरै तेसु परिणएसु वच्चै, काया दोण्णि-तसकाओ थावरकाओ य, जै पडिलेहेइवि pamajjai'vi to एगिंदियावि रक्खिया तसावि, अह पडिलेहेइ न पमज्जइ तो थावरा रक्खिया तसा परिच्चत्ता, अह न 1 शुद्धाः साधवः, यैरन्यैः साधुभिर्गृहीतानि यदि कारणे गृहीतानि तानि च शुद्धानि यावज्जीवं परिभुञ्जन्ति, मूलगुणोत्तरगुणेषु (शुद्धेषु) उत्पन्नेषु तानि विविच्यन्ते-अनयोर्व्याख्यानं यस्य ग्रहणी संसज्यते तेन छायायां व्युत्त्रष्टव्यं कीदृश्यां छायायां ?, यस्तावलोकस्योपभोगवृक्षस्तत्र न व्युत्सृज्यते, निरुपभोगे व्युत्सृज्यते, तत्रापि या स्वकीयात् प्रमाणात् निर्गता तत्रैव व्युत्सृज्यते, असत्यां पुनर्निर्गतायां तत्रैव व्युत्सृज्यते असत्सु वृक्षेषु कायेन छाया क्रियते तेषु परिणतेषु ब्रज्यते, कायौ द्वौ - त्रसकायः स्थावरकायश्च, यदि प्रतिलेखयत्यपि प्रमार्जयत्यपि तदैकेन्द्रिया अपि रक्षिताखसा अपि अथ प्रतिलेखयति न प्रमार्जयति तदा स्थावरा रक्षिताः, त्रसाः परित्यक्ताः, अथ न
Page #314
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया ॥ 644 ॥ पडिलेहेइ पमजइ थावरा परिचत्ता तसा रक्खिया, इयरत्थ दोवि परिचत्ता, सुप्पडिलेहियसुप्पमजिएसुवि पढम पया प्रतिकपसत्थं, बीयतइए एक्केकेण चउत्थं दोहिवि अप्पसत्थं, पढमं आयरियवं सेसा परिहरियवा, दिसाभिग्गहे-'उभे मूत्र मणाध्य. पुरीषे च, दिवा कुर्यादुद्द्द्मुख्ः|रात्रौ दक्षिणतश्चैव, तस्य आयुर्न हीयते ॥ 1 ॥ दो चेव एयाउ अभिगेण्हंति, डगलगहणे।8।पारिष्ठाप6 तहेव चउभंगो, सूरिये गामे एवमाइ विभासा कायघा जहासंभवं ॥ अधुना शिष्यानुशास्तिपरां परिसमाप्तिगाथामाह- निकी गुरुमूलेवि वसंता अनुकूला जे न होंति उ गुरूणं । एएसिं तु पयाणं दूरंदूरेण ते होति ॥ 83 ॥ ___ व्याख्या-गुरुमूले' गुर्वन्तिकेऽपि 'वसन्तः' निवसमानाः अनुकूला ये न भवन्त्येव गुरूणाम् , एतेषां 'पदानां उक्तलक्षणानां, तुशब्दादन्येषां च दूरंदूरेण ते भवन्ति, अविनीतत्वात्तेषां श्रुतापरिणतेरिति गाथार्थः ॥ पारिस्थापनिकेयं समाप्तेति ॥ पडिकमामि छहिं जीवनिकाएहिं-पुढविकाएणं आउकाएणं तेउकाएणं वाउकाएणं वणस्सैकाएणं तसकाएणं । पडिकमामि छहिं लेसाहि-किण्हलेसाए नीललेसाए काउलेसाए तेउलेसाए पम्हलेसाए सुक्कलेसाए ॥ पडिक्कमामि सत्तहिं भयहाणेहिं । अहिं मयहाणेहिं । नवहिं बंभचेरेगुत्तीहिं । दसविहे समणधम्मे । / 3 एकारसहिं उवासगपडिमाहिं । बारसहिं भिक्खुपडिमाहिं । तेरसहिं किरियाठाणेहिं ॥ 644 ॥ प्रतिलेखयति प्रमार्जयति स्थावराः परित्यक्ताः नसा रक्षिताः, इतरत्र द्वयेऽपि परित्यक्ताः, सुप्रत्युपेक्षितसुप्रमार्मितयोरपि प्रथमं पदं प्रशस्तं, द्वितीयतृतीययोरेकैकेन चतुर्थ द्वाभ्यामपि अनशस्तं, प्रथममाचरितव्यं शेषाः परिहर्त्तव्याः, दिगभिग्रहे-दे एवैते अभिगृह्येते, डगलकग्रहणे तथैव चतुर्भजी, सूर्ये प्रामे एवमादि विभाषा कर्तव्या यथासंभवं ।
Page #315
--------------------------------------------------------------------------
________________ MARSHASTRO प्रतिक्रमामि षड्भिर्जीवनिकायैःप्रतिषिद्धकरणादिना प्रकारेण हेतुभूतैर्यो मया दैवसिकोऽतिचारः कृतः, तद्यथा-पृथिवीकायेनेत्यादि । प्रतिक्रमामि षड्भिर्लेश्याभिः करणभूताभिर्यो मया दैवसिकोऽतिचारः कृतः, तद्यथा-कृष्णलेश्ययेत्यादि-'कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दःप्रयुज्यते ॥ 1 ॥ कृष्णादिद्रव्याणि तु सक-10 लप्रकृतिनिष्यन्दभूतानि, आसां च स्वरूपं जम्बूखादकदृष्टान्तेन ग्रामघातकदृष्टान्तेन च प्रतिपाद्यते-'जह जंबुतरुवरेगो supkkphlbhriynmiysaalggo| dihro छहिं पुरिसेहिं ते बिती जंबु भक्खेमो ॥ 1 ॥ किह पुण? ते बेंतेको आरुहमाणाण जीव्स्ण्देहो। तो छिंदिऊण मूले पाडे, ताहे भक्खेमो ॥ 2 ॥ बितिआह एद्दहेणं किं छिपणेणं तरूण अम्हंति । |साहा महल्ल छिंदह तइओ बेंती प्साहाओ॥3॥ गोच्छे चउत्थओ उण पंचमओ बेति गेण्हह फ्लाई। छट्ठो बेंती पडिया एएच्चिय खाह घेत्तुं जे ॥ 4 ॥ दिहतस्सोवणओ जो बैंति तरूवि छिन्न मूलाओ। सो वट्टै किण्हाए सालमहल्ला उ नीलाए ॥ 5 ॥ हवै पसाहा काऊ गोच्छा तेऊ फला य पम्हाए । पडियाए सुक्कलेसा अहवा अण्णं उदाहरणं ॥ 6 ॥ 1 यथा जम्बूतरुवर एकः सुपक्कफलभारनम्रशालाग्रः । दृष्टः षभिः पुरुषैस्ते ब्रुवते जम्बूः भक्षयामः ॥ 1 ॥ कथं पुनः? तेषामेको अवीति आरुहता साजीवसंदेहः । तद् ब्युग्छिच मूलात् पातयामस्ततो भक्षयामः ॥ 2 ॥ द्वितीय आह-एतावता तरुणा छिन्नेनास्माकं किम् ? / शाखा महतीं छिन्त तृतीयो प्रवीति ॥ प्रशाखाम् ॥ 3 ॥ गुच्छान् चतुर्थः पुनः पञ्चमो प्रवीति गृहीत फलानि । षष्ठो ब्रवीति पतितानि एतान्येव खादामो गृहीत्वा ॥ 4 ॥ दृस्स्त्तान्त्स्योप्न्यो-यो। ब्रवीति तरुमपि छिन्त्त मूलात् । स वर्त्तते कृष्णायां शाखां महती तु नीलायाम् ॥ 5 ॥ भवति प्रशाखां कापोती गुच्छान् तैजसी फलानि च पद्मायाम् । पतितानि शुक्ललेझ्या अथवाऽन्यदुदाहरणम् ॥ 6 ॥
Page #316
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया 4 प्रतिक्रमणाध्य0 ॥ 645 ॥ चोरा गामवहत्थं विणिग्गया एगो बैंति घाएह । ज पेच्छह सर्व दुपयं च चउप्पयं वावि ॥ 7 ॥ बीओ माणुस पुरिसे य तइओ साउहे चउत्थे य । पंचमओ जुज्झंते छटो पुण तस्थिमं भणइ ॥8॥एक्ण् ता हरह धणं बीयं मारेह मा कुणह एवं । केवल हरह धणंती उवसंहारो इमो तेसिं ॥ 9 ॥ सवे मारेहत्ती वट्टै सो किण्हलेसपरिणामो । एवं कमेण सेसा जा चरमो सुक्कलेसाए ॥ 10 ॥ आदिल्लतिण्णि एत्थं अपसत्था उवरिमा पसत्था उ । अपसत्थासुं वट्टिय न वट्टियं जं पसस्थासुं ॥ 11 ॥ esa'iyAro एयासु होइ तस्स य पडिक्कमामित्ति । पडिकूलं वट्टामी जं भणियं पुणो न सेवेमि ॥ 12 ॥ प्रतिक्रमामि सप्तभिर्भयस्थानः करणभूतैर्यो मया दैवसिकोऽतिचारः कृत इति, तत्र भयं मोहनीयप्रकृतिसमुत्थ आत्मपरिणामस्तस्य स्थानानि-आश्रया भयस्थानानि-इहलोकादीनि, तथा चाह सङ्ग्रहणिकार: इहपरलोयादाणमकम्हाआजीवमरणमसिलोए' त्ति अस्य गाथाशकलस्य व्याख्या-'इहपरलोअ' त्ति इहलोकभयं परलोकभयं, तत्र मनुष्यादिसजातीयादन्यस्मान्मनु चौरा ग्रामवधार्थ विनिर्गता एको ब्रवीति घातयत । यं पश्यत तं सर्व द्विपदं च चतुष्पदं वापि ॥ 7 ॥ द्वितीयो मनुष्यान् पुरुषांश्च तृतीयः सायुधान् चतुर्थश्च । पञ्चमो युध्यमानान् षष्ठः पुनस्तत्रेदं भणति ॥ 8 ॥ एकं तावद्धरत धनं द्वितीय मारयत मा कुरुतैवम् । केवलं हरत धनं उपसंहारोऽयं तस्य ॥ 9 ॥ सर्वान् मारयतेति वर्तते स कृष्णलेश्यापरिणामः । एवं क्रमेण शेषाः यावच्चरमः शुक्कुलेश्यायाम् ॥ 10 ॥ आयास्तिस्रोऽत्राप्रशस्ता उपरितनाः प्रशस्तास्तु । अप्रशस्तासु वृत्तं न वृत्तं प्रशस्तासु यत् ॥ 11 ॥ एषोऽतिचार एतासु भवति तसाच्च प्रतिक्राम्यामि । प्रतिकूलं वर्ते यद्भणितं punarna seve ॥ 12 // // 645 // - --
Page #317
--------------------------------------------------------------------------
________________ प्यादेरेव सकाशात् भयमिहलोकभयं, विजातीयान्तु तिर्यग्देवादेः सकाशाद्भयं परलोकभयम्, आदीयत इत्यादानं - धनं तदर्थं चौरादिभ्यो यद्भयं तदादानभयम्, अकस्मादेव - बाह्यनिमित्तानपेक्षं गृहादिष्वेवावस्थितस्य राज्यादौ भयम् अकस्माद्भयं, 'आजीवे' ति आजीविकाभयं निर्धनः कथं दुर्भिक्षादावात्मानं धारयिष्यामीत्याजीविकाभयं मरणाद्भयं मरणभयं प्रतीतमेव, 'असिलोगोऽत्ति अश्लाघाभयम् - अयशोभयमित्यर्थः, एवं क्रियमाणे महदयशो भवतीति तद्भयान्न प्रव र्तत इति गाथाशकलाक्षरार्थः ॥ मदः- मान [ग्रन्थाग्रं0 16500] स्तस्य स्थानानि - पर्याया भेदा मदस्थानानि, इह च प्रतिक्रमामीति वर्तते, अष्टभिर्मदस्थानैः करणभूतैर्यो मया दैवसिकोऽतिचारः कृत इति, एवमन्येष्वपि सूत्रेष्वायोज्यं, कानि पुनरष्टौ मदस्थानानि ?, अत आह सङ्ग्रहणिकारः जाई कुलबलरूवे तवईसरिए सुए लाहे ॥ 1 ॥ अस्य व्याख्या- कश्चिन्नरेन्द्रादिः प्रब्रजितो जातिमदं करोति, एवं कुलबलरूपतपाइश्वर्यश्रुतला भेष्वपि योज्यमिति ॥ नवभिर्ब्रह्मचर्य गुप्तिभिः शेषं पूर्ववत्, ताश्चेमा H-- वसेहिकेनिसिजिंदिये कुडुतैरपुर्वकीलियपैणीए । अमायाहारविभूषणाय नव बंभगुत्तीओ ॥ 1 ॥ व्याख्या - ब्रह्मचारिणा तद्द्रुत्यनुपालनपरेण न स्त्रीपशुपण्डकसंसक्ता वसतिरासेवनीया, न स्त्रीणामेकाकिनां कथा कथनीया, न स्त्रीणां निषद्या सेवनीया, उत्थितानां तदासने नोपवेष्टव्यं न स्त्रीणामिन्द्रियाण्यवलोकनीयानि, न स्त्रीणां कुड्यान्तरितानां मोहनसंसक्तानां क्वणितध्वनिराकर्णयितव्यः, न पूर्वक्रीडितानुस्मरणं कर्तव्यं, न प्रणीतं भोक्तव्यं,
Page #318
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया प्रतिक्रममणाध्य0 ॥ 646 ॥ OCOCCORDIALOCAL स्निग्धमित्यर्थः, नातिमात्राहारोपभोगः कार्यः, न विभूषा कार्या, एता नव ब्रह्मचर्यगुप्तय इति गाथार्थः ॥ श्रमणःप्राग्निरूपितशब्दार्थस्तस्य धर्म:-क्षान्त्यादिलक्षणस्तस्मिन् दशविधे-दशप्रकारे श्रमणधर्मे सति तद्विषये वा प्रतिषिद्धकरणादिना यो मयाऽतिचारः कृत इति भावना । दशविधधर्मस्वरूपप्रतिपादनायाह सङ्ग्रहणिकार: खंती य मद्दवज्जव मुत्ती तव संजमे य बोद्धचे । सच्चं सोयं आकिंचणं च बभं च जैधम्मो ॥ 1 ॥ क्षान्तिः श्रमणधर्मः, क्रोधविवेक इत्यर्थः, चशब्दस्य व्यवहितः सम्बन्धः, मृदोर्भावः मार्दवं मानपरित्यागेन वर्तनमित्यर्थः, तथा ऋजुभाव आर्जवं-मायापरित्यागः, मोचनं मुक्तिः, लोभपरित्याग इति भावना, तपो द्वादशविधमनशनादि, संयमश्चाश्रवविरतिलक्षणः 'बोद्धव्यः' विज्ञेयः श्रमणधर्मतया, सत्यं प्रतीतं, शौचं संयम प्रति निरुपलेपता, आकिञ्चन्यं च, कनकादिरहिततेत्यर्थः, ब्रह्मचर्य च, एष यतिधर्मः, अयं गाथाक्षरार्थः ॥ अन्ये त्वेवं वदन्ति-खंती मुत्ती अजव मद्दव तह लाघवे तवे चेव । संयम ciyAga'kiMcaNa बोद्धचे बंभचेरे य ॥ 1 ॥ तत्र लाघवम्-अप्रतिबद्धता, त्यागःसंयतेभ्यो वस्त्रादिदानं, शेषं प्राग्वत् , गुप्त्यादीनां चाऽऽद्यदण्डकोकानामपीहोपन्यासोऽन्यविशेषाभिधानाददुष्ट इति ॥ एकादशभिरुपासकप्रतिमाभिः करणभूताभिर्योऽतिचार इति, उपासकाः-श्रावकास्तेषां प्रतिमाः-प्रतिज्ञा दर्शनादिगुणयुक्ताः कार्या इत्यर्थः, उपासकप्रतिमाः, ताश्चैता एकादशेति दसणवयसामाइय पोसहपढिमा अबंभ सचित्ते । आरंभपेसउद्दिट वजए समणभूए y॥1॥ ॥ 646 ॥
Page #319
--------------------------------------------------------------------------
________________ व्याख्या - दर्शनप्रतिमा, एवं व्रतसामायिक पौषधप्रतिमा अब्रह्मसचित्तआरम्भप्रेष्य उद्दिष्टवर्जकः श्रमणभूतश्चेति, अयमासां भावार्थ:- सम्मदंसणसंका इसलपा मुक्कसंजुओ जो उ । सेसगुणविप्पमुको एसा खलु होंति पडिमा उ ॥ 1 ॥ बीया पुण वयधारी सामाइयकडो य तैयया होइ । होइ चउत्थी चउद्दसि अट्ठमिमाईसु दियहेसु ॥ 2 ॥ पोसह चउविहंपी पडिपुण्णं सम्म जो उ अणुपाले । पंचमि पोसहकाले पडिमं कुणएगराईयं ॥ 3 ॥ असिणाणवियडभोई पगासभोइत्ति जं भणिय होइ । दिवसओं न रत्ति भुंजे मौलिकडो कच्छ णवि रोहे ॥ 4 ॥ दिय बंभयारि राई परिमाणकडे अपोसहीए । पोसहिए रत्तिमि य नियमेणं बंभयारी य ॥ 5 ॥ इय जाव पंच मासा विहरै हु पंचमा भवे पडिमा । छट्टीए बंभयारी ता विहरे जाव छम्मासा ॥ 6 ॥ सत्तम सत्त उ मासे णवि आहारे सचित्तमाहारं । जं जं हेट्ठिल्लाणं तं तो परिमाण सर्वपि ॥ 7 ॥ आरंभसयंकरणं अट्ठमिया अट्ठमास वज्जेइ । नवमा णव मासे पुण पेसारंभे विवज्जेइ ॥ 8 ॥ 1] शङ्कादिदोषशल्यप्रमुक्तसम्यक्त्व संयुतो यस्तु । शेषगुणविप्रमुक्त एषा खलु भवति प्रतिमा ॥ 1 ॥ द्वितीया पुनर्व्रतधारी कृतसामायिकश्च तृतीया भवति । भवति चतुर्थी चतुर्दश्यष्टम्यादिषु दिवसेषु ॥ 2 ॥ पोषधं चतुर्विधमपि प्रतिपूर्ण सम्यग् यस्तु अनुपालयति । पञ्चमी पोषधकाले प्रतिमां करोत्ये। करात्रिकीम् ॥ 3 ॥ अस्नानो दिवसभोजी प्रकाशभोजीति यद्भणितं भवति । दिवसे न रात्रौ भुङ्क्ते कृतमुकुलः कच्छं नैव बध्नाति ॥ 4 ॥ दिवा ब्रह्मचारी रात्रौ कृतपरिमाणोऽपोषधिकेषु । पोषधिको रात्रौ च नियमेन ब्रह्मचारी च ॥ 5 इति यावत् पञ्च मासान् विहरति पञ्चमी भवेत् प्रतिमा । पत्यां ब्रह्मचारी तावत् विहरेत् यावत् षण्मासाः ॥ 6 ॥ सप्तमी सप्तैव मासान् नैवाहारयेत् सचित्तमाहारम् । यद्यदधस्तनीनां तत्तदुपरितनासु सर्वमपि 7 ॥ आरौभस्य स्वयंकरणं अष्टम्यां अष्ट मासान् वर्जयति । नवमी नव मासान् पुनः प्रेषारम्भान् विवर्जयति ॥ 8 ॥ 1
Page #320
--------------------------------------------------------------------------
________________ माह अहा नविरता बत्ति नाव जाण ॥ 6 ॥ खुरमुंडा लावाश्यः । / 4 प्रतिक्रमणाध्य0 आवश्यक दसमा पुण दस मासे उद्दिकयंपि भत्त नवि भुंजे । सोहोई छुरमुंडो छिहलिं वा धारए जाहिं ॥9॥jN निहियमत्थजायं हारिभ- पुच्छंति नियाण नवरि सो आह । जै जाणे तो साहे अह नवि तो बेंति नवि जाणे ॥ 10 ॥ खुरमुंडो लोओ वा रयद्रीया । हरण पडिग्गहं च गेण्हित्ता । समणभूओ विहरे णवरि सण्णायगा उवरिं ॥ 11 ॥ ममिकारावोच्छिन्ने वच्चै सण्णा यपल्लि दटुंजे । तत्थवि साहुब जहा गिण्हइ फासुं तु आहारं ॥ 12 ॥ एसा एक्कारसमा इक्कारसमासियासु एयासु । प्न्न्न्न्॥647॥ वणवितहासद्दहाणभावाउ ऐयारो ॥ 13 ॥ __ द्वादशभिर्भिक्षुप्रतिमाभिः प्रतिषिद्धकरणादिना प्रकारेण योऽतिचारः कृत इति, क्रिया प्राग्वत् , तत्रोद्गमोत्पादनैषणादिशुद्धभिक्षाशिनो भिक्षवः-साधवस्तेषां प्रतिमाः-प्रतिज्ञा भिक्षुप्रतिमाः, ताश्चेमा द्वादश मासाई सत्तता पढमाबितिसत्त ( सत्त) राइदिणा । अहराई एगराई भिक्खूपडिमाण बारसगं ॥ 1 ॥ मासाद्याः सप्तान्ताः 'प्रथमाद्वित्रिसप्त (सप्त) रात्रिदिवा' प्रथमा सप्तरात्रिकी, द्वितीया सप्तरात्रिकी, तृतीया 1 दशमी पुनर्दश मासान् उद्दिष्टकृतमपि भक्तं नैव भुझे । स भवति क्षुरमुण्डः शिखां वा धारयति यस्याम् ॥ 9 ॥ यन्निहितमर्थजातं पृच्छतां निजानां परं स ब्रवीति । यदि जानाति तदा कथयति अथ नैव ब्रवीति नैव जाने॥10॥ क्षुरमुण्डो लोचो वा रजोहरणं पतधं च गृहीत्वा । श्रमणभूतो विहरति नवरं सज्ञातीयानामुपरि ॥ 31 ॥ ममीकारेऽव्युच्छिन्ने व्रजति सज्ञातीयपल्लीं द्रष्टुम् । तत्रापि साधुवत् यथा गृह्णाति प्रासुकं स्वाहारम् ॥ 12 ॥ एकादशी । एकादशमासिकी एतासु । वितथप्रज्ञापनाऽश्रद्धानभावात्त्वतिचारः ॥ 13 ॥ मासाद्याः सप्तान्ताः प्रथमा द्वितीया तृतीया सप्तरानिन्दिवमाना । अहोरात्रिकी एकरात्रिकी भिक्षुप्रतिमानां द्वादशकम् ॥ 1 ॥ ॥ 647 //
Page #321
--------------------------------------------------------------------------
________________ SHOROSCOREg सप्तरात्रिकी, अहोरात्रिकी, एकरात्रिकी, इदं भिक्षुप्रतिमानां द्वादशकमिति । अयमासां भावार्थः-पंडिवज्जइ संपुण्णो संघयणधीजुओ महासत्तो । पडिमाउ जिणमयमी संमं गुरुणा अणुण्णाओ ॥ 1 ॥ गच्छेच्चिय निम्माओ जा पुवा दस भवे असंपुण्णा । नवमस्स तैयवत्थु होइ जहण्णो सुयाभिगमो ॥ 2 ॥ वोसठ्ठचत्तदेहो उवसग्गसहो जहेव जिणकप्पी । एसण अभिग्गहीया भत्तं च अलेवयं तस्स ॥ 3 ॥ गच्छा विणिक्खमित्ता पडिवजे मासियं महापडिमं । दत्तेगभोयणस्सा पाणस्सवि एग जा मासं ॥ 4 ॥ पच्छा गच्छमईए एव दुमासि तिमासि जा सत्त । नवरं दत्तीवुड्डी जा सत्त उ सत्तमासीए ॥ 5 ॥ तत्तो य अट्ठमीया हवै इ प्द्ध्म्स्त्त्राईदी। तीय cautthacauttheNa'pANaeNaM अह विसेसो ॥ 6 ॥ तथा चाऽऽगमः-"पढमसत्तराइंदियाणं भिक्खूपडिमं पडिवन्नस्स अणगारस्स कप्पर्3a से चउत्थेणं भत्तेणं अपाणएणं बहिया गामस्स ve"tyAdi, उत्ताणगपासल्लीणसज्जीवावि ठाणे ठाइत्ता । सहौवसग्गे घोरे दिवाई तत्थ अविकंपो ॥ 7 ॥ प्रतिपद्यते एताः संपूर्णः संहननतियुतो महासत्त्वः । प्रतिमा जिनमते सम्यक् गुरुणाऽनुज्ञातः ॥ 1 ॥ गच्छे एव निष्णातो यावत् पूर्वाणि दश । भवेयुरसंपूर्णानि । नवमस्य तृतीयं वस्तु भवति जघन्यः श्रुताधिगमः ॥ 2 ॥ व्युत्सृष्टत्यक्तदेहः उपसर्गसहो यथैते जिनकल्पी । एषणा अभिगृहीता भक्तं । चालेपकृत्तस्य ॥ 3 ॥ गच्छाद्विनिष्कम्य प्रतिपद्यते मासिकी महाप्रतिमाम् । दत्तिरेका भोजनस्य पानस्थाप्येका यावन्मासः ॥ 4 ॥ पश्चाद् गच्छमायाति एवं द्विमासिकी त्रिमासिकी यावत् सप्तमासिकी । नवरं दत्तिवृद्धिः यावत् सप्तैव सप्तमास्याम् ॥ 5 ॥ ततश्चाष्टमी भवति प्रथमसप्तरानिन्दिवा । तस्यां चतुर्थचतुर्थेनापानकेनासौ विशेषः ॥ 6 ॥ प्रथमां सप्तरात्रिन्दिवां भिक्षुप्रतिमा प्रतिपन्नस्यानगारस्य कल्पतेऽथ चतुर्थेन भक्तेनापानकेन बहिआमस्य वेत्यादि, उत्तानः पार्वतो नैषधिको वाऽपि स्थानं स्थित्वा । सहते उपसर्गान् घोरान दिव्यादीन् तत्राविकम्पः ॥ 7 ॥
Page #322
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया 4प्रतिक्रमणाध्य0 ॥ 648 ॥ दोच्चावि एरिसच्चिय बहिया गामाइयाण णवरं तु । उक्कुडलगंडसाई डंडाइतिउच्च ठाइत्ता ॥ 8 ॥ तच्चाएवि एवं णवरं ठाणं तु तस्स गोदोही । वीरासणमवावी ठाइज व अंबखुजो वा ॥ 9 ॥ एमेव अहोराई छठं भत्तं अपाणयं न्न्व्र्ण्। गामणयराण बहिया वग्धारियपाणिए ठाणं ॥ 10 ॥ एमेव एगराई अट्ठमभत्तेण ठाण बाहिरो। ईसीपब्भारगए अणि। मिसनयणेगदिट्ठीए ॥ 3 ॥ साहह दोवि पाए वग्धारियपाणि ठायई त्थान्न्ण्। वाघारिलंबियभुओ सेस दसासुंजहा भणियं ॥ 4 ॥ त्रयोदशभिः क्रियास्थानैः प्रतिषिद्धकरणादिना प्रकारेण हेतुभूतैर्योऽतिचारः कृत इति, क्रिया पूर्ववत्, करणं क्रिया, 6 कर्मबन्धनिबन्धना चेष्टेत्यर्थः, तस्याः स्थानानि-भेदाः पर्याया अर्थायानर्थायेत्यादयः क्रियास्थानानि, तानि पुनस्त्रयोदश भवन्तीति, आह च सङ्ग्रहणिकार: अट्टाणट्टा हिंसाऽम्हा दिही ये morsa'diNNe य । अभयमाणमेत्ते मार्योलोहे "रियावहिया ॥ 3 ॥ व्याख्या-अर्थाय क्रिया, अनर्थाय क्रिया, हिंसायै क्रिया, अकस्मात् क्रिया, 'दिठिय' त्ति दृष्टिविपर्यासक्रिया च । है सूचनात्सूत्रमितिकृत्वा, मृषाक्रियाऽदत्तादानक्रिया च, अध्यात्मक्रिया, मानक्रिया, मित्रदोषक्रिया, मायाक्रिया, लोभक्रिया द्वितीयाऽपीदृश्येव बहिमादीनां परं तु । उत्कुटुकासनो वक्रकाष्टशायी वा दण्डायतिको वा स्थित्वा ॥ 8 ॥ तृतीयस्यामप्येवं परं स्थानं तु तत्र गोदोहिका । वीरासनमथवाऽपि तिष्ठेद्वाऽऽनकुब्जो वा ॥ 9 ॥ एवमेवाहोरात्रिकी षष्ठं भक्कमपानकं परम् । ग्रामनगरयोर्बहिस्तात् प्रलम्बभुजस्तिष्ठति स्थानम् । ॥ 10 ॥ एवमेवैकरात्रिकी अष्टमभक्तन स्थानं बहिः । ईषत्प्राग्भारगतोऽनिमिषनयन एकदृष्टिकः ॥ 11 ॥ संहृत्य द्वावपि पादौ प्रलम्बितभुजस्तिष्ठति स्थानम् । कायापारि' लम्बितभुजः शेषं दशासु यथा भणितम् ॥ 12 ॥ ॥ 648 //
Page #323
--------------------------------------------------------------------------
________________ ईर्यापथक्रिया, अयमासां भावार्थः तसथावरभूएहिं जो दंडं निसिरई हु कजंमि । आय परस्स व अट्ठा अट्ठादंड तयं बैंति ॥ 1 ॥ जो पुण सरडाईयं थावरकायं च वणलयाईयं । मारेत्तुं छिंदिऊण व छड्डे एसो अणठाए ॥ 2 ॥ अहिमाइ वेरियस्स व हिसिंसु हिंसैव हिंसिहिई । जो दंड आरम्भै हिंसादंडो भवे एसो ॥ 3 ॥ अन्नछाए निसिरै कंडाइ अन्नमाहणे जो उ । जो व नियंतो सस्सं छिंदिजा सालिमाई य ॥ 4 ॥ एस अकम्हादंडो दिठिविवज्जासओ इमो होइ। जो मित्तममित्तंती काउं घाएइ अहवावि ॥ 5 ॥ गामाईघाएसु व अतेण तेणंति वावि घाएज्जा । दिठिविवजासे सो किरियाठाणं तु पंचमयं ॥ 6 ॥ आयट्ठा णायगाइण वावि * अट्ठाएं जो मुसं वयै । सो मोसपच्चईओ दंडो छठो हवै एसो ॥ 7 ॥ एमेव आयणायगाट्ठा जो गेण्हइ अदिन्नं तु । एसो अदिन्नवत्ती अज्झत्थीओ इमो होइ ॥ 8 ॥ नवि कोवि किंचि भणई तहविहु हियएण दुम्मणो किंपि । tassa'jjhatthI संसइ चौरो ठाणा इमे तस्स ॥ 9 ॥ कोहो माणो माया सस्थावरभूतेषु यो निसृजति कार्ये । भात्मनः परस्य वार्थाय अर्थदण्डं तं ब्रुवते ॥ 1 ॥ यः पुनः सरटादिकं स्थावरकायं च वनलतादिकम् । मारा यित्वा छित्त्वा वा त्यजति एषोऽनय ॥ 2 ॥ अह्मादेवैरिणो वा अहिंसीत् हिनस्ति वा हिंसिध्यति । यो दण्डमारभते हिंसादण्डो भवेदेषः ॥ 3 ॥ अन्या. र्याय निसृजति कण्डादि अन्यमाहन्ति यस्तु । यो वा गच्छन् शस्यं छिन्धात् शाल्यादींश्च ॥ 4 ॥ एषोऽकस्माद्दण्डो दृष्टिविपर्यासतोऽयं भवति । यो मित्रममिमितिकृत्वा घातयत्यथवाऽपि ॥ 5 ॥ प्रामादिधातेषु वा अस्तेनं स्तेनमिति वाऽपि घातयेत् । दृष्टिविपर्यासात् स क्रियास्थानं तु पञ्चमम् ॥ 6 ॥ आत्मार्थ ज्ञातीयादीनां वाऽध्याय यो मृषा वदति । स मृषाप्रत्ययिको दण्डो भवत्येषः स्स्स्स्त्थ्ः॥7॥ एवमेवात्मज्ञातीयार्थ यो गृह्णात्यदत्तं तु । एषोऽदत्तप्रत्ययोऽध्यात्मस्थोऽयंत भवति ॥ ॥ नैव कोऽपि किञ्चिद्भणति तथापि हृदये दुर्मना किमपि । तस्याध्यात्मस्थः शंसति चत्वारि स्थानानीमानि तस्य ॥ 9 ॥ क्रोधो मानो माय
Page #324
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 649 ॥ लोहो अज्झत्थकिरिय एवेसो । जो पुण जाइमयाई अविहेणं तु माणेणं ॥ 10 ॥ मत्तो हीलेइ परं खिंसइ परिभवै 4 प्रतिक्रमाणवत्तेसा । मायपीनायगाईण जो पुण अप्पेवि अवराहे ॥ 11 ॥ तिवं दंडं करेइ डहणंकणबंधतालणाईयं । तं मित्त मणाध्य0 दोसवत्ती किरियाठाणं हवै दसमं ॥ 12 ॥ एक्कारसमं माया अण्णं हिययंमि अण्ण वायाए । अण्णं आयरई या स कम्मुणा गूढसामत्थो ॥ 13 ॥ मायावत्ती एसा तत्तो पुण लोहवत्तिया इणमो । सावजारंभपरिग्गहेसु सत्तो महंतेसु ॥ 14 ॥ तह इत्थी कामेसु गिद्धो अप्पाणयं ca rkkhNto। अण्णेसिं सत्ताणं वहबंधणमारणं कुणै ॥ 15 ॥ एसो उ लोहवित्ती* इरियावहियं अओ पवक्खामि । इह खलु अणगारस्सा समिईगुत्तीसुगुत्तस्स ॥ 16 ॥ सययं तु अप्पमत्तस्स भगवओ । जाव चक्खुपम्हंपि । निवयै ता सुहुमा विहु इरियावहिया किरिय एसा ॥ 17 ॥ ___ चोद्दसहिं भूयगामेहिं पन्नरसहिं परमाहंमिएहिं सोलसहिं गाहासोलसएहिं सत्तरसविहे संजमे अट्ठारसविहे अखंभे एगूणवीसाए णायज्झयणेहिं वीसाए असमाहिठाणेहि ॥ लोभोऽध्यात्मक्रिय एवैषः । यः पुनर्जातिमदादिनाऽष्टविधेन तु मानेन ॥ 10 ॥ मत्तो हीलयति पर निन्दति परिभवति मानप्रत्ययिकी एषा । माता। पितृज्ञातीयानां यः पुनरल्पेऽप्यपराधे ॥ 11 ॥ तीनं करोति दण्डं दहनाकनबन्धताडनादिकम् । तत् मित्रद्वेषप्रत्ययिकं क्रियास्थानं भवति दशमम् ॥ 12 ॥ एकादशमं माया अन्यत् हृदये अन्यद्वाचि । अन्यदाचरति स कर्मणा गूढसामर्थ्यः ॥ 13 ॥ मायाप्रत्ययिक्येषा ततः पुनर्लोभप्रत्यविक्येषा । साव्द्यार्म्भ्प्रि-15॥649॥ ग्रहेषु सक्को महत्सु ॥ 14 ॥ तथा स्त्रीकामेषु गृद्ध आत्मानं च रक्षन् । अन्येषां सत्त्वानां वधमारणाङ्कनबन्धनानि करोति ॥ 15 ॥ एष तु लोभप्रत्ययिक ईर्यापथिकमतः प्रवक्ष्यामि । इह खल्वनगारस समितिगुप्तिसुगुप्तस्य ॥ 16 ॥ सततं स्वप्रमत्तस्य भगवतो यावचक्षुःपक्ष्मापि । निपतति तावत् सूक्ष्मा ईर्यापथिकी क्रियैषा ॥ 17 ॥
Page #325
--------------------------------------------------------------------------
________________ सपीति, सूक्ष्मा बादराश्चेत्यप्तिकापर्याप्तकमै अधुनाऽमुमेव गुण ORGAONLOXACANCE चतुर्दशभिर्भूतग्रामैः, क्रिया पूर्ववत् , भूतानि-जीवास्तेषां ग्रामाः-समूहा भूतग्रामास्तैः, ते चैवं चतुर्दश भवन्ति एगिदियसहुमियरा सण्णियर पणिदिया य सबीतिचऊ । पजत्तापजत्ता भेएणं चोहसग्गामा ॥ 1 ॥ | व्याख्या-एकेन्द्रियाः-पृथिव्यादयः सूक्ष्मेतरा भवन्ति, सूक्ष्मा बादराश्चेत्यर्थः, संज्ञीतराः पञ्चेन्द्रियाश्च, संज्ञिनोऽसंज्ञिनश्चेति भावना, 'सबीतिचौऽत्ति सह द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियैः, एते हि पर्याप्तकापर्याप्तकभेदेन चतुर्दश भूतग्रामा भवन्ति, स्थापना चेयं " पपसू 'प । सूप । बाद 'प बाप एव चतुर्दशप्रकारो भूतग्रामः प्रदर्शिता, अधुनाऽमुमेव गुणस्थानद्वारेण दर्शयन्नाह बेऽप । बैंप सङ्ग्रहणिकार:ते ऽप ते प ca'pa च प । 'सं 'प संप संप संप । न मिच्छदिही सासायणे य तह सम्ममिच्छदिही य अविरथसम्महिही विरयाविरए पमत्ते ये ॥ 1 ॥ तत्तो य अप्पमत्तो नियंटिअनियंटिबायरे mu~hume । विसंतखीणमोहे होइ संजोगी अजोगी य ॥ 2 ॥ गाथाद्वयस्य व्याख्या-कश्चिद्भूतग्रामो मिथ्यादृष्टिः, तथा सास्वादनश्चान्यः, सहैव तत्त्वश्रद्धानरसास्वादनेन वर्तत इति सास्वादनः, कणद्घण्टालालान्यायेन प्रायः परित्यक्तसम्यक्त्वः, तदुत्तरकालं षडावलिकाः, तथा चोक्तम्-"उवसमसंमत्तातो चयतो मिच्छं अपावमाणस्स । सासायणसंमत्तं तदंतरालंमि छावलियं ॥ 1 ॥ " तथा सम्यग्मिथ्यादृष्टिश्च 1 उपशमसम्यक्त्वात् च्यवमानस्स मिथ्यात्व्म्प्रामुव्त्ः। सास्वादनसम्यक्त्वं तदन्तराले स्स्द्दाव्लिकाः॥1॥
Page #326
--------------------------------------------------------------------------
________________ SARMER प्रतिक्रमणाध्य0 आवश्यक- सम्यक्त्वं प्रतिपद्यमानः प्रायः सञ्जाततत्त्वरुचिरित्यर्थः, तथाऽविरतसम्यग्दृष्टिः-देशविरतिरहितः सम्यग्दृष्टिः, विरता- हारिभ- विरतः-श्रावकग्रामः, प्रमत्तश्च प्रकरणात्प्रमत्तसंयतग्रामो गृह्यते, ततश्चाप्रमत्तसंयतग्राम एव, 'णियट्टिअणियट्टिबायरोऽत्ति द्रीया निवृत्तिबादरोऽनिवृत्तिवादरश्च, तत्र क्षपकश्रेण्यन्तर्गतो जीवग्रामः क्षीणदर्शनसप्तकः निवृत्तिबादरो भण्यते, तत ऊर्च ॥ 65 ॥ लोभाणुवेदनं यावदनिवृत्तिवादरः, 'सुहुमेत्ति लोभाणून वेदयन् सूक्ष्मो भण्यते, सूक्ष्मसम्पराय इत्यर्थः, उपशान्तक्षी णमोहः श्रेणिपरिसमाप्तावन्तर्मुहूर्त यावदुपशान्तवीतरागः क्षीणवीतरागश्च भवति, सयोगी अनिरुद्धयोगः भवस्थकेवलि4 ग्राम इत्यर्थः, अयोगी च निरुद्धयोगः शैलेश्यां गतो इस्वपञ्चाक्षरोगिरणमात्रकालं यावत् इति गाथाद्व्य्स्मासार्थ्ः॥ व्यासार्थस्तु प्रज्ञापनादिभ्योऽवसेयः ॥ पञ्चदशभिः परमाधार्मिकैः, क्रिया पूर्ववत्, परमाश्च तेऽधार्मिकाश्च 2, संक्लिष्टपरिणामत्वात्परमाधार्मिकाः, तानभिधित्सुराह सङ्ग्रहणिकार: भवे अंबरिसी चेव, सामे भ सेंबले इय । रुद्दोवरुईकाले य, महाकालेत्ति आवरे ॥ 1 ॥ असिंपत्ते धणकुंभे", वोलू वेयरणी इय । खरसरे महाघोसे," एए पन्नरसाहिया ॥ 2 ॥ इदं गाथाद्वयं सूत्रकृनियुक्तिगाथाभिरेव प्रकटाभियाख्यायते-धाडेंति पहावेंति य हणंति बंधति (विधति। विध्यन्ति ) तह निसुंभंति । मुंचंति अंबरतले अंबा खलु तत्थ नेरइया ॥ 1 ॥ ओहयहए य तहियं निस्सण्णे कप्पणीहिं . धाटयन्ति (प्रेरयन्ति ) प्रधावयन्ति (भ्रमयन्ति) च नन्ति बन्नन्ति तथा भूमौ पातयन्ति । मुञ्चन्ति भम्बरतलात् अम्बरः खलु तत्र नैरयिकान् ॥ 1 ॥ उपहतहतान् तत्र च निःसंज्ञान् कल्पनीभिः ॥ 650 ॥
Page #327
--------------------------------------------------------------------------
________________ कैप्पंति । बिदलियचटुलयछिन्ने अंबरिसा तत्थ नेरइए ॥ 2 ॥ साडणपाडणतुन्नण ( तोदण) विंधण ( बंधण ) रज्जूतल (लय) प्पहारेहिं । सामा नेरइयाणं पवत्तयंती अपुण्णाणं ॥ 3 ॥ अंतगयफेफ (यकीक) साणि य हिययं कालेजफुप्फुसे चुण्णे । सबला नेरइयाणं पवत्तयंती अपुण्णाणं ॥ 4 ॥ असिसत्तिकुंत तोमरसूलतिसूलेसु सूइचीयासु । पोएंति रुद्दकम्मा नरयपाला तहिं रोद्दा ॥ 5 ॥ जंति अंगमंगाणि ऊरू बाह्र सिराणि करचरणे । कप्पंति कप्पणीहिं उवरुद्दा पावकम्मरए ॥ 6 ॥ मीरासु सुंडएसु य कंड्स पर्यणगेसु य पयंति । कुंभीसु य लोहीसु य पयंति काला उ नेरइया ॥ 7 ॥ कप्पिति कागिणीमंसगाणिं छिंदंति सीहपुच्छाणि । खार्यंति य नेरइए महाकाला पावकम्मरए ॥ 8 ॥ हत्थे पाए ऊरू बाहू य सिरं च अंगुरंगाणि । छिंदंति पगामं तु असिनेरइया उ नेरइए ॥ 9 ॥ कण्णोडनासकरचरणदसणथणपूअऊरुबाहूणं । छेयणभेयणसाडण असिपत्तधणूहिं पाडिंति ॥ 10 ॥ कुंभीसु य पइणीसु य लोहीसु कंडुलोहकुंभीसु । कुंभी उ नरयपाला हणंति I 1 कल्पन्ते । द्विदलवत् तिर्यक् छिन्नान् अम्बर्षयस्तत्र नैरविकान् ( कुर्वन्ति ) ॥ 2 ॥ शातनपातनवयनव्यथनानि रज्जलताप्रहारैः । श्यामा नैरयिकाणां प्रवर्त्तयन्ति अपुण्यानाम् ॥ 3 ॥ अन्नगतकीकसानि हृदयं कालेयक फुप्फुसानि चूर्णयन्ति । शबला नैरयिकाणां प्रवर्त्तयन्त्यपुण्यानाम् ॥ 4 असिशक्तिकुन्ततोमरशूल त्रिशूलेषु सूचिचितिकासु । प्रोतयन्ति रुद्रकर्माणस्तु नरकपालास्तत्र रौद्राः ॥ 5 ॥ भञ्जन्ति अङ्गोपाङ्गानि ऊरुणी बाहू शिरः करौ चरणौ । कल्पन्ते कल्पनीभिः उपरुद्राः पापकर्मरताः ॥ 6 ॥ दीर्घचुलीषु शुण्ठकेषु च कुम्भीषु च कन्द्रषु प्रचनकेषु ( प्रचण्डेषु ) च पचन्ति । कुम्भीषु च लौहीषु च पचन्ति कालास्तु नारकान् ॥ 7 ॥ कल्पन्ते काकिणी ( श्लक्ष्ण) मांसानि छिन्दन्ति सिंहपुच्छान् (पृष्ठिवर्धान् ) / खादयन्ति च नैरविकान् महाकालाः पापकर्मरतान् ॥ 8 ॥ हस्तौ पादौ ऊरुणी बाहू च शिरः अङ्गोपाङ्गानि । छिन्दन्ति प्रकाममेव असिनरकपालास्तु नैरविकान् ॥ 9 ॥ कर्णोष्टनासिकाकर चरणदशनस्तनपूतोरुवाहूनाम् । छेदन भेदनशातनानि असिपत्रधनुर्भिः पातयन्ति ॥ 10 ॥ कुम्भीषु च पचनीषु च लौहीपु कम्बूलोहकुम्भीपु । कुम्भिकास्तु नरकपाला नन्ति
Page #328
--------------------------------------------------------------------------
________________ 4 प्रतिक्रमणाध्य आवश्यक- पाइति नरएसु ॥ 11 ॥ तडतडतडस्स भुंजति भजणे कलंबुवालुयापट्टे । वालुयगा नेरइया लोलेंति अंबरतलंमि ॥ 12 ॥ हारिभ 6 वसपूयरुहिरकेसर्3हिवाहिणी कलकलंतजउसोत्तं । वेयरणिनिरयपाला नेरइए ऊ पवाहंति ॥ 13 ॥ कप्पंति करगतेहिं द्रीया कप्पंति परोप्परं परसुएहिं । संबलियमारुहंती खरस्सरा तत्थ नेरइए ॥ 14 ॥ भीए य पलायंते समंतओ तत्थ ते निरु॥65॥ भंति । पसुणो जहा पसुवहे महघोसा तत्थ नेरइए ॥ 15 ॥ षोडशभिर्गाथाषोडशैः सूत्रकृताङ्गाद्यश्रुतस्कन्धाध्ययनैरित्यर्थः, क्रिया पूर्ववत् , तानि पुनरमून्यध्ययनानि समयो वेयालीयं उवसांगपरिणथीरिण्णा य । निरयविभत्तीवीरस्थओ 2 कुसीलाणे परिहासा ॥ 3 ॥ वीरियधर्मसमर्माही मइग्गसमोसरणं अहतहं "गंथो । जैमईयं तह गाहासोलसमं होइ अझयणं ॥ 2 ॥ गाथाद्वयं निगदसिद्धमेव, सप्तदशविधे संयमे, सप्तदशविधे-सप्तदशप्रकारे संयमे सति, तद्विषयो वा प्रतिषिद्धकरणादिना प्रकारेण योऽतिचारः कृत इति, क्रियायोजना पूर्ववत् , सप्तदशविधसंयमप्रतिपादनायाह NCREASCARRICROGRAM // 351 // पाचयन्ति नरकेषु ॥ 11 ॥ तडतडतडरकुर्वन्तो भृजन्ति भ्राष्टे कदम्बवालुकापृष्ठे । वालुका नैरयिकपालाः लोलयन्त्यम्बरतले ॥ 12 ॥ वसापूयरुधिपारकेशास्थिवाहिनी कलकलज्जलश्रोतसम् । वैतरणीनरकपाला नैरयिकांस्तु प्रवाहयन्ति ॥ 13 ॥ करूपन्ते क्रकचैः कल्पयन्ति परस्परं परशुभिः । शाल्मली-| मारोहयन्ति खरस्वरास्तत्र नैरयिकान् ॥ 14 ॥ भीतांश्च पलायमानान् समन्ततस्तत्र तानिरन्धन्ति । पशून् यथा पशुवधे महाघोषास्तत्र नैरयिकान् ॥ 15 ॥
Page #329
--------------------------------------------------------------------------
________________ दिगर्णिमावसर "बिति' च्प्न्निदिजीवो"| pehu~ppehepemajaNe परिद्ववर्णे मणो वईकोए~ ॥ 1 ॥ व्याख्या - पुढवाइयाण जाव य पंचेंदियसंजमो भवे तेसिं संघट्टणाइ न करे तिविहेणं करणजोएणं ॥ 1 ॥ अज्जीवेहिवि जेहिं गहिएहिं असंजमो हवै जइणो । जह पोत्थदूसपणए तणपणए चम्मपणए य ॥ 2 ॥ गंडी कच्छवि मुट्ठी संपुडफलए तहा छिवाडी य । एयं पोत्थयपणयं पण्णत्तं वीयराएहिं ॥ 3 ॥ बाहलपुहुत्तेहिं गंडीपोत्थो उ तुलगो दीहो । कच्छवि अंते तणुओ मज्झे पिहुलो मुणेयवो ॥ 4 ॥ चौरंगुलदीहो वा वट्टागी मुट्ठिपोत्थओ अहवा । चौरंगुल दीहो। च्चिय चौरस्सो वावि विष्णेओ ॥ 5 ॥ संपुडओ दुगमाई फलगावोच्छं छित्राडिमेत्ता हे । तणुपत्तूसियरूवो होइ छिवाडी बुहा बेंति ॥ 6 ॥ दीहो वा हस्सो वा जो पिहुलो होइ अप्पबाहुले । तं मुणियसमयसारा छित्राडिपोत्थं भणतीह ॥ 7 ॥ दुविहं च दूसपणयं समासओ तंपि होइ नायवं । अप्पडिलेहियपणयं दुष्पडिलेहं च विष्णेयं ॥ 8 ॥ अप्पडिले हियदूसे 1 पृथ्व्यादयो यावच्च पञ्चेन्द्रियाः संयमो भवेत्तेषाम् । संघट्टनादि न करोति त्रिविधेन करणयोगेन ॥ 1 ॥ अजीवेष्वपि येषु गृहीतेषु असंयमो भवति यतेः । यथा पुस्तकदूष्यपञ्चके तृणपञ्चके चर्मपञ्चके च ॥ 2 ॥ गण्डी कच्छपी मुष्टि: संपुटफलकस्तथा सृपाटिका च । एतत् पुस्तकपञ्चकं प्रज्ञप्तं वीतरागैः ॥ 3 ॥ बाहयपृथक्त्वैर्गण्डीपुस्तकं तु तुल्यं दीर्घम् । कच्छपी अन्ते तनुकं मध्ये पृथु मुणितव्यम् ॥ 4 ॥ चतरङ्गुलं दीर्घं वा वृत्ताकृति मुष्टिपुस्तकमथवा । चतुरङ्गुलदीर्घमेव चतुरस्रं वाऽपि विज्ञेयं ॥ 5 ॥ संपुटः फलकानि द्विकादीनि वक्ष्ये सृपाटिकामधुना । तनुपत्रोच्छ्रितरूपं भवति सूपाटिका बुधा ब्रुवते ॥ 6 ॥ दीर्घो वा ह्रस्वो वा यः पृथुर्भवत्यल्पबाहल्यः । तं ज्ञातसमयसाराः सृपाटिकापुस्तकं भणन्तीह ॥ 7 ॥ द्विविधं च दूष्यपञ्चकं समासतस्तदपि भवति ज्ञातव्यम् । अप्रतिलेखितपञ्चकं दुष्प्रतिलेखं च विज्ञेयम् ॥ 8 ॥ अप्रतिलेखितदूष्यपञ्चके
Page #330
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया ॥ 652 ॥ मणाध्य* तूली उवहाणगं च नायवं । गंडुवहाणालिंगणि मसूरए चेव पोत्तमए ॥ 9 ॥ पल्हवि कोयवि पावार णवयए तहा य दाढि - 44 प्रतिक्रमगालीओ । दुप्पडिलेहियदूसे एयं बीयं भवे पणयं ॥ 10 ॥ पल्हवि हत्थुत्थरणं कोयवओ रूयपूरिओ पडओ । दढिगालि धोयपोत्ती सेस पसिद्धा भवे भेया ॥ 11 ॥ तणपणयं पुण भणियं जिणेहिं जियरायदोसमोहेहिं । साली वीही कोदवलग रण्णेतणा च ॥ 12 ॥ अलएलगाविमहिसी मिगाणमइणंच पंचमं होइ । तलिगा खलग बज्झे कोसग कत्ती य बीयं तु ॥ 13 ॥ अह विडहिरन्नाई ताइ न गिण्हइ असंजमो साहू । ठाणाइ जत्थ चेते पेहपमज्जित्तु तत्थ करे ॥ 14 ॥ एसा पेहुवपेहा पुणो यदुविहा उ होइ नायवा । वाबारावावारे वावारे जह उ गामस्स ॥ 15 ॥ एसो उविक्खगो हू अबा - वारे जहा विणस्संतं । किं एयं नु उवेक्खसि दुविहाए वेत्थ अहिगारो ॥ 16 ॥ वावारुवेक्ख तहियं संभोइय सीयमाण चोएइ । चोएई इयरंपी पावयणीयंमि कर्जमि ॥ 17 ॥ अधावार उवेक्खा नवि चोएइ गिहिं तु सीयंतं । कम्मेसुं 1 तुली उपधानकं च ज्ञातव्यम् । गण्डोपधानमालिङ्गिनी मसूरकश्चैव पोतमयः ॥ 9 ॥ पल्हवी ( प्रल्हत्तिः ) कौतपी प्रावारो नवत्वक् तथा दंष्ट्रागाली तु । दुष्प्रतिलिखितदूष्ये एतद् द्वितीयं भवेत् पञ्चकम् ॥ 10 ॥ पल्हवी हस्तास्तरणं कौतपो रुतपूरितः पटः । दंष्ट्रागाली धौतपोतं शेषौ प्रसिद्धो भवेतां भेदौ ॥ 11 ॥ तृणपञ्चकं पुनर्भणितं जिनैर्जितरागद्वेषमोहैः । शालिवहिः कोद्रवः रालकोऽरण्यतृणानि च ॥ 12 ॥ अजैडकगोमहिषाणां मृगाणामजिनं च पञ्चमं भवति । तलिका खल्लको वर्धः कोशः कर्त्तरी च द्वितीयं तु ॥ 13 ॥ अथ हिरण्यविकटादीनि ( अजीवाः ) तानि न गृह्णाति असंयमः (मत्वात् साधुः । 2 स्थानादि यत्र चिकीर्षेत् प्रेक्ष्य प्रमाज्यं तत्र कुर्यात् ॥ 14 ॥ एषा प्रेक्षा उपेक्षा पुनर्द्विविधा तु भवति ज्ञातव्या । व्यापारेऽव्यापारे व्यापारे यथैव ( इन्द्रिय ) ग्रामस्य ॥ 15 ॥ एष उपेक्षकः अव्यापारे यथा विनश्यत् । किमेतत्तूपेक्षसे द्विविधयाऽप्यत्राधिकारः ॥ 16 ॥ व्यापारोपेक्षा तत्र सांभोगिकान् सीदतश्चोदयति । चोदयति इतरमपि प्रावचनीये कायें ॥ 17 ॥ भव्यापारोपेक्षा नैव चोदयति गृहिणं तु सीदन्तम् । कर्मसु खरा
Page #331
--------------------------------------------------------------------------
________________ बहुविहेसु संजम एसो उवेक्खाए ॥ 18 ॥ पाए sAgArieK अपमजित्तावि संजमो होइ । ते चेव पमजते असागारिए संजमो होइ ॥ 19 ॥ पाणेहिं संसत्तं भत्तं पाणमहवावि अविसुद्धं । उवगरणपत्तमाई जं वा ऐरित्त होजाहि ॥ 20 ॥ तं परिठवणविहीए अवहट्ट संजमो भवे एसो। अकुसलमणवैरोहे कुसलाण उदीरणं जं तु ॥ 21 ॥ मणवैसंजम एसो काए पुण जं अवस्सकजमि । गमणागमणं भवई तओवउत्तो कुणै संमं ॥ 22 ॥ तवज कुम्मस्सव सुसमाहियपाणिपायकायस्स । हवई य कायसंजमो चिट्ठतस्सेव साहुस्स ॥ 23 ॥ अष्टादशप्रकारे अब्रह्मणि-अब्रह्मचर्ये सति तद्विषयो वा प्रतिषिद्धकरणादिना प्रकारेण योऽतिचारः कृत इति, क्रिया पूर्ववत् , तत्राष्टादशविधाब्रह्मप्रतिपादनायाह । सनहणिकारः भोरालियं च दिवं मणवैकाएण करणजोएणं । अणुमोयणकारवणे karaNeNa'TArasAbabhaM // 1 // ___ व्याख्या-इह मूलतो द्विधाऽब्रह्म भवति-औदारिकं तिर्यग्मनुष्याणां दिव्यं च भवनवास्यादीनां, चशब्दस्य व्यव-5 हितः सम्बन्धः, मनोवाक्कायाः करणं त्रिधा, योगेन त्रिविधेनैवानुमोदनकारापणकरणेन निरूपितं, पश्चानुपूर्योपन्यासः, बहुविधेषु संयम एष उपेक्षायाः ॥ 18 ॥ पादौ सागारिकेष अप्रमाआपि (अप्रमृजत्यपि) संयमो भवति । तायेव प्रमार्जयति असागारिके संयमो भवति ॥ 19 ॥ प्राणिभिः संसक्तं भक्तं पानमथवाऽप्यविशुद्धम् । उपकरणपात्रादि यद्वाऽतिरिक्तं भवेत् ॥ 20 ॥ तत् परिष्ठापनविधिनाऽपहृत्यसंयमो भवेदेषः । अकुशलमनोवाचोरोघे कुशलयोरुदीरणं यत्तु ॥ 21 ॥ मनोवाइसंयमावेतौ काये पुनर्यदवश्यकार्ये । गमनागमनं भवति तदुपयुक्तः करोति सम्यक् ॥ 22 ॥ तदर्ज कूर्मस्खेव सुसमाहितपाणिपादकायस्य । भवति च कायसंयमस्तिष्ठत एवं साधोः ॥ 23 ॥
Page #332
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया 4प्रतिक्रमणाध्यक ॥ 653 ॥ अब्रह्माष्टादशविधं भवति, इयं भावना-औदारिकं स्वयं न करोति मनसा 3, नान्येन कारयति मनसा 3, कुर्वन्तं नानुमोदते मनसा 3, एवं वैक्रियमपि । प्राकृतशैल्या छान्दसत्वाच्चैकोनविंशतिभिज्ञाताध्ययनैरिति वेदितव्यं, पाठान्तरं वा-'एगूणवीसाहिं णायज्झयणेहिंति' एवमन्यत्रापि द्रष्टव्यं, क्रिया पूर्ववत् , ज्ञाताध्ययनानि ज्ञाताधर्मकथान्तर्वनि, तान्येकोनविंशति अभिधानतः प्रतिपादयन्नाह सङ्ग्रहणिकारः उक्खित्तणाए संघाडे, 'अंडे kumme ya selee । तुंबइ य रोहिणी मल्ली, मोगदी "दिमा इय ॥ 1 ॥ दावेदवे उदगणाएं, मंदुके तेथली इय । नंदिफैले अवरकका, ओयन्ने" सुसु पुरिया ॥ 2 ॥ गाथाद्वयं निगदसिद्धं, विंशतिभिरसमाधिस्थानैः, क्रिया प्राग्वदेव, तानि चामूनि-devadavacAra'pamaijiya दुप|majiya'irittasijAsaNie / राइणियपरिभासिय थेरंब्भूओघाई य ॥ 1 ॥ संजेलणकोहणो पिहिमंसिए~ - |'bhikkha'bhikkhamohArI / अहिरेणकरोईरण अकालसज्झायकारी या ॥ 2 ॥ ससरखेपाणिपाए सर्दकरो कलह झंकारी य । सूरप्पमाणभोती वीसैमे एसांसमिए ॥ 3 ॥ गाथात्रयम् , अस्य व्याख्या-समाधानं समाधिः-चेतसः स्वास्थ्यं मोक्षमार्गेऽवस्थितिरित्यर्थः, न समाधिरसमाधिस्तस्य स्थानानि-आश्रया भेदाः पर्याया असमाधिस्थानान्युच्यन्ते, देवदवचारि दुयं दुयं निरवेक्खो वच्चंतो इहेव अप्पाणं पडणादिणा असमाहीए जोएइ, अन्ने य सत्ते बाधते ॥ 653 ॥ द्रुतद्रुतचारी द्रुतं द्रुतं निरपेक्षो व्रजन इहैवात्मानं पतनादिनाऽसमाधिना योजयति अन्यांश्च सत्त्वान् बाध्यमानान्
Page #333
--------------------------------------------------------------------------
________________ असमाहीए जोएइ, सत्तवहजणिएण य कंमुणा परलोएवि अप्पाणं असमाहीए जोएइ, अतो द्रुत गन्तृत्वमसमाधिकारणत्वादसमाधिस्थानम्, एवमन्यत्रापि यथायोगं स्वबुद्ध्याऽक्षरगमनिका कार्येति, अपमज्जिए ठाणे निसीयणतयणाइ । आयरंतो अप्पाणं विच्छुगडंकादिणा सत्ते य संघट्टणादिणा असमाहीए जोएइ, एवं दुपमजिएवि आयरंतो, ऐरित्ते सेजाआसणिएत्ति ऐरित्ताए सेज्जाए घंघसालाए अण्णेवि आवासेंति अहिगरणाइणा अप्पाणं परे य असमाहीए जोएइ आसण-पीढफलगाइ तंपि ऐरित्तमसमाहीए जोएइ, रायणियपरिभासी राइणिओ-आयरिओ अण्णो वा जो महल्लो जाइसुयपरियायादीहिं तस्स परिभासी परिभवकारी असुद्धचित्तत्तणओ अप्पाणं परे य असमाहीए जोयै, थेरोवघाई थेरा-आयरिया गुरवो ते आयारदोसेण सीलदोसेण य णाणाईहिं उवहणति, उवहणतो दुचित्तत्तणओ अप्पाणमण्णे य असमाहीए जोएइ, भूयाणि एगिदिया ते अणट्ठाए उवहणइ उवहणंतो असमाहीए जोएइ, संजलणोत्ति मुहुत्ते 2 रूसइ -ARMANMORE असमाधिना योजयति, सत्यवधजनितेन च कर्मणा परलोकेऽपि आत्मानमसमाधिना योजयति , भप्रमाणिते स्थाने निषीदनत्वग्वर्तनाद्याचरन् । आत्मानं वृश्चिकदंशादिना सत्वांश्च संघटनादिनाऽसमाधिना योजयति 2, एवं दुष्प्रमार्जितेऽप्याचरन् 3, अतिरिक्तशय्यासनिक इति अतिरिक्तायां शय्यायां घड(बृहत् ) शालायां अन्येऽध्यावासयन्ति अधिकरणादिनाऽऽस्मानं परांश्चासमाधिना योजयति, आसन-पीठफलकादि तदप्यतिरिक्तमसमाधिना योजयति ,IC रातिकपरिभाषी रात्रिका-आचार्यः भन्यो वा यो महान् जातिश्रुतपर्यायादिभिः तस्य परिभाषी-पराभवकारी अशुद्धचित्तत्वात् आत्मानं परांश्चासमाधिना योजयति 5, स्थविरोपघाती स्थविरा:-आचार्याः गुरवः तान् आचारदोषेण शीलदोषेण च ज्ञानादिभिरुपहन्ति, उपनन् दुष्टचित्तत्वादात्मानं परांश्च असमाधिना 5 योजयति 6, भूता एकेन्द्रियाः तान् अनायोपहन्ति उपनन् असमाधिना योजयति, संज्वलन इति मुहर्ने 2 रुष्यति
Page #334
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्वीया ॥ 654 ॥ संतो अप्पाणमण्णे य असमाहीए जोएइ, कोहणोत्ति सइ कुद्धो अचंतकुद्धो भवै, सो य परमप्पाणं च असमाहीए जोएइ, एवं क्रिया वक्तव्या, पिडिमंसिएत्ति परंमुहस्स अवणं भणइ, अभिक्खभिक्खमोहारीति अभिक्खणमोहारिणीं भासं भासइ जहा दासो तुमं चोरो वत्ति जं वा संकियं तं निस्संकियं भणइ एवं चेवत्ति, अहिगरणकरोदीरण अहिगरणाई करेति अण्णेसिं कलहेइत्ति भणियं होति यन्त्रादीनि वा उदीरति, उवसंताणि पुणो उदीरेति, अकालसज्झायकारी य कालियसुर्य उग्घाडापोरिसीए पढइ, पंतदेवया असमाहीए जोएइ, ससरक्खपाणिपाओ भवै ससरक्खपाणिपाए सह सरक्खेण ससरक्खे अथंडिला थंडिलं संकमंतो न पमज्जइ थंडिल्लाओवि अथंडिलं कण्हभोमाइसु विभासा ससरक्खपाणिपाए ससरक्खेहिं हत्थेहिं भिक्खं गेण्हइ अहवा अणंतरहियाए पुढवीए निसीयणाइ करेंतो ससरक्खपाणिपाओ भवति, सद्दं करेइ असंखडबोलं करेइ विगालेवि महया सद्देण उ वएइ वेरत्तियं वा गारत्थियं भासं भासइ, कलहकरेति अप्पणा कलहं करेइ 1 रुष्यन् आत्मानमन्यांश्चासमाधिना योजयति 8, क्रोधन इति सकृत् क्रुद्धः अत्यन्तक्रुद्धो भवति, स च परमात्मानं चासमाधिना योजयति9, पृष्ठमांसाद इति पराङ्मुखस्यावर्णं भणति 10, अभीक्ष्णमभीक्ष्णमवधारक इति अभीक्ष्णमवधारिणीं भाषां भाषते यथा दासस्त्वं चौरो बेति यद्वा शङ्कितं तत् निःशङ्कितं भणति एवमेदेति 11, अधिकरणकर उदीरकः अधिकरणानि करोति अन्येषां कलहयतीति भणितं भवति, यन्त्रादीनि वोदीरयति, उपशान्तानि पुनरुदीरयति 12-13, अकालस्वाध्यायकारी च कालिकश्रुतं चोद्घाटपौरुण्यां पठति, प्रान्तदेवताऽसमाधिना योजयेत् 14, सरजस्कपाणिपादो भवति सरजस्कपाणिपादः सह रजसा सरजस्कः अस्थण्डिलात् स्थण्डिलं संक्रामन् न प्रमार्जयति स्थण्डिलादपि अस्थण्डिलं कृष्णभूमादिषु विभाषा ससरजस्कपाणिपादः ससरजस्काभ्यां हस्ताभ्यां भिक्षां गृह्णाति अथवाऽनन्तर्हितायां पृथ्व्यां निषीदनादि कुर्वन् ससरजस्कपाणिपादो भवति 15, शब्दं करोति-कलहबोलं करोति बिकालेऽपि महता शब्देनैव वदति वैरात्रिकं वा गार्हस्थभाषां भाषते 16, कलहकर इति आत्मना कलहं करोति 4 प्रतिक्र मणाध्य0 ॥654 ॥
Page #335
--------------------------------------------------------------------------
________________ तं करेइ जेण कलहो भवै, झंझकारी य जेण 2 गणस्स भेओ भवै सबो वा गणो झंझविओ अच्छइ तारिसं भासइ करेइ वा, सूरप्पमाणभोइत्ति सूर एव पमाणं तस्स उदियमेत्ते आरद्धो जाव न अत्थमेइ ताव भुंजइ सज्झायमाई ण करेति, पडिचोइओ रूसइ, अजीरगाई य असमाहि उप्पजइ, एसणाऽसमिएत्ति अणेसणं न परिहरै पडिचोइओ साहहिं समं भंडइ, अपरिहरंतो य कायाणमुवरोहे वट्टै, बट्टतो अप्पाणं असमाहीए जोएइत्ति गाथात्रयसमासार्थः ॥ विस्तरस्तु दशाख्याद् ग्रन्थान्तरादवसेय इति, एकवीसाए सबलेहिं बावीसाए परीसहेहिं तेवीसाए सूयगडज्झयणेहिं चउवीसाए देवहिं पंचवीसाए भावणाहिं छव्वीसाए दसाकप्पववहाराणं उद्देसणकालेहिं सत्तावीसविहे अणगारचरिते अट्ठावीसविहे आयारकप्पे एगूणतीसाए पावसुयपसंगेहिं तीसाए मोहणियठाणेहिं एगतीसाइ सिद्धाइगुणेहिं बत्तीसाए जोगसंगहेहिं (सूत्रं) एकविंशतिभिः शबलैः क्रिया प्राग्वत्, तत्र शबलं चित्रमाख्यायते, शबलचारित्रनिमित्तत्वात् करकर्मकरणादयः क्रियाविशेषाः शबला भण्यन्ते, तथा चोक्तं-अवराहमि पयणुए जेण र मूलं न वच्चई साहू । सबलेंति तं चरितं तम्हा सबलत्तणं बेंति ॥ 1 ॥ तानि चैकविंशतिशबलस्थानानि दर्शयन्नाह तत्करोति येन कलहो भवति 17, सम्झकारी च येन येन गणस्य भेदो भवति सो वा गणो झम्झितो वर्तते तादशं भापते करोति वा 18, सूर्यप्रमाणभोजीति सूर्य एवं प्रमाणं तस्योदयमात्रादारब्धः यावत् नास्तमयति तावत् भुनक्ति स्वाध्यायादि न करोति, प्रतिचोदितो रुप्यति, अजीर्णत्वादि चासमाधिरुत्पद्यते19, एषणाऽसमित इस्पनेपणां न परिहरति प्रतिचोदितः साधुभिः समं कलयति,अपरिहरंश्च कायानामुपरोधे वर्तते, वर्तमान आत्मानमसमाधिना योजयति 20अप A
Page #336
--------------------------------------------------------------------------
________________ %-- आवश्यक हारिभद्रीया 4प्रतिक्रमणाध्य0 21शवला: ॥ 655 ॥ तंजह उ हत्थकम्म कुवते मेहुणं च सेवंते । राई च भुंजमाणे आहामं च मुंजते ॥ 1 ॥ तत्तो य रायपिंडं कीयं पीमिच्च abhiha~DaM छेज । भुंजते, | sabale U paccakkhiya'bhikkhabhujaii ya ||2||chmmaasmbhNtro गणा गणं संकर्म करेंते थे । मासभंतर तिणि य दगलेवा ऊ क्रेमीन्नो॥3॥ मासभंतरओ । वा माइठाणाई तिन्नि करेमाणे । पाणाइवायौहि कुवंते मुसं वयंते ये ॥ 4 ॥ गिण्हते व अदिग्णं आउट्टि तह अणंतरहियाए । पुडवीय ठाणसेज निसीहियं वावि चेतेइ ॥ 5 ॥ एवं ससणिद्धाए ससरक्खाचित्तमंतसिललेलुं । कोलावासपइट्ठा कोल घुणा तेसि आवासो ॥ 6 ॥ संढसपाणसबीओ जाव उ संताणए । भवे तहियं । ठाणाइ चेयमाणो सबले आउट्टिआए ॥ 7 ॥ आउट्टि मूलकंदे पुप्फे य फले य बीयहरिए य । भुंजते saba lee taheva sNvcchrssNto|| 8 // dase / dagaleve kucha taha माइहाण दस य वैरिसन्तो । आउट्टिय सीउदगं वग्वारियहत्थमत्ते य ॥ 9 ॥ दबीए भायणेण व दीयंत भत्तपाण घेत्तूर्ण । भुंजइ सबलो एसो इगवीसो होइ नौयचो ॥ 10 ॥ ___ आसां व्याख्या-हत्थकम्म सयं करेंति परेण वा करते सबले 1, मेहुणं च दिवाइ 3 ऐक्कमाइसु तिसु सालंबणे य सेवंते सबले 2, राइंच भुंजमाणेत्ति, एत्थ चउभंगो-दिया गेण्हइ दिया भुंजइ हा[4]अतिक्कमाइसु 4 सबले, सालंबणे राधे प्रतनुके येन तु न मूलं व्रजति साधुः । शबलयति तत् चारित्रं तस्मात् शबलत्वं ब्रुवते ॥ 1 ॥ तद्यथा तु हस्तकर्म कुर्वति मैथुनं च सेवमाने । रात्री च भुजाने आधाकर्म च भुजाने ॥ 1 ॥ ततश्च राजपिण्डं क्रीतं प्रामित्यं अभिहृतमाच्छेद्यम् । भुञ्जाने शबलस्तु प्रत्याख्यायाभीक्ष्णं भुनक्ति c॥2॥स्स्न्न्मास्य्भ्य्न्त्र्तो गणाद् गणं संक्रमं कुर्वंश्च । मासाभ्यन्तरे त्रींश्च दकलेपास्तु कुर्व्न्॥3॥मासाभ्य्न्त्र्तो वा मातृस्थानानि त्रीणि कुर्वन् । प्राणातिपातमाया कुर्वन् मृषा vdNshc॥4॥ गृह्णति चादत्तं भाकुया तथाऽनन्तर्हितायां । पृथ्व्यां स्थानं शव्यां नैषेधिकी वाऽपि करोति ॥ 5 ॥ एवं सस्निग्धायां सरजस्कचित्तवच्छिलालेलुनि । कोलावासप्रतिष्ठा कोला घुणास्तेषामावासः ॥ 6 ॥ साण्डसप्राणसबीजो यावत् ससंतानको भवेत् तत्र । स्थानादि कुर्वन् शवल आकुट्यैव ॥ 7 ॥ आकुट्टया मूलकन्दान् पुष्पाणि च फलानि च बीजहरितानि च । भुञ्जानः शबल एप तथैव संवत्सरस्थान्तः ॥ 8 ॥ दश दकलेपान् कुर्वन् तथा दश मातृस्थानानि च वर्षान्तः । आकुट्या । शीतोदकं प्रलम्बिते (अल्पवृष्टी) हस्तमात्रेण च ॥ 9 ॥ दा भाजनेन वा (udakAi~Na) दीयमानं भक्तपानं गृहीत्वा । भुनक्ति शबल एष एकविंशतितमो भवति ज्ञातव्यः ॥ 10 ॥ हस्तकर्म स्वयं करोति परेण वा कारयति शबलो मैथुनं च दिव्यादि अतिक्रमादिभित्रिभिः सालम्बनश्च सेबमानः शबलः, रात्री च भुजाने, अन्न चतुर्भङ्गी-दिवा गृह्णाति दिवा भुक्ते 4 अतिक्रमादिषु शबलः सालम्बने - MAGAR ॥ 655 //
Page #337
--------------------------------------------------------------------------
________________ पुण जयणाए, संनिहिमाईसु पडिसेवणाए चेव, एवमन्यत्रापि द्रष्टव्यं 3, आहामं च भुजंते' प्रकटार्थ 4 रायपिंड 5 कीय पामिच्च 7 अभिहड 8 अच्छेज 9 पसिद्धा 'पञ्चक्खियभिक्ख भुंजइ य' असई पच्चक्खिय 2 भुंजए सबले 10, अंतो छण्हं मासाणं गणाओ गणसंकर्म करते सबले अण्णत्थ णाणदंसणचरित्तठ्याए 11, 'मासन् तर तिण्णि य दगलेवे ऊ करेमाणे लेवोत्ति नाभिप्पमाणमुदगं, भणियं च-"जंघद्धा संघट्टो णाभी लेवो परेण levuvari"tti, अंतो मासस्स तिन्नि उदगलेवे उत्तरते सबले12,तिणि य माइठ्ठाणाई पच्छायणाईणि कुणमाणे सबले 13,आउट्टिआए-उपेत्य पुढवाइ पाणाइवायं कुणमाणे सबले14, मुसं वयंते सवले15, अदिण्णं च गिण्हमाणे सबले16, अणंतरहियाए सचित्तपुढवीए ठाणं काउस्सगं सेज सयणं निसीहियं च कुणमाणे सबले, ससणिद्धे दगेण ससरक्खा पुढविरएण, चित्तमंतसिला सचेयणा सिलत्ति भणियं होति, लेलू लेख, कोला-घुणा तेसिमावासो घुणखइयं कडं, तत्थ ठाणाई करेमाणे सबले, एवं सह अंडाईहिं जं तत्थवि ठाणाइ -% AA% | पुनर्यतनया, सन्निध्यादेः प्रतिषेवणायामेव, आधाकर्मणि च भुनाने, राजपिण्डं क्रीतं प्रामित्यं अभिहृतं आच्छेद्यं प्रसिद्धानि प्रत्याख्यायाभीक्ष्णं भुनक्ति च-असकृत् प्रत्याख्याय 2 भुते शबलः, अन्तः षण्णां मासानां गणात् गणसंक्रमं कुर्वन् शबलः अन्यत्र ज्ञानदर्शनचारित्रार्थात्, मासाभ्यन्तरे त्रींश्चोदकलेपान्डू कुर्वन् , लेप इति नाभिप्रमाणमुदकं, भणितं च-जडाधैं संघट्टो नाभिर्लेपः परतो लेपोपरीति, अन्तः मासस्य त्रीनुदकलेपानुत्तरन् शबलः, त्रीणि च मातृ-* | स्थानानि प्रच्छादनादीनि कुर्वन् शबलः, ज्ञात्वा पृथयादिप्राणातिपातं कुर्वन् शबलः, मृषा बदन् शबलः, अदत्तं च गृहन् शबलः, अनन्तहितायां सचित्त-1 पृथ्व्यां स्थानं कायोत्सगइ शय्यां (वसति) शयनं नैपेधिकी च कुर्वन् शबलः, सस्निग्धोदकेन सरजस्कः पृथ्वीरजसा चित्तमती शिला सचेतना शिलेति भणितं भवति, लेलु-लेष्टुः, कोला:-धुणाः तेषामावासो धुणखादितं काष्ठं, तत्र स्थानादि कुर्वन् शबलः, एवं सहाण्डादिभिः यत् तत्रापि स्थानादि CRICA
Page #338
--------------------------------------------------------------------------
________________ आवश्यक हारिभ द्रीया ॥ 656 ॥ चएमाणो सबले17,आउट्टिआए मूलाई भुंजते सबले18,वरिसस्संतो दस दगलेवे य माइट्ठाणाई कुवंते सबले,19-20सीओदग 4 प्रतिक्र वग्धारिय हत्थमत्तेण गलंतेणंति भणिय होइ,एवं दबीए गलतीए भायणेण य दिजंतं घेत्तूण भुंजमाणे सबले21अयं च समासार्थः मणाध्य0 व्यासार्थस्तु दशाख्यग्रन्थान्तरादवसेयः,एवमसम्मोहाथै दशानुसारेण सबलस्वरूपमभिहितं, सङ्ग्रहणिकारस्त्वेवमाह- 21शबला: वरिसंतो दस मासस्स 'तिन्नि dagalecamAiThAA~I / आउट्टिया करेंतो वहालियादिण्णमेहुण्णे ॥ 1 ॥ निसिभर्तकम्मनिवेपिंड कीयमाई अभिवंसंवरिए । कंदाई "भुजंते उदउल्लहत्थाइ गहणं च ॥ 2 ॥ सच्चित्तसिलाकोले परविणिवाई ससिणिद्ध संसरक्खो । छम्मासंतो गणसंकर्म च करकम मिह सबले ॥ 3 ॥ अस्य गाथात्रयस्यापि व्याख्या प्राग्निरूपितसबलानुसारेण कार्या । द्वाविंशतिभिः परीषहै, क्रिया पूर्ववत् , तत्र "मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः" ( तत्त्वा0 a09sU0 8) सम्यग्दर्शनादिमार्गाच्यवनार्थं ज्ञानावरणीयादिकर्म-| निर्जरार्थं च परि-समन्तादापतन्तः क्षुत्पिपासादयो द्रव्यक्षेत्रकालभावापेक्षाः सोढव्या:-सहितव्या इत्यर्थः, परीषहांस्तान् । स्वरूपेणाभिधित्सुराहखुद्दा पिवासा सीडेण्हं दसाचेला रैथिओ । चरियानिसीहिया~ सेना अक्कोस वेह जायणा ॥ 1 ॥ ॥ 56 ॥ कुर्वन् शबलः, ज्ञात्वा मूलादि भुनानः शबलः, वर्षस्थान्तर्दश दकलेपान् दश च मातृस्थानानि कुर्वन् शबलः, शीतोदकाईहस्तमात्राभ्यां गलभ्यामिति भणितं भवति, एवं दा गलन्त्या भाजनेन च दीयमानं गृहीत्वा भुजानः शबलः
Page #339
--------------------------------------------------------------------------
________________ अलाभ रोग तणफोसा मैलसकारपरीसहा । पइण्णा अण्णाणसंमैत्तं ई बावीस परीसहा ॥ 2 ॥ व्याख्या-क्षुत्परीषहः-क्षुद्धेदनामुदितामशेषवेदनातिशायिनी सम्यग्विषहमाणस्य जठरान्त्रविदाहिनीमागमविहितेनान्धसा शमयतोऽनेषणीयं च परिहरतः क्षुत्परीषहजयो भवति, अनेषणीयग्रहणे तु न विजितः स्यात् क्षुत्परीषहः, 1, एवं पिपासापरीषहोऽपि द्रष्टव्यः 2, 'sIya'ti शीते महत्यपि पतति जीर्णवसनः परित्राणवर्जितो नाकल्प्यानि वासांसि परिगृह्णीयात् परिभुञ्जीत वा, नापि शीतार्तोऽग्निं ज्वालयेत् अन्यज्वालितं वा नाऽऽसेवयेत् , एवमनुतिष्ठता शीतपरीषहजयः कृतो भवति 3, 'उण्हं' उष्णपरितप्तोऽपि न जलावगाहनस्नानव्यजनवातादि वाञ्छयेत् , नैवातपत्राद्युष्णत्राणायाऽऽददीतेति, उष्णमापतितं सम्यक् सहेत, एवमनुतिष्ठतोष्णपरीषहजयः कृतो भवति 4, 'daMsa'tti दंशमशकादिभिर्दश्यमानोऽपि न ततः स्थानादपगच्छेत् , न च तदपनयनाथ धूमादिना यतेत, न च व्यजनादिना निवारयेदिति, एवमनुतिष्ठता दंशपरिषहजयः कृतो भवति 5, एवमन्यत्रापि क्रिया योज्या, 'acela'tti अमहाधनमूल्यानि खण्डितानि जीर्णानि च वासांसि धारयेत् न च तथाविधो दैन्यं गच्छेत् , तथा चागमः-'परिजुण्णेहिं वत्थेहिं, होक्खामित्ति अचेले। | अदुवा सचेलए होक्खं, इति भिक्खू न चिंतए ॥ 1 ॥ ' इत्यादि 6, 'arati'tti विहरतस्तिष्ठतो वा यद्यरतिरुत्पद्यते तत्रोत्पन्नारतिनाऽपि सम्यग्धर्मारामरतेनैव संसारस्वभावमालोच्य भवितव्यं, 'इत्थीउत्ति न स्त्रीणामङ्गप्रत्यङ्गसंस्थानहसितल|लितनयनविभ्रमादिचेष्टां चिन्तयेत् , न जातुचिच्चक्षुरपि तासु निवेशयेत् मोक्षमार्गार्गलासु कामबुद्ध्येति 8, 'cariya'tti 1 परिजीर्णेषु वस्त्रेषु भविष्याम्यचेलकः । अथवा सचेलको भविष्यामीति भिक्षुर्न चिन्तयेत् ॥ 1 ॥
Page #340
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया ॥ 657 ॥ SISUS 4 प्रतिक्रमणाध्यक 22 परिस पहा: वर्जितालस्यो ग्रामनगरकुलादिष्वनियतवसतिनिर्ममत्वः प्रतिमासं चर्यामाचरेदिति 9, 'nisIhiya'tti निषीदन्त्यस्यामिति । निषद्या-स्थानं तत् स्त्रीपशुपण्डकविवर्जितां वसति सेवेत पश्चाद्धाविनस्त्विष्टानिष्टोपसर्गान् सम्यगधिसहेत 10, 'seja'tti शय्या संस्तारकः-चम्पकादिपट्टो मृदुकठिनादिभेदेनोच्चावचः प्रतिश्रयो वा पांशूत्करप्रचुरः शिशिरो बहुधर्मको वा तत्र नोद्विजेत 11, 'akkosa'tti आक्रोश:-अनिष्टवचनं तच्छ्रुत्वा सत्येतरालोचनया न कुप्येत 12, 'vaha'tti वधः-ताडनं पाणिपाणिलताकशादिभिः, तदपि शरीरमवश्यंतया विध्वंसत एवेति मत्वा सम्यक् सहेत, स्वकृतकर्मफलमुपनतमित्ये-13 वमभिसंचिन्तयेत् 13, 'jAyaNa'tti याचनं-मार्गणं, भिक्षोहि वस्त्रपात्रान्नपानप्रतिश्रयादि परतो लब्धव्यं सर्वमेव, शालीनतया च न याञ्चां प्रत्याद्रियते, साधुना तु प्रागल्भ्यभाजा सञ्जाते कार्ये स्वधर्मकायपरिपालनाय याचनमवश्यं कार्यमिति, एवमनुतिष्ठता याचापरीषहजयः कृतो भवति 14, 'अलाभत्ति याचितालाभेऽपि प्रसन्नचेतसैवाविकृतवदनेन भवितव्यं 15, 'roga'tti रोगः-ज्वरातिसारकासश्वासादिस्तस्य प्रादुर्भावे सत्यपि न गच्छनिर्गताश्चिकित्सायां प्रवर्तन्ते, गच्छवासिनस्त्वल्पबहुत्वालोचनया सम्यक सहन्ते, प्रवचनोक्तविधिना प्रतिक्रियामाचरन्तीति, एवमनुतिष्ठता रोगपरी |पहजयः कृतो भवति 16, 'taNaphAsa'tti अशुषिरतृणस्य दर्भादेः परिभोगोऽनुज्ञातो गच्छनिर्गतानां गच्छनिवासिनां च, तत्र येषां शयनमनुज्ञातं निष्पन्नानां ते तान् दर्भान भूमावास्तीर्य संस्तारोत्तरपट्टको च दर्भाणामुपरि विधाय शेरते, चौरापहृतोपकरणा वा प्रतनुसंस्तारपट्टकावत्यन्तजीर्णत्वात, तथाऽपि तं परुषकुशदोदितृणस्पर्श सम्यक सहेत 17, 455ASREALCHAR
Page #341
--------------------------------------------------------------------------
________________ 'मल' त्ति स्वेदवारिसम्पर्कात्कठिनीभूतं रजो मलोऽभिधीयते स वपुषि स्थिरतामितो ग्रीष्मोष्मसन्तापजनितधर्मजलादार्द्रतां गतो दुर्गन्धिर्महान्तमुद्वेगमापादयति, तदपनयनाय न कदाचिदभिलषेत्-अभिलाषं कुर्यात् 18, 'सक्कारपरीसहे ऽत्ति सत्कारो - भक्तपानवस्त्रपात्रादीनां परतो लाभः पुरस्कारः - सद्भूतगुणोत्कीर्तनं वन्दनाभ्युत्थानासनप्रदानादिव्यवहारश्च तत्रासत्कारितोऽपुरस्कृतो वा न द्वेषं यायात् 19, 'paNNa'tti प्रज्ञायतेऽनयेति प्रज्ञा - बुद्ध्यतिशयः, तत्प्राप्तौ न गर्वमुद्रहेत् 20, 'अण्णा' ति कर्मविपाकजादज्ञानान्नोद्विजेत 21, 'asaMmattaM'ti असम्यक्त्वपरीपहः, सर्वपापस्थानेभ्यो विरतः प्रकृष्टतपोऽनुष्ठायी निःसङ्गश्चाहं तथापि धर्माधर्मात्मदेवनारकादिभावान्नेक्षे अतो मृषा समस्तमेतदिति असम्यक्त्वपरीषहः, तत्रैवमालोचयेत्-धर्माधर्मौ पुण्यपापलक्षणौ यदि कर्मरूपौ पुद्गलात्मकौ ततस्तयोः कार्यदर्शनानुमानसमधिगम्यत्वं, अथ क्षमाक्रोधादिक धर्माधर्मौ ततः स्वानुभवत्वादात्मपरिणामरूपत्वात् प्रत्यक्षविरोधः, देवास्त्वत्यन्तसुखास तत्वान्मनुष्यलोके कार्याभावात् दुष्पमानुभावाच्च न दर्शनगोचरमायान्ति, नारकास्तु तीव्रवेदनार्ताः पूर्वकृतकर्मादयनिगडबन्धनवशीकृतत्वादस्वतन्त्राः कथमायान्तीत्येवमालोचयतोऽसम्यक्त्वपरीष हजयो भवति, 'बावीस परीसहत्ति एते द्वाविंशतिपरीषहा इति गाथाद्वयार्थः ॥ त्रयोविंशतिभिः सूत्रकृताध्ययनैः, क्रिया पूर्ववत्, तानि पुनरमूनि - पुंडरीकरियहणं आहार परिवणैपञ्चक्खाणकिरियों य । अणगौरईनओण्लंद सोलसाई च तेवीसं ॥ 1 ॥ गाथा निगदसिद्धैव ॥ चतुर्विंशतिभिर्देवैः क्रिया पूर्ववत्, तानुपदर्शयन्नाह -
Page #342
--------------------------------------------------------------------------
________________ यावश्यकभवणवणजोइवेमाणिया य दसमपंचएगविहा । ई चउचीसं देवा केइ पुण बेंति अरहता ॥ 1 ॥ 4 प्रतिक्रम हारिभ । मणाध्य0 द्रीया इयमपि निगदसिद्धैव ॥ पञ्चविंशतिभिर्भावनाभिः, क्रिया पूर्ववत् , प्राणातिपातादिनिवृत्तिलक्षणमहाव्रतसंरक्षणाय 25भावनाः भाव्यन्त इति भावनाः, taashcemaa:॥658|| इरियासमिए सया जए, उवेह भुंजेज व पाणभोयणं । आयाणनिक्खेवदुगुंछ संजए, समाहिए संजमए मणोवई ॥ 1 ॥ अहस्ससचे अणुवीइ भासए, जे कोहलोहभयमेव वजए । स दीहरायं समुपेहिया सिया, मुणी हु मोसं परिवजए सया ॥ 2 ॥ सयमेव उ उम्गहजायणे, घडे मतिमं निसम्म सइ दिभिक्खु उग्गहं । अणुण्णविय भुजिज पाणभोयणं, जाइत्ता साहमियाण उम्गहं ॥ 3 ॥ आहारगुत्ते अविभूसियप्पा, इस्थि न निझाइ न संथवेज्जा । बुद्धो । सामुणी खुडकहं न कुजा, धम्माणुपेही संधए बंभचेरइ ॥ 4 ॥ जे सद्दस्वरसगंधमागए, फासे य संपप्प मणुष्णपावए । गिहीपदोसं न करेज पंढिए, स होइ दंते विरए अकिंचणे ॥ 5 ॥ गाथाः पञ्च, आसां व्याख्या-ईरणम् ईर्या, गमनमित्यर्थः, तस्यां समितः सम्यगित ईर्यासमितः, ईर्यासमितता प्रथमभावना । यतोऽसमितः प्राणिनो हिंसेदतः सदा यतः-सर्वकालमुपयुक्तः सन् 'उवेह मुंजेज व pANabhoyaNaM"uveha'tti अवलोक्य भुञ्जीत पानभोजनं, अनवलोक्य भुञ्जानः प्राणिनो हिंसेत, अवलोक्य भोक्तव्यं द्वितीयभावना, एवमन्यत्राप्यक्षरगमनिका कार्या, ॥ 658 ॥ आदाननिक्षेपौ-पात्रादेग्रहणमोक्षौ आगमप्रसिद्धौ जुगुप्सति-करोत्यादाननिक्षेपजुगुप्सकः,अजुगुप्सन् प्राणिनो हिंस्यात् तृतीयभावना, संयतः-साधुः समाहितः सन् संयमे ऽमणोवईत्ति अदुष्टं मनः प्रवर्तयेत् , दुष्टं प्रवर्तयन् प्राणिनो हिंसेत् चतुर्थी भावना, एवं वाचमपि पञ्चमी भावना, गताः प्र्थ्म्व्र्त्भाव्नाः। द्वितीयव्रतभावनाः प्रोच्यन्ते-'अहस्ससच्चेऽत्ति अहास्यात्
Page #343
--------------------------------------------------------------------------
________________ सत्यः, हास्यपरित्यागादित्यर्थः, हास्यादनृतमपि ब्रूयात्, अतो हास्यपरित्यागः प्रथमभावना, अनुविचिन्त्य - पर्यालोच्य भाषेत, अन्यथाऽनृतमपि ब्रूयात् द्वितीयभावना, यः क्रोधं लोभं भयमेव वा त्यजेत् स इत्थम्भूतो दीर्घरात्रं - मोक्षं समुपेक्ष्य - सामीप्येन द्रष्टा ( दृष्ट्वा ) 'सिया' स्यात् मुनिरेव मृषां परिवर्जेत सदा, क्रोधादिभ्योऽनृतभाषणादिति भावनात्रयं, गता द्वितीयत्रतभावनाः । तृतीयत्रतभावनाः प्रोच्यन्ते - 'स्वयमेव' आत्मनैव प्रभुं प्रभुसंदिष्टं वाऽधिकृत्य अवग्रहयाच्यायां प्रवर्तते अनुविचिन्त्यान्यथाऽदत्तं गृह्णीयात् प्रथमभावना, 'घडे मैमं निसम्म त्ति तत्रैव तृणाद्यनुज्ञापनायां चेष्टेत मतिमान् निशम्य - आकर्ण्य प्रतिग्रहदातृवचनमन्यथा तददत्तं गृह्णीयात्, परिभोग इति द्वितीया भावना, 'सइ भिक्खु उग्गहं' ति सदा भिक्षुरवग्रहं स्पष्टमर्यादयाऽनुज्ञाप्य भजेत, अन्यथाऽदत्तं संगृह्णीयात्, तृतीया भावना, अनुज्ञाप्य गुरुमन्यं वा भुञ्जीत पानभोजनम्, अन्यथाऽदत्तं गृह्णीयात् चतुर्थी भावना, याचित्वा साधर्मिकाणामवग्रहं स्थानादि कार्यमन्यथा तृतीयप्रतविराधनेति पञ्चमी भावना, उक्तास्तृतीयत्रतभावनाः । साम्प्रतं चतुर्थव्रतभावनाः प्रोच्यन्ते - ' आहारगुत्ते ऽत्ति आहारगुप्तः स्यात् नातिमात्रं स्निग्धं वा भुञ्जीत, अन्यथा ब्रह्मव्रतविराधकः स्यात् प्रथमा भावना, अविभूषितात्मा स्याद् - विभूषां न कुर्याद्, अन्यथा ब्रह्मव्रतविराधकः स्यात् द्वितीया भावना, स्त्रियं न निरीक्षेत तदव्यतिरेकादिन्द्रि याणि नास्स्लोकयेद्, अन्यथा ब्रह्मविराधकः स्यात् तृतीया भावना, 'न saMthaveja'tti न रूयादिसंसक्तां वसतिं सेवेत, अन्यथा ब्रह्मविराधकः स्यात् चतुर्थी भावना, बुद्धः - अवगततत्त्वः मुनिः - साधुः क्षुद्रकथां न कुर्यात् स्त्रीकथां स्त्रीणां वेति, अन्यथा ब्रह्मविराधकः स्यात् पञ्चमी भावना, 'धम्म (धम्माणु) पेही संघए बंभचेरं 'ति निगदसिद्धम्, उक्ताश्चतुर्थत्र
Page #344
--------------------------------------------------------------------------
________________ आवश्यकहारिभ या ॥ 659 ॥ तभावनाः । पञ्चमत्रतभावनाः प्रोच्यन्ते यः शब्दरूपरसगन्धानागतान् प्राकृतशैल्यालाक्षणिकोऽनुस्वारः, स्पर्शाच संप्राप्य मनोज्ञपापकान् - इष्टानिष्टानित्यर्थः, गृद्धिम् - अभिष्वङ्गलक्षणां, प्रद्वेषः प्रकटस्तं न कुर्यात् पण्डितः, स भवति दान्तो विरतोऽकिश्चन इति, अन्यथाऽभिष्वङ्गादेः पञ्चममहात्रतविराधना स्यात्, पञ्चापि भावनाः, उक्ताः पञ्चमहाव्रतभावनाः, अथवाऽसम्मोहार्थं यथाक्रमं प्रकटार्थाभिरेव भाष्यगाथाभिः प्रोच्यन्ते - " पणवीस भावणाओ पंचण्ह महद्ययाणमेयाओ । भणियाओ जिणगणहरपुज्जेहिं नवर सुत्तंमि ॥ 1 ॥ इरियासमी पढमा आलोइयभत्तपाणभोई य । आयाणभंडनिक्खेवणा य समिई भवे तैया ॥ 2 ॥ मणसमिई वयसमिई पाणैवायंमि होंति पंचेव । हासपरिहार अणुवीइ भासणा कोहलोहभयपरिण्णा ॥ 3 ॥ एस मुसावायस्स अदिन्नदाणस्स होंतिमा पंच । पहुसंदिट्ठ पहू वा पढमोग्गह जाएं अणुवी ॥ 4 ॥ उग्गहसील बीया तत्थोग्गेण्हेज्ज उग्गहं जहियं । तणडगलमलगाई अणुण्णवेज्जा तहिं तहियं ॥ 5 ॥ तच्चमि उग्गहं तू अणुण्णवे सारिउग्गहे जा उ । तावैय मेर काउं न कप्पई बाहिरा तस्स ॥ 6 ॥ भावण चउत्थ साहमियाण सामण्णमण्णपाणं तु । संघाडगमाईणं भुंजेज्ज अणुण्णवियए उ ॥ 7 ॥ पंचमियं गंतूणं साहम्मियउग्गहं अणुण्णविया । ठाणाई चेएज्जा पंचैव अदिष्णदाणस्स ॥ 8 ॥ बंभवयभावणाओ णो ऐमायापणीयमाहारे । दोच्च अविभूसणा ऊ विभूसवत्ती न उ हवेज्जा ॥ 9 ॥ तच्चा भावण इत्थीण इंदिया मणहरा ण णिज्झाए । सयणासणा विचित्ता इत्थि - पसुविवज्जिया सेज्जा ॥ 10 ॥ एस चउत्था ण कहे इत्थीण कहं तु पंचमा एसा । सद्दा रूवा गंधा रसफासा पंचमी एए ॥ 11 ॥ रागद्दोसविवज्जण अपरिग्गहभावणाउ पंचेव । सवा पणवीसेया एयासु न वट्टियं जं तु ॥ 12 ॥ " 4 प्रतिक मणाध्य0 25भावनाः ॥ 659 ॥
Page #345
--------------------------------------------------------------------------
________________ षड्विंशतिभिर्दशाकल्पव्यवहाराणामुद्देशन कालैः, क्रिया पूर्ववत् , तानेवोद्देशनकालान्-श्रुतोपचारान् दर्शयन्नाह सनहणिकार: दस उदेसणकाला दसाण कप्पस्स होंति छच्चेव । दस चेव ववहारस्स vahA~ti सोवि छवीसं ॥ 1 ॥ निगदसिद्धा । सप्तविंशतिप्रकारेऽनगारचारित्रे सति-साधुचारित्रे सति तद्विषयो वा प्रतिषिद्धादिना प्रकारेण योस्तिचारः कृत इति प्राग्वत्, सप्तविंशतिभेदान् प्रतिपादयन्नाह सङ्ग्रहणिकार: वयछकमिदियाणं च निग्गहो भावकरणसच्चं च । खमयाविरागयाविय मणमाईणं निरोहो य ॥ 1 ॥ कायाण छक जोगाण जुत्तया वेय्न्नाऽहियास्न्न्या। तह mAraNaMtiya'hiyAsaNA य एएऽणगारगुणा ॥ 2 ॥ ___गाथाद्वयम् , अस्य व्याख्या-व्रतपटुं-प्राणातिपातादिविरतिलक्षणं रात्रिभोजनविरतिपर्यवसानम्, इन्द्रियाणां च श्रोत्रादीनां निग्रहः-इष्टेतरेषु शब्दादिषु रागद्वेषाकरणमित्यर्थः, भावसत्यं-भावलिङ्गम् अन्तःशुद्धिः, करणसत्यं च बाह्य प्रत्युपेक्षणादिकरणसत्यं भण्यते, क्षमा क्रोधनिग्रहः, विरागता लोभनिग्रहः, मनोवाकायानामकुशलानामकरणं कुशलानामनिरोधश्च, कायानां-पृथिव्यादीनां षर्दू सम्यगनुपालनविषयतयाऽनगारगुणा इति, संयमयोगयुक्तता, वेदनाशीतादिलक्षणा तदभिसहना वा, तथा मारणान्तिकाऽभिसहना च-कल्याणमित्रबुद्ध्या मारणान्तिकोपसर्गसहनमित्यर्थः एतेऽनगारगुणा इति गाथाद्व्यार्थ्ः॥ अष्टाविंशतिविध आचार एवाऽऽचारप्रकल्पः, क्रिया पूर्ववत् , अष्टाविंशतिभेदान् दर्शयति सस्थपरिणा लोगो विजओ य सीओसणिज संमत्तं । आवंति धवविमोहौवहाणसय महापरिपणा y॥1॥ पिंडेसंगसिजि रियो भासजाया य वस्थपाएसी । उम्गेहपडिमा सत्तेकतैयं भौवणवित्तीओ ॥ 2 ॥ उपायमणुग्धाय भावणा तिबिहमो णिसीहं तु । इय अठ्ठावीसविहो आयारपकप्पणामोऽयं ॥ 3 ॥ COACANCCCASION
Page #346
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया ॥ 660 ॥ गाथात्रयं निगदसिद्धमेव एकोनत्रिंशद्भिः पापश्रुतप्रसङ्गैः क्रिया पूर्ववत्, पापोपादानानि श्रुतानि पापश्रुतानि तेषां प्रसङ्गाः - तथास्स्सेवनारूपा इति, पापश्रुतानि दर्शयन्नाह सङ्ग्रहणिकारः अनिमित्तंगाई दिन्युपायंत लिक्खभौमं च । अंगेसरलक्खणैवंजणं च तिविहं पुणोक्तेक्कं ॥ 1 ॥ सुतं "वित्त तह तियं च पावसुय औणतीसविहं । गंधेश्वत्थं धणुवेये संजुत्तं ॥ 2 ॥ गाथाद्वयम् अस्य व्याख्या - अष्ट निमित्ताङ्गानि दिव्यं व्यन्तराधट्टट्टहासादिविषयम्, उत्पातं - सहज रुधिरवृष्ट्यादि - विषयम्, अन्तरिक्षं - ग्रहभेदादिविषयं, भौमं - भूमिविकारदर्शनादेवास्मादिदं भवतीत्यादिविषयम्, अङ्गम् - अङ्गविषयं स्वरं - स्वरविषयं, व्यञ्जनं-मपादि तद्विषयं, तथा च- अङ्गादिदर्शनतस्तद्विदो भाविनं सुखादि जानन्त्येव, त्रिविधं पुनरेकैकं दिव्यादि सूत्रं वृत्तिः तथा वार्तिकं च, इत्यनेन भेदेन - दिवाईण सरूवं अंगविवज्जाण होंति सत्तहं । सुत्तं सहस्स लक्खो य वित्ती तह कोडि वक्खाणं ॥ 1 ॥ अंगस्स सयसहस्सं सुत्तं वित्तीय कोडि विनेया । वक्खाणं अपरिमियं इय। मेव य वत्तियं जाण ॥ 2 ॥ पापश्रुतमेकोनत्रिंशद्विधं कथम् ?, अष्टौ मूलभेदाः सूत्रादिभेदेन त्रिगुणिताश्चतुर्विंशतिः गन्धर्वादिसंयुक्ता एकोनत्रिंशद्भवन्ति, 'vatthaM'ti वास्तुविद्या 'Au'nti वैद्यकं शेषं प्रकटार्थ ॥ 1 दिव्यादीनां स्वरूपमङ्गविवर्जितानां भवति सप्तानाम् । सूत्रं सहस्रं लक्षं च वृत्तिस्तथा कोटी व्याख्यानम् ॥ 1 ॥ अङ्गस्य शतसहस्रं सूत्रं वृत्तिश्च कोटी विज्ञेया । व्याख्यानमपरिमितं इदमेव वार्त्तिकं जानीहि ॥ 2 ॥ 4 प्रतिक्र मणाध्य0 29 पापश्रुतानि ॥ 660 ॥
Page #347
--------------------------------------------------------------------------
________________ त्रिंशद्भिर्मोहनीयस्थानैः, क्रिया पूर्ववत्, सामान्येनैकप्रकृतिकर्म मोहनीयमुच्यते, उक्तं च- 'अट्ठविहंपि य कम्मं भणियं मोहोति जं समासेण' मित्यादि, विशेषेण चतुर्थी प्रकृतिर्मोहनीयं तस्य स्थानानि - निमित्तानि भेदाः पर्याया मोहनीयस्थानानि, तान्यभिधित्सुराह सङ्ग्रहणिकारः 'वारिमज्येवगाहित्ता, तसे पाणे विहिंसेई छाएर मुहं इत्थेणं, अंतोनायं गलेवं ॥ 1 ॥ सीसावेढेण वेढित्ता, संकिलेसेण मारें। सीसंमि जे य आहंतुं, दुहमारेण हिंसई ॥ 2 ॥ बहुजणस्स नेयारं, दीवं ताणं च पान्निन्न्ण्"| साहारणे गिलाणंमि, पहू किञ्चं न कुर्वई ॥ 3 ॥ साहू अकम्म धम्माङ, जे भंसेइ उबट्टिए~ / णेयाउयस्स मग्गस्स, भवगारंमि वहई ॥ 4 ॥ जिणाणं णंतवणीणं, अवण्णं जो उ भासई । आयरियौवज्झाए, खिसई मंदबुद्धी ॥ 5 ॥ तेसिमेव य णाणीणं, संमं नो पडितप्पई । पुणो पुणो अहिगरणं, उप्पाए तित्थभेर्येषु ॥ 6 ॥ जाणं आहंमिए जोए, पतंजइ पुणो पुणो । कामे वमित्ता पत्थेद्द, इहन्नभविए ईये ॥ 7 ॥ भिक्खूणं bahusu'haMti, जो भासइ बहुस्सु । तहा य अतवस्सी u, जो tabassiti'haM वरें ॥ 8 ॥ जायतेपुण बहुजणं, अंतोधूमेण हिंसेंहू~ / अकिश्चमप्पणा काउं, कयमेपुण भासेई ॥ 9 ॥ नियडुवहिपणिहीए, पलिडंचे" साइजोगजुत्ते" य । बेई सवं मुखं वैयसि, अक्खीणझंझए सयौं ॥ 10 ॥ अद्धामि पवेसित्ता जो, धणं हरद्द पाणिणं । वीसंभित्ता डवाएणं, दारे तस्सेव लुकभैई ॥ 11 ॥ अभिक्खमकुमारेहिं कुमारेऽहंति पास है । एवं अभयारीवि, baMbhayAritti'haM वर्षे ॥ 12 ॥ जेणेविस्सरियं णीए, वित्ते तस्सेव लुब्भइई । तप्पभावुट्टिए वावि, अंतराय करे से" ॥ 13 ॥ सेणाव पसत्थारं, भत्तारं वावि हिंसई रहस्स वावि निगमस्स, नायगं सेहिमेव व ॥ 14 ॥ अपस्समाणो पस्सामि, अहं देवेत्ति वा वे। अवण्णेणं च देवणं, महामोहं पकुबै ॥ 15 ॥ 1 अष्टविधमपि च कर्म भणितं मोह इति यत् समासेन ।
Page #348
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया प्रतिक्रम। णाध्य0 त्रिंशन्मोहनीयस्थानानि ॥ 66 ॥ गाथाः पञ्चदश, आसां व्याख्या-'वारिमज्झे' पाणियमज्झे 'avagAhitta'tti तिघेण मणसा पाएण अक्कमित्ता तसे पाणे-इत्थिमाई विहिंसइ, 'से' तस्स महामोहमुप्पाएमाणे संकिलिचित्तत्तणओ य भवसयदुहवेयणिज अप्पणो महामोहं पकुबै, एवं सर्वत्र क्रिया वाच्या 1, तथा 'छाएउ' दंकिउं मुहं 'hattheNaM'ti उवलक्खणमिदमन्नाणि य कन्नाईणि 'अंतोनदंति हिदए सदुक्खमारसंतं 'गलेरवं' गलएण अञ्चंत रडति हिंसति 2, 'सीसावेढेण' अल्लचमाइणा कएणाभिक्खणं वेढेत्ता 'संकिले सेण' तिवासुहपरिणामेण 'मारए' हिंसइ जीवंति 3, सीसंमि जे य आहेतु-मोग्गराइणा विभिंदिय सीसं 'दुहमारेण' महामोहजणगेण हिंसइत्ति 4, बहुजणस्स नेयारंति-पहुं सामित्ति भणियं होइ, दीवं समुद्दमिव वुज्झमाणाणं संसारे आसासथाणभूयं ताणं च-अण्णपाणाइणा ताणकारिणं 'पाणिणं' जीवाणं तं च हिंसइ, से तं विहंसंते बहुजणसंमोहकारणेण महामोहं पकुबै 5, साहारणे-सामण्णे गिलाणंमि पहू-समत्थो उवएसेण सैकरणेण वा । तप्पिउं तहवि 'किच्चं' ओसहजायणाइ महाघोरपरिणामो न कुबै सेऽवि महामोहं पकुबै, सघसामण्णो य गिलाणो भवै, तथाजिनोपदेशाद्, उक्तं च किं भंते ! जो गिलाणं पडियरै से धण्णे उदाहु जे तुम दसणेण पडिवजइ ?, गोयमा ! जे गिलाणं पडियरै, से केणटेणं भंते ! एवं वुच्चै ?, गोयमा! जे गिलाणं पडियरै से मंदसणेणं पडिवज्जइ 184%AKAASANAAKA // 66 // किं भदन्त ! यो ग्कानं प्रतिचरति स धन्य उताहो यो युष्मान् दर्शनेन प्रतिपद्यते', गौतम ! यो ग्लानं प्रतिघरति, तत् केनार्थेन भवन्तव । मुच्यते , गौतम ! यो ग्लानं प्रतिचरति स मां दर्शनेन प्रतिपद्यते, यो मां दर्शनेन प्रतिपद्यते
Page #349
--------------------------------------------------------------------------
________________ जे मंदसणेण पडिवज्जैसे गिलाण पडियरैत्ति,आणाकरणसारं खुअरहंताणं दंसणं,से तेणडेणं गोयमा! एवं वुच्चै-जे गिलाणं पडियरै से मं पडिवजइ, जे म पडिवजइ से गिलाणं पडिवजईत्यादि 6, तहा 'साहुं तवस्सिं अकम्म-बलात्कारेण धम्माओ-सुयचरित्तभेयाओ जे महामोहपरिणामे भंसेतित्ति-विनिवारेइ उवद्वियं-सामीप्येन स्थितं7, नेयाउयस्स-नयनशीलस्यदू मग्गस्स-णाणादिलक्खणस्स दूसणपगारेण अप्पाणं परं च विपरिणामंतो अवगारंमि वट्टै, णाणे-'काया वया य तेच्चिय एवमाइणा, दसणे ऽऐते जीवाणता कहमसंखेजपएसियंमि लोयंमि ठाएजा , एवमाइणा, चारित्ते 'जीवबहुत्ताउ कहमहिंसगत्तंति चरणाभाव' इत्यादिना 8, तथा जिणाणं-तित्थगराणं अणतणाणीणं-केवलीणं अवन्नं-निंदं जो महाघोरपरिणामो 'पभासई' भणति, कथं ?, ज्ञेयाऽनन्तत्वात्सर्वार्थज्ञानस्याभाव एव, तथा च-'अजेवि धावति णाणं अजवि लोओ अणंतओ होइ । अजवि न तुहं कोई पावै सवण्णुयं जीवो ॥ 1 ॥ एवमाइ पभासइ, न पुणज्जाणति जहा-'खीणावरणो जुगवं लोगमलोगं जिणो पगासेइ । ववगयघणपडलो इव परिमिययं देसमाइच्चो ॥ 1 ॥ 9, आयरियौवज्झाए स ग्लानं प्रतिचरतीति, आज्ञाकरणसारमेवाहतां दर्शनं, तदेतेनार्थेन गौतमैवमुच्यते-यो ग्लानं प्रतिचरति स मा प्रतिपद्यते यो मा प्रतिपद्यते स ग्लानं प्रतिपद्यते (प्र्तिच्र्ति)| काया व्रतानि च तान्येव । 3 एते जीवा अनन्ताः कथमसंख्येयप्रदेशिके लोके तिस्स्त्थेयुः॥ 4 जीवबहुत्वात् कथमहिंसकत्वमिति चरणाभावः 5 अद्यापि धावति ज्ञानमद्यापि लोकोऽनन्तको भवति । अद्यापि न तव कोऽपि प्राप्नोति सर्वज्ञता जीवः ॥ 1 ॥ क्षीणावरणो युगपद् लोकमलोकं जिनःप्रकाशयति । व्यपगतघनपटल इव परिमितं deshmaadityH॥1||
Page #350
--------------------------------------------------------------------------
________________ % % आवश्यक तापसिद्धे 'खिंसई' निंदै जच्चाईहिं, अबहुस्सुया वा एएतहावि अम्हेवि एएसिं तु सगासे किंपि कहंचि अवहारियंति मंदबुद्धीए' 4 प्रतिक्रमहारिभ- बालेत्ति भणिय होइ 10,'tesimeva'ya आयरिओवज्झायाणं परमबंधूणं परमोवगारीणं NANINa'nti गुणोवलक्खणं गुणेहिं पभा-IYNAdhya0 द्रीया विए पुणो तेसिं चेव कजे समुप्पण्णे 'समं न पडितप्पई' आहारोवगरणाईहिं णोवजुजेइ 11, 'पुणो पुणोऽत्ति असई 'अहिगरणं' त्रिंशन्मोहजोतिस्साइ 'उप्पाए' कहेइ निवजत्ताइ 'तित्थभेयए' णाणाइमग्गविराहणत्थंति भणियं होइ 12, जाणं आहंमिए जोए-वसी नीय्स्था॥662॥ करणाइलक्खणे पउंजइ 'पुणो पुणो' असइत्ति13, 'कामे' इच्छामयणभेयभिण्णे 'वमेत्ता' चइऊण, पधजमन्भुवगम्म 'पत्थेइ' नानि अभिलसइ इहभविए-माणुस्से चेव अण्णभविए-दिवे 14, 'अभिक्खणं 2' पुणो 2 बहुस्सुएऽहंति जो भासए, बहुस्सुए (बहुस्सुएण) अण्णेण वा पुट्ठोस तुम बहुस्सुओ?,आमंति भणइ तुहिको वा अच्छइ, साहवो चेव बहुस्सुएत्ति भणति 15, अतवस्सी तवस्सित्ति विभासा 16, 'जायतेएण' अग्गिणा बहुजणं घरे छोढुं 'अंतो धूमेण' अभितरे धूमं काऊण हिंसइ 17, 'अकिच्चं पाणाइवायाइ अप्पणा काउं कयमेएण भासइ-अण्णस्स उत्थोभं देइ 18, 'नियडुवहिपणिहीए पलिउंचई' नियडीअण्णहाकरणलक्खणा माया उवहीतं करेइ जेणतं पच्छाइजइ अण्णहाकयं पणिही एवंभूत एव (च) रै, अनेन प्रकारेण 'paliucaI'vaMceitti भणियं होइ 19, साइजोगजुत्ते य-अशुभमनोयोगयुक्तश्च 20, 'बेति' भणइ सबं मुसं वयै सभाए 21, ॥ 12 ॥ |'अक्खीणझंझए सया' अक्षीणकलह इत्यर्थः, झंझा-कलहो 22, 'अद्धाणंमि' पंथे 'पवेसेत्ता' नेऊण विसंभेण जो धणंसुवण्णाई हरै पाणिणं-अच्छिदै 23, जीवाणं, विसंभेत्ता-उवाएण केणै अतुलं पीई काऊण पुणो दारे-कलत्ते 'तस्सेव' जेण समं पीई कया तत्थ लुब्भइ 24, 'अभिक्खणं' पुणो 2 अकुमारे संते कुमारेऽहंति भासइ 25, एवमब उत्थोभ देइ 18, 'नियड %95 वहीत करेइ जेण तं पच्छा 5 'paliuMcaI'vaMceiti कलह इत्यर्थः, गजाते य-अशुभमनोयोगयुत पणिही एवंभूत एव %E
Page #351
--------------------------------------------------------------------------
________________ WARNAMASALARAS भयारिंमि विभासा 26, जेणेविस्सरियं नीए-ऐश्वर्य प्रापित इत्यर्थः, 'वित्ते' धणे तस्सेव संतिए लुब्भइ 27, तप्पभावुटिए वावि-लोगसंमयत्तणं पत्ते तस्सेव केणै पगारेण अंतरायं करेइ 28 सेणावई रायाणुन्नायं वा चाउरंतसामि पसत्थारंलेहारियमाइ भत्तारं वा विहिंसइ रहस्स वावि निगमस्स जहासंखं नायगं सेहिमेव वा, निगमो-वणिसंघाओ 29, अप्प-12 स्समाणो माइहाणेण पासामि अहं देवत्ति वा वए 30, 'अवन्नेणं च देवाणं जह किं तेहिं कामगद्दहेहिं जे अम्हं न उवहै करेंति, महामोहं पकुबै कलुसियचित्तत्तणओ 31, अय्म्धिकृत्गाथानाम्र्थ्ः। एकत्रिंशद्भिः सिद्धादिगुणैः, क्रिया पूर्ववत्, |सितं ध्मातमस्येति सिद्धः आदौ गुणा आदिगुणाः सिद्धस्यादिगुणाः सिद्धादिगुणाः, युगपद्भाविनो न क्रमभाविन इत्यर्थः, तानेवोपदर्शयन्नाह सङ्ग्रहणिकार: पढिसेहेण संठाणवण्णगंधरसफासवेए य । पणपणदुपणकृतिहा इगतीसमकायसंगरुहा ॥ 1 ॥ ___ अस्या व्याख्या-प्रतिषेधेन संस्थानवर्णगन्धरसस्पर्शवेदानां, कियझेदानां ?-पञ्चपञ्चद्विपञ्चाष्टत्रिभेदानामिति, किम् ?-1 4 एगत्रिंशत्सिद्धादिगुणा भवन्ति, 'akAyasaMgaraha'tti अकायः-अशरीरः असङ्गः-सङ्गवर्जितः अरुहः-अजन्मा, एभिः सहै कत्रिंशद्भवन्ति, तथा चोक्तं-"से ण दीहे ण हस्से ण वट्टे न तसे न चौरंसे न परिमंडले 5 न किण्हे न नीले न लोहिए न हालिद्दे न सुकिले 5 न सुब्भिगंधे न दुन्भिगंधे 2 न तित्ते न कडुए न कसाए न अंबिले न महुरे 5 न कक्खडे न मौए सन दीर्घः न इस्वो न वृत्तो न यस्रो न चतुरस्रो न परिमण्डलो न कृष्णो न नीलो न लोहितो न हारिद्रो न शुक्लो न सुरभिर्न दुर्गन्धो न तिक्को न कटुको न कषायो नाम्लो न मधुरो न कर्कशो न मृदुर्न.
Page #352
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया RRORESAR 4 प्रतिकमणाध्यक 31 सिद्धादिगुणा ॥ 663 ॥ न गरुए न लहुए न सीए न उण्हे न निद्धे न लुक्खे न काए ण संगे न रुहे न इत्थी न पुरिसे न नपुंसए," प्रकारान्तरेण सिद्धादिगुणान् प्रदर्शयन्नाह अहवा कंमे णव दरिसणंमि चत्तारि आउए पंच । आइम अंते सेसे दोदो खीणभिलावेण इगतीसं ॥ 1 ॥ व्याख्या-'अथवेऽति व्याख्यान्तरप्रदर्शनार्थः, 'कर्मणि' कर्मविषया क्षीणाभिलापेनैकत्रिंशद्गुणा भवन्ति, तत्र नव दर्शनावरणीये, नवभेदा इति-क्षीणचक्षुर्दर्शनावरणः 4 क्षीणनिद्रः 5, चत्वार आयुष्के-क्षीणनरकायुष्कः 4 'पंच आइमेऽत्ति आये ज्ञानाधरणीयाख्ये कर्मणि पञ्च-क्षीणाभिनिबोधिकज्ञानावरणः 5 'अंतेऽत्ति अन्त्ये-अन्तराये कर्मणि पञ्चैव क्षीणदानान्तरायः 5 शेषकर्मणि-वेदनीयमोहनीयनामगोत्र लक्षणे द्वौ द्वौ भेदौ भवतः, क्षीणसातावेदनीयः क्षीणासातावेदनीयः क्षीणदर्शनमोहनीयः क्षीणचारित्रमोहनीयः क्षीणाशुभनाम क्षीणशुभनाम क्षीणनीचैर्गोत्रः क्षीणोच्चैर्गोत्र इति गाथार्थ्ः॥ द्वात्रिंशद्भिर्योगसङ्घहैः, क्रिया पूर्ववत् , इह युज्यन्त इति योगा:-मनोवाक्कायव्यापाराः, ते चाशुभप्रतिक्रमणाधिकारात्प्रशस्ता एव गृह्यन्ते, तेषां शिष्याचार्यगतानामालोचनानिरपलापादिना प्रकारेण सङ्ग्रहणानि योगसङ्ग्रहाः प्रशस्तयोगसङ्ग्रहनिमित्तत्वादालोचनादय एव तथोच्यन्ते, ते च द्वात्रिंशद्भवन्ति, तदुपदर्शनायाह नियुक्तिकारःआलोयणा निरवैलावे, आवईसु द्ध्म्म्या। अणिस्सिओवहाणे य, सिक्खों णिप्पडिकम्मा~ ॥ 1274 ॥ NAMAS गुरुर्न लघुर्न शीतो नोष्णो न स्निग्धो न रूक्षो न कायवान् न सङ्गवान् न रुहो न स्त्री न पुरुषो न नपुंसक
Page #353
--------------------------------------------------------------------------
________________ अण्णायया अलोहे य, तितिक्खा अजवे सुई । सम्मदिट्ठी सैमाही य, आयारे विणओवइए ॥ 1275 ॥ "धिई मई ya"saMvege, पंणिही सुविहि "संवेरे । अत्तदोसोवसंहारो, सव्वकामविरत्तिया ॥ 1276 ॥ पच्चखाणों विउस्सग्गे, अप्पमाए लालवे । झाणसंवरजोगे य, उद्दए मारणंतिएं ॥ 1277 ॥ संगाणं च परिण्णा, पायच्छित्तकरणे इय । आराहणा य मैरणंते, बत्तीसं जोगसंगहा ॥ 1278 ॥ ___ आसां व्याख्या-'AloyaNa'tti प्रशस्तमोक्षसाधकयोगसङ्ग्रहाय शिष्येणाऽऽचार्याय सम्यगालोचना दातव्या1, निरवलावेऽत्ति आचार्योऽपि प्रशस्तमोक्षसाधकयोगसङ्ग्रहायैव दत्तायामालोचनायां निरपलापः स्यात् , नान्यस्मै कथयेदित्यर्थः, एकारान्तश्च प्राकृते प्रथमान्तो भवतीत्यसकृदावेदितं यथा-'कयरे आगच्छइ दित्तरूवेऽइत्यादि 2, आवतीसु daDhadhammata'tti तथा योगसङ्ग्रहायैव सर्वेण साधुनाऽऽपत्सु द्रव्यादिभेदासु दृढधर्मता कार्या,आपत्सु सुतरां दृढधर्मेण भवितव्यमित्यर्थः,3, 'अणिस्सिओवहाणेऽत्ति प्रशस्तयोगसङ्ग्रहायैवानिधितोपधानं च कार्यम्, अथवाऽनिश्रित उपधाने च यत्तः कार्यः, उपदधातीत्युपधान-तपः न निश्रितमनिश्रितम्-ऐहिकामुष्मिकापेक्षाविकलमित्यर्थः, अनिश्रितं च तदुपधानं चेति समासः4, 'sikkha'tti प्रशस्तयोगसङ्ग्रहायैव शिक्षाऽऽसेवितव्या, सा च द्विप्रकारा भवति-ग्रहणशिक्षाऽऽसेवनाशिक्षा च 5, 'niSpaDikammaya'tti प्रशस्तयोगसङ्ग्रहायव निष्प्रतिकर्मशरीरता सेवनीया, न पुनर्नागदत्तवदन्यथा वर्तितव्यमिति 6 प्र्थ्म्गाथास्मासार्थ्ः॥ 'annAyaya'tti तपस्यज्ञातता कार्या, यथाऽन्यो न जानाति तथा तपः कार्य, प्रशस्तयोगाः सङ्ग्रहीता भवन्तीत्यतत् सर्वत्र योज्यं 7, अलोहेऽत्ति अलोभश्च कार्यः, अथवाऽलोभे यत्नः कार्यः 8, 'titikkha'tti तितिक्षा कार्या, परीषहादि
Page #354
--------------------------------------------------------------------------
________________ आवश्यकहारिभ प्रतिक्रम। मणाध्य. द्वात्रिंशद्यो। गसंग्रहाः द्रीया ॥ 664 ॥ कार्य इति व्यतिरनाया 22, इति तृतीयगाथासमासामः स च कार्य इति द्रव्यभावना कार्य 27, 'माणसंवरजोगडात जय इत्यर्थः9, अजवेऽत्ति ऋजुभावः-आर्जवं तच्च कर्तव्यं10, सुईत्ति शुचिना भवितव्यं, संयमवतेत्यर्थः11, 'सम्मदिहित्ति सम्यग्-अविपरीता दृष्टिः कार्या, सम्यग्दर्शनशुद्धेरित्यर्थः 12, समाधिश्च कार्यः, समाधानं समाधिः-चेतसः स्वास्थ्यं 13, 'आचारे विणओवएऽत्ति द्वारद्वयम् , आचारोपगः स्यात् , न मायां कुर्यादित्यर्थः14, तथा विनयोपगः स्यात्, न मानं कुर्यादित्यर्थः15, द्वितीय्गाथास्मासार्थ्ः॥'धीइ मई यत्ति धृतिर्मतिश्च कार्या,धृतिप्रधाना मतिरित्यर्थः16, संवेगेऽत्ति संवेगः कार्यः 17, पणिहित्ति प्रणिधिस्त्याज्या, माया न कार्येत्यर्थः18, suvihi'tti सुविधिः कार्यः19, 'संवरेऽत्ति संवरः कार्यः, न तु न कार्य इति व्यतिरेकोदाहरणमत्र भावि 20, अत्तदोसोवसंहारेऽत्ति आत्मदोषोपसंहारः कार्यः 21, 'sabakAmavirattaya'tti सर्वका. मविरक्तता भावनीया 22, इति तृतीय्गाथास्मासार्थ्ः॥ 'पञ्चक्खाणेत्ति मूलगुणउत्तरगुणविषयं प्रत्याख्यानं कार्यमिति द्वारद्वयं23-24, विउस्सग्गेऽत्ति विविध उत्सर्गो व्युत्सर्गः स च कार्य इति द्रव्यभावभेदभिन्नः, 25 अप्पमाएऽत्ति न प्रमादोऽप्रमादः, अप्रमादः कार्यः 26, 'लवालवेत्ति कालोपलक्षणं क्षणे 2 सामाचार्यनुष्ठानं कार्य 27, 'झाणसंवरजोगेऽत्ति ध्यानसंवरयोगश्च कार्यः, ध्यानमेव संवरयोगः, 28, उदये मारणंतिएऽत्ति वेदनोदये मारणान्तिकेऽपि न क्षोभः कार्य इति 29 च्तुर्थ्गाथास्मासार्थ्ः। 'संगाणं च परिणत्ति सङ्गानां च ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभावेन परिज्ञा कार्या 30, पायच्छित्तकरणे इय' प्रायश्चित्तकरणं च कार्य 31 'आराहणा य maraNaMti'tti आराधना च मरणान्ते कार्या, मरणकाल इत्यर्थः, 32 एते द्वात्रिंशद् योगसङ्घहा इति प्न्य्च्म्गाथास्मासार्थ्ः॥ ॥ आद्यद्वाराभिधित्सयाऽऽह उज्जेणि अट्टणे खलु सीहगिरिसोपारए य पुहैवई । मच्छियमल्ले दूरल्लकूविए फलिहमल्ले य ॥ 1279 ॥ ॥ 66 //
Page #355
--------------------------------------------------------------------------
________________ उज्जेणित्ति णयरी, तीए जियसत्तूरण्णो अट्टणो मल्लो अतीव बलवं, सोपारए पट्टणे पुहैवई राया सिंहगिरी नाम मल्लवल्लहो, पतिवरिसमट्टणजओहामिएण अणेण मच्छियमल्ले कए जिएण अट्टणेण भरुगच्छाहरणीए दूरुल्लकूवियाए गामे फलिहमल्ले कएत्ति । एवमक्षरगमनिकाऽन्यासामपि स्वबुद्ध्या कार्या, कथानकान्येव कथयिष्यामः, अधिकृतगाथाप्रतिबद्धकथानकमपि विनेयजनहितायोच्यते-उज्जेणीणयरीए जियसत्तू राया, तस्स अट्टणो मल्लो सबरजेसु अजेओ, इओ य समुद्दतीरे सोपारयं णयरं, तत्थ सीहगिरी राया, सो य मल्लाणं जो जिणइ तस्स बहुं दबं देइ, सो य अट्टणो तत्थ गंतूण वरिसे 2 पडायं गिण्हइ, राया चिंतेइ-एस अन्नाओ रजाओ आगंतूण पडायं हरै, एस मम ओहावणत्ति पडिमल्लं मग्गइ, तेण एगो मच्छिओ दिहो वसं पिबंतो, बलं च से विन्नासियं, नाऊण पोसिओ, पुणरवि अट्टणो आगओ, सो य किर महो होहितित्ति अणागयं चेव सयाओ जयराओ अप्पणो पत्थयणस्स अवल्लं भरिऊण अवाबाहेणं एइ, 1 उज्जयिनी नगरी, तस्यां जितशत्रुराज्ञोऽहणो मल्लोऽतीव बलवान् , सोपारके पत्तने पृथ्वीपती राजा सिंहगिरि म मल्लवल्लभः, प्रतिवर्षमट्टनजया|पभ्राजितेनानेन मात्स्यिकम कृते जितेनाहनेन भृगुकच्छहरण्यां दूरीयकूपिकासामे कार्पासिकमल्लः कृत इति । उज्जयिनीनगयी जितशत्रू राजा, तस्यानो मल्लः सर्वराज्येषु अजेयः, इतश्च समुद्रतीरे सोपारकं नगरं, तत्र सिंहगिरी राजा, स च मल्लानां यो जयति तमै बहुदव्यं ददाति, स चाहनस्तत्र गत्वा वर्षे 24 पताकां हरति (गृह्णाति), राजा चिन्तयति-एषोऽन्यसाद् राज्यादागत्य पताकां हरति, एषा ममापभ्राजनेति प्रतिमई मार्गयति, तेनैको मात्स्यिको दृष्टो वसां पिबन्, बलं च तस्य परीक्षितं, ज्ञात्वा पोषितः, पुनरप्यटन आगतः, स च किल महो भविष्यतीति अनागत एव व सात् नगरात् आत्मनः पथ्यदनस्य गोणी भृत्वाऽव्यावाधेनायाति,
Page #356
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया ॥ 665 ॥ संपत्तो य सोपारयं, जुद्धे पराजिओ मच्छियमलेणं, गओ य सयं आवासं चिंतेइ, एयस्स वुड्डी तरुणयस्स मम हाणी, अण्णं मल्लं मग्गइ सुणै य-सुरट्ठाए अस्थिति, एएण भरुयच्छाहरणीए गांमे दूरुल्लकूवियाए करिसगो दिट्ठो - एगेण हत्थेण हलं वाहेइ एगेण फलहिओ उप्पाडेइ, तं च दहूण ठिओ पेच्छामि से आहारंति, आवला मुक्का, भज्जा य से भत्तं गहाय आगया, पत्थिया, कूरस्स उज्झमज्जीए घडओ पेच्छइ, जिमिओ सण्णाभूमि गओ, तत्थवि पेच्छइ सबं वत्तियं, वेगालिओ वसहिं तस्स य घरे मग्गइ दिन्ना, ठिओ, संकहाए पुच्छइ, का जीविया 1, तेण कहिए भणइ - अहं अट्टणो तुमं ईसरं करेमित्ति, तीसे भज्जाए से कप्पासमोल्लं दिनं, अवल्ला य, सा सवलद्धा उज्जेणिं गया, वमणविरेयणाणि कयाणि पोसिओ निजुद्धं च सिक्खाविओ, पुणरवि महिमाकाले तेणेव विहिणा आगओ, पढमदिवसे फलहियमलो मच्छियमलो य जुद्धे एगोवि न पराजिओ, राया बीयदिवसे होहितित्ति ऐगओ, इमेवि सए सए आलए गया, 1 संप्राप्तश्च सोपारकं, युद्धे पराजितो मात्स्यिकमलेन, गतश्च स्वकमावास चिन्तयति, एतस्य वृद्धिस्तरुणस्य मम हानिः, अन्यं मल्लं मार्गयति, शृणोति च-सुराष्ट्रायामस्तीति एतेन भृगुकच्छहरिण्यां ग्रामे दूरीयकूपिकायां कर्षको दृष्टः- एकेन हस्तेन हलं वाहयति एकेन कर्पासमुत्पाटयति, तं च दृष्ट्वा स्थितः पश्यामि अस्याहारमिति बलीवद मुक्तौ, भार्या च तस्य भक्तं गृहीत्वाऽऽगता, प्रस्थिता, उद्घाटने कूरस्य घटं प्रेक्षते, जिमितः संज्ञाभूमिं गतः, तत्रापिः प्रेक्षते सर्व वर्त्तितं, वैकालिको वसतिं तस्यैव गृहे मार्गयति, दत्ता, स्थितः, संकथायां पृच्छति का जीविका ?, तेन कथिते भणति - अहम नस्त्वामीश्वरं करोमीति, तस्य भार्यायै तेन कर्पासमूल्यं दत्तं बलीवदों च सा सबलीवर्दोजयिनीं गता ( साऽऽश्वस्ता, तौ उज्जयिनीं गतौ ), वमनविरेचनानि कृतानि, पोषितो नियुद्धं च शिक्षितः, पुनरपि महिमकाले तेनैव विधिनाऽऽगतः, प्रथम दिवसे कर्पासमहो मात्स्यिकमलश्च युद्धे एकोऽपि न पराजितः, द्वितीयदिवसे भविष्यतीति राजाऽतिगतः, इमावपि स्वक आलये गतौ, 4 प्रतिक्रमणाध्य0 1 आलोचा योग0 अट्टनमल्लोदा0 ॥ 665 ॥
Page #357
--------------------------------------------------------------------------
________________ अट्टणेण फलहियमल्लो भणिओ-कहेहि पुत्ता ! जं ते दुक्खावियं, तेण कहियं, मक्खित्ताऽक्खेवेणं पुणण्णवीकयं, मच्छियस्सवि रण्णा संमदगा पेसिया, भणइ-अहं तस्स पिउपि ण बिभेमि को सो बराओ ?, बितियदिवसे समजुज्झा, ततियदिवसे अंबियपहारो वैसाहं ठिओ मच्छिओ, अट्टणेण भणिओ फलिहित्ति, तेण फलहिग्गाहेण गहिओ सीसे, तं कुंडि - यनालगंपिव एगंते पडियं, सक्कारिओ गओ उज्जेणिं, पंचलक्खणाण भोगाण आभागी जाओ, इयरो मओ, एवं जहा पडागा तहा आराहणपडागा, जहा अट्टणो तहा आयरिओ, जहा मल्लो तहा साहू, पहारा अवराहा, जो ते गुरुणो आलोएइ सो निस्सल्लो निवाणपडागं तेलोकरंगमझे हरै, एवं आलोयणं प्रति योगसङ्ग्रहो भवति । एए सीस गुणा, निरवलावस्स जो अन्नस्स न कहेइ एरिसमेतेण पडिसेवियंति, एत्थ उदाहरणगाहा-- दंतपुरदन्तचक्के सच्चवदी दोहले य वणयरए । धणमित्त धणसिरी य पउमसिरी चैव दढमित्तो ॥ 1280 ॥ 1 अट्टनेन कर्पासमलो भणितः - कथय पुत्र ! यत्ते दुःखितं तेन कथितं नक्षित्वा अक्षेपेण पुनर्नवीकृतं, मात्स्यिकायापि राज्ञा संमर्दकाः प्रेषिताः, भणति -अहं तस्य पितुरपि न बिभेमि, कः स वराकः, द्वितीयदिवसे समयुद्ध तृतीयदिवसे प्रहारात वैशाखं स्थितो मात्स्यिकः, अडनेन भणित: - फलि - हीति, तेन फलहिग्राहेण गृहीतः शीर्षे, तत् कुण्डिकानालमिचैकान्ते पतितं सत्कारितो गत उज्जयिनीं, पञ्चलक्षणानां भोगानामाभागीजातः, इतरो मृतः, एवं यथा पताका तथाऽऽराधनापताका, यथाऽहृनस्तथा आचार्यः, यथा मल्लस्तथा साधुः, प्रहारा अपराधाः, यतस्तान् गुरूणामालोचयति स निश्शल्यो निवां|णपताकां त्रैलोक्यरङ्गमध्ये हरति, एवमालोचनां प्रति योगसंग्रहो भवति । एते शिष्यगुणाः, निरपलापस्य - योऽन्यस्मै न कथयति - ईदृशमेतेन प्रति सेवितमिति, अत्रोदाहरणगाथा ।
Page #358
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया 4 प्रतिक्रमणाध्यक रनिरपला पयोग दृढ अस्या व्याख्या-कथानकादवसेया, तच्चेदं-दंतपुरे णयरे दंतचक्को राया, सच्चवई देवी, तीसे दोहलो-कहं दतमए पासाए अभिरमिजइ ?, रायाए पुच्छियं, दंतनिमित्तं घोसावियं रण्णा जहा-उचियं मोलं देमि, जो न देइ तस्स राया सरीरनिग्गहं करेइ, तत्थेव जयरे धणमित्तो वाणियओ, तस्स दो भारियाओ, धणसिरी महंती पउमसिरी तु डहरिया पीययरी यत्ति, अण्णया सवत्तीणं भंडणं, धणसिरी भणइ-किं तुमं एवं गविया ? किं तुज्झ महाओ अहियं, जहा सच्चवईए तहा ते किं पासाओ कीरजा ?, सा भणइ-जै न कीरै तो अहं नेवत्ति उवगरए ( वरए ) बार बंधित्ता ठिया, वाणियओ आगओ पुच्छइ-कहिं पउमसिरी ?, दासीहिं कहियं, तत्थेव ऐयओ, पसाएइ, न पसीयैत्ति, जै नत्थि न जीवामि, तस्स मित्तो दवमित्तो नाम, सो आगओ, तेण पुच्छियं, सब कहेइ, भणइ-कीरौ, मा इमाए मरंतीए तुमंपि मरिज्जासि, तुमंमि मरते अहं, रायाए य घोसावियं, तो पच्छन्नं काय ताहे सो दढमित्तो पुलिंदगपाउग्गाणि मित्रोदा0 दन्तपुरे नगरे दन्तचक्रो राज्ञा, सत्यवती देवी, तस्या दौहृदः कथं दन्तमये प्रासादेऽभिरमे, राज्ञा पृष्टं, दन्तनिमित्तं घोषितं राज्ञा यथा उचित मूल्यं ददामि, यो न दास्यति तस्य राजा शरीरनिग्रहं करोति, तत्रैव नगरे धनमित्रो वणिक्, तस्य द्वे भायें, धनश्रीमहती पद्मश्वीस्तु लघ्वी प्रियतरा चेति, अन्यदा सपनयोर्भण्डनं, धनश्रीभणति-किं त्वमेवं गर्विता ? किं तव मत् अधिक?, यथा सत्यवत्यास्तव किं प्रासादः क्रियते ?, सा भणति-यदि न क्रियते तदाऽहं नैवे। स्यपवरके द्वारं बट्टा स्थिता, वणिगागतः पृच्छति-क पद्मश्रीः1, दासीभिः कथितं, तत्रैवाभिगतः, प्रसादयति, न प्रसीदतीति, यदि नास्ति न जीवामि, तस्य मित्रं दृढमित्रो नाम, स आगतः, तेन पृष्टं, सर्व कथयति, भणति-क्रियता, माऽस्यां नियमाणायां त्वमपि मृथाः, स्वयि नियमाणेऽहं, राज्ञा च घोषितं, ततः प्रच्छन्नं कर्त्तव्यं, तदा स दृढमित्रः पुलिन्द्रप्रायोग्याणि ॥ 666 ॥
Page #359
--------------------------------------------------------------------------
________________ मणीयमलत्तगं कंकणं च गहाय अडविं गओ, दंता लद्धा पुंजो कओ, तेण तणपिंडिगाण मज्झे बंधित्ता सगडं भरेत्ता आणीया, णयरे पवेसिज्जंतेसु वसहेण तणपिंडगा कड्डिया, तओ खडत्ति दंतो पडिओ, नगर गोत्तिएहिं दिट्ठो गहिओ रायाए उवणीओ, बज्झो णीणिज्जइ, धणमित्तो सोऊण आगओ, रायाए पायवडिओ विनवेइ, जहा एएमए आणाविया, सो पुच्छिओ भणइ-अहमेयं न याणामि कोत्ति, एवं ते अवरोप्परं भणंति, रायाए सवहसाविया पुच्छिया, अभओ दिण्णो, परिकहियं, पूएत्ता विसज्जिया, एवं निरवलावेण होयवं आयरिएणं । बितिओ - एगेण एगस्स हत्थे भाणं वा किंचि पणामियं, अंतरा पडियं, तत्थ भाणियां- मम दोसो इयरेणावि ममंति । निरवलावेत्ति गयं 2 / इयाणिं आव ईसु दढधम्मत्तणं काय, एवं जोगा संगहिया भवंति, ताओ ya Avaio चत्तारि, taM0 - दबावई 4, उदाहरणगाहा-- उणी घणवसु अणगारे धम्मघोस चंपाए । अडवीए सत्यविन्भम वोसिरणं सिज्झणा चैव ॥ 1281 ॥ 1 मणिक अलककं कङ्कणानि च गृहीत्वाऽटवीं गतः, दन्ता लब्धाः पुअः कृतः, तेन तृणपिण्डीनां मध्ये बवा शकटं भृत्वाऽऽनीताः, नगरे प्रविश्यमा, नेषु वृषभेण तृणपिण्ड्यः कृष्टाः, ततः खटदिति दन्तः पतितः, नगरनुसिकेरंटो गृहीतश्च राज्ञ उपनीतः, वध्यो निष्काश्यते, धनमित्रः श्रुत्वाऽऽगतः, राज्ञः दादयोः पतितो विज्ञपयति-यथा मयैते आनायिताः, स पृष्टो भणति अहमेनं न जानामि क इति, एवं तौ परस्परं भणतः, राज्ञा शपथशतौ पृष्टौ अभयं दत्तं, परिकथितं पूजयित्वा विसृष्टौ । एवं निरपलापेन भवितव्यं आचार्येण । द्वितीयः - एकेनैकस्य हस्ते भाजनं वा किञ्चिद्दत्तं, अन्तरा पतितं तत्र भणितव्यं - मम दक्षेषः, इतरेणापि ममेति । निरपलापमिति गतम् 2 / इदानीमापत्सु दृढधर्मता कर्त्तव्या, एवं योगाः संगृहीता भवन्ति, ताश्चापदश्चतस्त्रः, तद्यथा-व्यापद् 4, उदाहरणगाथा
Page #360
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया ॥ 667 ॥ अस्या व्याख्या कथानकादवसेया, तच्चेदं-उज्जेणी णयरी, तत्थ वसू वाणियओ, सो चंप जातुकामो उग्घोसणं कारेइ जह [नाए ] धन्नो, एयं अणुन्नवेइ धम्मघोसो नामणगारो, तेसु दूरं अडविमैगएसु पुलिंदेहिं विलोलिओ सत्थो इओ तइओ नहो, सो अणगारो अण्णेण लोएण समं अडविं पविडो, ते मूलाणि खायंति पाणियं च पियंति, सो निमंतिज्जइ, नेच्छ आहारजाए, एगत्थ सिलायले भत्तं पच्चक्खायं, अदीणस्स अहियासेमाणस्स केवलणाणमुप्पण्णं सिद्धो, दढधम्मयाए जोगा संगहिया, एसा दबावई, खेत्तावई खेत्ताणं असईए कालावई ओमोदरियाइ, भावावईए उदाहरणगाहा - महुराए उण राया जउणावंकेण दंडमणगारे । वहणं च कालकरणं सक्कागमणं च पव्वज्जा ॥ 1282 ॥ व्याख्या कथानका दवसेया, तच्चेदं- मेहुराए णयरीए जडणो राया, जउणावकं उज्जाणं अवरेण, तत्थ जडणाए कोप्परो दिण्णो, तत्थ दंडो अणगारो आयावेइ, सो रायाए नितेण दिट्ठो, तेण रोसेण असिणा सीसं छिन्नं, अन्ने भणति - फलेण आहओ, सबेहिंवि मणुस्सेहिं पत्थररासी कओ, कोवोदयं पर तस्स आवई, कालगओ सिद्धो, देवागमणं महिमाकरणं 1] उज्जयिनी नगरी, तत्र वसुर्वणिक् स चम्पां यातुकाम उद्घोषणां कारयति, यथा धन्यः, एतमनुज्ञापयति धर्मघोषो नामानगारः, तेषु दूरमटवीमतिगतेषु पुलिन्दैर्विलोलितः सार्थः इतस्ततो नष्टः, सोनगारोऽन्येन लोकेन सममटवीं प्रविष्टः, ते मूलानि खादन्ति पानीयं च पिबन्ति, स निमन्त्रयते, नेच्छति आहारजातं, एकत्र शिलातले भक्तं प्रत्याख्यातं, अदीनस्याभ्यासीनस्य केवलज्ञानमुत्पन्नं सिद्धः, दृढधर्मतया योगाः संगृहीताः, एषा द्रव्यापद्, क्षेत्रापत् क्षेत्राणामसति कालापत् अवमोदरिकादि भावापद्युदाहरणगाथा 2 मथुरायां नगर्यां यमुनो राजा यमुनावक्रमुद्यानमपरस्यां तत्र यमुनायां स्कन्धावारो दत्त, तत्र दण्डोस्नगार आतापयति, स राज्ञा निर्गच्छता दृष्ट:, तेन रोषेणासिना शीर्ष छिन्नं, अन्ये भणन्ति-बीजपूरेणाहतः, सर्वैरपि मनुष्यैः प्रस्तरराशिः कृतः, कोपोदयं प्रति तस्य आपत्, कालगतः सिद्धः, देवागमनं महिमकरणं 4 प्रतिक्रमणाध्य0 योगसं0 3 आपत्सु दृढधर्म तयां धर्मघो0 पदण्डो दा . ॥ 667 ॥
Page #361
--------------------------------------------------------------------------
________________ * सकागमणं पालएणं विमाणेण, तस्सवि य रण्णो अधिती जाया, वजण भेसिओ सक्केण-जै पबैसितो मुच्चसि, पबइओ, थेराण अंतिए अभिग्गहं गेण्हइ-जै भिक्खागओ संभरामि ण जेमेमि, जै दरजिमिओ ता सेसगं विगिंचामि, एवं तेण किर भगवया एगमवि दिवसं नाऽऽहारियं, तस्सवि दवावई, दंडस्स भावावई, आवईसु दढधम्मतत्ति गयं 3 / इयाणिं अणिस्सिओवहाणेत्ति, न निश्रितमनिश्रितं, द्रव्योपधानं उपधानकमेव भावोपधानं तपः, सो किर अणिस्सिओ कायबो इह परत्थ य, जहा केण कओ?, एत्थोदाहरणगाहापाडलिपुत्त महागिरि अन्जसुहत्थी य सेहि व्सुभूती। वैदिस उजेणीए जियपडिमा एलकच्छं च ॥ 1283 ॥ ईमीए वक्खाणं-अजथूलभद्दस्स दो सीसा-अजमहागिरी अजसुहत्थी य, महागिरी अजसुहत्थिस्स उवज्झाया, महागिरी गणं सुहत्थिस्स दाऊण वोच्छिण्णो जिणकप्पोत्ति, तहवि अपडिबद्धया हउत्ति गच्छपडिबद्धा जिणकप्पपरिकम्म S ** शक्रागमनं पालकेन विमानेन, तस्यापि च राज्ञोऽधृतिर्जाता, वज्रेण भापितः शक्रेण-यदि प्रव्रजसि तर्हि मुच्यसे, प्रवजितः, स्थविराणामन्तिकेऽभिग्रहं गृह्णाति-यदि भिक्षागतः स्मरामि न जेमामि, यदि अर्धजिमितस्तदा शेषं त्यजामि, एवं तेन किल भगवतकमित्रापि दिवसे नाहृतं, तस्यापि द्रव्यापत् । दण्डस्य भावापत् , आपत्सु स्वधर्मतेति गतं 3 / इदानीमनिश्रितोपधानमिति, तत् किलानिश्रितं कर्त्तव्यं इह परत्र च, यथा केन कृतं ?, अत्रोदाहरणगाथा2 अस्या व्याख्यान-आर्यस्थूलभद्स्य द्वी शिष्यो-आर्यमहागिरिरार्यसुहस्ती च, महागिरिरार्यसुहस्तिन उपाध्यायः, महागिरिर्गणं सुहस्तिने दवा ब्युच्छिन्नो जिनकल्प इति, तथाप्यप्रतिबद्धता भवत्विति गच्छप्रतिबद्धाः जिनकल्पपरिकर्मणां
Page #362
--------------------------------------------------------------------------
________________ , ताहे सुहत्थी तेसिं गुणसंचय व महागिरी पविट्ठो, ते दहण महा लगई, तुन्भेवि ता अण-2 आवश्यककरेंति, ते विहरंता पाडलिपुत्तं गया, तत्थ वसुभूती सेट्ठी, तेसिं अंतियं धम्म सोच्चा सावगो जाओ, सो अण्णया भणइ प्रतिक्रमहारिभ- | अजसुहत्थिं-भयवं! मज्झ दिन्नो संसारनित्थरणोवाओ, मए सयणस्स परिकहियं तं न तहा लग्गई, तुन्भेवि ता अण- *णाध्य0 द्रीया भिजोएणं गंतूणं कहेहित्ति, सो गंतूण पकहिओ, तत्थ य महागिरी पविठो, ते दद्दूण सहसा उहिओ, वसुभूती भणइ-18| योगसं0 तुभवि अन्ने आयरिया?, ताहे सुहत्थी तेसिं गुणसंथवं करेइ, जहा-जिणकप्पो अतीतो तहावि एए एवं परिकम्मं करेंति, ॥ 66 ॥ अनिश्रिएवं तेसिं चिरं कहित्ता अणुवयाणि य दाऊण गओ सुहत्थी, तेण वसुभूइणा जेमित्ता ते भणिया-जै एरिसो साहू एज । तपसिआतो से तुब्भे उज्झंतगाणि एवं करेज, एवं दिण्णे महाफलं भविस्सइ, बीयदिवसे महागिरी भिक्खस्स पविठ्ठा, तं अपुव र्यमहागिकरणं दट्टण चिंतेइ-दवओ 4, णायं जहा णाओ अहंति तहेव अब्भमिते नियत्ता भणंति-अज्जो! अणेसणा कया, युदा केणं ? तुमे जेणसि कलं अभुडिओ, दोवि जणा वतिदिसं गया, तत्थ जियपडिमं वंदित्ता अजमहागिरी एलकच्छं गया कुर्वन्ति, ते (सुहस्तिनः ) बिहरन्तः पाटलीपुत्रं गताः, तत्र वसुभूतिः श्रेष्ठी, तेषामन्तिके धर्म श्रुत्वा श्रावको जातः, सोऽन्यदा भणति आर्यसुहस्तिनं-भगवन् ! मझं दत्तः संसारनिस्तरणोपायः, मया स्वजनाय परिकथितं तन्न तथा लगति, यूयमपि तत् अनभियोगेन गत्वा कथयतेति, स गत्वा प्रकथितः, तत्र च महागिरिः प्रविष्टः, तान् दृष्ट्वा सहसोत्थितः, वसुभूतिर्भणति-युष्माकमप्यन्ये आचार्याः, तदा सुहस्तिनस्तेषां गुणसंस्तवं कुर्वन्ति, यथा जिनकल्पोऽतीतस्तथाप्येते एवं परिकर्म कुर्वन्ति, एवं तेभ्यश्चिरं कथयित्वाऽनुव्रतानि च दत्त्वा गतः सुहस्ती, तेन वसुभूतिना जिमित्वा ते भणिताः-यद्येतादृशः साधुराया यात् तदा तस्मै यूयमुशितकान्येवं कुर्यात्, एवं दत्ते महाफलं भविष्यति, द्वितीय दिवसे महागिरिमिक्षायै प्रविष्टः, तदपूर्वकरणं दृष्टा चिन्तयति-न्यतः 4, 4. ज्ञातं यथा ज्ञातोऽहमिति तथैवाभ्रान्ता निर्गता भणन्ति-आर्य! अनेषणा कृता, कथं , स्वं येनासि कल्येऽभ्युस्थितः, द्वावपि जनौ विदेशं गती, तत्र जीव प्रतिमा वन्दित्वा आर्यमहागिरय एढकाक्षं गता MEROLARAKAR
Page #363
--------------------------------------------------------------------------
________________ गयग्गपदगं वंदया, तस्स कहं एलगच्छं नामं?, तं पुर्व दसण्णपुरं नगरमासी, तत्थ साविया एगस्स मिच्छदिहिस्स दिण्णा, वेयालियं आवस्सयं करेति पच्चक्खाइ य, सो भणइ-किं रत्तिं उहित्ता कोइ जेमेइ ?, एवं उवहसइ, अण्णया सो भणइअहंपि पच्चक्खामि, सा भणइ-भंजिहिसि, सो भणइ-किं अण्णयावि अहं रत्तिं उठेत्ता जेमेमि ?, दिन्नं, देवया चिंतेइ-10 |सावियं उवासेइ अज णं उबालभामि, तस्स भगिणी तत्थेव वसइ, तीसे रूवेण रत्तिं पहेणय गहाय आगया, पच्चक्खइओ, सावियाए वारिओ भणइ-तुब्भच्चएहिं आलपालेहिं किं ?, देवयाए पहारो दिण्णो, दोवि अच्छिगोलगा भूमीए पडिया, सा मम अयसो होहित्ति काउस्सग्गं ठिया, अड्डरत्ते देवया आगया भणइ-किं साविए !, सा भणइ-मम एस अजसोत्ति ताहे अण्णस्स एलगस्स अच्छीणि सप्पएसाणि तक्खणमारियस्स आणेत्ता लाइयाणि, तओ से सयणो भणइ-तुभं अच्छीणि एलगस्स जारिसाणित्ति, तेण सर्व कहियं, सड्डो जाओ, जणो कौहल्लेण एति पेच्छगो, सबरजे फुडं भण्णइ SAXAKACACARRAKARMA गजाप्रपदकवन्दकार, तस्य कथमेडकाक्षं नाम !, तत् पूर्व दशाणपुर नगरमासीत्, तत्र श्राविका एक मिथ्यादृष्टये दत्ता, विकाले आवश्यक करोति प्रत्याख्याति च, स भणति-किं रात्रावुत्थाय कोऽपि जेमति, एवमुपहसति, अन्यदा स भणति-अहमपि प्रत्याण्यामि, सा भणति-भवायसि, स भणति-किमन्यदाऽप्यहं राबावुत्थाय जेमामि, दत्तं, देवता चिन्तयति-श्राविकामुहाजते अद्यैनमुपालभे, तस्य भगिनी तत्रैव वसति, तस्या रूपेण रात्री प्रहेणकं गृहीत्वाऽऽगता, प्रत्याख्यायकः श्राविकया वारितो भणति-त्वदीयैः प्रलापैः किं ?, देवतया प्रहारो दत्तः, द्वावप्यक्षिगोलको भूमौ पतिती, सा ममायशरे भविष्यतीति कायोत्सर्गे स्थिता, अर्धरात्रे देवताऽऽगता भणति-किं श्राविके ?, सा भणति-ममैतदयश इति, तदाऽन्यस्वैढकस्याक्षिणी सप्रदेशे तत्क्षणमारितस्थानीय योजितानि, ततस्तस्य स्वजनो भणति-तवाक्षिणी एडकस्य यादृशे इति, तेन सर्वे कथितं, श्राद्धो जातः, जनः कुतूहलेनायाति प्रेक्षकः, सर्वराज्ये फुट भण्यते
Page #364
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 669 ॥ कओ एसि!, जत्थ सो एलकच्छओ, अण्णे भणंति-सो चेव राया, ताहे दसण्णपुरस्स एलकच्छं नाम जाय, तत्थ गय 4 प्रतिक मणाध्य ग्गपयओ पञ्चओ, तस्स उप्पत्ती, तत्थेव दसण्णपुरे दसण्णभद्दो राया, तस्स पंचसयाणि देवीणोरोहो, एवं सो जोवणेण8 योगसं0 रूवेण य पडिबद्धो एरिसं अण्णस्स नत्थित्ति, तेणं कालेणं तेणं समएणं भगवओ महावीरस्स दसण्णकूडे समोसरणं, ताहे अनिश्रितसो चिंतेइ-तहा कल्ले वंदामि जहा केणैन अण्णेण वंदियपुबो, तं च अज्झत्थियं सक्को णाऊण एइ, इमोवि महया इड्डीए तपसि आनिग्गओ वंदिओ य सबिड्डीए, सक्कोवि एरावणं विलग्गो, तत्थ अह दंते विउचेइ,एक्कक्के दंते अढ वावीओ एकेक्काए वावीए यमूहागिअट्ठ पउमाई एक्केकं पउमं अट्ठपत्तं पत्ते य 2 बत्तीसैबद्धनाडगं, एवं सो सबिड्डीए एरावणविलग्गो आयाहिणं पयाहिणं करेइ, ताहे तस्स हथिस्स दसण्णकूडे पथए य पयाणि देवप्पहावेण उद्वियाणि, तेण णामं कयं गयग्गपदग्गोत्ति, ताहे सो दसन्नभद्दो तं पेच्छिऊण एरिसा कओ अम्हारिसाणमिद्धी?, अहो कएल्लुओऽणेण धम्मो, अहमवि करेमि, ताहे सो पबयै, युदा0 CALKAR ॥ 669 // कुत आयासि', यत्र स एडकाक्षः, अन्ये भणन्ति-स एव राजा, तदा दशार्णपुरस्यैडकाक्षं नाम जातं, तत्र गजाप्रपदः पर्वतः, तस्योत्पत्तिः-दशाण|पुरे दशार्णभद्रो राजा, तस्य पञ्चशतानि देवीनामवरोधः, एवं स यौवनेन रूपेण च प्रतिबद्धोऽन्यस्पेशं नास्तीति, तस्मिन् काले तस्मिन् समये भगवतो* महावीरस्य दशार्णकूटे समवसरणं, तदा स चिन्तयति-तथा कल्ये वन्दिताहे यथा केनचिन्नान्येन वन्दितपूर्वः, तदध्यवसितं च शक्रो ज्ञात्वाऽऽयाति, अयमपि महत्या ऋक्या निर्गतो वन्दितश्च सर्वा, शक्रोऽप्यरावणं बिलमः, तत्राष्ट दन्तान् विकुर्वति, एकैकस्मिन् दन्ते अष्टाष्ट वापीः एकैकस्यां बाप्यामष्टाष्ट पद्मानि एकैक पद्ममष्टपत्रं पत्रे पत्रे च द्वात्रिंशद्धं नाटकं, एवं स सर्वया ऐरावणविलग्न आदक्षिणं प्रदक्षिणं करोति, तदा तस्य हस्तिनो दशार्णकूटे पर्वते च पादा । देवताप्रभावेनोस्थिताः, तेन नाम कृतं गजानपदक (दान) इति, तदा स दशार्णभद्गस्तां प्रेक्ष्य ईदृशी कुतोऽस्माकमृद्धिः?, अहो कृतोऽनेन धर्मः, अहमपि करोमि, तदा स प्रयजति,
Page #365
--------------------------------------------------------------------------
________________ C MAGAURRENIGAMES एसा गयग्गपयस्स उप्पत्ती, तत्थ महागिरीहिं भत्तं पच्चक्खायं देवत्तं गया, सुहत्थीवि उज्जेणिं जियपडिमं वंदया ग्या। | उजाणे ठिया, भणिया य साहुणो-वसहिं मग्गहत्ति, तत्थ एगो संघाडगो सुभद्दाए सिट्ठिभजाए घरं भिक्खस्स ऐगओ' पुच्छिया ताए-कओ भगवंतो?, तेहिं भणियं-सुहत्थिरस, वसहिं मग्गामो, जाणसालाउ दरिसियाउ, तत्थ ठिया, अन्न। या पओसकाले आयरिया नलिणिगुम्मं अज्झयणं परिय{ति, तीसे पुत्तो अवंतिसुकुमालो सत्ततले पासाए बत्तीसाहिं |भजाहिं समं उवललै, तेण सुत्तविबुद्धेण सुयं, न एयं नाडगंति भूमीओ भूमीयं सुणंतो 2 उदिण्णो, बाहिं निग्गओ, कत्थ एरिसंति जाई सरिया, तेसि मूलं गओ, साहै-अहं अवंतिसुकुमालोत्ति नलिणिगुम्मे देवो आसि, तस्स उस्सुग्गो पवयामि, असमत्थो य अहं सामन्नपरियागं पालेर्ड, इंगिणिं साहेमि, तेवि मोयावित्ता, तेणं पुच्छियत्ति, नेच्छति, सयमेव लोयं करेंति, मा सयंगिहीयलिंगो हवउत्ति लिंगं दिण्णं, मसाणे कंथरे कुंडगं, तत्थ भत्तं पच्चक्खायं, सुकुमालएहिं 1 एषा गजाग्रपदकस्य उत्पत्तिः, तत्र महागिरिभिर्भक्तं प्रत्याख्यातं देवत्वं गताः, सुहस्तिनोऽपि उज्जयिनी जीवत्प्रतिमावन्दका गताः, उद्याने स्थिताः भणितश्च साधवः वसर्ति मार्गयतेति, तत्रैकः संघाटकः सुभद्रायाः श्रेष्ठिभाया गृहं भिक्षायातिगतः, पृष्टास्तया-कुतो भगवन्तः ?, तैर्भणितं-सुहस्तिनः, वसति मार्गयामः, यानशाला दर्शिताः, तत्र स्थिताः, अन्यदा प्रदोषकाले आचार्या नलिनीगुल्ममध्ययनं परिवर्तयन्ति, तस्याः, पुत्रोऽवन्तीसुकुमालः सप्ततले प्रासादे द्वात्रिंशता भार्याभिः सममुपल लति, तेन सुप्तावबुद्धेन श्रुतं, नैतन्नाटकमिति भूमे मिमुत्तीर्णः शृण्वन् , बहिनिर्गतः, केशमिति जातिः स्मृता, तेषां मूलं गतः, कथयति-अहं अवन्तिसुकुमाल इति नलि नीगुल्मे देवोऽभवं, तसायुत्सुकः प्रव्रजामि, असमर्थश्चाहं श्रामण्यं पालयितुं इङ्गिनी करोमि, तेऽपि (भणन्ति-) मातुर्मोचयित्वा, तेन पृष्टेति, नेच्छति, स्वयमेव लोचं करोति, मा स्वयंगृहीतलिङ्गो भूदिति लिङ्गं दत्तं, श्मशाने कंथेरकुडङ्गं, तत्र भक्तं प्रत्याख्यातं, सुकुमालयोः OMLOCALMAk
Page #366
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 670 ॥ पाएहिं लोहियगंधेण सिवाए सपेल्लियाए आगमणं, सिवा एगं पायं खायै, एगं चिल्लगाणि, पढमे जामे जण्णुयाणि बीए ऊरू तइए पोट्टं कालगओ, गंधोदगपुप्फवासं, आयरियाणं आलोयणा, भज्जाणं परंपरं पुच्छा, आयरिएहिं कहियं, सबि डीए सुहाहिं समं गया मसाणं, पबैयाओ य, एगा गुबिणी नियत्ता, तेसिं पुत्तो तत्थ देवकुलं करेइ, तं इयाणिं महाकालं जायं, लोएण परिग्गहियं, उत्तरचूलियाए भणियं पाडलिपुत्तेति, समत्तं अणिस्सियतवो महागिरीणं 4 / इयाणिं सिक्खत्ति पयं सा दुविहा- गहणसिक्खा आसेवणासिक्खा य, तत्थ -- खितियणउसभकुसग्गं रायगिहं चंपपाडलीपुत्तं । नंदे सगडाले थूलभद्दसिरिए वररुची य ॥ 1284 ॥ एईए वक्खाणं- अतीताद्धाए खिड्पैडियं णयरं, जियसत्तू राया, तस्स णयरस्स वत्थूणि उस्सण्णाणि, अण्णं णयरडाणं वत्थुपाढएहिं मग्गावेइ, तेहिं एगं चणयक्खेत्तं अतीव पुप्फेहिं फलेहि य उववेयं दहुं, चणयणयरं निवेसियं, 1 पादयोः रुधिरगन्धेन शिवायाः सशिशुकाया आगमनं, एकं पादं शिवा खादति, एकं शिशवः, प्रथमे यामे जानुनी द्वितीये ऊरुणी तृतीये उदरं कालगतः, गन्धोदकपुष्पवर्ष, आचार्येभ्य आलोचना, भार्याणां परम्परकेण पृच्छा, आचार्यैः कथितं सर्वर्ध्या खुषाभिः समं गता श्मशानं, प्रवजिताश्च, एका गर्भिणी निवृत्ता, तेषां पुत्रस्तत्र देवकुलं करोति, तदिदानीं महाकालं जातं, लोकेन परिगृहीतं, उत्तरचूलिकायां भणितं पाटलिपुत्रमिति, समाप्तं अनिश्रितोपधान महागिरीणां 4 | इदानीं शिक्षेति पदं, सा द्विविधा ग्रहणशिक्षाआसेवनाशिक्षा च तत्र - अस्या व्याख्यानं - अतीताद्वायां क्षितिप्रतिष्ठितं नगरं जितशत्रू राजा, तस्य नगरस्य वस्तुन्युरसनानि, अन्यन्नगरस्थानं वास्तुपाठकैर्मार्गयति, तैरेकं चणकक्षेत्रं अतीव पुष्पैः फलैवोपपेतं दृष्ट्वा चणकनगरं निवेशितं, 4 प्रतिक्रम मणाध्य0 योगसं0 5 शिक्षायां वज्रस्वा म्युदा0 ॥ 67 ॥
Page #367
--------------------------------------------------------------------------
________________ कालेण तस्स वत्थूणि खीणाणि, पुणोवि वत्थु मग्गिजइ, तत्थ एगो वसहो अण्णेहिं पारद्धो एगमि रण्णे अच्छइ, न तीरै अन्नेहिं वसहेहिं पराजिणिउं, तत्थ उसभपुरं निवेसियं, पुणरवि कालेण उच्छन्नं, पुणोवि मग्गंति, कुसथंबो दिहो । अतीवपमाणाकितिविसिट्ठो, तत्थ कुसग्गपुरं जाय, तंमि य काले पसेणई राया, तं च णयरं पुणो 2 अग्गिणा डज्झइ, ताहे लोगभयजणणनिमित्तं घोसावेइ-जस्स घरे अग्गी उठेइ सो णगराओ निच्छुब्भइ, तत्थ महाणसियाणं पमाएण 4 रणो चेव घराओ अग्गी उडिओ, ते सच्चपइण्णा रायाणो-जै अप्पगं ण सासयामि तो कहं अन्नंति निग्गओ णयराओ, द तस्स गाउयमित्ते ठिओ, ताहे दंडभडभोइया वाणियगा य तत्थ वच्चंति भणंति-कहिं वच्चह?, आह-रायगिहंति, कओएह? रायगिहाओ, एवं णयरं रायगिह जायं, जया य राइणो गिहे अग्गी उहिओ तओ कुमारा जं जस्स पियं आसो हत्थी वा |तं तेण णीणिए सेणिएण भंभा णीणिया, राया पुच्छइ-केण किं णीणियंति !, अण्णो भणइ-मए हत्थी आसो एवमाइ, कालेन तस्य वस्तूनि क्षीणानि, पुनरपि वास्तु मार्गयति, तत्रैको वृषभोऽन्यैः प्रारब्ध एकस्मिन्नरण्ये तिष्ठति, न शक्यतेऽन्यैर्वृषभैः पराजेतुं, तत्र वृषभपुरं निवेशितं, पुनरपि कालेनोच्छिन्नं, पुनरपि मार्गयन्ति, कुशस्तम्बो दृष्टोऽतीवप्रमाणाकृतिविशिष्टः, तत्र कुशाग्रपुरं जातं, तस्मिंश्च काले प्रसेनजित् । राजा, तच नगरं पुनः 2 अग्निना दाते, तदा लोकभयजनन निमित्तं घोषयति-यस्य गृहेऽग्निरुत्तिष्ठति स नगरात् निष्काश्यते, तत्र महानसिकानां प्रमादेन । राज्ञ एव गृहात् अग्निरुत्थितः, ते सत्यप्रतिज्ञा राजानः-यद्यात्मानं न शास्मि तदा कथमन्यमिति निर्गतो नगरात्, तस्मात् गव्यूतमात्रे स्थितः, तदा दण्डि। कभटभोजिका वणिजश्च तत्र व्रजन्तः भणन्ति-क ब्रजथ, आह राजगृहमिति, कुत आयाथ ?, राजगृहात्, एवं नगरं राजगृहं जातं, यदा च राज्ञो गृहेऽग्निरुस्थितस्ततः कुमारा यद्यस्य प्रियमश्वो हस्ती वा तत्तेन निष्काशिते श्रेणिकेन ढका नीता, राजा पृच्छति-केन किं नीतमिति !, अन्यो भणति-मया हस्ती । अश्वः एवमादिः,
Page #368
--------------------------------------------------------------------------
________________ H आवश्यकहारिभद्रीया । 4 प्रतिक्रमणाध्य0 संयोग0शिक्षायां वज्रस्वाम्युदः ॥ 67 ॥ सेणिओ पुच्छिओ-भंभा, ताहे राया भणइ सेणियं-एस ते तत्थ सारो भंभित्ति ?, सेणिओ भणइ-आम, सो य रण्णो |अच्चंतपिओ, तेण से णामं कयं-भंभिसारोत्ति, सो रणो पिओ लक्खणजुत्तोत्ति, मा अप्णेहिं मारिजिहित्ति न किंचिवि देइ, सेसा कुमारा भडचडगरेण निति, सेणिओ ते दळूण अधितिं करेति, सो तओ निफिडिओ बेण्णायडं गओ, जहा नमोक्कारे-अचियत्त bhoga'dANaM निग्गम विण्णायडे य कासवए । लाभ घरनयण नत्तुग धूया सुस्सूसिया दिण्णा ॥ 1 ॥ पेसण आपुच्छणया पंडरकुडुत्ति गमणमभिसेओ । दोहल णाम णिरुत्ती कह पिया मेत्ति रायगिहे ॥ 2 ॥ AgamaNa'maccamaggaNa खुड्डुग छगणे य कस्स तं ? तुझं । कहणं माऊआणण विभूसणा वारणा माऊ ॥ 3 ॥ तं च सेणियं उज्जेणिओ पज्जोओ रोहओ जाइ, सो य उइण्णो, सेणिओ बीहेइ, अभओ भणइ-मा संकह, नासेमि से वायंति, तेण खंधावार|णिवेसजाणएण भूमीगया दिणारा लोहसंघाडएसु निक्खाया दंडवासत्थाणेसु, सो आगओ रोहै, जुझिया कईवि दिवसे, SAMRALIA श्रेणिकः पृष्टः-भम्भा, तदा राजा भणति श्रेणिक-एष ते सारो भम्भेति !, श्रेणिको भणति-ओम् , स च राज्ञोऽत्यन्तप्रियः, तेन तस्य नाम कृतं। भम्भसार इति, स राज्ञः प्रियो लक्षणयुक्त इति, मा अन्यइआरीति न किञ्चिदपि ददाति, शेषाः कुमारा भटसमूहेन निर्गच्छन्ति, श्रेणिकस्तान् दृष्ट्वाऽति करोति, स ततः निर्गतो बेनातटं गतः, यथा नमस्कारे-अप्रीति गादानं निर्गमो बेन्नातटे च लेखहारः । लाभो गृहनयनं नप्ता दुहिता शुश्रूपिका दत्ता ॥ 1 ॥ प्रेषणं आपृच्छा पाण्डुरकुख्या इति गमनमभिषेकः । दौहदः नाम निरुक्तिः क्व पिता मे इति राजगृहे ॥ 2 ॥ आगमनं अमात्यमार्गणं मुद्रिका गोमयं च कस्य । स्वं? तव । कथनं मातुरानयनं विभूषणं वारणं मातुः॥3॥ तं च श्रेणिक उज्जयिनीतः प्रद्योतो रोधक आयाति, स चोदितः, श्रेणिको बिभेति, अभयो भणति|मा शङ्कध्वं, नाशयामि तस्य वादमिति, तेन स्कन्धावारनिवेशज्ञायकेन भूमिगता दीनारा लोह शृङ्गाटकेषु निखाता दण्डावासस्थानेषु, स आगतो रुणद्धि, योधिताः कतिचिद्दिवसान्, AMARIKA ॥ 671 //
Page #369
--------------------------------------------------------------------------
________________ ऋ पच्छा अभओ लोहं देइ, जहा तव दंडिया सधे सेणिएण भिण्णा णास माऽप्पिहिसि, अहव ण पच्चओ अमुगस्स दंडस्स अमगं पएसं खणह, तेण खयं, दिहो, नट्ठो य, पच्छा सेणिएण बलं विलोलियं, ते य रायाणो सबे पकहिंति-न एयस्स कारी अम्हे, अभएण एसा माया कया, तेण पत्तीयं । अण्णया सो अत्थाणीए भणइ-सो मम नत्थि ? जो तं आणेज, अण्णया एगा गणिया भणइ-अहं आणेमि, नवरं मम बितिज्जिगा दिजंतु, दिण्णाओ से सत्त बितिजिगाओ जाओ से रुच्चंति मज्झिमवयाओ, मणुस्सावि थेरा, तेहिं समं पवहणेसु बहुएण य भत्तपाणेण य पुर्व व संजइमूले कवडसड्डत्तणं 6 गहेऊण गयाओ, अन्नेसु य गामणयरेसु जत्थ संजया सड्डा य तहिं 2 ऐंतिओ सुट्ठयरं बहुसुयाओ जायाओ, रायगिह गयाओ, बाहिं उज्जाणे ठियाउ चेइयाणि वंदंतीउ घरचेइयपरिवाडीए अभयघरमैगयाओ निसीहियत्ति, अभओ दह्नणं उम्मुक्कभूसणाउ उडिओ सागयं निसीहियाएत्ति?, चेइयाणि दरिसियाणि वंदियाणि य, अभयं वंदिऊण निविट्ठाओ SANGALOK S याउ परे जाया समं पद तिजिता EAKH12%-5-5-Nex पश्चादभयो लेखं ददाति, यथा तव दण्डिकाः सर्वे श्रेणिकेन भेदिता नश्य माऽयेथाः, अथ च न प्रत्ययोऽमुकस्य दण्डिकस्यामुकं प्रदेश खन, तेन खातं, दृष्टो, नष्टश्च, पश्चाच्छ्रेणिकेन बलं विलोलितं, ते च राजानः सर्वे प्रकथयन्ति-नैतस्य कर्तारो वयं, अभयेनैषा माया कृता, तेन प्रत्ययितं । अन्यदा स । आस्थान्यां भणति-स मम नास्ति ? यस्तमानयेत् , अन्यदैका गणिका भणति-अहमानयामि, नवरं मम साहारियका दीयन्तां, दत्तास्तस्याः सप्त द्वैतीयिका यास्तस्यै । रोचन्ते मध्यवयसः, मनुष्या अपि स्थविराः, तैः समं प्रवहणेषु च बहुकेन भक्तपानेन च पूर्वमेव संयतीमूले कपटश्राद्धत्वं गृहीत्वा गताः, अन्येषु च ग्रामनगरेषु यत्र संयताः श्राद्धाश्च तत्रातिगच्छन्त्यः सुष्टुतरं बहुश्रुता जाताः, राजगृहं गताः, बहिरुद्याने स्थिताश्चैत्यानि वन्दमाना गृहचैत्यपरिपाव्याऽभयगृहमतिगता नैषे|धिकीति (भणितवन्त्यः), अभयो दृष्ट्वोन्मुक्तभूषणा उत्थितः स्वागतं नैषेधिकीनामिति, चैत्यानि दर्शितानि वन्दितानि च, अभयं वन्दित्वा निविष्टाः, .
Page #370
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया %A5 जम्मभूमीउ णिक्खमणणाणणिवाणभूमीओ वंदावेति, पुच्छइ-कओ?, ताओ कहेंति-उजेणीए अमुगो वाणियपुत्तो तस्स य भज्जा, सो कालगओ, तस्स भजाओ अम्हे पवइउकामाओ, न तीरंति पवइएहिं चेइयाहिं वंदिउं पठियवए, भणियाओ पाहुणियाउ होइ, भणंति-अब्भत्तर्3हियाओ अम्हे, सुचिरं अच्छित्ता गयाओ, बितियदिवसे अभओ एक्कगो आसेणं page pagao, eha mama ghare पारेधत्ति, भणंति-इमं पारगं तुन्भे पारेह, चिंतेइ-मा मम घरं न जाहिंति भणइ-एवं हौ, पजिमिओ, संजोइउं महु~ पाइओ सुत्तो, ताहे आसरहेण पलाविओ, अंतरा अण्णेवि रहा पुवठिया, एवं परंपरेण उजेणिं पाविओ, उवणीओ पज्जोयस्स, भणिओ-कहिं ते पंडिच्चं?, धम्मच्छलेण वंचिओ, बद्धो, पुवाणीया से भजा सा उवणीया, तीसे का उप्पत्ती-सेणियस्स विजाहरो मित्तो तेण मित्तया थिरा हउत्ति सेणिएण से सेणा नाम भगिणी दिन्ना निबंधे कए, साविय विज्जाहरस्स इछा, एसा धरणिगोयरा अहं पवहाएत्ति विजाहरिहिं मारिया, तीसे धूया सा तेण मा एसावि 4 प्रतिक्रमणाध्यक योगसंग्र0 शिक्षायां वनस्वा ॥ 672 ॥ म्युदा0 %402-04- जन्मभूमीनिष्क्रमणज्ञाननिर्वाणभूमीवन्दयति, पृच्छति-कुतः, ताः कथयन्ति-उज्जयिन्याममुको वणिपुत्रः तस्य च भार्याः, स कालगतः, तस्य । भार्या वयं प्रवजितुकामाः, न शक्यते प्रव्रजिताभिश्चैत्यानि वन्दितुं प्रस्थातुं, भणिताः-प्राघूर्णिका भवत, भणन्ति-अभक्तार्थिन्यो वयं, सुचिरं स्थित्वा गताः, द्वितीय दिवसे अभयः एकाकी अश्वेन प्रभाते प्रगतः, आयात मम गृहे पारयतेति, भणन्ति-इदं पारणकं यूयं पारयत, चिन्तयति-मा मम गृहं नायासिष्ट, भणति-एवं भवतु, प्रजिमितः, सांयोगिकं मधु पाययित्वा स्वपितः, तदाऽश्वरथेन परिप्रापितः, अन्तरा अन्येऽपि रथाः पूर्वस्थापिताः, एवं परम्परकेणोजयिनी प्रापितः, प्रद्योतायोपनीतः, भणितः-क ते पाण्डित्यं', धर्मच्छलेन वञ्चितो, बद्धः, पूर्वानीता तस्य भार्या सोपनीता, तस्याः कोत्पत्तिः, श्रेणिकस्य विद्याधरो मित्रं, ततो मैत्री स्थिरा भवत्विति श्रेणिकेन तसइ सेनानाम्नी भगिनी दत्ता निर्बन्धं कृत्वा, सापिच विद्याधरस्पेष्टा, एषा धरणीगोचराऽस्माकं प्रवधायेति विद्याधरीभिर्मारिता, तस्या दुहिता सा तेन मैषाऽपि ॥ 672 ॥ SAE
Page #371
--------------------------------------------------------------------------
________________ मारिज्जिहितित्ति सेणियस्स उवणीया खिज्जिओ ( उज्झिया ) य, सा जोबणत्था अभयस्स दिण्णा, सा विज्जाहरी अभ यस्स इट्ठा, सेसाहिं महिलाहिं मायंगी उलग्गिया, ताहिं विज्जाहिं जहा नमोक्कारे चक्खिदियौदाहरणे जाव पचंतेहिं उज्झिया तावसेहिं दिट्ठा पुच्छिया कओसित्ति ?, तीए कहियं, ते य सेणियस्स पद्यया तावसा, तेहिं अम्ह नत्तुगित्ति सारविया, अन्नया पढविया सिवाए उज्जेणीं नेऊण दिण्णा, एवं तीए समं अभओ वसइ, तस्स पज्जोयस्स चत्तारि रयणाणि - लोहजंघो लेहारओ अग्गिभीरुरहोऽनलगिरी हत्थि सिवा देवित्ति, अन्नया सो लोहजंघो भरुयच्छं विसज्जिओ, ते लोका य चिंतेन्ति-एस एगदिवसेण एइ पंचवीसजोयणाणि, पुणो 2 सद्दाविज्जामो, एयं मारेमो, जो अण्णो होहिति सो गणिएहिं दिवसेहिं एहिति, एच्चिरंपि कालं सुहिया होमो तस्स संबलं पदिण्णं, सो नेच्छइ, ताहे विहीए से दवावियं, तत्थवि से विससंजोइया मोयगा दिण्णा, सेसगं संबलं हरियं, सो कैवि जोयणाणि गंतुं नदीतीरे खामित्ति जाव सउणो वारेइ, 1 मार्यतामिति श्रेणिकायोपनीता, रुष्टश्च ( अवरोधाय ), सा यौवनस्था भयाय दत्ता, सा विद्याधर्यं भय स्पेष्टा, शेषाभिर्महेलाभिर्मातङ्गी अवलगिता, ताभिर्विद्याभिर्यथा नमस्कारे चक्षुरिन्द्रियोदाहरणे यावत् प्रत्यन्तैरुज्झिता तापसैर्दृष्टा पृष्टा-कुतोऽसीति ?, तया कथितं ते च श्रेणिकस्य पर्वगास्तापसाः, तैरस्माकं नसेति संरक्षिता, अन्यदा प्रस्थापिता उज्जयिनीं नीत्वा शिवायै दत्ता, एवं तया सममभयो वसति, तस्य प्रयोतस्य चत्वारि रत्नानि-लोहजर्3o लेखहारकोऽग्निभीरू रथोऽनलगिरिर्हस्ती शिवा देवीति, अन्यदा स लोहजो भृगुकच्छं प्रति विसृष्टः, ते लोकाश्च चिन्तयन्ति एष एकदिवसेनायाति पञ्चविंशतियोजनानि पुनः पुनः शब्दापयिष्यामहे एनं मारयामः, योऽन्यो भविष्यति स बहुभिर्दिनैरायास्यति, इयच्चिरं कालं सुखिनो भविष्यामः, तस्मै शम्बलं प्रदत्तं स नेच्छति, तदा विधिना ( वीथ्यां) तस्मै दापितं, तत्रापि विषसंयुक्ता मोदकास्तस्मै दत्ताः, शेषं शम्बकं हृतं स कतिचिद्योजनानि गरवा नदीतीरे खादामीति यावच्छकुनो चारयति,
Page #372
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 673 ॥ REARRRRRRRRENA उठेत्ता पहाविओ, पुणो दूरं गंतुं पक्खाइओ, तत्थवि वारिओ तैयपि वारिओ, तेण चिंतियं-भवियव कारणेणंति पजो-1 प्रतिक्रमयस्त मूलं गओ, निवेइयं रायकजं, तं च से परिकहियं, अभओ वियक्खणोत्ति सद्दाविओ, तं च से परिकहियं, अभओ। णाध्य. तं अग्याइउं संबलं भणइ-एत्थ दवसंजोएण दिठ्ठीविसो सप्पो सम्मुच्छिमो जाओ, जै उग्घाडियं होतं तो दिट्ठीविसेण सप्पेण 8 योगसं0 5शिक्षायां खाइओ होइ(न्तो), तो किं कजौ ?, वणनिउंजे मुएजह, परंमुहो मुक्को, वणाणि दड्ढाणि, सो अन्तोमुहुत्तेण मओ, तुह्रो वनस्वाराया,भणिओ-बंधणविमोक्खवजं वरं वरेहित्ति,भणइ-तुभं चेव हत्थे अच्छौ, अण्णयाऽनलगिरी वियहो न तीरै घेत्तुं, myu0 अभाभओ पुच्छिओ, भणइ-उदायणो गायउत्ति, तो उदायणो कहं बद्धोत्ति-तस्स य पज्जोयस्स धूया वासवदत्ता नाम, योदन्तः सा बहुयाउ कलाउ सिक्खाविया, गंधवेण उदयणो पहाणो सो घेप्पउत्ति, केण उवाएणंति ?, सो किर जं हतिथं पेच्छइ तत्थ गायै जाव बंधपि न याणइ, एवं कालो वच्चै, इमेण जंतमओ हत्थी काराविओ, तं सिक्खावेइ, तस्स विसयए उत्थाय प्रधावितः, पुनर्वैरं गत्वा प्रखादितस्तत्रापि वारितः तृतीयमपि वारितः, तेन चिन्तित-भवितव्य कारणेनेति प्रद्योतस्य मूले गतो, निवेदितं राज्यकार्य, तच्च तस्मै परिकथितं, अभयो विचक्षण इति शब्दितः, तच्च तस्मै परिकथितं, अभयस्तत् आघ्राय शम्बलं भणति-अत्र द्रव्यसंयोगेन दृष्टिविषः सर्पः संमूछिमो जातः, यधुद्घाटितमभविष्यत्तदा दृष्टिविषेण सण खादितोऽभविष्यत्, तत् किं क्रियतां , वननिकुजे मुञ्चत, पराङ्मुखो मुक्तः, वनानि दग्धानि, सोऽन्तर्मुहूर्तेन मृतः, तुष्टो राजा, भणितः-बन्धनविमोक्षवजे वरं वृणुष्वेति, भणति-युष्माकमेव हस्ते तिष्ठतु, अन्यदाऽनलगिरिविकलो न शक्यते ग्रहीतुं, अभयः पृष्टः, भणति- ॥ 673 ॥ उदायनो गायविति, तत् उदायनः कथं बद्ध इति, तस्य च प्रयोतस्य दुहिता वासवदत्ता नानी, सा बहुकाः कलाः शिक्षिता, गान्धर्वेणोदायनः प्रधानः स गृह्यतामिति, केनोपायेनेति, स किल यं हस्तिनं प्रेक्षते तत्र गायति यावद् बन्ध (वध) मपि न जानाति, एवं कालो ब्रजति, अनेन यन्त्रमयो हस्ती कारितः तं शिक्षयति, तस्य विषये
Page #373
--------------------------------------------------------------------------
________________ वारिजइ, तस्स वणचरेण कहियं, सो गओ तत्थ, खंधावारो पेरतेहिं अच्छा, सो गायै हत्थी ठिओ ढुको गहिओ य आणिओ य, भणिओ-मम धूया काणा तं सिक्खावेहि मा तं पेच्छसु मा सा तुमं दट्ठूण लज्जिहिति, तीसेवि कहियं - उवज्झाओ कोढिउत्ति मा दच्छिहिसित्ति, सो य जवणियंतरिओ तं सिक्खावेइ, सा तस्स सरेण हीरै कोढिओत्ति न जोएति, अण्णया चिंतेइ - जै पेच्छामि, तं चिंतेन्ती अण्णहा पढइ, तेण रुद्वेण भणिया-किं काणे ! विणासेहि ?, सा भणइ-कोढिया ! न याणसि अप्पाणयं, तेण चिंतियं जारिसो अहं कोढिओ तारिसा एसावि काणत्ति, जवणिया फालिया, दिट्ठा, अवरोप्परं संजोगो जाओ, नवरं कंचणमाला दासी जाणइ अम्मधाई य सा चेव, अण्णया आलाणखंभा ओऽनलगिरी फिडिओ, रायाए अभओ पुच्छिओ-उदायणो निगायउत्ति, ताहे उदायणो भणिओ, सो भणइ-भद्दवतिं हत्थिणि आरुहिऊणं अहं दारिगा य गायामो, जवणियंतरियाणि गाणिं गीयंति, हत्थी गेएण अक्खित्तो गहिओ, इमाणिवि पलायाणि, चार्यते, तस्मै वनचरैः कथितं स गतस्तत्र, स्कन्धावारः पर्यन्तेषु तिष्ठति, स गायति हस्ती स्थितः आसनीभूतो गृहीतवानीतच, भणितो- मम दुहिता काणा तो शिक्षय मा तं द्राक्षीः मा सारवां दृष्ट्वाऽलजीदिति, तस्मायपि कथितं - उपाध्यायः कुष्ठीति मा द्राक्षीरिति, स च यवनिकान्तरितस्तां शिक्षयति, सा तस्य स्वरेणायत्तीभूता कुष्ठीति न पश्यति, अन्यदा चिन्तयति-यदि पश्यामि तचिन्तयन्ती अन्यथा पठति, तेन रुष्टेन भणिता किं काणे ! विनाशयसि ?, सा भणति कुष्ठिन् ! न जानास्यात्मानं तेन चिन्तितं- यादृशोऽहं कुष्ठी तादृशी एषापि काणेति यवनिका पाटिता दृष्टा, परस्परं संयोगो जातः, नवरं काञ्चनमाला दासी जानाति, अम्बधात्री च सैव, अन्यदाऽऽलानस्तम्भादनलगिरिश्छुटितः, राज्ञाऽभयः पृष्टः- उदायनो निगीयतामिति, तदोदायनो भणितः, स भणति भङ्गवर्ती हस्तिनीमारुह्याहं दारिका च गायावः, यवनिकान्तरिते गानं गायतः, हस्ती गेयेनाक्षिप्तो गृहीतः, इमे अपि पलायिते,
Page #374
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया ॥ 674 ॥ ऐस बीओ वरो, अभएण भणियं-एसोवि तुब्भं चैव पासे अच्छौ, अण्णे भणति - उज्जाणियागओ पज्जोओ इमा दारिया णिम्माया तत्थ गाविजिहित्ति, तस्स य जोगंधरायाणो अमञ्च्चो, सो उम्मत्तगवेसेण पढइ-यदि तां चैव तां चैव, तां चैवास्स्यतलोचनाम् । न हरामि नृपस्यार्थे, नाहं योगंधरायणः ॥ 1 ॥ सोय पज्जोएण दिट्ठो, ठिओ काइयं पवोसरिडं, णायमेरो य कओ पिसाउत्ति, साय कंचणमाला विभिन्नरहस्सा, वसंतमेंठेणवि चत्तारि मुत्तघडियाओ विलैयाओ घोसवती वीणा, कच्छाए बज्झतीए सक्कुरओ नाम मंतीए अंधलो भणइ-कक्षायां वध्यमानायां यथा रसति हस्तिनी । योजनानां शतं गत्वा, प्राणत्यागं करिष्यति ॥ 1 ॥ ताहे सबजणसमुदओ, मज्झे उदयणो, भणइ - एष प्रयाति सार्थः काञ्चनमाला वसन्तकश्चैव । भद्रवती घोषवती वासवदत्ता उदयनश्च ॥ 1 ॥ पहाविया हत्थिणी, अनलगिरी जाव संनज्झइ ताव पणवीसं जोयणाणि गयाणि संनो, मग्गलग्गो, अदूरागए घडिया भग्गा, जाव तं उस्सिंघै ताव अण्णाणिवि पंचवीसं, एवं तिष्णिवि, 1 एष द्वितीय वरः, अभयेन भणितं एषोऽपि युष्माकमेव पार्श्वे तिष्ठतु, अन्ये भणन्ति - उद्या निकागतः प्रद्योत इयं च दारिका निष्णाता तत्र गास्यतीति तस्य च योगन्धरायणोऽमात्यः, स उन्मत्तकयेषेण पठति स च प्रद्योतेन दृष्टः स्थितः कायिकीं प्रत्युत्त्रष्टुं नागरश्च कुतः पिशाच इति सा च काञ्चनमाला विभिन्न रहस्या, वसन्तमेण्टेनापि चतस्रो मूत्रघटिका विलगिताः, घोषवती वीणा, कक्षायां बध्यमानायां सक्कुरतो नाम मन्त्री (सत्कोरको रवो नाम ), मन्त्रिणा - अन्धो भण्यते, तदा सर्वजनसमुदयों, मध्ये उदायनो वर्त्तते, भणति प्रधाविता हस्तिनी अनलगिरियवत् संनह्यते तावत् पञ्चविंशतिं योजनानां गतः नष्टः, मार्गलशः, अदूरागते घटिका भना, यावत्तामुजिघ्रति तावदन्यान्यपि पञ्चविंशति, एवं श्रीन् वारान् 4 प्रतिक्रमणाध्य0 योगसं0 5 शिक्षायां वज्रस्वाम्यु0 अभ योदन्तः ॥ 674 ॥
Page #375
--------------------------------------------------------------------------
________________ नगरं च ऐगो। अण्णया उज्जेणीए अग्गी उठिओ, णयरं डज्झइ, अभओ पुच्छिओ, सो भणइ-विषस्य विषमौषधं अग्नेरग्निरेव, ताहे अग्गीउ अण्णो अग्गी कओ, ताहे ठिओ, तइओ वरो, एसवि अच्छौ । अण्णया उजेणीए असिवं उठियं, अभओ पुच्छिओ भणइ-अभितरियाए अत्थाणीए देवीओ विहूसियाओ एजंतु, जा तुब्भे रायालंकारविभूसिए । जिणइ तं मम कहेज्जह, तहेव कर्य, राया पलोएति, सबा हेठाहुत्ती ठायंति, सिवाए राया जिओ, कहियं तव चुल्लमाउगाए, भणइ-रात्तिं अवसण्णा कुंभबलिए अच्चणियं करेउ, जं भूयं उढेइ तस्स मुहे कूरं छुब्भइ, तहेव कयंति, तियचउक्के अट्टालए य जाहे सा देवया सिवारूवेणं वासइ ताहे कूरं छुब्भइ, भणइ य-अहं सिवा गोपालगमायत्ति, एवं सवाणिवि निजियाणि, संती जाया, तत्थ चउत्थो व्रो। ताहे अभओ चिंतेइ-केच्चिरं अच्छामो?, जामोत्ति, भणइ-भट्टारगा! वराहू दिजंतु, वरेहि पुत्ता!, भणइ-नलगिरिंमि हथिमि तुन्भेहिं मिण्ठेहिं सिवाए उच्छंगे निवन्नो (अग्गिंसाहमि)अग्गिभीरुस्स रहस्स AGRICKERAGAR नगरं चातिगतः । अन्यदोजयिन्यामग्निरुत्थितः, नगरं दह्यते, अभयः पृष्टः, स भणति-तदाउमेरन्योऽग्निः कृतस्तदा स्थितः, तृतीयो वरः, एषोऽपि तिष्ठतु । अन्यदोजयिन्यामशिवमुत्थितं, अभयः पृष्टो भणति-अभ्यन्तरिकायामास्थान्यां देव्यो विभूषिता भायान्तु, या युष्मान राजालकार विभूषितान् जयति ॥ | तां मह्यं कथयत, तथैव कृतं, राजा प्रलोकयति, सर्वा अधस्तात् तिष्ठन्ति (हीना दृश्यन्ते), शिवया राजा जितः, कथितं तव लघुमात्रा, भणति-आत्रावब। सन्नाः कुम्भवलिकयाऽर्च निकां कुर्वन्तु, यो भूत उत्तिष्ठति तस्य मुखे कूर क्षिप्यते, तथैव कृतमिति, त्रिके चतुष्केऽहाल के च यदा सा देवता शिवारूपेण रटति* तदा कूरः क्षिप्यते, भणति च-अहं शिवा गोपालकमातेति, एवं सर्वेऽपि निर्जिताः, शान्तिर्जाता, तन्त्र चतुर्थों व्र्ः। तदाऽभयश्चिन्तयति-कियचिरं तिष्ठामः!, याम इति, भणति-भट्टारकाः वरान् ददतु, शृणुष्व पुत्र !, भणति-अनलगिरी हस्तिनि युष्मासु मेण्ठेषु शिवाया उत्सङ्गे निषण्णोऽनिं प्रविशामि, अग्निभीरुरथस्य
Page #376
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया ॥ 675 ॥ दारुएहिं चियगा कीर, तत्थ पविसामि, राया विसन्नो, तुट्ठो सक्कारेडं विसजिओ, ताहे अभओ भणइ - अहं तु भेहिं छलेणं आणिओ, तुम्भे दिवसओ आइञ्चं दीवियं काऊण रडतं णयरमज्झेण जै न हरामि तो अग्गिं अतीमित्ति, तं भज्जं गहाय गओ, किंचि कालं रायगिहे अच्छित्ता दो गणियादारियाओ अप्पडिरूवाओ गहाय वाणियगवेसेण उज्जेणीए रायमग्गोगाढं आवारिं गेण्हइ, अण्णया दिट्ठाउ पज्जोएण, ताहिं विसविलासाहिं दिट्ठीहिं निभाइओ अंजली य से कया, ऐयओ नियगभवणं, दूतीं पेसेइ, ताहिं परिकुवियाहिं धाडिया, भणइ-राया ण होहित्ति, बीयदिवसे सणियगं आरुसियाउ, तैयदिवसे भणिया-सत्तमे दिवसे देवकुले अम्ह देवजण्णगो तत्थ विरहो, इयरहा भाया रक्खर्3a, तेण य सरिसगो मणूसो पज्जउत्ति नाम काऊण उम्मत्तओ कओ, भणइ-मम एस भाया सारवेमि णं, किं करेमि ? एरिसो भाइहो, सो रुट्ठो रुट्ठो नासइ, पुणो हकविऊण रडतो पुणो 2 आणिज्जइ उट्ठेह रे अमुगा अमुगा अहं पज्जोओ हीरामित्ति, 1 दारुभिश्चितिका क्रियतां तत्र प्रविशामि राजा विषण्णः, तुष्टः सत्कृत्य विसृष्टः, तदाऽभयो भणति अहं युष्माभिश्छलेनानीतः, युष्मान् दिवस आदित्यं दीपिकां कृत्वा रटन्तं नगरमध्येन हरामि न यदि तदाऽग्निं प्रविशामीति, तां भार्यां गृहीत्वा गतः कञ्चित्कालं राजगृहे स्थित्वा द्वे गणिकादारिके अप्रतिरूपे गृहीत्वा वणिग्वेषेणोज्जयिन्यां राजमार्गावगाढमास्पदं गृह्णाति, अन्यदा दृष्टे प्रद्योतेन ताभ्यां विषविलासाभिर्दृष्टिभिर्निध्यातः अञ्जलिश्च तस्मै कृतः, अतिगतो निमभवनं, दूर्ती प्रेषते, ताभ्यां परिकुपिताभ्यां घाटिता, भणति-राजा न भवतीति द्वितीयदिवसे शनैरारुष्टे, तृतीयदिवसे भणिता-सप्तमे दिवसे देवकुलेऽस्माकं देवयज्ञस्तत्र विरहः, इतरथा भ्राता रक्षति, तेन च सदृशो मनुष्यः प्रद्योत इति नाम कृत्वोन्मत्तः कृतः, भणति - ममैष भ्राता रक्षामि एनं, किं करोमि भ्रातृस्नेह ईदृशः, स रुष्टो रुष्टो नश्यति, पुनः हक्कारयित्वा रटन् पुनः 2 आनीयते उत्तिष्ठत रे अमुकाः ! 2 अहं प्रयोतो हिये इति, 4 प्रतिक्रमणाध्य0 योगसं0 5शिक्षायां वज्रस्वा myu0 अभयोदन्तः ॥ 675 ॥
Page #377
--------------------------------------------------------------------------
________________ तेण सत्तमे दिवसे द्ती पेसिया, एउ एक्कलउत्ति भणिओ आगओ, गवक्खए विलग्गो, मणुस्सेहिं पडिबद्धो पल्लंकेण समं. हीरै दिवसओ णयरमज्झेण, विहीकरणमूलेण पुच्छिज्जइ, भणइ-विजघरं णेज्जइ, अग्गओ आसरहेहिं उक्खित्तो पावि ओ रायगिंह, सेणियस्स कहियं, असिं अछित्ता आगओ, अभएण वारिओ, किं कजौ ?, सक्कारिता विसन्जिओ, पीई जाया परोप्पर, एवं ताव अभयस्स उहाणपरियावणिया, तस्स सेणियस्स चेल्लणा देवी, तीसे उहाणपारियावणिया कहिज्जइ, तत्थ रायगिहे पसेणैसतिओ नागनामा रहिओ, तस्स सुलसा भज्जा, सो अपुत्तओ इंदक्खंदादी णमंसइ, सा साविया नेच्छइ, अन्नं परिणेहि, सो भणइ-तव पुत्तो तेण कजं, तेण वेजोवएसेण तिहिं सयसहस्सेहिं तिणि तेलकुलवा पक्का, सक्कालए संलावो-एरिसा सुलसा सावियत्ति, देवो आगओ साहू, तज्जातियरूवेण निसीहिया कया, उद्वित्ता वंद i, भणइ-किमागमणं तुझं ?, सयसहस्सपायतेल्लं तं देहि, वेजेण उवैट, देमित्ति अतिगया, उत्तारतीए भिन्नं, ******** SANSAR * * तेन सप्तमे दिवसे दूती प्रेषिता, एकाकी आयात्विति भणित आगतः, गवाक्षे विलग्नः, मनुष्यैः प्रतिबद्धः पल्यथेन समं, हियते दिवसे नगरमध्येन, वीथिकरणमूलेन पृच्छयते, भणति-वैद्यगृहं नीयते, अनतोऽश्वरथैरुक्षिप्तः प्रापितो राजगृह, श्रेणिकाय कथितं, असिमाकृष्यागतः, अभयेन वारितः, किं क्रियतां ?, सत्कारयित्वा विसृष्टः, प्रीतिर्जाता परस्परं, एवं तावत् अभयस्योत्थानपर्यापणिका, तस्य श्रेणिकस्य चिल्लणादेवी, तस्या उत्थानपर्यापनिका कथ्यते, तत्र राजगृहे प्रसेनजित्सत्को नागनामा रथिकः, तस्य भार्या सुलसा, सोऽपुत्र इन्द्रस्कन्दादीन् नमस्यति, सा श्राविका नेच्छति, अन्यां परिणय, स भणतितव पुत्रस्तेन कार्य, तेन वैद्योपदेशेन त्रिभिः शतसहस्रयः तैलकुलवाः पक्काः, एकदा शकालये संलापः-ईशी सुलसा श्राविकेति, देव आगतः साधुः, त-12 जातीयरूपेण नैपेधिकी कृता, उत्थाय वन्दते, भणति-किमर्थमागमनं युष्माकं ?, शतसहस्रपाकतैलं तदेहि, वैद्येनोपदिष्टं, ददामीत्यतिगता, अवतारयन्त्या भिन्नं *
Page #378
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया ॥ 676 ॥ अन्नपक्कं गहाय निग्गया, तंपि भिण्णं, तैयंपि भिण्णं, तुट्ठो य साहै, जहाविहिं बत्तीसंगुलियाउ देइ, कमेण खाहि, बत्तीसं पुत्ता होहिन्ति, जया य ते किंचि पओयणं ताहे संभरिजासि एहामित्ति, ताए चिंतियं-केच्चिरं बालरूवाणं असुइयं मल्लेस्सामि, एयाहिं सचाहिंवि एगो पुत्तो हुज्जा, खइयाओ, तओ णाहूया बत्तीसं, पोट्टं वहुइ, अद्धितीए काउस्सगं ठिया, देवो आगओ, पुच्छइ, साहै - सबाओ खइयाओ, सो भणइ-दुड्डु ते कथं, एगाउया होहिंति, देवेण उवसामियं उ असायं, कालेणं बत्तीसं पुत्ता जाया, सेणियस्स सरिसबया vahU'ti, तेऽविरहिया जाया, देवदिन्नत्ति विक्खाया । इओ य वेसालिओ चेडओ हैहय कुलसंभूओ तस्स देवीणं अन्नमन्नाणं सत्त धूयाओ, तंजहा - पभावई पउमावई मियावई सिवा जेठ्ठा सुजेट्ठा चेहणत्ति सो चेडओ सावओ परविवाहकारणस्स पच्चक्खायं ( ति ) धूयाओ कस्सइ न देइ, ताओ मादिमिस्सग्गाहिं रायाणिं पुच्छित्ता अन्नेसिं इच्छियाणं सरिसयाणं देइ, पभावती बीईभए णयरे उदायणस्स दिण्णा पउमावई 1 अन्यपक्कं गृहीत्वा निर्गता, तदपि भिन्नं, तृतीयमपि भिन्नं, तुष्टश्च कथयति, यथाविधि द्वात्रिंशद्वटिका ददाति, क्रमेण खादयेः, द्वात्रिंशत् पुत्रा भवि व्यन्तीति यदा च ते किञ्चित् प्रयोजनं तदा संस्मरेः आयास्यामीति, तया चिन्तितं-कियचिरं बालरूपाणामशुचि मर्दयिष्यामि एताभिः सर्वाभिरपि एकः पुत्रो भवतु, खादिताः, तत उत्पन्ना द्वात्रिंशत्, उदरं वर्धते, अष्टत्या कायोत्सर्गे स्थिता, देव आगतः, पृच्छति, कथयति, सर्वाः खादिताः, स भणति-दुष्टं त्वया कृतं, एकायुष्का भविष्यन्ति, देवेनोपशमितं त्वसातं, कालेन द्वात्रिंशत् पुत्राः जाताः, श्रेणिकस्य सहग्यय सो वर्धन्ते, तेऽविरहिता जाताः, देवदत्ता इति विख्याताः, इतश्च वैशालिकश्लेटको हैहय कुलसंभूतो तस्य देवीनामन्यान्यासां सप्त दुहितरः, तद्यथा-प्रभावती पद्मावती मृगावती शिवा ज्येष्ठा सुज्येष्ठा चेल्लणेति, स चेटकः श्रावकः परवीवाहकरणस्य प्रत्याख्यातमिति दुहितुः कस्मैचित् न ददाति, ता मातृमिश्रका दिभिः राजानं पृष्ट्वाऽन्येभ्य इष्टेभ्यः सदृशेभ्यो दीयन्ते, प्रभावती वीतभये उदायनाय दत्ता पद्मावती 4 प्रतिक्रम मणाध्य0 योगसं0 5 शिक्षायां वज्रस्वाम्यु0 अभ योदन्तः ॥ 676 ॥
Page #379
--------------------------------------------------------------------------
________________ चंपाए दहिवायणस्स मियावई कोसंबीए सयाणियस्स सिवा उज्जेणीए पजोयस्स जेहा कुंडग्गामे वद्धमाणसामिणो जेठस्स दिवद्धणस्स दिण्णा, सुजेहा चेल्लणा य कण्णयाओ अच्छंति, तं अंतेउरं परिवायगा ऐगया ससमयं तासिं कहेइ, सुजेहै हाए निप्पिपसिणवागरणा कया मुहमक्कडियाहिं निच्छूढा पओसमावण्णा निग्गया, अमरिसेण सुजेहारूवं चित्तफलहे काऊण सेणिघरमागया, दिहा सेणिएण, पुच्छिया, कहियं, अधिति करेइ, दूओ विसजिओ वरगो, तं भणइ चेडगोकिहहं वाहियकुले देमित्ति पडिसिद्धो, घोरतरा अधिती जाया, अभयागमो जहा णाए, पुच्छिए कहियं-अच्छह वीसत्था, आणेमित्ति, अतिगओ निययभवणं उवायं चिंतेंतो वाणियरूवं करेइ, सरभेयवण्णभेयाउ काऊण वेसालि गओ, कण्णंतेउरसमीवे आवणं गिण्हइ, चित्तपडए सेणियस्स रूवं लिहै, जाहे ताओ कण्णंतेउरवासीओ केजगस्स एइ ताहे सुबहुं देइ, ताओवि य दाणमाणसंगहियाओ करेइ, पुच्छंति-किमेयं चित्तपट्टए ?, भणइ-सेणिओ अम्ह सामी, किं एरिसं तस्स KARANCE चम्पायां दधिवाहनाय मृगावती कौशाम्ब्यां शतानीकाय शिवोजयिन्यां प्रद्योताय ज्येष्टा कुण्डग्रामे वर्धमानस्वामिनो ज्येष्ठस्य नन्दिवर्धनस्य दत्ता, | सुज्येष्ठा चेल्लणा च कन्ये तिष्ठतः, तदन्तःपुरं प्रवाजिकाऽतिगता स्वसमयं ताभ्यां कथयति, सुज्येष्ठया निस्पृष्टप्रश्नव्याकरणा कृता मुखमर्कटिकाभिनिष्काशिता । प्रद्वेषमापन्ना निर्गता, अमर्पण सुज्येष्ठारूपं चित्रफलके कृत्वा श्रेणिकगृहमागता, दृष्टा श्रेणिकेन, पृष्टा, कथितं, अति करोति, दूतो विसृष्टो वरकः, तं भणति चेटकः-कथमहं वाहिककुलाय ददामीति प्रतिपिद्धः, घोरतराऽतिः जाता, अभयागमो यथा ज्ञाते, पृष्टे कथितं-तिष्ठत विश्वस्ताः, आनयामीति अतिगत । निजभवन, उपायं चिन्तयन् वणिग्रूपं करोति, स्वरभेदवर्णभेदी कृत्वा विशाला गतः, कन्याऽन्तःपुरसमीपे आपणं गृहाति, चित्रपटके श्रेणिकस्य रूपं लिखति, यदा ता अन्तःपुरवासिन्यः क्रय्यायायान्ति तदा सुबहु ददाति, ता अपिच दानमानसंगृहीताः करोति, पृच्छन्ति-किमेतत् चित्रपट्टके', भणति-श्रेणिकोऽस्माकं स्वामी, किमीशं तस्य
Page #380
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 677 ॥ रूवं ?, अभओ भणइ-को समत्थो तस्स रूवं काउं?, जं वा तं वा लिहियं, दासचेडीहिं कण्णंतेउरे कहियं, ताओ भणियाओ-आणेह ताव तं पट्टगं, दासीहि मग्गिओ न देइ, मा मज्झ सामिए अवन्नं काहिहि, बहुयाहि जायणियाहिं दिण्णो, मणाध्य. पच्छण्णं पवेसिओ, दिहो सुजेठाए, दासीओ विभिण्णरहस्साओ कयाओ,सो वाणियओभणिओ-कहं सेणिओभत्ताभवि योगसं0 5शिक्षायां जै ?, सो भणइ-जै एवं तो इहं चेव सेणियं आणेमि, आणिओ सेणिओ, पच्छन्ना सुरंगा खया, जाव कण्णंतेउरं, | वज्रस्वा. सुजेठ्ठा चेल्लुणं आपुच्छइ-जामि सेणिएण समंति, दोवि पहावियाओ, जाव सुजेहा आभरणाणं गया ताव मणुस्सा सुरु-ईओणिगाए उब्बुडा चेल्लणं गहाय गया, सुजेठाए आराडी मुक्का, चेडगो संनद्धो, वीरंगओ रहिओ भणइ-भट्टारगा ! मा तुन्भे कोदन्तः बच्चेह, अहं आणेमित्ति निग्गओ, पच्छओ लग्गइ, तत्थ दरीए एगो रहमग्गो, तत्थ ते बत्तीसपि सुलसापुता ठिता, ते वीरंगएण एक्केण सरेण मारिया, जाव सो ते रहे ओसारेइ ताव सेणिओ पलाओ, सोवि नियत्तो, सेणिओ सुजेठं संलवै, 1 रूपं ?, अभयो भणति-कः समर्थस्तस्य रूपं कर्तुं ?, यद्वा तद्वा लिखितं, दासचेटीभिः कन्याऽन्तःपुरे कथितं, ता भणिताः-आनयत तावत् तं पट्टकं, दासीभिर्मानितो न ददाति, मा मम स्वामिनोऽवज्ञा कार्षीत् , बहुकाभिर्याचनाभिर्दत्तः, प्रच्छन्नं प्रवेशितः, दृष्टः सुज्येष्ठया, दास्यो विभिन्नरहस्याः कृताः, स वणिग भणितः-कथं श्रेणिको भत्ती भवेत् ?, स भणति-ययेवं तदेहैव श्रेणिकमानयामि, आनीतः श्रेणिकः, प्रच्छन्ना सुरक्षा खाता, यावत्कन्याऽन्तःपुरं, सुज्येष्ठा चेल्लणामापृच्छति-यामि श्रेणिकेन सममिति, हे अपि प्रधाविते, यावत् सुज्येष्ठा आभरणेभ्यो गता तावत् मनुष्याः सुरङ्गायां उद्याताश्चेल्लणां गृहीत्वा । गताः, सुज्येष्ठयाऽऽराटिर्मुक्ता, चेटकः सन्नद्धः, वीराङ्गदो रथिको भणति-भट्टारका ! मा यूयं व्रजिष्ट, अहमानयामीति निर्गतः, पृष्ठतो लगति, तत्र दर्यामेको ॥ 677 ॥ | रथमार्गः, तत्र ते द्वात्रिंशदपि सुलसापुत्राः स्थिताः, ते वीराङ्गदेनैकेन शरेण मारिताः, स यावत्तान् स्थान् अपसारयति तावत् श्रेणिकः पलायितः, सोऽपि । निवृत्तः श्रेणिकः सुज्येष्ठां संलपति,
Page #381
--------------------------------------------------------------------------
________________ SASSACROSS सा भणइ-अहं चेल्लणा, सेणिओ भणइ-सुजेहतुरिया तुमं चेव, सेणियस्स हरिसोवि विसाओवि विसाओ रहियमारणेण हरिसो चेल्लणालंभेण, चेलणाएवि हरिसो तस्स रूवेणं विसादो भगिणीवंचणेण, सुजिहावि धिरत्थु कामभोगाणंति पर|तिया, चेल्लणाएवि पुत्तो जाओ कोणिओ नाम, तस्स का उप्पत्ती ?, एगं पच्चंतणयरं, तत्थ जियसत्तुरण्णो पुत्तो सुमंगलो, अमच्चपुत्तो सेणगोत्ति पोट्टिओ, सो हसिज्जइ, पाणिए उच्चोलएहिं मारिजइ सो दुक्खाविजइ सुमंगलेण, सो तेण निवे-18 एण बालतवस्सी pavaio, सुमंगलोवि राया जाओ, अण्णया सो तेण ओगासेण वोलेंतो पेच्छइ तं बालतवस्सिं, रण्णा पुच्छियं-को एसत्ति?, लोगो भणइ-एस एरिसं तवं करेति, रायाए अणुकंपा जाया, पुविं दुक्खावियगो, निमंतिओ, मम 8 घरे पारेहित्ति, मासक्खमणे पुण्णे गओ, राया पडिलग्गो न दिण्णं दारपालेहिं दारं, पुणोवि उठ्ठियं पविठो, संभरिओ, पुणो गओ निमंतेइ, आगओ, पुणोवि पडिलग्गो राया, पुणोवि उद्वियं पविठ्ठो, पुणोवि निमंतेइ तैयं, सो तैयाए । 1सा भणति-अहं चेलणा, श्रेणिको भणति-सुज्येष्ठायास्वरिता त्वमेव, श्रेणिकस्य हर्षोऽपि विषादोऽपि, विषादो रथिकमारणेन हर्पनेल्लुणालाभेन, चेलणाया अपि हर्षस्तस्य रूपेण विषादो भगिनीवञ्चनेन, सुज्येष्ठापि धिगस्तु कामभोगानिति प्रबजिता चेल्लणाया अपि पुत्रो जातः कोणिकनामा, तस्य कोत्पत्तिः । एकं प्रत्यन्तनगर, तत्र जितशत्रुराजस्य पुत्रः सुमङ्गलः, अमात्यपुत्रः सेनक इति महोदरः, स हस्पते, पाणिभ्यां उच्चुलुकइआर्यते, स दुःण्यते सुमङ्गलेन, स तेन निदेन बालतपस्वी प्रबजितः, सुमङ्गलोऽपि राजा जातः, अन्यदा स तेनावकाशेन व्यतिव्रजन् पश्यति तं बालतपस्विनं, राज्ञा पृष्टं-क एष इति ?, लोको भणति-एष ईदृशं तपः करोति, राज्ञोऽनुकम्पा जाता, पूर्व दुःखितो, निमन्त्रितः मम गृहे पारयेति, मासक्षपणे पूर्णे गतः, राजा प्रतिलग्नः (ग्लानो जातः), न दत्तं द्वारपालद्वार, पुनरप्युत्थितं (प्युष्ट्रिका) प्रविष्टः, संस्मृतः, पुनर्गतो निमन्त्रयति, आगतः, पुनरपि प्रतिमन्नो राजा, पुनरप्युष्ट्रिका प्रविष्टः, पुनरपि निमन्त्रयति तृतीयवारं, स तृतीयवारे -8-SHRS
Page #382
--------------------------------------------------------------------------
________________ आवश्यक हारिभ द्रीया ॥ 678 ॥ आगओ दुवारपालेहिं पिट्टिओ, जैवारा एइ तैवारा राया पडिलग्गर, सो निग्गओ, अह अधितीए निग्गओ पबइओ एइणा धरिसिओ, नियाणं करेइ - एयस्स वहाए उववज्जामित्ति, कालगओ, अप्पिडिओ वाणमंतरो जाओ, सोऽवि राया तावसभत्तो तावसो पबइओ सोवि वाणमंतरी जाओ, पुबिं राया सेणिओ जाओ, कुंडीसमणो कोणिओ, जं चेव चेलणाए पोट्टे उबवण्णो तं चैव चिंतेइ कहं रायाणं अक्खीहिं न पेक्खेज्जा 1, तीए चिंतियं - एयस्स गन्भस्स दोसोति गब्भं, साडणेहिवि न पडै, डोहलकाले दोहलो, किह ?, सेणियस्स उदरवलिमंसाणि खायजा, अपूरंते परिहायै, न य अक्खाइ, णिब्बंधे सवहसावियाए कहियं, तओ अभयस्स कहियं, ससगचंमेण समं मंसं कप्पेत्ता वलीए उवरिं दिन्नं, तीसे ओलोयणगयाए पिच्छमाणीए दिज्जइ, राया अलियामुच्छियाणि करेइ, चेलणा जाहे सेणियं चिंतेइ ताहे अद्धितीय उप्पज्जइ, जाहे गव्भं चिंतेइ ताहे कहं सबं खाएजत्ति ?, एवं विणीओ दोहलो, णवहिं मासेहिं दारगो जाओ, रण्णो णिवेइयं, तुडो, दासीए छड्डाविओ असोगवणियाए, कहियं 1 आगतो द्वारपालैः पिहितः, यतिवारा आयाति ततिवारा राजा प्रतिभज्यते स निर्गतः अस्याटत्या निर्गतः प्रब्रजित एतेन धर्षितः, निदानं करोतिएतस्य वधायोपपद्ये इति, कालगतः, अल्पर्द्विको व्यन्तरो जातः सोऽपि राजा तापसभक्तः, तापसः प्रब्रजितः सोऽपि व्यन्तरो जातः, पूर्व राजा श्रेणिको जातः, कुण्डीश्रमणः कोणिकः, यदैव चेहणाया उदरे उत्पश्नस्तदैव चिन्तयति-कथं राजानमक्षिभ्यां न प्रेक्षेय, तथा चिन्तितं एतस्य गर्भस्य दोष इति गर्भ, शातनैरपि न पतति, दोहदकाले दोहदः, कथं 1, श्रेणिकस्योदरवलिमांसानि खादेयं, अपूर्यमाणे परिहीयते, न चाख्याति, निर्बन्धे शपथशापितया कथितं, ततोऽभयाय कथितं शशकचर्मणा समं मांसं कल्पयित्वा वल्या उपरि दत्तं तस्यायवलोकनगतायै प्रेक्षमाणायै दीयते, राजा अलीकप्रमूर्च्छनानि करोति, चलणा यदा श्रेणिकं चिन्तयति तदाऽप्रतिरुत्पद्यते, यदा गर्ने चिन्तयति यदा कथं सर्व खादेयमिति, एवं व्यपनीतो दौर्हृदः, नवसु मासेषु दारको जातः, राज्ञे निवेदितं, तुष्टः, दास्या त्याजितोऽशोकवनिकायां कथितं 4 प्रतिक्रमणाध्य0 योगसं0 5 शिक्षायां वज्रस्वाम्यु0 कोणि कोदन्तः ॥ 678 ॥
Page #383
--------------------------------------------------------------------------
________________ CAMSARA |'सेणियस्स, आगओ, अंबाडिया, किं से पढमपुत्तो उज्झिओत्ति?, गओ असोगवणिय, तेणं सो उज्जीविओ, असोगचंदो से नामं कयं, तत्थवि कुक्कुडिपिंछएणं koNaMgulI'hividdhA, सुकुमालिया सा न पौणै, कूणिया जाया, ताहे से दारएहि नाम कयं कृणिओत्ति, जाहे य तं अंगुलिं पूइ गलंति सेणिओ मुहे करेइ ताहे ठाति, इयरहा रोवै, सो य संवडै, इओ य अण्णे दो पुत्ता चेल्लणाए जाया-हल्लो विहल्लो य, अण्णे सेणियस्स बढे पुत्ता अण्णासिं देवीणं, जाहे य किर उजाणियांखंधावारो जाओ, ताहे चेल्लणा कोणियस्स गुलमोयए पेसेइ हल्लविहल्लाणं खंडकए, तेण वेरेण कोणिओ चिंतईएए सेणिओ मम देइत्ति पओसं वहै, अण्णया कोणियस्स अट्ठहिं रायकन्नाहिं समं विवाहो जाओ, जाव उपिं पासायवरगओ विहरै, एसा कोणियस्स उप्पत्ती परिकहिया । सेणियस्स किर रण्णो जावतियं रजस्स मोलं तावतियं देवदिन्नस्स हारस्स सेयणगस्स गंधहत्थिस्स, एएसिं उठाणं परिकहेयवं, हारस्स का उप्पत्ती-कोसंबीए णपरी धिज्जाइणी श्रेणिकाय, आगतः, उपालब्धा, किं तया प्रथमपुत्र उज्झित इति', गतोऽशोकवनिका, तेन स उज्जीवितः, अशोकचन्द्रस्तस्य नाम कृतं, तत्रापि कुक्कुटपिच्छेन कोणे उंगुलिरभिविद्धा, सुकुमालिका सा न प्रगुणीभवति, वक्रा जाता, तदा तस्स दारकै म कृतं कृणिक इति, यदा च तस्या अङ्गुल्याः पूतिः सवति श्रेणिको मुखे करोति तदा उपरतरुदितो भवति, इतरथा रोदिति, स च संवर्धते, इतश्चान्यौ द्वौ पुत्रौ चेल्छणाया जाती, हल्लो विहल्लच, अन्ये श्रेणिकस्य बहवः पुत्रा भन्यासा देवीनां, यदा च किल उद्यानिकास्कन्धावारो जातस्तदा चेल्छणा कोणिकाय गुडमोदकान् प्रेषते हल्लविहल्लाभ्यां खण्डाकृतान् , तेन वैरेण कोणिकश्चिन्तयति, एतान् श्रेणिको मझं ददातीति प्रद्वेषं वहति, अन्यदा कोणिकस्याष्टभिः राजकन्याभिः समं विवाहो जातः, यावत् उपरि प्रासादवरस्थ गतो विहरति, एषा कोणिकस्योत्पत्तिः परिकथिता । श्रेणिकस्य किळ यावत् राज्यस्य मूल्यं तावत् देवदत्तस्य हारस्य सेचनकस्य गन्धहस्तिनः, एतयोरुत्थानं परिकथयितयं, हारस्थ कोत्पत्तिः -कोशाग्यो धिग्जातीया
Page #384
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 679 ॥ गुबिणी पई भणइ - घयमोल्लं विढवेहि, कं मग्गामि 1, भणइ - रायाणं पुष्फेहि ओलग्गाहि, न य वारिज्जिहिसि, सो य उलग्गिओ पुप्फफलादीहिं, एवं कालो वच्चै, पज्जोओ य कोसंबिं आगच्छइ, सो य सयाणिओ तस्स भएण जडणाए दाहिणं कूलं उट्ठवित्ता उत्तरकूलं एइ, सो य पज्जोओ न तरै जडणं उत्तरिउ, कोसंबीए दक्खिणपासे खंधावारं निवेसित्ता चिट्ठइ, ता बेइ-जे य तस्स तणहारिगाई तेसिं वायस्सिओ गहियओ कन्ननासादि छिंदै सयाणि य मणुस्सा एवं परिखीणा, एगाए रतीए पलाओ, तं च तेण पुप्फपुडियागरण दिडं, रण्णो य निवेइयं, राया तुट्ठो भणइ किं देमि ?, भणति - भणिं पुच्छामि, पुच्छित्ता भणइ - अग्गासणे कूरं मग्गाहित्ति, एवं सो जेमेइ दिवसे 2 दीणारं देइ दक्खिणं, एवं ते कुमारामच्चा चिंतेंति - एस रण्णो अग्गासणिओ दाणमाणग्गिहीओ कीरौत्ति ते दीणारा देति, खद्धादाणिओ जाओ, पुत्तावि से जाया, सो तं बहुयं जेमेयवं, न तीरै, ताहे दक्खिणालोभेण वमेडं 2 जिमिओ, पच्छा से कोढो 1 गुर्वी पति भणति घृतमूल्यमुपार्जय, कं मार्गयामि ?, भणति - राजानमवलग पुष्पैः, न च वार्यसे, स चावलन: पुष्पफलादिभिः, एवं कालो व्रजति, प्रद्योतन कौशाम्बीमागच्छति, स च शतानीकस्तस्य भयेन यमुनाया दक्षिणं कूलं उत्थाप्योत्तर कूलं गच्छति, स च प्रयोतो न तरति यमुनामुत्तरीतुं, कौशाम्ब्या दक्षिणपार्श्वे स्कन्धावारं निवेश्य तिष्ठति, तदा ब्रवीति ये च तस्य तृणहारकादयस्तेषां वागाश्रितो गृहीतः कर्णनासादि छिनत्ति शतानि च मनुष्याणां एवं परिक्षीणानि, एकस्यां रात्रौ पलायितः, तच्च तेन पुष्पपुटिकागतेन दृष्टं राज्ञे च निवेदितं, राजा तुष्टो भणति किं ददामि ?, भणति ब्राह्मणीं पृच्छामि, पृष्ट्वा भणति अप्रासनेन सह कूरं मार्गेयेति, एवं स जेमति दिवसे 2 ददाति दीनारं दक्षिणां, एवं ते कुमारामात्याश्चिन्तयन्ति एष राज्ञोऽग्रासनिको दानमानगृहीतः क्रियतामिति दीनारान् ददति, बहुदानीयो जातः पुत्रा अपि तस्य जाताः, स तत् बहुकं जेमितव्यं, न शक्यते, तदा दक्षिणालोभेन वावा 2 जिमितः, पश्चात्तस्य कुष्ठ 4 प्रतिक्रमयोग0 5शि क्षायां वज्र स्वाम्यु0 सेटु कवृत्तान्तः ॥ 679 ॥
Page #385
--------------------------------------------------------------------------
________________ CANCCCCRACACANCY जाओ, अभिग्रस्तस्तेन, ताहे कुमारामच्चा भणति-पुत्ते ! विसजेह, ताहे से पुत्ता जेमेइ, ताणवि तहेव, संतती कालंतरेण |पिउणा लजिउमारद्धा, पच्छिमे से निलओ कओ, ताओवि से सुण्हाओ न तहा वट्टिउमारद्धाओ, पुत्तावि नाढायंति, | तेण चिंतियं-एयाणि मम दवेण वडियाणि मम चेव नाढायंति, तहा करेमि जहेयाणिवि वसणं पाविति, अन्नया तेण पुत्ता सदाविया, भणइ-पुत्ता ! किं मम जीविएणं ?, अम्ह कुलपरंपरागओ पसुवहो तं करेमि, तो अणसणं काहामि, तेहिं से कालगओ छगलओ दिण्णो, सो तेण अप्पगं उलिहावेइ, उल्लोलियाओ य खवावेइ, जाहे नायं सुगहिओ एस । कोढेणंति ताहे लोमाणि उप्पाडेइ फुसित्ति एन्ति, ताहे मारेत्ता भणइ-तुब्भेहिं चेव एस खाएयबो, तेहिं खइओ, कोढेण गहियाणि, सोवि उहेत्ता नहो, एगत्थ अडवीए पबयदरीए णाणाविहाणं रुक्खाणं तयापत्तफलाणि पडताणि तिफला य पडिया, सो सारएण उण्हेण कक्को जाओ, तं निविण्णो पियै, तेणं पोर्ट भिण्णं, सोहिए सज्जो जाओ, आगओ सगिह, 1 जातं, तदा कुमारामात्या भणन्ति-पुत्रान् विसृज, तदा तस्य पुत्रा जेमन्ति, तेषामपि तथैव, संततिः कालान्तरे पितुर्लजितुमारब्धा, पश्चिमे तस्य । निलयः कृतः, ता अपि तस्य स्नुषा न तथा वर्तितमारब्धाः, पुत्रा अपि नाद्रियन्ते, तेन चिन्तितं-एते मम द्रव्येण वृद्धा मामेव नाट्रियन्ते, तथा करोमि यथैतेऽपि व्यसनं प्रामुवन्ति, भन्यदा तेन पुत्राः शब्दिताः, भणति-पुत्राः! मम किं जीवितेन ?, अस्माकं कुलपरम्परागतः पशुवधः तं करोमि, ततोऽनशनं करिष्यामि, | तैस्तस्मै कृष्णमछगलो दत्तः, स तेनात्मीयं (तनुं) चुम्बयति, मलगुटिकाश्च खादयति, यदा ज्ञातं सुगृहीत एष कुष्ठेनेति तदा रोमाण्युत्पाटयति झटित्या। यान्ति, तदा मारयित्वा भणति-युष्माभिरेवैष खादितव्यः, तैः खादितः, कुष्ठेन गृहीताः, सोऽप्युत्थाय नष्टः, एकत्र अटव्यां पर्वतदया~ नानाविधानां वृक्षाणां । स्वपत्रफलानि पतन्ति त्रिफला च पतिता, स शारदेन उणेन कल्को जातः, ततो निर्विणस्तं पिबति, तेनोदरं भिन्नं, शुद्धौ सजो जातः, आगतः स्वगृहं,
Page #386
--------------------------------------------------------------------------
________________ आवश्यक हारिभ- द्रीया ॥ 680 ॥ AGRA SAROSAROSAGARMA जणो भणइ-किह ते नह, भणइ-देवेहि मे नासियं, ताणि पेच्छइ-सडसडिंताणि, किह तो तुभवि मम खिंसह ?, ताहे प्रतिक्रमताणि भणंति-किं तुमे पावियाणि ?, भणइ-बाढंति, सो जणेण खिंसिओ, ताहे नहो गओ रायगिहं दारवालिएण समं 6 योग05शि क्षायां वज4 दारे वसइ, तत्थ बारजक्खणीए सो मरुओ भुंजइ, अण्णया बहू उंडेरया खइया, सामिस्स समोसरणं, सो बारवालिओ स्वाम्यु0सेडु तं ठवेत्ता भगवओ वंदओ एइ, सो बारं न छड्डेइ, तिसाइओ मओ वावीए मंडुक्को जाओ, पुवभवं संभरै, उत्तिण्णो कवृत्तान्तः वावीए पहाइओसामिवंदओ, सेणिओय नीति,तत्थेगेण बारवालिओ किसोरेण अक्कतोमओदेवो जाओ,सक्को सेणियं पसंसइ, सो समोसरणे सेणियस्स मूले कोढियरूवेणं निविट्ठो तं चिरिका फोडित्ता सिंचइ, तत्थ सामिणा छियं, भणइ-मर, सेणियं जीव, अभयं जीव वा मर वा, कालसोरियं मा मर मा जीव, सेणिओ कुविओ भट्टारओ मर भणिओ, मणुस्सा स|णिया, उठिए समोसरणे पलोइओ, न तीरै गाउं देवोत्ति, गओ घरं, बीयदिवसे पए आगओ, पुच्छइ-सो कोत्ति ?, जनो भणति-कथं तव नष्टं ?, भणति-देवै, नाशितं, ते पश्यन्ति-शटितशटितानि (पूतीनि स्वाङ्गानि ), कथं तत् यूयमपि मां निन्दत!, तदा ते भणन्ति-किं त्वया प्रापिताः', भणति-बाढमिति, स जनेन निर्भसितः, तदा नष्टो गतो राजगृहं द्वारपालकेन समं द्वारे वसति, तत्र द्वारपक्षावासे समभारुको भुर्3e, अन्यदा बहवो वटका भुक्ताः, स्वामिनः समवसरणं, स द्वारपालस्तं स्थापयित्वा भगवहन्दको गतः, स द्वारं न त्यजति, तृषार्दितो मृतो वाच्या मण्डूको जातः, पूर्वभवं स्मरति, अवतीणों वाप्याः प्रधावितः स्वामिवन्दकः, श्रेणिकश्च निर्गच्छति, द्वारपालः तत्रैकेन किशोरेणाक्रान्तो मृतो देवो जातः, शक्रः श्रेणिक ॥ 680 ॥ प्रवासति, स समवसरणे श्रेणिकस्य मूले (अन्तिके) कुष्टिरूपेण निविष्टः तं स्फोटकान् स्फोटयित्वा सिञ्चति, तत्र स्वामिना क्षुतं, भणति-म्रियस्व, श्रेणिक जीव, अभयं जीव वा म्रियस्व वा, कालशौकरिकं मा नियस्न मा जीव, श्रेणिकः कुपितः भट्टारकं (प्रति) म्रियस्वेति भणितं, मनुष्याः संशिताः, उस्थिते समवसरणे प्रकोकितः, न शक्यते शातुं देव इति, गतो गृहं, द्वितीयविवसे प्रगे भागतः, पृच्छति-सक इति,
Page #387
--------------------------------------------------------------------------
________________ तओ सेडुगवत्तंतं सामी कहेइ, जाव देवो जाओ, ता तुम्भेहिं छीए किं एवं भणइ ?, भगवं ममं भणइ किं संसारे अच्छह निषाणं गच्छेति, तुमं पुण जाव जीवसि ताव सुहं मओ नरयं जाहिसित्ति, अभओ इहवि चेइयसाहुपूयाए पुण्णं समज्जिणइ मओ देवलोगं जाहिति, कालो जै जीवै दिवसे 2 पंच महिससयाई वावाएइ मओ नरए गच्छइ, राया भाइ- अहं तु भेहिं नाहेहिं कीस नरयं जामि ? केण उवाएण वा न गच्छेजा ?, सामी भणइ-जै कविलं माहणिं भि क्खं दावेसि कालसूरियं सूणं मोएसि तो न गच्छसि नरयं, वीमंसियाणि सङ्घप्पगारेण नेच्छति, सोय किर अभवसिद्धीओ कालो, धिज्जाइयाणिया कविला न पडिवज्जइ जिणवयणं, सेणिएण धिजाइणी भणिया सामेण - साहू वंदाहि, सा नेच्छइ, मारेमि ते, तहावि नेच्छइ, कालोवि नेच्छइत्ति, भणइ-मम गुणेण एत्तिओ जणो सुहिओ नगरं च, एत्थ को दोसो ?, तरस पुत्तो पालगो नाम सो अभएण उवसामिओ, कालो मरिउमारद्धो, तस्स पंचमहिसगसयघातेहिं से ऊणं अहे सत्तमया 1 ततः सेदुकवृत्तान्तं स्वामी कथयति, पावद्देवो जातः, तर्हि युष्माभिः क्षुते किमेवं भणति ?, आह भगवान् मां भणति - किं संसारे तिष्ठत निर्वाणं गच्छतेति त्वं पुनर्यावज्जीवसि तावत्सुखितो मृतो नरकं यास्यसीति, अभय इहापि चैश्यसाधुपूजया पुण्यं समुपार्जयति मृतो देवलोकं यास्यति, कालिको यदि जीवेत् दिवसे 2 महिषपञ्चशत व्यापादयति मृतो नरकं गमिष्यति, राजा भणति अहं युष्मासु नाथेषु कथं नरकं गमिष्यामि ?, केन वोपायेन न गच्छेयं ?, स्वामी भणति यदि कपिलां ब्राह्मणीं भिक्षां दापयसि कालशौकरिकात् सूनां मोचयसि तदा न गच्छसि नरकं, प्रज्ञापितौ सर्वप्रकारेण नेच्छतः, स किला भव्य सिद्धिकः कालिकः, धिग्जातीया कपिला न प्रतिपद्यते जिनवचनं श्रेणिकेन धिग्जातीया भणिता सान्ना-साधून् वन्दस्व, सा नेच्छति, मारयामि त्वां तथापिन प्रतिपद्यते, कालिकोऽपि नेच्छतीति, भणति-मम गुणेनेयान् जनः सुखी नगरं च, अन को दोषः, तस्य पुत्रः पालको नामाभयेन स उपशमितः, कालिको मर्तुमारब्धः, तस्य महिषपञ्चशत्या घातेनाथोनमधः सप्तमी
Page #388
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 681 ॥ XLOCKGROUNDS पाउग्गं, अण्णया महिससयाणि पंच पुत्तेण से पलावियाणि, तेण विभंगेण दिहाणि मारियाणि य, सोलस य रोगायंका प्रतिक्रपाउब्भूया विवरीया इंदियत्था जाया जं दुग्गंध तं सुगंध मन्नै, पुत्तेण य से अभयस्स कहियं, ताहे चंदणि उदगं दिजइ, योग05शि भणइ-अहो मिह विटेण आलिप्पइ पूइमंसं आहारो, एवं किसिऊण मओ अहे सत्तमं गओ, ताहे सयणेण पुत्तो से ठवि- दक्षायां वनजइ सो नेच्छइ, मा नरगं जाइस्सामित्ति सो नेच्छइ, ताई भणंति-अम्हे विगिंचिस्सामो तुमं नवरं एकं मारेहि सेसए । स्वाम्यु सबै परियणो मारेहिति, इत्थीए महिसओ बीए कुहाडो य रत्तचंदणेणं रत्तकणवीरेहि, दोवि डंडीया मा तेण कुहाडएण कालिक शौकरिका. अप्पा हओ पडिओ विलवै, सयणं भणइ-एयं दुक्खं अवणेह, भणंती-न तीरंति, तो कह भणह-अम्हे विगिंचामोत्ति ?, एयं पसंगेण भणियं, तेण देवेणं सेणियस्स तु?ण अट्ठारसको हारो दिण्णो दोषिण य अक्खलियवट्टा दिण्णा, सो हारो चेल्लणाए दिण्णो पियत्ति काउं, वट्टा नंदाए, ताए रुहाए किमहं चेडरूवत्तिकाऊण अनिरक्खिया खंभे आवडिया भग्गा, प्रायोग्यं, अन्यदा महिषपञ्चशती पुत्रेण तस्य पलायिता, तेन विभङ्गेन दृष्टा मारिता च, षोडश रोगातकाश्च प्रादुर्भूताः विपरीता इन्द्रियार्थी जाता यत् । दुर्गन्धं तत्सुगन्धि मन्यते, पुत्रेण च तस्याभयाय कथितं, तदा वोंगृहोदकं दीयते, भणति-अहो मिष्टं विष्टयोपलिप्यते पूतिमासमाहारः, एवं क्लिष्ट्वा मृतो ॥ 682 ॥ 'धः सप्तम्यां गतः, तदा स्वजनेन तस्य पुत्रः स्थाप्यते स नेच्छति, मा नरकं गममिति स नेच्छति, ते भणन्ति-वयं विभक्ष्यामस्वं परमेकं मारय शेषान् सर्वान् परिजनो मारयिष्यति, खिया महिषो द्वितीयया कुठारो रक्तचन्दनेन रक्तकणवीरैः (मण्डिती), द्वावपि मा दण्डिता भूव तेन कुठारेणात्मा हतः पतितो विलपति, स्वजनं भणति-एतदुःखमपनयत, भणन्ति-न शक्यते, तत् कथं भणत-वयं विभक्ष्याम इति ?, एतत्प्रसङ्गेन भणितं, तेन देवेन श्रेणिकाय तुष्टेनाष्टादशसरिको हारो दत्तः द्वौ चारुकाल्यवृत्तौ दत्तौ, स हारश्चेल्लणायै दत्तः प्रियेतिकृत्वा, वृत्तौ नन्दायै, तया रुष्टया किमहं चेटरूपेतिकृत्वा दूर क्षिप्तौ, स्तम्भै आपतितौ भग्नौ,
Page #389
--------------------------------------------------------------------------
________________ तत्थ एगंमि कुंडलजुयलं एगंमि देवदूसजुयलं, तुट्ठाए गहियाणि, एवं हारस्स उप्पत्ती । सेयणगस्स का उप्पत्ती ?, एगत्थ वणे हत्यिहं परिवसइ, तंमि जूहे एगो हत्थी जाए जाए हथिचेल्लए मारेइ, एगा गुविणी हत्थिणिगा, सा य ओसरित्ता एक्कल्लिया चरै, अण्णया कयाइ तणपिंडियं सीसे काऊण तावसासमं गया, तेसिं तावसाणं पाएमु पडिया, तेहिं णायंसरणागया वराई, अण्णया तत्थ चरंती वियाया पुत्तं, हथिजूहेण समं चरंती छिद्देण आगंतूण थणं देइ, एवं संवड्डइ, तत्थ तावसपुत्ता पुप्फजाईओ सिंचंति, सोवि सोंडाए पाणियं नेऊण सिंचइ, ताहे नामं कयं सेयणओत्ति, संवडिओ मयगलो जाओ, ताहे णेण जूहवई मारिओ, अप्पणा जुहं पडिवण्णो, अण्णया तेहिं तावसेहिं राया गाम दाहितित्ति मोयगेहि लोभित्ता रायगिहं नीओ, णयरं पवेसेत्ता बद्धो सालाए, अण्णया कुलवती तेण चेव पुबब्भासेण दुक्को किं पुत्ता! सेयणग ओच्छगं च से पणामेइ, तेण सो मारिओ, अण्णे भणंति-जूहवैत्तणे ठिएणं मा अण्णावि वियातित्ति ते तत्रैकस्मिन् कुण्डलयुगलमेकस्मिन् देवदुष्ययुगलं, तुष्टया गृहीतानि, एवं हार्स्योत्प्त्तिः,| सेचनकस्य कोत्पत्तिः ?, एकत्र बने हस्तियूथं परिवसति, तस्मिन् यूथे एको हस्ती जातान् जातान् हस्तिकलभान मारयति, एका गुर्वी हस्तिनी, सा चापमृत्यैकाकिनी चरति, अन्यदा कदाचित् तृणपिण्डिका शीर्षे कृत्वा तापसाश्रमं गता, तेषां तापसानां पादयोः पतिता, तैज्ञात-शरणागता वराकी, अन्यदा तत्र चरन्ती प्रजनितवती पुत्रं, हस्तियूथेन समं चरन्ती अव। सरे आगत्य स्तनं ददाति, एवं संवर्धते, तत्र तापसपुत्राः पुष्पजातीः सिञ्चन्ति, सोऽपि शुण्डया पानीयमानीय सिनति, तदा नाम कृतं सेचनक इति, संवृद्धो मदकलो जातः, तदाऽनेन यूथपतिर्मारितः, आत्मना यूथं प्रतिपन्नं, अन्य दा तैस्तापसै राजा प्रामं दास्यतीति लोभयित्वा मोदकै राजगृहं नीतः, नगरं प्रवेश्य बद्धः शालायां, अन्यदा कुलपतिस्तेनैव पूर्वाभ्यासेनागतः, किं पुत्र सेचनक! वखं च तसइ क्षिपति, तेन स मारितः, अन्ये भणन्ति-यूथपतित्वे स्थितेन माऽन्यापि प्रजीजनदिति ते
Page #390
--------------------------------------------------------------------------
________________ आवश्यकहारिभ 969MAR द्रीया प्रतिक्रम. योगपशि क्षायां वन स्वाम्यु सेचनकपूवभवः ॥ 682 ॥ तावसौडया भग्गा तेहिं तावसेहिं रुहेहिं सेणियस्स रण्णो कहियं, ताहे सेणिएण गहिओ, एसा सेयणगस्स उप्पत्ती । / पुवभवो तस्स-एगो धिजाइओ जन्नं जयै, तस्स दासो तेण जन्नवाडे ठविओ, सो भणइ-जै सेसं मम देहि तो ठामि इयरहा ण, एवं हउत्ति सोवि ठिओ, सेसं साहूण देइ, देवाउयं निबद्धं देवलोगाओ चुओ सेणियस्स पुत्तो नंदिसेणो जाओ, धिज्जाइओऽवि संसार हिंडित्ता सेयणगो जाओ, जाहे किर नंदिसेणो विलग्गइ ताहे ओहयमणसंकप्पो भवै, विमणो होइ, ओहिणा जाणइ, सामी पुच्छिओ, एयं सर्व कहेइ, एस सेयणगस्स .पुवभवो । अभओ किर सामि पुच्छैको अपच्छिमो रायरिसित्ति ?, सामिणा उदायणो वागरिओ, अओ परं बद्धमौडान पवयंति, ताहे अभएणरज दिजमाणं न इच्छियं, पच्छा सेणिओ चिंतेइ-कोणियस्स रजं दिजिहित्ति हल्लस्स हत्थी दिन्नो विहल्लस्स देवदिन्नो हारो, अभएण पवयंतेण नंदाए य खोमजुयलं कुंडलजुयलं हल्लविहल्लाणं दिण्णाणि, महया विभवेण अभओ समाऊओ pavaio, अण्णया तापसोटजा भग्नास्तैस्तापसै रुष्टैः श्रेणिकस्य राज्ञः कथितं, तदा श्रेणिकेन गृहीतः, एषा सेच्न्क्स्योत्प्त्तिः। तस्य पूर्वभवः-एको धिग्जातीयो यज्ञं यजते, | तस्य दासो यज्ञपाटे तेन स्थापितः, स भणति-यदि शेष मह्यं दास्यसि तर्हि तिष्ठामि इतरथा न, एवं भवस्विति सोऽपि स्थितः, शेषं साधुभ्यो ददाति, देवायुर्निबद्धं, देवलोकाच्युतः श्रेणिकस्य पुत्रो नन्दिषेणो जातः, धिग्जातीयोऽपि संसारं हिण्डित्वा सेचनको जातः, यदा किल नन्दिषेण भारोहति तदोपहतमनः संकल्पो भवति विमनस्को भवति, अवधिना (विभङ्गेन)जानाति, स्वामी पृष्टः एतत् सर्वं कथयति, एष सेचनकस्य पूर्वभवः । अभयः किल स्वामिनं. पृच्छति-कोऽपश्चिमो राजर्षिरिति ?, स्वामिनोदायनो व्याकृतः, अतः परं बद्धमुकुटा न प्रवजिष्यन्ति, तदाऽभयेन राज्यं दीयमानं नेष्टं, पश्चात् श्रेणिकश्चिन्तयति-कोणिकाय राज्यं दास्यते इति हल्लाय हस्ती दत्तः विहल्लाय देवदत्तो हारो दत्तः, अभयेन प्रनजता नन्दायाः क्षीमयुगलं कुण्डलयुगलं च हल्लविहलाभ्यां दत्ते, महता विभवेनाभयः समातृकः प्रवजितः, अन्यदा ॥ 682 ॥ ACTER
Page #391
--------------------------------------------------------------------------
________________ CASSSSSSSSS कोणिओ कालादीहि दसहिं कुमारेहिं समं मंतेइ-सेणियं बंधेत्ता एक्कारसभाए रजं करेमोत्ति, तेहिं पडिसुयं, सेणिओ बद्धो, पुषण्हे अवरण्हे य कससयं दवावेइ, चेल्लणाइ कयाइ ढोयं न देइ, भत्तं वारियं, पाणियं न देइ, ताहे चेल्लणा कहवि कुम्मासे वालेहिं बंधित्ता सयाउं च सुरं पवेसेइ, सा किर धोवै सयवारे सुरा पाणियं सर्व होइ । अण्णया तस्स पउमावईए देवीए पुत्तो उदायितकुमारो जेमंतस्स उच्छंगे ठिओ, सो थाले मुत्तेति, न चालेइ मा दुमिजिहित्ति (जत्तिए) मुत्तियं तत्तियं कूरं अवणेइ, मायं भणति-अम्मो ! अण्णस्सवि कस्सवि पुत्तो एप्पिओ अत्थि ?, मायाए सो भणिओदुरात्मन् तव अंगुली किमिए वर्मती पिया मुहे काऊण अच्छियाइओ, इयरहा तुम रोवतो अच्छियाइओ, ताहे चित्तं मौयं जायं, भणइ-किह !, तो खाइ पुण मम गुलमोयए पेसेइ 1, देवी भणइ-मए ते कया, जं तुमं सदा पीवेरिओ उदरे आरद्धोत्ति सब कहेइ, तहावि तुज्झ पिया न विरजइ, सो तुमे पिया एवं वसणं पाविओ, तस्स अरती जाया, कोणिकः कालादिभिर्दशभिः कुमारैः समं मन्त्रयति-श्रेणिकं बवा एकादश भागान् राज्यस्य कुर्म इति, तैः प्रतिश्रुतं, श्रेणिको बद्धः, पूर्वाद्धे अपराहे च कशाशतं दापयति, चेल्लणायाः कदाचिदपि गमनं (का) न ददाति, भक्तं वारितं, पानीयं न ददाति, तदा चेल्लणा कथमपि कुल्माषान् वालेषु बट्टा स्वयं च सुरां प्रवेशयति, सा किल प्रक्षालयति शतकृत्वः सुरा पानीयं सर्व भवति । अन्यदा तस्य पद्मावत्या देव्याः पुत्र उदायिकुमारो जेमत उत्सङ्गे स्थितः, स स्थाले मूत्रयति, न चालयति मा दोषीदिति (यावति) मूत्रितं तावन्तं कूरमपनयति, मातरं भणति-अम्ब ! अन्यस्यापि कस्यापि पुत्र इयप्रियोऽस्ति !, मात्रा स भणितः-तवाङ्गुली कृमीन् वमन्ती पिता (तव) मुखे कृत्वा स्थितवान् , इतस्था त्वं रुदन स्थितवान् , तदा चिर्त मृदु जात, भणति-कधी किं पुनस्तर्हि मह्यं गुडमोदकान् अप्रैषीत् ?, देवी भणति-मया ते कृताः, यवं सदा पितृवैरिकः, उदरे (आगमनात्) आरभ्येति सर्व कथितं, तथापि तव पिता न व्यर सीत् , स त्वया पितवं व्यसनं प्रापितः, तस्यारतिर्जाता,
Page #392
--------------------------------------------------------------------------
________________ आवश्यक- हारिभद्रीया ॥ 683 ॥ सुणेतओ चेव उहाय लोहदंडं गहाय नियलाणि भंजामित्ति पहाविओ, रक्खवालगा नेहेणं भणंति-एस सो पावो लोह-dA4 प्रतिक्र । मणाध्य. | दंडं गहाय एइत्ति, सेणिएण चिंतियं-न नज्जइ कुमारेण मारेहितित्ति तालौडं विसं खइयं जाव एइ ताव मओ, सुट्टयर योगसं0 अधिती जाया ताहे डहिऊण घरमागओ रजधुरामुक्कतत्तीओ तं चेव चिंतंतो अच्छइ, कुमारामच्चेहिं चिंतियं-नटं रज 5 शिक्षायां होइत्ति तंबिए सासणे लिहित्ता अक्खराणि जुण्णं काऊण राइणो उवणीयं, एवं पिउणो कीरै पिंडदाणादी, णित्वारि 4 वज्रस्वाम्यु. जै, तप्पभिति पिंडनिवेयणा पवत्ता, एवं कालेण विसोगो जाओ, पुणरवि सयणपरिभोए य पियसंतिए दण अद्धिती होहित्ति तओ निग्गओ चंपारायहाणी करेइ, ते हल्लविहल्ला सेयणएण गंधहत्थिणा समं सभवणेसु य उजाणेसु य पुक्ख-18 णिकयुद्ध रिणीएसु अभिरमंति, सोवि हत्थी अंतेउरियाए अभिरमावेइ, ते य पउमावई पेच्छइ,णयरमज्झेण य ते हल्लविहल्ला हारेण कुंडलेहि य देवदुसेण विभूसिया हत्थिखंधवरगया दळूण अद्धिति पगया कोणियं विण्णवेइ, सो नेच्छइ पिउणा दिण्णंति, शृण्वन्नेवोत्थाय लोहदण्डं गृहीत्वा निगडान् सनज्मि इति प्रधावितः, नेहेन रक्षपालकाः भणन्ति-एप स पापो लोहदण्डं गृहीत्वाऽऽयाति,श्रेणिकेन चिन्तितंन ज्ञायते (केन) कुमरणेन मारयिष्यतीति तालपुटं विषं खादितं यावदेति तावन्मृतः, सुष्टुतरावृतिर्जाता, तदा दग्ध्वा गृहमागतो मुक्तराज्यधूस्तप्तिस्तदेव चिन्तयन् तिष्ठति, कुमारामास्यचिन्तितं-राज्यं नङ्ग्यतीति ताम्रिक शासनं लिखित्वाऽक्षराणि जीर्णानि कृत्वा राज्ञ उपनीतं, एवं पितुः क्रियते पिण्डदानादि, | निस्तार्यते, तत्प्रभृति पिण्डनिवेदना प्रवृत्ता, एवं कालेन विशोको जातः, पुनरपि स्वजनपरिभोगांश्च पितृसत्कान् दृष्ट्वाऽमृतिर्भविष्यतीति निर्गतस्ततश्चम्पा राजधानी करोति, तौ हल्लविहली सेचनकेन हस्तिना समं स्वभवनेषु उद्यानेषु पुष्करिणीषु चाभिरमंते, सोऽपि हस्ती अन्तःपुरिका अभिरमयते, तौ च पद्मावती प्रेक्षते, नगरमध्येन च तो हलविहछौ हारेण कुण्डलाभ्यां देवदुष्येण च विभूषितौ वरहस्तिस्कन्धगतौ दृष्ट्वाऽधृति प्रगता कोणिक विज्ञपयति, स नेच्छति पित्रा दत्तमिति, ॥ 683 ॥
Page #393
--------------------------------------------------------------------------
________________ एवं बहसो 2 भणंतीए चित्तं उप्पण्णं, अण्णया हल्लविहल्ले भणइ-रजं अर्द्ध अद्धेण विगिंचामो सेयणगं मम देह, ते हि मा सरक्खं चिंतियं देमोत्ति भणंति गया सभवणं, एक्काए रत्तीए सांतेउरपरिवारा वेसालिं अजमूलं गया, कोणियस्स कहियं नहा कमारा, तेण चिंतियं-तेवि न जाया हत्थीवि नत्थि, चेडयस्स दुर्य पेसइ, अमरिसिओ, जै गया कुमारा |गया नाम, हत्थिं पेसेह, चेडगो भणइ-जहा तुम मम नत्तुओ तहा एएवि, कह इयाणि सरणागयाण हरामि, न देमित्ति दूओ पडिगओ, कहियं च, पुणोवि दुयं पवेइ-देह, न देह तो जुज्झसजा होह एमित्ति, भणइ-जहा ते रुच्चै, ताहे कोणिएण कालाइया कुमारा दसवि आवाहिया, तत्थेक्केक्कस्स तिन्नि 2 हत्थिसहस्सा तिन्नि 2 आससहस्सा तिन्नि 2 रहसहस्सा तिन्नि 2 मणुस्सकोडिओ कोणियस्सवि एत्तियं सवाणिवि तित्तीसं 33, तं सोऊण चेडएण अट्ठारसगणरायाणो । मेलिया, एवं ते चेडएण समं एगूणवीसं रायाणो, तेसिपि तिन्नि 2 हत्थिसहस्साणि तह चेव नवरं सर्व संखेवेण एवं बहुशोर भणन्त्या चित्तमुत्पादितं, अन्यदा हल्लविहछौ भणति-राज्यमर्धमधं विभजामः सेचनकं मह्यं दत्तं, तौ तु मा सुरक्षं चिन्तितं दावेति । भणन्तौ गतौ स्वभवनं, एकया राज्या सान्तःपुरपरिवारौ वैशाल्यामार्य (मातामह ) पादमूलं गतौ, कोणिकाय कथितं-नष्टौ कुमारी, तेन चिन्तितं-तावपि न जातौ हस्त्यपि नास्ति, चेटकाय दूतं प्रेषयति, अमर्षितो, यदि गतौ कुमारौ गतौ नाम हस्तिनं प्रेषय, चेटको भणति-यथा त्वं नप्ता तथैतावपि, कथमिदानी शरणागतयोर्हरामि, न ददामीति दूतः प्रतिगतः, कथितं च, पुनरपि दूतं प्रस्थापयति-देहि, न दद्यास्तदा युद्धसजो भवैमीति, भणति-यथा ते रोचते, तदा कोणिकेन कालादिकाः कुमारा दशाप्याहूताः, तत्रैकैकस्य त्रीणि 2 हस्तिसहस्राणि त्रीणि 2 अश्वसहस्राणि त्रीणि 2 स्थसहस्राणि तिस्रो 2 मनुष्यकोटयः X कोणिकस्याप्येतावत् सर्वाग्यपि प्रयविंशत्, तत् श्रुत्वा चेटकेनाष्टादश गणराजा मेलिताः, एवं ते चेटकेन सममेकोनविंशती राजानः, तेषामपि हस्तिनां त्रिस हस्त्री 2 तथैव नवरं सर्वं संक्षेपेण
Page #394
--------------------------------------------------------------------------
________________ आवश्यक- हारिभद्रीया ॥ 684 ॥ सत्तावणं, ताहे जुद्ध संपलग्गं, कोणियस्स कालो दंडणायगो, दो बूहा काया, कोणियस्स गरुडवूहो चेडगस्स सागर |4 प्रतिक्रवूहो, सो जुझंतो कालो ताव गओ जाव चेडगो, चेडएण य एगस्स य सरस्स अभिग्गहो कओ, सो य अमोहो, तेण मणाध्य0 योगसं0 सो कालो मारिओ, भग्गं कोणियबलं, पडिनियत्ता सए 2 आवासे गया, एवं दसहि दिवसेहिं दसवि मारिया चेडएण 5 शिक्षायां कालादीया, एक्कारसमे दिवसे कोणिओ अहमभत्तं गिण्हइ, सक्कचमरा आगया, सक्को भणइ-चेडगो सावगोत्ति अहं न वज्रस्वाम्यु. पहरामि नवरं सारक्खामि, एत्थ दो संगामा महासिलाकंडओ रहमुसलो भाणियवो जहा पण्णत्तीए, ते किर चमरेण चेटककोविउचिया, ताहे चेडगस्स सरो वैरपडिरूवगे अप्फिडिओ, गणरायाणो नट्ठा सणयरेसु गया, चेडगोवि वेसालिं गओ,3 णिकयुद्ध रोहगसज्जो ठिओ, एवं बारस वरिसा जाया रोहिजंतस्स, एत्थ य रोहए हल्लविहल्ला सेयणएण निग्गया बलं मारेंति दिवे ते दिवे, कोणिओवि परिखिजइ हत्थिणा, चिंतेइ-को उवाओ जेण मारिजेजा ?, कुमारामच्चा भणंति-जै नवरं हत्थी सप्तपञ्चाशत्, तदा युद्धं प्रवृत्तं, कोणिकस्य कालो दण्डनायकः, द्वौ व्यूहौ कृतौ, कोणिकस्य गरुडव्यूहश्चेटकस्य सागरव्यूहः, स युध्यमानः कालस्ता|वद्गतो यावच्चेटकः, चेटकेन चैकस्य शरस्याभिग्रहः कृतः, स चामोघः, तेन स कालो मारितः, भग्नं कोणिकबलं, प्रतिनिवृत्ताः स्वके 2 भावासे गताः, एवं *दशभिर्दिवसैदशापि मारिताश्चेटकेन कालादयः, एकादशे दिवसे कोणिकोऽष्टमभक्तं गृहाति, शकचमरावागती, शको भणति-चेटकः श्रावक इत्यहं न प्रहरामि नवरं संरक्षयामि, अनदी संग्रामौ महाशिलाकण्टकरथमुशली भणितम्यौ यथा प्रज्ञप्तौ, तौ किल चमरेण विकुर्विती, तदा चेटकस्य शरो वनप्रतिरूपके स्ख- |लितः, गणराजा नष्टाः स्वनगरेषु गताः, चेटकोऽपि वैशालीं गतः, रोधकसजः स्थितः, एवं द्वादश वर्षाणि जातानि रुध्यमाने, भन्न च रोधके इछविहल्लौ सेचनकेन निर्गतौ बलं मारयतः दिवसे दिवसे, कोणिकोऽपि परिखिद्यते हस्तिना, चिन्तयति-क उपायो येन मार्येते, कुमारामात्या भणन्ति-यदि नवरं हस्ती ॥ 684 ॥
Page #395
--------------------------------------------------------------------------
________________ मारिजइ, अमरिसिओ भणइ-मारिजौ, ताहे इंगालखड्डा कया, ताहे सेयणओ ओहिणा पेच्छइ न वोलेड खर्3a, कमारा भति-तज्म निमित्तं इमं आवई पत्ता तोवि निच्छसि ?, ताहे सेयणएण खंधाओ ओयारिया, सो य ताए खर्3आए पडिओ मओ रयणप्पहाए नेरइओ उववण्णो, तेवि कुमारा सामिस्स सीसत्ति वोसिरंति देवयाए साइरिया जत्थ भयवं तित्थयरो विहरै, तहवि णयरी न पडै, कोणियस्स चिंता, ताहे कूलवालगस्स रुट्ठा देवया आगासे भणड। 'समणे जै कूलवालए मागहियं गणियं ल्गेहिती। लाया य असोगचंदए, वेसालिं नगरि घिस्सि॥1॥स्न्नेतो चेव चंपं गओ कूलवालयं पुच्छइ, कहियं, मागहिया सद्दाविया विडसाविया जाया, पहाविया, का तीसे उप्पत्ती जहा णमोकारे पारिणामियबुद्धीए थूभेत्ति-'सिद्धसिलायलगमणं खुड्डुगसिललोट्टणा य विक्खंभो । सावो मिच्छावाइत्ति निग्गओ कूलवालतवो ॥1॥ताव्स्प्ल्ली नैवारणं च कोहे य कोणिए कहणं । मागहिगमणं वंदण मोदगाइसार मार्यत, अमषितो भणति-मार्यता, तदाऽङ्गारगर्ता कृता, तदा सेचनकोऽवधिना पश्यति, नातिकामति गौ, कुमारी भणतः-तव निमित्तमियमापत्तिः प्राप्ता तथापि नेच्छसि, तदा सेचन केन स्कन्धादवतारितो, स च तस्यां गायां पतितो मृतो रसप्रभायां नैरपिक उत्पन्नः, तावपि कुमारी स्वामिनः । शिष्याविति व्युत्सृजन्ती देवतया संहती यत्र भगवान् तीर्थकरो विहरति, तथापि नगरी न पतति, कोणिकस्य चिन्ता, तदा कूलवालकाय रुष्टा देवताऽऽकाशे भणति-श्रमणः कूलवालको यदि मागधिकां वेश्यां लगिष्यति । राजा चाशोकचन्द्रो वैशाली नगरी ग्रहीष्यति ॥ 1 ॥ शृण्वन्नेव चम्पां गतः कूलबालक पृच्छति, कथितं, मागधिका शब्दिता विटश्राविका जाता, प्रधाविता, का तस्या उत्पत्तिर्यथा नमस्कारे पारिणामिकीवुद्धौ स्तूप इति, सिद्धशिलातलगमनं क्षुल्लकेन शिलालोठनं च विष्कम्भः (पाद्प्र्सारिका)| शापो मिथ्यावादीति निर्गतः कूलवालकतपः ॥ 1 ॥ तापसपाली नदीवारणं च क्रोधे कोणिकाय (देवतया) कथितं । मागधिकागमनं वन्दनं मोदकाः भतीसारः
Page #396
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 685 ॥ आणणया ॥2॥प्द्दिच्र्न्नोभास्न्न्या कोणियगणियत्ति गमणनिग्गमणं । वेसालि जहा घेप्पइ उदिक्ख जओ गवे 4 प्रतिक्रमसामि ॥ 3 ॥ सालिगमण मग्गण साईकारावणे य आउट्टा । थूभ नरिंदनिवारण इट्टगनिकालणविणासो ॥4॥प्द्दि |मणाध्य योग05शि यागमणे रोहण गद्दभहलवाहणापइण्णाय । चेडगनिग्गम वहपरिणओ य माया वाल्द्धो॥5॥" कोणिओ भणइ क्षायां वज्रचेडग ? किं करेमि !, जाव पुक्खरिणीओ उठेमि ताव मा नगरी अतीहि, तेण पडिवण्णं, चेडगो सबलोहियं पडिमं गलए हय पाडम गलए स्वाम्यु0 वै. बंधिऊण उइण्णो, धरणेण सभवणं नीओ कालगओ देवलोगं गओ, वेसालिजणो सबो महेसरेण नीलवंतमि साह्रिओ। शालीग्रहः को महेसरोत्ति ?, तस्सेव चेडगस्स धूया सुजेठा वेरग्गा पवैया, सा उवस्सयस्तो आयावेइ, इओ य पेढालगो नाम परिवायओ विजासिद्धो विजाउ दाउकामो पुरिसं मग्गइ, जै बंभचारिणीए पुत्तो होज्जा तो समत्थो होज्जा, तं आयातीं दणं धूमिगावामोहं काऊण विजाविवज्जासो तत्थ सेरितु काले जाए गब्भे अतिसयणाणीहिं कहियं-न एयाए । आनयनं ॥ 2 ॥ प्रतिचरणमवभासनं कोणिकगणिकेति गमनं निर्गमनं । वैशाली यथा गृह्यते उद्वीक्षस्व प्रयतो गवेषयामि ॥ 3 ॥ वैशालीगमनं मार्गणं सत्यकारकारणेनावर्जिता । स्तूपः नरेन्द्रनिवारणं इष्टिकानिष्काशनं vinaashH॥4॥ पतिते गमनं रोधः (पूर्तिः) गर्दभहलवाहनप्रतिज्ञायाः । चेटकनिगमो वधपरिणतश्च मात्रोपालब्धः ॥ 5 ॥ कोणिको भणणि-चेटक! किं करोमि ?, यावत् पुष्करिण्या आगच्छामि तावन्मा नगरी यासीः, तेन प्रतिपन्नं, चेटकः सकललोहमयी प्रतिमां गले बद्धा अवतीर्णः, धरणेन स्वभवनं नीतः कालगतो देवलोकं गतः, वैशालीजन: सर्वो महेश्वरेण नीलवति संहृतः । को महेश्वर X ॥ 685 ॥ इति !, तस्यैव चेटकस्य दुहिता सुज्येष्ठा वैराग्याध्प्रव्रजिता, सोपाश्रयस्थान्तरातापयति, इतश्च पेढालको नाम परिबाद विद्यासिद्धो विद्या दातुकामः पुरुष । मायति, यदि ब्रह्मचारिण्याः पुत्रो भवेत् तर्हि समर्थों भवेत् , तामातापयन्तीं दृष्ट्वा धूमिकाम्यामोहं कृत्वा विद्याविपयांसः तत्र व्युत्सृज्य (ततः) काले । जाते गर्भेऽतिशयज्ञानिभिः कथितं-नैतस्याः
Page #397
--------------------------------------------------------------------------
________________ कामविकारो जाओ, सड्डयकुले वडाविओ, समोसरणं गओ साहुणीहिं सह, तत्थ य कालसंदीवो वंदित्ता सामि पुच्छैकओ मे भयं ?, सामिणा भणियं-एयाओ सच्चतीओ, ताहे तस्स मूलं गओ, अवण्णाए भणइ-अरे तुमं ममं मारेहिसित्ति पाएसु बला पाडिओ, संवडिओ, परिवायगेण तेण संजतीण हिओ, विजाओ सिक्खाविओ, महारोहिणि च साहेइ, इमं सत्तमं भवं, पंचसु मारिओ, छठे छम्मासावसेसाउएण नेच्छिया, अह साहेत्तुमारद्धो अणाहमडए चितियं काऊण उजालेत्ता अल्लचंमं वियडित्ता वामेण अंगुठ्ठएण ताव चंकमै जाव कहाणि जलंति, एत्थंतरे कालसंदीवो आगओ कठ्ठाणि छुब्भइ, सत्तरत्ते गए देवया सयं उवडिया-मा विग्धं करेहि, अहं एयस्स सिज्झिउकामा, सिद्धा भणइ-एगं अंग परिचय जेण पविसामि सरीरं, तेण निलाडेण पडिच्छिया, तेण ऐयया, तत्थ बिलं जायं, देवयाए से तुहाए तैयं अच्छि कयं, तेण पेढालो मारिओ, कीस णेणं मम माया रायधूयत्ति विद्धंसिया, तेण से रुद्दो नाम जायं, पच्छा कालसंदीवं आभोएइ, कामविकारो जातः, श्राद्धकुले वर्धितः, समवसरणं गतः साध्वीभिस्सह, तत्र च कालसंदीपको वन्दित्वा स्वामिनं पृच्छति-कुतो मै भयं ?, स्वामिना भणितं-एतस्मात् सत्यकेः, तदा तस्य पार्श्व गतः, अवज्ञया भणति-अरे त्वं मां मारयिष्यसीति पादयोर्बलात् पातितः, संवृद्धः, परिव्राजकेन तेन संयतीनां पार्थात् हृतः, विद्याः शिक्षिताः, महारोहिणीं च साधयति, अयं सप्तमो भवः, पञ्चसु मारितः, षष्ठे षण्मासावशेषायुष्कतया नेष्टा, अथ साधयितुमारब्धः अनाथमृतकेन चितिका कृत्वा प्रज्वाल्य आईचर्म प्रावृत्य वामेनाङ्गुष्ठेन तावत् चङ्काम्यति यावत् काष्ठानि ज्वलन्ति, अनान्तरे कालसंदीपक आगतः काष्ठानि क्षिपति, सप्तराने गते देवता स्वयमुपस्थिता-मा विनं कार्षीः, अहमेतस्य सेधितुकामा, सिद्धा भणति-एकमङ्गं परित्यज येन प्रविशामि शरीरं, तेन ललाटेन प्रतीष्टा, तेनातिगता, तत्र बिलं जातं, देवतया ती तुष्टया तृतीयमक्षि कृतं, तेन पेढालो मारितः, कथं मम माता राजदुहितेति विध्वस्ता, तेन तस्स रुद्रो नाम जातं, पश्चात् कालसंदीपमाभोगयति,
Page #398
--------------------------------------------------------------------------
________________ -% E आवश्यक दादिहो, पलाओ, मग्गओ लग्गइ, एवं हेठ्ठा उवरिं च नासइ, कालसंदीवेण तिन्नि पुराणि विउविता, सामिपायमले प्रतिक्रमहारिभ- अच्छइ, ताणि देवयाणि पहओ, ताहे ताणि भणंति-अम्हे विज्जाओ, सो भट्टारगपायमूलं गओत्ति तत्थ गओ, एकमेकातामणाध्यः द्रीया खामिओ, अण्णे भणंति-लवणे महापायाले मारिओ, पच्छा सो विजाचक्कवट्टी तिसंझं सबतित्थगरे वंदित्ता णटुं च योग05शि क्षायां वनदाइत्ता पच्छा अभिरमै, तेण इंदेण नामं कयं महेसरोत्ति, सोवि किर धेजाइयाण पओसमावण्णो धिज्जाइयकन्नगाण ॥ 686 ॥ स्वाम्यु.महे सयं 2 विणासेइ, अन्नेसु अंतेउरेसु अभिरमै, तस्स य भणंति दो सीसा-नंदीसरो नंदी य, एवं पुष्फएण विमाणेण अभि |श्वरोत्पदः रमै, एवं कालो वच्चै, अन्नया उजेणीए पज्जोयस्स अंतेउरे सिवं मोत्तूणं सेसाओ विद्धंसेइ, पज्जोओ चिंतेइ-को उवाओ होजा जेण एसो विणासेज्जा ?, तत्थेगा उमा नाम गणिया रूवस्सिणी, सा किर धूवग्गहणं गेण्हइ जाहे तेणंतेण एइ, एवं वच्चै काले उइण्णो, ताए दोणि पुप्फाणि वियसियं मौलियं च, मौलियं पणामियं, महेसरेण वियसियस्स हत्थो पसारिओ, ARAR दृष्टः, पलायितः, पृष्ठतो लगति, एवमधस्तादुपरि च नश्यति, कालसंदीपेन त्रीणि पुराणि विकुर्वितानि, स्वामिपुरस्तिष्ठति, ता देवताः प्रहतः, तदाता 4आभणन्ति-वर्य विद्याः, स भट्टारकपादमूलं गत इति गतः, तत्र एकैकेन क्षमितः, अन्ये भणन्ति-लवणे महापाताले मारितः, पश्चात् स विद्याचक्रवर्ती त्रिसन्ध्यं सर्व|x तीर्थकरान वन्दित्वा नृत्यं च दर्शयित्वा पश्चादभिरमते, तेनेन्द्रेण नाम कृतं महेश्वर इति, सोऽपि किल धिग्जातीयानां प्रद्वेषमापनो धिग्जातीयकन्यकानां शतं 2 विनाशयति, अन्येष्वन्तःपुरेषु अभिरमते, तस्य च भण्येते ही शिष्यो-नन्दीश्वरो नन्दीच, एवं पुष्प केण विमानेन अभिरमते, एवं कालो ब्रजति, अन्यदोजयिन्यो । प्रद्योतस्यान्तःपुरे शिवां मुक्त्वा शेषा विध्वंसयति, प्रद्योतश्चिन्तयति-क उपायो भवेत् येन एष विनाश्येत . तत्रैकोमानानी गणिका रूपिणी, सा किल धूप । ग्रहणं गृह्णाति यदा तेन मार्गेणैति, एवं व्रजति काले अवतीर्णः, तया द्वे पुष्पे विकसितं मुकुलितं च, मुकुलितमर्पयति, महेश्वरेण विकसिताय हस्तः प्रसारितः, RICACASSAGAR ॥ 686 //
Page #399
--------------------------------------------------------------------------
________________ |सा मौलं पणामेइ एयस्स तुझे अरहसित्ति, कहं ?, ताहे भणइ-एरिसिओ कण्णाओ ममं तावपेच्छह, तीए सह संवसइ ल हियहियओ कओ, एवं वच्चै कालो, सा पुच्छइ-काए वेलाए देवयाओ ओसरंति ?, तेण सिहं-जाहे मेहुणं सेवामि, तीए शुरणो सिट्ठ मा ममं मारेहित्ति, पुरिसेहिं अंगस्स उवरिं जोगा दरिसिया, एवं रक्खामो, ते य पजोएण भणिया-सह एयाए मारेह मा य दुरारद्धं करेहिह, ताहे मणुस्सा पच्छण्णं गया, तेहिं संसठ्ठो मारिओ सह तीए, ताहे नंदीसरो ताहिं विजाहिं अहिडिओ आगासे सिलं विउवित्ता भणइ-हा दास ! मओसित्ति, ताहे सनगरो राया उल्लपडसाडगो खमाहि एगावराहंति, सो भणइ-एयस्स जै तवत्थं अच्चेह तो मुयामि, एयं च णयरे 2 एवं अवाउडियं ठावेहत्ति तो मुयामि, तो पडिवण्णो, ताहे आययणाणि कारावियाणि, एसा महेसरस्स उप्पत्ती । ताहे नगरि सुण्णियं कोणिओ ऐगओ गद्दभनंगलेण गाहाविया, एत्थंतरे सेणियभज्जाओ कालियादिमादियाओ पुच्छंति भगवं तित्थयर-अम्हं पुत्ता 1 सा मुकुलमर्पयत्येतस्य स्वमहंसीति, कथं ?, तदा भणति-ईदृश्यः कन्या मां तावत् प्रेक्षस्व, तया सह संवसति हृतहृदयः कृतः, एवं ब्रजति । कालः, सा पृच्छति-कस्यां बेलायां देवता अपसरन्ति, तेनोक्तं-यदा मैथुन सेवे, तया राज्ञे कथितं मा मां मारयतेति, पुरुषैरङ्गस्योपरि योगा दर्शिताः, एवं रक्षयामः, ते च प्रद्योतेन भणिता-सहैतया मारयत मा दुरारब्धं कार्ट, तदा मनुष्याः प्रच्छन्नं गताः, तैः संश्लिष्टो मारितः सह तया, तदानन्दीश्वरस्ताभिर्विद्याभिरधिष्ठित आकाशे शिलां विकुळ भणति-हा दास!मृतोऽसीति, तदा सनागरो राजाऽऽशाटिकापटः क्षमस्वैकमपराधमिति, स भणति यदि एनमेतदवस्थं अर्चयत, तदा मुञ्चामि, एनं च नगरे 2 एवमप्रावृतं स्थापयतेति तदा मुञ्चामि, तदा प्रतिपन्नः, तदाऽऽयतनानि कारितानि, एषा महेश्वरस्योत्पत्तिः । तदा नगरी शून्यां कोणिकोऽतिगतः गर्दभलाङ्गलेन कृष्टा, अत्रान्तरे श्रेणिकभार्याः कालिकादिकाः पृच्छन्ति भगवन्तं तीर्थकरं-अस्माकं पुत्राः
Page #400
--------------------------------------------------------------------------
________________ आवश्यक संगमाओ (paM0 17500 ) एंति नवत्ति जहा निरयावलियाए ताहे पवैयाओ, ताहे कोणिओ चंपं आगओ, तत्थ प्रतिकहारिभ- निसामी समोसढो, ताहे कोणिओ चिंतेइ-बहुया मम हत्थी चक्कवट्टीओ एवं आसरहाओ जामिपुच्छामि सामी अहं चक्कवट्टी मणाध्य. द्रीया होमि नहोमित्ति निग्गओ सव्वबलसमुदएण, वंदित्ता भणइ-केवैया चक्कवट्टी एस्सा ?, सामी भणइ-सबे अतीता, पुणो। भणइ-कहिं उववजिस्सामि?, छट्ठीए पुढवीए, तमसदहतो सवाणि एगिदियाणि लोहमयाणि रयणाणि करेइ, ताहे सब- क्षायां व्ज्र्॥687॥ बलेणं तिमिसगुहं गओ अहमेणं भत्तेणं, भणइ कयमालगो-अतीता बारस चक्कवट्टिणो जाहित्ति, नेच्छइ, हथिविलग्गोस्वाम्यु0को मणी हत्थिमथए काऊण दंडेण दुवारं आहणइ, ताहे कयमालगेण आहओ मओ छहि~ गओ, ताहे रायाणो उदाई |णिकमृतिः ठावंति, उदाइस्स चिंता जाया एत्थ णयरे मम पिया आसि, अद्धितीए अण्णं णयरं कारावेइ, मग्गह वत्थुति पेसिया, | तेवि एगाए पाडलाए उवरिं अवदारिएण तुंडेण चासं पासंति, कीडगा से अप्पणा चेव मुहं अतिंति, किह सा पाडलित्ति, संग्रामात् आगमिष्यन्ति नवेति !, यथा निरयावलिकायो तदा प्रबजिताः, तदा कोणिकश्चम्पामागतः, तत्र स्वामी समवसृतः, तदा कोणिकश्चिन्त-18 | यति-बहवो मम हस्तिनश्चक्रवर्तिनः (यथा) एवमश्वरथाः यामि पृच्छामि स्वामिनं अहं चक्रवर्ती भवामि न भवामीति ? निर्गतः सर्वबलसमुदयेन, वन्दित्वा । ॥ 687 ॥ भणति-कियन्तश्चक्रवर्तिन एष्याः ?, स्वामी भणति-सर्वेऽतीताः, पुनर्भणति-कोत्पत्स्ये 1, षष्टयां पृथ्व्यां, तदश्रद्दधानः सर्वांण्येकेन्द्रियाणि रत्नानि लोहमयानि करोति, तदा सर्वबलेन तमिश्रगुहां गतः अष्टमभक्तेन, भणति कृतमालक:-अतीता द्वादश चक्रवर्तिनो याहीति, नेच्छति, हस्तिविलनो मणि हस्तिमस्तके कृत्वा दण्डेन द्वारमाहन्ति, तदा कृतमालकेनाहतो मृतः षष्टीं गतः, तदा राजान उदायिनं स्थापयन्ति, उदायिनश्चिन्ता जाता-अत्र नगरे मम पिताऽऽसीत्, अधृ. त्याऽन्यनगरं कारयति, मार्गयत वास्तु इति प्रेषिताः, तेऽप्येकस्याः पाटलायाः उपर्यवदारितेन तुण्डेन चार्ष पश्यन्ति, कीटिकास्तस्यात्मनैव मुखमायान्ति, कथं सा पाटलेति', AAMANASAX.
Page #401
--------------------------------------------------------------------------
________________ आ CCORECASTAR दो महुराओ-दक्खिणा उत्तरा य, उत्तरमहुराओ वाणिगदारगो दक्षिणमहुरं दिसाजत्ताएगओ, तस्स तत्थ एगेण वाणिय। गेण सह मित्तया, तस्स भगिणी अण्णिया, तेण भत्तं कयं, सा य जेमंतस्स बीयणगं धरेइ, सो तं पाएसु आरंभ |णिवण्णेति अज्झोववन्नो, मग्गाविया, ताणि भणंति-जै इहं चेव अच्छसि जाव एकंपिता दारगरूवं जायं to demo, पडि|वण्णं, दिण्णा, एवं कालो वच्चै, अण्णया तस्स दारगस्स अंमापितीहिं लेहो विसजिओ-अम्हे अंधलीभूयाणि जै है जीवंताणि पेच्छसि तो एहि, सो लेहो उवणीओ, सो तं वाएइ अंसूणि मुयमाणो, तीए दिहो, पुच्छइ, न किंचि साहै, तीए लेहो गहिओ, वाइत्ता भणइ-मा अधिति करेहि, आपुच्छामि, ताए कहियं सर्व अम्हापिऊणं, कहिए विसज्जि4 याणि, निग्गयाणि दक्षिणमहुराओ, सा य अण्णिया गुविणी, सा अंतरा पंथे वियाया, सो चिंतेइ-अम्मापियरो नाम कहिंतित्ति न कयं, ताहे रमावेतो परियणो भणेइ-अण्णियाए पुत्तोत्ति, कालेण पत्ताणि, तेहिवि से तं चेव नामं कयं अण्णं द्वे मथुरे-दक्षिणा उत्तरा च, उत्तरमथुराया वणिग्दारको दक्षिणमथुरां दिग्यात्रायै गतः, तत्र तस्य एकेन वणिजा सह मैत्री, तस्य भगिनी अर्णिका, तेन भक्तं कृतं, सा च जेमतो व्यजनकं धारयति, स तां पादादारम्य पश्यति अध्युपपन्नः, मार्गिता, ते भणन्ति-यदीहैव स्थास्यसि यावदेकमपि तावत् दारकरूपं जातं ( भवेत्) तदा दमः, प्रतिपन्नं, दत्ता, एवं कालो ब्रजति, अन्यदा तस्स दारकस्य मातापितृभ्यां लेखो विसृष्टः वयमन्धीभूती यदि जीवन्तौ प्रेक्षितुमिच्छसि तदाऽऽयाः, स लेख उपनीतः, स तं वाचयति मुशमणि, तया दृष्टः, पृच्छति, न किचिदपि कथयति, तया लेखो गृहीतो, वाचयित्वा भणति-I4 माऽधृति कार्षीः, भापृच्छे, तया कथितं सर्वं मातापितृभ्यां, कथिते विसृष्टी, निर्गतौ दक्षिणमथुरातः, सा चार्णिका गुर्वी, साऽन्तरा पथः प्रजनितवती, सद्र चिन्तयति-मातरपितरं नाम करिष्यतीति न कृतं, तदा रमयन् परिजनो भणति-आर्णिकायाः पुत्र इति, कालेन प्राप्ती, ताभ्यामपि तस्य तदेव नाम कृतमन्यत्
Page #402
--------------------------------------------------------------------------
________________ आवश्यक हारिभ द्रीया ॥ 688 ॥ नं पइट्ठिहित्ति, ताहे सो अण्णियपुत्तो उम्मुकबालभावो भोगे अवहाय pavaio, थेरत्तणे विहरमाणो गंगायडे पुप्फभदं 6 4 प्रतिक्रमनामं णयरं गओ ससीसपरिवारो, पुप्फकेऊ राया पुप्फवती देवी, तीसे जमलगाणि दारगो दारिगा य जाया- मणाध्य0 णि पुप्फचूलो पुष्कचूला य अण्णमण्णमणुरताणि, तेण रायाए चिंतियं-जै विओइजंति तो मरंति, ता एयाणि योग05शि क्षायां वज्र चैव मिहुणगं करेमि, मेलित्ता नागरा पुच्छिया- एत्थं जं रयणमुप्पज्जइ तस्स को ववसाइ राया णयरे वा अंतेउरे वा ?, एवं स्वाम्यु0 पत्तियावेइ, मायाए वारंतीए संजोगो घडाविओ, अभिरमंति, सा देवी साविया तेण निघेएण पवैया, देवो जाओ, ओहिणा पेच्छइ धूर्य, तओ से अज्झहिओ नेहो, मा नरगं गच्छिहित्ति सुमिणए नरए दंसेइ, सा भीया रायाणं अवयासेइ, एवं रत्तिं 2, ताहे पासंडिणो सद्दाविया, कहेह केरिसा नरया ?, ते कहिंति, ते अण्णारिसगा, पच्छा अण्णियपुत्ता पुच्छिया, ते कहेउमारद्धा - 'निचंधयारतमसा0, सा भणइ - किं तुब्भेहिवि सुमिणओ दिट्ठो ?, आयरिया भणंति - तित्थयरोवएसोत्ति, पाटलावृत्तं 1 न प्रस्थास्यतीति तदा सोऽर्णिका पुत्र उन्मुक्तबालभावो भोगानपहाय प्रब्रजितः, स्थविरत्वे विचरन् गङ्गातटे पुष्पभद्रं नाम नगरं गतः सशिष्य परीवारः, पुष्पकेतू राजा पुष्पवती देवी, तस्या युग्मं दारको दारिका च जाते- पुष्पचूलः पुष्पचूला चान्योऽन्यमनुरक्ते, तेन राज्ञा चिन्तितं यदि वियोज्यते तर्हि म्रियेते, तदेताचेव मिथुनं करोमि, मेलयित्वा नागराः पृष्टाः-अत्र यद्वत्तमुत्पद्यते तस्य को व्यवस्यति राजा नगरं वा अन्तःपुरं वा?, एवं प्रत्याययति, मातरि वास्यत्यां संयोगो घटितः, अभिरमेते, सा देवी श्राविका तेन निर्वेदेन प्रब्रजिता, देवो जातः, अवधिना प्रेक्षते दुहितरं ततस्तस्याभ्यधिकः स्नेहः, मा नरकं गादिति स्वप्ने नरकान् दर्शयति सा भीता राजानं कथयति, एवं रात्रौ रात्रौ तदा पाषण्डिकाः शब्दिताः, कथयत कीदृशा नरकाः ?, ते कथयन्ति तेऽन्यादृशः, पश्चादर्णिकापुत्राः पृष्टाः, ते कथयितुमारब्धाः - नित्यान्धकारतमिस्राः, सा भणति - किं युष्माभिरपि स्वप्नो दृष्टः, आचार्या भणन्ति तीर्थकरोपदेश इति, ॥ 688 ॥
Page #403
--------------------------------------------------------------------------
________________ एवं गओ, कालेणं देवो देवलोयं दरिसेइ, तत्थवि तहेव पासंडिगो पुच्छिया जाहे न याणंति ताहे अण्णियपुत्ता पुच्छि या, तेहिं कहिया देवलोगा, सा भणइ-किह नरगा न गंमंति ?, तेण साहुधम्मो कहिओ, रायाणं च आपुच्छइ, तेण भणियं-मुएमि जै इहं चेव मम गिहे भिक्खं गिण्हइत्ति, तीए पडिस्सुयं, पवैया, तत्थ य ते आयरिया जंघावलपरिहीणा ओमे पथैयगे विसज्जेत्ता तत्थेव विहरंति, ताहे सा भिक्खं अंतेउराओ आणेइ, एवं कालो वच्चै, अण्णया तीसे भगवईए sobhaNeNa'jjhavasANeNa केवलणाणमुप्पणं, केवली किर पुबपौत्तं विणयं न लंघेइ, अण्णया जं आयरियाण हियैच्छियं तं आणेइ, सिंभकाले य जेण सिंभो ण उप्पज्जइ, एवं सेसेहिवि, ताहे ते भति-जं मए चिंतियं तं चैव आणीयं, भणइ-जाणामि, किह?, ऐसएण, केण?, केवलेण, केवली आसाइओत्ति खामिओ, अण्णे भणंति-वासे पडते आणियं, ताहे भांति - किह अज्जे ! वासे पडते आणेसि ?, सा भणइ-जेण 2 अंतेण अच्चित्तो तेण 2 अन्तेण आगया, कह जाणासि ?, 1 एवं गतः कालेन देवो देवलोकं दर्शयति, तत्रापि तथैव पाषण्डिनः पृष्टा यदा न जानन्ति तदाऽऽचार्याः पृष्टाः, तैः कथिता देवलोकाः, सा भणति-कथं नरका न गम्यन्ते ?, तेन साधुधर्मः कथितः, राजानं चापृच्छते, तेन भणितं मुञ्चामि यदीहैव मम गृहे भिक्षां गृह्णासि, तया प्रतिश्रुतं, प्रव्रजिता, तत्र च ते आचार्यांः परिहीणजङ्घाबला अवमे प्रब्रजितान् विसृज्य तत्रैव विहरन्ति तदा सा भिक्षामन्तः पुरादानयति, एवं कालो व्रजति, अन्यदा तस्या भगवत्याः शोभनेनाध्यवसानेन केवलज्ञानमुत्पन्नं, केवली किल पूर्वप्रवृत्तं विनयं न लङ्घयति, अन्यदा यदाचार्याणां हृदीप्सितं तदानयति, श्लेष्मकाले च येन श्लेष्मा नोत्पद्यते, एवं शेषैरपि तदा ते भणन्ति यन्मया चिन्तितं तदेवानीतं, भणति जानामि, कथं ?, अतिशयेन, केन ?, केवलेन, क्षमितः केवढ्याशातित इति, अन्ये भणन्ति वर्षांयां पतन्त्यां आनीतं, तदा भणन्ति कथमायें ! वर्षायां पतन्त्यामानयसि ?, सा भणति येन येन मार्गेणाचित्तस्तेन 2 मार्गेणागता, कथं जानीषे ?,
Page #404
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 689 ॥ ऐसएण, खामेइ, अद्धिति पगओ, ताहे सो केवली भणइ-तुभवि चरमसरीरा सिज्झिहिह गंगं उत्तरंता, तो ताहे चेव द्र 4 प्रतिक्रपौत्तिण्णो, णावावि जेण 2 pAseNa'valaggai तं तं निबुड्डइ मज्झे उहिया सवावि निबुड्डा, तेहिं पाणीए छूढो, नाणं उप्प मणाध्यक योगसं0 णं, देवेहि महिमा कया, पयागं तत्थ तित्थं पवत्तं, से सीसकरोडी मच्छकच्छभेहिं खजंती एगत्थ उच्छलिया पुलिणे, सा इओ तओ छुब्भमाणा एगत्थ लग्गा, तत्थ पाडलिबीयं कहवि पविह, दाहिणाओ हणुगाओ करोडि भिंदतो पायगो 5 शिक्षायां वज्रस्वाम्यु. उडिओ, विसालो पायवो जाओ, तत्थ तं चासं पासंति, चिंतेति-एत्थ णयरे रायस्स सयमेव रयणाणि एहिंति तं णयरं त पाटलीनिवसिंति, तत्थ सुत्ताणि पसारिजंति, नेमित्तिओ भणइ-ताव जाहि जाव सिवा वासेंति तओ नियत्तेज्जासित्ति, ताहे पुत्रोत्प0 पुवाओ अंताओ अवरामुहो गओ तत्थ सिवा उडिया नियत्तो, उत्तराहुत्तो तत्थवि, पुणोवि पुवाहुत्तो गओ तत्थवि, दक्खि- णहुत्तो तत्थवि सिवाए वासियं, तं किर वीयणगसंठियं नयरं, णयरणाभिए य उदाइणा चेइहरं कारावियं, एसा। अतिशयेन, क्षमयति, अकृति प्रगतः, तदा स केवली भणति-यूयमपि चरमशरीराः सेत्स्यथ गङ्गामुत्तरन्तः, ततस्तदैव प्रोत्तीर्णः, नौरपि यस्मिन् 2 कापाऽवलगति तेन 2 अडति मध्ये उपस्थापिताः सर्वापि अडिता, तैः पानीये क्षिप्तः, ज्ञानमुत्पन, देवैर्महिमा कृतः, प्रयागं तत्र तीथं जातं, तस्य शीर्षकरोटिका ॥ | मत्स्यकच्छपैः खाद्यमानैकत्रोच्छलिता पुलिने, सेतस्ततः क्षिप्यमाणैकन लग्ना, तन्त्र पाटलाबीजं कथमपि प्रविष्टं, दक्षिणादनोः करोटिं भिन्दन् पादप उत्थितः, पादपो विशालो जातः, तत्र तं चापं पश्यन्ति, चिन्तयन्ति-अन्न नगरे राज्ञः स्वयमेव रत्नान्येष्यन्ति तत्र नगरं निवेशितमिति , तन्त्र सूत्राणि प्रसार्यन्ते, नैमित्तिको भणति-तावद्यात यावग्छिवा वासयति ततो निवर्तयध्वमिति, तदा पूर्वमादन्तादपराभिमुखो गतस्तत्र शिवा रसिता निवृत्तः, उत्तराभिमुखस्तत्रापि, पुनरपि पुर्वाभिमुखो गतस्तत्रापि, दक्षिणामुखस्तत्रापि शिवया वासितं, तत्किल व्यजनकसंस्थितं नगरं, नगरनाभौ चोदायिना चैत्यगृहं कारितं, एषा ॥ 689 ॥ COM
Page #405
--------------------------------------------------------------------------
________________ जिजामो, i, सो य बाण पडिस्सुर्य पाडलिपुत्तस्स उप्पत्ती । सो उदाई तत्थ ठिओ रज भुंजइ, सो य राया ते डंडे अभिक्खणं ओलग्गावेइ, ते चिंतेंतिकहमहो एयाए धाडीए मुच्चिजामो?, इओ य एगस्स रायाणस्स कम्हिवि अवराहे रज हियं, सो राया नहो, तस्स पुत्तो भमंतो उज्जेणिमागओ, एगं रायायं ओलग्गइ, सो य बहुसो 2 परिभवै उदाइस्स, ताहे सो रायपुत्तो पायवडिओ |विण्णवेइ-अहं तस्स पीई पिबामि नवरं मम बितिजिओ होजासि, तेण पडिस्सुयं, गओ पाडलिपुत्तं, बाहिरिगमज्झमिगपरिसासु ओलग्गिऊण छिद्दमलभमाणो साहूणो अतिंति, ते अतीतमाणे पेच्छइ, ताहे एगस्स आयरियस्स मूले पबइओ, सबा परिसा आराहिया तस्स पजाया, सो राया अहमिचउद्दसीसु पोसहं करेइ, तत्थायरिया अतिंति धम्मकहानिमित्तं, अण्णया वेयालियं, आयरिया भणंति-गेण्हह उवगरणं राउलमतीमो, ताहे सो झडित्ति उहिओ, गहियं उवगरणं, पुवसंगोविया कंकलोहकत्तिया सावि गहिया, पच्छण्णं कया, अतिगया राउलं, चिरं धम्मो कहिओ, आयरिया पसुत्ता, पाटलिपुत्रस्योत्पत्तिः । स उदायी तत्र स्थितो राज्यं भुनक्ति, स च राजा तान् (लोकान् ) दण्डान् अभीक्ष्णं अवलगयति, ते चिन्तयन्ति-कथमहो । एतस्या धाट्या मुच्येमहि, इतश्चैकस्य राज्ञः कस्मिंश्चिदपि अपराधे राज्यं हृतं, स राजा नष्टः, तस्य पुत्रो भ्राम्यन् उज्जयिनीमागतः, एकंराजानमवलगयति, स च बहुशः 2 परिभूयते उदायिना, तदा स राजपुत्रः पादपतितो विज्ञपयति-अहं तस्य जीवितं पिबामि परं मम द्वितीयो भव, तेन प्रतिध्रुतं, गतः पाटलिपुत्रं, बाह्यमध्यमृगपत्सु अवलग्य छिद्रमलभमानः साधव आयान्ति तान् भायातः प्रेक्षते, तदैकस्याचार्यस्य मूले प्रव्रजितः, सर्वा पर्षत् आराद्धा तस्य प्रजाता, स राजाऽष्टमीचतुर्दश्योः पोषधं करोति, तत्राचार्या आयान्ति धर्मकथानिमित्तं, अन्यदा वैकालिकं, आचार्या भणन्ति-गृहाणोपकरणं राजकुलमतिगच्छामः, तदा स झटिति उस्थितः, गृहीतमुपकरणं पूर्वसंगोपिता कङ्कलोहकतरिका सापि गृहीता, प्रच्छन्ना कृता, भतिगती राजकुलं, चिरं धर्मः कथितः, | आचार्याः प्रसुप्ता,
Page #406
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया रायावि पसुत्तो, तेण उद्वित्ता रण्णो सीसे निवेसिया, तत्थेव अहिलग्गो निग्गओ, थाणैलगावि न वारिंति पवइओत्ति, रुहिरेण आयरिया पच्चालिया, उठिया, पेच्छंति रायाणगं वावाइयं, मा पवयणस्स उड्डाहो होहीत्ति आलोइयपडिक्कतो अप्पणो सीसं छिंदेइ, कालगओ सो एवं । इओ य पहावियसालिगए नावियदुयक्खरओ उवज्झायस्स कहेइ-जहा mama'jateNa णयरं वेढियं, पहाए दिह, सो सुमिणसत्थं जाणइ, ताहे घरं नेऊण मत्थओ धोओ धूया य से दिण्णा, दिप्पिउमारद्धो, सीयाए णयरं हिंडाविजइ, सोवि राया अंतेउरसेजावलीहिं दिवो सहसा, कुवियं, नायओ, औत्तोत्ति अण्णेण दारेणं नीणिओ सक्कारिओ, आसो अहियासिओ, अभितरा हिंडाविओ मज्झे हिंडाविओ बाहिं निग्गओ रायकुलाओ तस्स पहावियदासस्स पडिं अडेइ पेच्छइ य णं तेयसा जलंतं, रायाभिसेएण अहिसित्तो राया जाओ, ते य डंडभडभोइया दासोत्ति तहा विणयं न करेंति, सो चिंतेइ जै विणयं ण करेंति कस्स अहं रायत्ति 4 प्रतिक्रमणाध्य0 योगसं0 5 शिक्षायां वज्रस्वाम्यु. उदायिवृत्तं नन्दराज्य ॥ 690 ॥ | राजाऽपि प्रसुप्तः, तेनोत्थाय राज्ञः शीर्षे निवेशिता, तत्रैव लग्नमुष्टिः (?) निर्गतः, प्रातीहारिका अपि न वारयन्ति प्रबजित इति, रुधिरेणाचार्याः प्रत्यार्3इताः, उत्थिताः, प्रेक्षन्ते राजानं व्यापादितं, मा प्रवचनस्योड्डाहो भूदित्यालोचितप्रतिक्रान्ता आत्मनः शीर्ष छिन्दन्ति, कालगतास्त एवं । इतश्च नापितशालायां नापितदास उपाध्यायाय कथयति-यथा ममाद्यान्त्रेण नगरं वेष्टितं, प्रभाते दृष्टं, स स्वमशास्त्रं जानाति, तदा गृहं नीत्वा मस्तकं धौतं दुहिता |च ती दत्ता, दीपितुमारब्धः, शिबिकया नगरं हिण्ठ्यते, सोऽपि राजा अन्तःपुरिकाशय्यापालिकाभिदृष्टः सहसा, कूजितं, ज्ञातः, अपुत्र इत्यन्येन द्वारेण नीतः सत्कारितः, अश्वोऽधिवासितः, अभ्यन्तरे हिण्डितो मध्ये हिण्डितः बहिर्निर्गतो राजकुलात् तं नापितदारक पृष्ठौ लगयति प्रेक्षते च तं तेजसा ज्वलन्तं, राज्याभिषेकेणाभिषिक्तो राजा जातः, ते च दण्डिकसुभटभोजिका दास इति तथा विनयं न कुर्वन्ति, स चिन्तयति-यदि विनयं न कुर्वन्ति कस्याहं राजेति ॥ 690 ॥
Page #407
--------------------------------------------------------------------------
________________ अत्थाणीओ उद्वित्ता निग्गओ, पुणो पविठो, ते ण उडेति, तेण भणियं-गेण्हह एए गोहेत्ति, ते अवरोप्परं दहण हसंति, तेण अमरिसेण अत्थाणिमंडलियाए लिप्पकम्मनिम्मियं पडिहारजुयलं पलोइयं, ताहे तेण सरभसुद्धाइएण असिहत्थेण मारिया केइ नट्ठा, पच्छा विणयं उवठिया, स्वामिओ राया, तस्स कुमारामच्चा नत्थि, सो मग्गइ । इओ य कविलो नाम भणो णयरबाहिरियाए वसइ, वेयालियं च साहुणो आगया दुक्खं वियाले अतियंतुमित्ति तस्स अग्निहोत्तस्स घरए |ठिया, सो बंभणो चिंतेइ-पुच्छामि ता णे किंचि जाणंति नवत्ति ?, पुच्छिया, परिकहियं आयरिएहिं, सड्डो जाओ तं चेव रयणिं, एवं काले वच्चंते अण्णया अण्णे साहुणो तस्स घरे वासारत्तिं ठिया, तस्स य पुत्तो जायमेत्तओ अंबारेवईहिं गहिओ, सो साहूण भायणाणि कप्ताणं हेहा ठविओ, नहा वाणमंतरी, तीसे पया थिरा जाया, कप्पओत्ति से नामं कयं, ताणि दोवि कालगयाणि, इमोवि चोदससु विजाहाणेसु सुपरिणिहिओ णाम लभै पाडलिपुत्ते, सो य संतोसेण दाणं आस्थानिकाया उत्थाय निर्गतः पुनः प्रविष्टः, ते नोत्तिष्ठन्ति, तेन भणित-गृहीततान् अधमानिति, ते परस्परं दृष्टा हसन्ति, तेनामर्षेणास्थानमण्डपिङ्कायां लेथ्यकर्मनिर्मितं प्रतीहारयुगलं प्रलोकितं, तदा तेन सरभसोद्धावितेन असिहस्तेन मारिताः केचिन्नष्टाः, पश्चाद्विनयमुपस्थिताः, क्षामितो राजा, तस्सल कुमारामात्या न सन्ति, स मार्गयति । इतश्च कपिलो नाम ब्राह्मणो नगरबाहिरिकायां वसति, विकाले च साधव आगता दुःखं विकालेऽतिगन्तुमिति तस्याग्निहोत्रस्य गृहे स्थिताः, स ब्राह्मणश्चिन्तयति-पृच्छामि तावत् एते किञ्चिजानन्ति नवेति !, पृष्टाः, परिकथितमाचायः, श्राद्धो जातस्तस्यामेव रजन्यां, एवं व्रजति काले अन्यदाऽन्ये साधवस्तस्य गृहे वर्षारात्रे स्थिताः, तस्य च पुत्रः जातमात्रोऽम्बारेवतीभ्यां गृहीतः, स साधुषु करुपयत्सु भाजनानामधस्तात् स्थापितः, नष्टे व्यन्तयौं, तस्याः प्रजा स्थिरा जाता, कल्पक इति तस्य नाम कृतं, तौ द्वावपि कालगती, अयमपि चतुर्दशसु विद्यास्थानेषु सुपरिनिष्ठितो नाम (रेखा) लभते पाटलीपुत्रे, स च संतोषेण दानं
Page #408
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ने इच्छइ, दारियाओ लभमाणीओ नेच्छइ, अणेगेहिं खंडिगसएहिं परिवारिओ हिंडइ, इओ य तस्स ऐगमणनिग्गमणपहे एगो मरुओ, तस्स धूया जलूसतवाहिणा गहिया, लाघवं सरीरस्स नत्थि अतीवरूविणित्ति न कोइ वरेइ, महती जाया, रुहिरं से आगयं, तस्स कहियं मायाए, सो चिंतेइ-बंभवज्झा एसा, कप्पगो सच्चसंधो तस्स उवाएण देमि, तेण दारे अगडे खओ, तत्थ ठविया, तेणंतेण य कप्पगोऽतीति, मया सद्देण पकुविओ-भो भो कविला ! अगडे पडिया जो नित्थारेइ तस्सेवेसा, तं सोऊण कप्पगो किवाए धाविओ उत्तारिया ya'NeNa, भणिओ य-सच्चसंधो होज्जासि पुत्तगत्ति, ताहे तेण जणवायभएण पडिवण्णा, तेण पच्छा ओसहसंजोएण लट्ठी कया, रायाए सुर्य-कप्पओ पंडिओत्ति, सद्दाविओ विण्णविओ य रायाणं भणइ-अहं ग्रासाच्छादनं विनिर्मुच्य परिग्रहं न करेमि, कह इमं किच्चं संपडिवज्जामि, न तीरै |निरवराहस्स किंची काउं, ताहे सो राया छिहाइ मग्गइ, अण्णया रायाए जायाए साहीए निल्लेवगो सो सद्दाविओ, तुम । 4 प्रतिक्रमणाध्यक योगसं0 5 शिक्षायां कल्पकवंशे स्थूलभद्रदीक्षा ॥ 691 ॥ नेच्छति, दारिका लभ्यमाना नेच्छति, अनेकै छात्रधातैः परिवृतो हिण्डते, इतश्च तस्य प्रवेशनिर्गमपये एको मरुकः, तस्य दुहिता जलोदरव्याधिना गृहीता, लाघवं शरीरस्य नास्तीति अतीवरूपिणीति न कोऽपि वृणुते, महती जाता, ऋतुस्तस्य जातः, तस्मै कथितं मात्रा, स चिन्तयति-ब्रह्महत्यैषा, कल्पकः सत्यसन्धस्तस्मै उपायेन ददामि, तेन द्वारि अवटः खातः, तत्र स्थापिता, तेनाध्वना च कल्पक आयाति, महता शब्देन प्रकूजितः-भो भोः! कपिल अवटे पतिता यो निस्तारयति तस्यैवैषा, तच्छुत्वा कल्पकः कृपया धावितः, उत्तारिता चानेन, भणितश्च सत्यसन्धो भव पुत्रक इति, तदा तेन जमापवादभीतेन प्रतिपन्ना, तेन पश्चादोषधसंयोगेन लटा कृता, राज्ञा श्रुतं-कल्पकः पण्डित इति, पाब्दितो विज्ञप्तश्च राजानं भणति न करोमि, कथमिदं कृत्यं संप्रतिपत्स्ये, न शक्यते निरपराधस्य किश्चित् कर्तु, तदा स राजा छिद्राणि मार्गयति, अन्यदा राज्ञा पाटके (तस्स) जायाया निर्लेपकः स शब्दितः, वं ॥ 691 ॥
Page #409
--------------------------------------------------------------------------
________________ NROCESSOR कैप्पगस्स पोत्ताई धोवसि नवत्ति?,भणइ-धोवामि, ताहे रायाए भणिओ-जै एत्ताहे अप्पेइ तो मा दिज्जासित्ति, अण्णया इंदमहे से भणइ भज्जा-से ममवेताई पोताई रयाविहि, सो नेच्छइ, सा अभिक्खणं बहुइ, तेण पडिवणं, तेण णीयाणि रयगहरं, सो भणइ-अहं विणा मोल्लेण रयामि, सो छणदिवसे पमग्गिओ, अजहिजोत्ति कालं हरै, सो छणो वोलीणो, तहवि न देइ, बीए वरिसे न दिण्णाणि, taievi varise dive 2 maggai na dei, tassa roso जाओ, भणइ-कप्पगो न होमि जै तव रुहिरेण न रयामि, अग्गिं पविसामि, अण्णदिवसे गओ छुरियं घेत्तूण, सो रयओ भज भणइ-आणेहित्ति, दिण्णाणि, तस्स पोट्ट फालित्ता रुहिरेण रयाणि, रयगभजा भणइ-रायाए एसो वारिओ किमेएण अवरद्धं ?, कप्पस्स चिंता जाया-एस रणो माया, तया मए कुमारामच्चत्तणं नेच्छियंति, जै पबइओ होतो किमयं होयंति, वच्चामि सयं मा गोहेहि नेजीहामित्ति गओ रायकुलं, राया उडिओ, भणइ-संदिसह किं करेमि !, तं मम वितप्पं चिंतियंति, सो ऋ C कल्पकस्य वस्त्राणि प्रक्षालयसि नवेति', भणति-प्रक्षालयामि, तदा राज्ञा भणित:-यद्यधुनाऽर्पयति तर्हि मा दया इति, अन्यदेन्द्रमहे तं भणति भार्या-अथ मम तानि वस्राणि रजयत, स नेच्छति, साउभीक्ष्णं कलहयति, तेन प्रतिपनं, तेन नीतानि रजकगृहं, स भणति-अहं विना मूल्येन रजामि, स क्षणदिवसे प्रमार्गितः, अघ ह्यः (भाः) इति कालमुछचते, स क्षणो व्यतिक्रान्तः, तथापि न ददाति, द्वितीये वर्षे न दत्तानि, तृतीयेऽपि वर्षे दिवसे 2 मार्गयति न ददाति, तस्य रोषो जातः, भणति-कल्पको न भवामि यदि तव रुधिरेण न रजामि, अग्निं प्रविशामि, अन्यदिवसे गतः क्षुरिको गृहीवा, स रजको भाया~ भणति-आनयेति, दत्तानि, तस्योदरं पाटयित्वा रुधिरेण रक्तानि, रजकभार्या भणति-राज्ञैष वारितः किमेतेनापराद्धं, कल्पस्य चिन्ता जाता एषा राज्ञो माया, तदा मया कुमारामात्यत्वं नेष्टमिति, यदि प्रमजितोऽभविष्य किमिदमभविष्यदिति, ब्रजामि स्वयं मा दण्डिकै यिषि इति गतो राजकुलं, राजोत्थितः, भणतिसंदिश किं करोमि, तं मम विकल्पं चिन्तितं, स
Page #410
--------------------------------------------------------------------------
________________ आ आवश्यकहारिभद्रीया ॥ 692 ॥ भणइ-महाराय ! ज भणसि तं करेमि, रयगसेणी आगया, रायाए समं उल्लवेंतं दद्दूण नट्ठा, कुमारामच्चो ठिओ, एवं सब 4प्रतिक्ररजं तदायत्तं ठियं, पुत्तावि से जाया, तीसे अण्णाणं च ईसरधूयाणं, अण्णया कप्पगपुत्तस्स विवाहो, तेण चिंतिय-संते- मणाध्य उरस्स रणो भत्तं दायचं, आहरणाणि रण्णो निजोगो घडिज्जइ, जो नंदेण कुमारामच्चो फेडिओ सो तस्स छिद्दाणि योगसं0 मग्गइ, कप्पगदासी दाणमाणसंगहिया कया, जो य तव सामिस्स दिवसोदंतो तं कहेह दिवे 2, तीए पडिवण्णं, अण्णया 5 शिक्षायां भणइ-रण्णो निजोगो घडिजइ, पुवामच्चो य जो फेडिओ तेण छिदं लद्धं, रायाए पायवडिओ विष्णवेइ-जैवि अम्हे कल्पकवंश तुम्ह अविगणिया तहावि तुम्भं संतिगाणि सित्थाणि धरति अजवि तेण अवस्सं कहेयवं जहा किर कप्पओ तुझं अहियं स्थूलभद्रहै चिंतितो पुत्तं रजे ठविउकामो, रजनिजोगो सजिज्जइ, पेसविया रायपुरिसा, सकुडुंबो कूवे छूढो, कोदवोदणसेइया । दीक्षा पाणियगलतिया य दिजइ, सर्व ताहे सो भणइ-एएण सबेहिंवि मारियवं, जो णे एगो कुलुद्धारयं करेइ वेरनिजायणं च भणति-महाराज! यजणसि तत् करोमि, रजकश्रेणिरागता, राज्ञा सममुल्लापयन्तं दृष्ट्वा नष्टा, कुमारामात्यःस्थितः, एवं सर्व राज्यं तदायत्तं स्थितं, पुत्रा अपि तस्य जाताः, तस्या अन्यानां चेश्वरदुहितृणाच, अन्यदा कल्पकपुत्रस्य विवाहो (जातः), तेन चिन्तितं-सान्तःपुरस्य राज्ञो भक्तं दातव्यं, AbharaNAnix राज्ञो नियोगो घव्यते, यो नन्देन कुमारामात्यः स्फेटितः स तस्य छिद्राणि मार्गयति, कल्पकदास्यो दानमानसंगृहीताः कृताः, यश्च तव स्वामिनो दिवसोदन्तस्तं । कथयेः दिवा दिवा, तया प्रतिपन्न, अन्यदा भणति-राज्ञो निर्योगो घव्यते, पूर्वामात्यश्च यः स्फेटितस्तेन छिद्रं लब्धं, राज्ञे पादपतितो विज्ञपयति-यद्यपि वयं 4 युष्माकमविमतास्तथापि युष्मत्सत्कानि सिक्थूनि थ्रियन्तेऽद्यापि तेनावश्यं कथयितव्यं यथा किल कल्पको युष्माकमहितं चिन्तयन् पुत्रं राज्ये स्थापयितुकामः, 1. राज्यनिर्योगः प्रगुणीक्रियते, प्रेषिता राजपुरुषाः, सकुटुम्बः कूपे क्षिप्तः, कोद्रवौदनसेतिका पानीयस्य गलन्तिका (गर्गरी)च दीयते, सर्वान् तदा स भणति-.स । एतेन सर्वेऽपि मारयितव्याः, योऽस्माकमेकः कुलोद्धारं करोति रनियांतनं च । ॥ 692 ॥ NSAR
Page #411
--------------------------------------------------------------------------
________________ दि सो जेमेउ, ताणि भणंति-अम्हे असमत्थाणि, भत्तं पच्चक्खामो, पच्चक्खायं, गयाणि देवलोगं, कप्पगो जेमेइ, पच्चंतरा तीहि य सुयं जहा कप्पगो विणासिओ, जामो गेण्हामोत्ति, आगएहिं पाडलिपुत्तं रोहियं, नंदो चिंतेह-जह कप्पगो होतो न एवं अभिहवंतो, पुच्छिया बारवाला-अस्थि तत्थ कोइ भत्तं पडिच्छह, जो तस्स दासो सोवि महामंतित्ति, तेहिं भणियं-अस्थि, ताहे आसंदएण उक्खित्ता नीणिओ, पिल्लुकिओ विज्जेहिं संधुकिओ आउसे कारिए पागारे दरिसिओ कप्पगो, दरिसिओ कप्पगोत्ति ते भीया दंडा सासंकिया जाया, नंदं परिहीणं णाऊण सुझुतरं अभिवंति, ताहे leho visajio, jo tujjha sasi abhimao so eu to संधी वा जं तुम्भे भणिहिह तं करेहित्ति, तेहिं दूओ विसजिओ, कप्पओ विनिग्गओ, नदीमज्झे मिलिया, कप्पगो नावाए हत्थसण्णाहिं लवै, उच्छुकलावस्स हेहा उवरिं च छिन्नस्स मज्झे किं होहि, दहिकुंडस्स हेट्टा उवरिं च छिन्नस्स धसत्ति पडियस्स किं होहीत्ति ?, एवं भणित्ता तं पयाहिणं करेंतो. 1 स जेमतु, ते भणन्ति-वयमसमर्थाः, भक्तं प्रत्याख्यामः, प्रत्याख्यातं, गता देवलोकं, कल्पको जेमति, प्रत्यन्तराजभिश्च श्रुतं यथा कल्पको विनाशितः, यामो गृहीम इति, आगतः पाटलिपुत्र रुवं, नन्दश्चिन्तयति-यदि कल्पकोऽभविष्यत्तदा नैवमभ्यद्रोच्यं, पृष्टा द्वारपाला:-अस्ति तन्त्र कश्चित् , भक्तं प्रतीच्छति । यस्तस्य दासः सोऽपि महामन्त्रीति, तैर्भणितं-अस्ति, तदाऽऽस्यन्दकेनोरिक्षप्य निष्काशितः, पूटकृतो वैद्यैः (प्रीतिमान्वितः), पटौ जाते प्राकारे दर्शितः । कल्पकः, दर्शितः सन् कल्पक इति ते भीताः दण्डाः साशङ्का जाताः, नन्दं परिहीणं ज्ञात्वा सुष्टुतरामभिद्रवन्ति, तदा लेखो विसृष्टः-यो युष्माकं सर्वेषामभिमतः स आयातु, ततः सम्धि वा ययूयं भणिष्यथ तत् करिष्याम इति, तैर्दूतो विसृष्टः, कल्पको विनिर्गतः, नदीमध्ये मिलिताः, कल्पको नावि हस्तसंज्ञाभिलपति, इक्ष कलापस्याधस्तादुपरि च छिन्नस्य मध्ये किं भवति', दधिकुण्डस्याधस्तादुपरि च छिन्नस्य धसगिति पतितस्य किं भवतीति, एवं भणित्वा तान् प्रदक्षिणां कुर्वन्
Page #412
--------------------------------------------------------------------------
________________ G द्रीया आवश्यक- पडिनियत्तो, इयरोवि विलक्खो नियत्तो पुच्छिओ लज्जइ अक्खिउं, पलवै बडुगोत्ति अक्खायं, नहा, नंदोवि कप्पएण हारिभ भणिओ-सण्णह, पच्छा आसहत्थी य गहिया, पुणोवि ठविओ तंमि ठाणे, सो य निओगामच्चो विणासिओ, तस्स कप्प|गस्स वंसो गंदवंसेण समं अणुवत्तै, नवमए नंदे कप्पगवंसपसूओ सगडालो, थूलभद्दो से पुत्तो सिरिओ य, सत्त धीयरी य जक्खा जक्खदिन्ना भूया भूयदिण्णा सेणा वेणा रेणा, इओ य वररुइ धिज्जाइओ नंदं अट्ठसएणं सिलोगाणमोलग्गइ, सो राया तुट्ठो सगडालमुहं पलोएइ, सो मिच्छत्तंतिकाउं न पसंसेइ, तेण भज्जा से ओलग्गिया, पुच्छिओ भणइ-भत्ता * ते ण पसंसइ, तीए भणियं-अहं पसंसावेमि, तओ सो तीए भणिओ, पच्छा भणइ-किह मिच्छत्तं पसंसामित्ति ?, एवं दिवसे 2 महिलाए करणिं कारिओ अण्णया भणइ-सुभासियंति, ताहे दीणाराणं अहसयं दिण्णं, पच्छा दिणे 2 पदिण्णो, सगडालो चिंतेइ-निठिओ रायकोसोत्ति, नंदं भणइ-भट्टारगा! किं तुब्भे एयस्स देह ?, तुन्भे पसंसिओत्ति, भणइ-अहं 4 प्रतिक्रमणाध्य. योगसं0 5 शिक्षायां कल्पकवंशे स्थूलभद्रदीक्षा प्रतिनिवृत्तः, इतरोऽपि विलक्षो निवृत्तः पृष्टो लजाते आण्यातुं, प्रलपति बटुक इति आण्यातं, नष्टाः, नन्दोऽपि कल्पकेन भणित:-सन्नध्य, पश्चादश्वा । हस्तिनश्च गृहीताः, पुनरपि स्थापितस्तस्मिन् स्थाने, स च नियोगामात्यो विनाशितः, तस्य कल्पकस्य वंशो नन्दवंशेन सममनुवर्त्तते, नवमे नन्दे कल्पकवंशप्रसूतः शकटालः, स्थूलभद्रस्तस्य पुत्रः श्रीयकश्च, सप्त दुहितरच यक्षा यक्षदत्ता भूता भूतदत्ता सेना वेणा रेणा, इतश्च वररुचिर्धिग्जातीयो नन्दमष्टशतेन श्लोकानां सेवते, स राजा तुष्टः शकटालमुखं प्रलोकयति, स मिथ्यात्वमितिकृत्वा न प्रशंसति, तेन भार्या तस्याराद्धा, पृष्टो भणति-भर्ता सब न प्रशंसति, तया भणितं-अहं प्रशंसयामि, ततः स तया भणितः, पश्चात् भणति-कथं मिथ्यात्वं प्रशंसामि ! इति, एवं दिवसे दिवसे महिलया बाचं (प्रशंसाक्रियां) प्राहितोऽन्यदा भणति-सुभाषितमिति, तदा दीनाराणामष्टशतं दत्तं, पश्चादिने दिने प्रदातुमारब्धः, शकटालश्चिन्तयति-निष्ठितो राजकोश इति, नन्दं भणति-भट्टा|रकाः! किं यूयमेतमै दत्त ?, त्वया प्रशंसित इति, भणति-अहं ॥ 9 ॥ +-
Page #413
--------------------------------------------------------------------------
________________ पसंसामि लोइयकवाणि अनाणि पढाइ, राया भणइ-कहं लोइयकवाणि ?, सगडालो भणइ-मम धूयाओवि पढंति, किमंग पुण अण्णो लोगो ?, जक्खा एगंपि सुयं गिण्हइ, बितिया दोहि तैया तिहि वाराहि, ताओ अण्णया पविसंति अंतेउरं, जवणियंतरियाओ ठवियाओ, वररुई आगओ थुणै, पच्छा जक्खाए पढियं बितियाए दोण्णि तैयाए तिष्णि वारा सुयं पढियं एवं सत्तहिवि, रायाए पत्तियं, वररुईस्स दाणं वारियं, पच्छा सो ते दीणारे रतिं गंगाजले जंते ठवेइ, ताहे दिवसओ थुणै गंगं, पच्छा पाएण आहणइ, गंगा देइत्ति एवं लोगो भणइ, कालंतरेण रायाए सुर्य, सगडालस्स कहेइ - तस्स किर गंगा देइ, सगडालो भणइ-जै मए गए देइ तो देइ, कल्लं वच्चामि तेण पच्चैगो पुरिसो पेसिओ । विगाले पच्छन्नं अच्छसु जं वररुई ठवेइ तं आणेज्जासि, गएण आणिया पोट्टलिया सगडालस्स दिण्णा, गोसे नंदोवि गओ, पेच्छइ थुणंतं, थुए निब्बुडो, हत्थेहि पाएहि य जंतं मग्गइ नत्थि, विलक्खो जाओ, ताहे सगडालो पोट्टलियं रणो 1 प्रशंसामि लौकिककाव्यानि अनर्थकानि पठति, राजा भणति कथं लौकिककाव्यानि ?, शकटालो भणति-मम दुहितरोऽपि पठन्ति किमङ्ग पुनरन्यो लोकः ?, यक्षा एकशः श्रुतं गृह्णाति द्वितीया द्विकृत्वः तृतीया त्रिः, ता अभ्यदा प्रवेशयति अन्तःपुरं, यवनिकान्तरिताः स्थापिताः, वररुचिरागतः स्तौति, पश्चात् यक्षया एकशः द्वितीयया द्विकृत्वस्तृतीयया त्रिः श्रुतं पठितं एवं सप्तभिरपि, राज्ञा प्रत्ययितं, वररुचये दानं वारितं, पश्चात्स तान् दीनारान् रात्रौ गङ्गाजले यन्त्रे स्थापयति, तदा दिवसे स्तौति गङ्गां पश्चात्पादेनाहन्ति, गङ्गा ददातीत्येवं लोको भणति, कालान्तरेण राज्ञा श्रुतं शकटालाय कथयति - तस्मै किल गङ्गा ददाति, शकटालो भणति-यदि मयि गते ददाति तर्हि ददाति कल्ये व्रजावः तेन प्रत्ययितः पुरुषः प्रेषितो विकाले प्रच्छन्नं तिष्ठ यद्वररुचिः स्थापयति तदानयेः, गतेनानीता पोहलिका शकटालाय दत्ता, प्रत्यूषसि नन्दोऽपि गतः, प्रेक्षते स्तुवन्तं स्तुत्वा मग्नः हस्ताभ्यां पादाभ्यां च यन्त्रं मार्गयति, नास्ति, विलक्षो जातः, तदा शकटालः पोहलिकां राज्ञे
Page #414
--------------------------------------------------------------------------
________________ आवश्यक-6 4 दरिसेइ, ओहामिओ गओ, पुणोवि छिद्दाणि मग्गइ सगडालस्स एएण सर्व खोडियंति, अण्णया सिरीयस्स विवाहो, रण्णो॥4प्रतिक्रहारिभाणुओगो सजिजइ, वररुइणा तस्स दासी ओलग्गिया, तीए कहियं-रण्णो भत्तं सज्जिजइ आजोगो य, ताहे तेण मणाध्य द्रीया चिंतियं-एयं छिडु, डिंभरूवाणि मोयगे दाऊण इमं पाढेइ-'रायनंदु नवि जाणइ जं सगडालो काही । रायनंदं मारेत्ता योगसं0 तो सिरियं रजे ठवेहित्ति ॥ 1 ॥ ' ताइ पढंति, रायाए सुयं, गवेसामि, तं दिलु, कुविओ राया, जओ जओ सगडालो 5 शिक्षायां ॥ 694 ॥ पाएसु पडै तओ तओ पराहुत्तो ठाइ, सगडालो घरं गओ, सिरिओ नंदस्स पडिहारो, तं भणइ-किमहं मरामि सवा कल्पकवंश स्थूलभद्रणिवि मरंतु, तुमं ममं रण्णो पायवडियं मारेहि, सो कन्ने ठएइ, सगडालो भणइ-अहं तालौडं विसं खामि, पायवडिओ दीक्षा य पमओ, तुम ममं पायवडियं मारेहिसि, तेण पडिस्सुयं, ताहे मारिओ, राया उडिओ, हाहा अकजं !, सिरियत्ति, भणइ-जो तुज्झ पावो सो अम्हवि पावो, सक्कारिओ सिरियओ, भणिओ, कुमारामच्चत्तणं पडिवजसु, सो भणइ-ममं जेहो दर्शयति, अपभ्राजितो गतः, पुनरपि छिद्राणि मार्गयति शकटालस्य एतेन सर्व विनाशितमिति, अन्यदा श्रीयकस्य विवाहा, राको नियोगः सज्ज्यते, वररुचिना तस्स दासी अवलगिता, तया कथितं-राज्ञो भक्तं सज्ज्यते आयोगश्च, तदा तेन चिन्तितं-एतत् छिदं, डिम्भान् मोदकान् दवैतत् पाठयति-नन्दो राजा नैव जानाति यत् शकटालः करिष्यति । नन्दराजं मारयित्वा ततः श्रीयकं राज्ये स्थापयिष्यतीति, ते पठन्ति, राज्ञा श्रुतं, गवेषयामि, तदुष्ट, कुपितो राजा, यतो यतः शकटालापादयोः पतति ततस्ततः पराङ्मुखस्तिष्ठति, शकटालो गृहं गतः, श्रीयको नन्दस्य प्रतीहारः, तं भणति-किमहं निये सर्वेऽपि नियन्तां ?, | वं मां राज्ञः पदोः पतितं मारय, स कौ~ स्थगयति, शकटालो भणति-अहं तालपुटं विषं खादामि, पादपतितः प्रमृतः, त्वं मां पादपतितं मारयः, तेन प्रतिश्रुतं, तदा मारितः, राजोत्थितः-हा हा अकार्य श्रीयक इति, भणति-यस्त्वय्येव पापः सोऽस्माकमपि पापः, सस्कृतः श्रीयकः, भणित:-कुमारामात्यत्वं प्रतिपद्यस्व, स। भणति-मम ज्येष्ठो ॥ 694 ॥
Page #415
--------------------------------------------------------------------------
________________ भाया थूलभद्दो बारसमं वरिसं गणियाए घरं पविट्ठस्स, सो सद्दाविओ भणइ-चिंतेमि, सो भणइ-असोगवणियाए चिंतेहि, सो तत्थ ऐयओ चिंतेइ-केरिसया भोगा रज्जवक्खित्ताणं ?, पुणरवि णरयं जाइवं होहितित्ति, एते णामेरिसया भोगा तओ पंचमुट्ठियं लोयं काऊण कंबलरयणं छिंदित्ता रयहरणं करेत्ता रणो पासमागओ धम्मेण वढाहि एवं चिंतियं, राया भणइ-सुचिंतियं, निग्गओ, राया भणइ-पेच्छह कवडत्तणेण गणियाघरं पविसइ नवित्ति, आगासतलगओ पेच्छइ, जहा मतकडेवरस्स जणो अवसरै मुहाणि य ठएइ, सो भगवं तहेव जाइ, राया भणइ-निविण्णकामभोगो भगवंति, सिरिओ ठविओ, सो संभूयविजयस्स पासे pavaio, siriyaovi kira भाइनेहेण कोसाए गणियाए घरं अल्लियै, सा य अणुरत्ता थूलभद्दे अण्णं मणुस्सं नेच्छइ, तीसे कोसाए डहरिया भगिणी उवकोसा, तीए सह वररुई चिट्ठइ, सो सिरिओ तस्स छिद्दाणि मग्गइ, भाउजायाए मूले भणइ-एयरस निमित्तेण अम्हे पितिमरणं पत्ता, भाइविओगं च पत्ता, तुज्झ विओओ भ्राता स्थूलभद्रः द्वादशं वर्षे गणिकागृहं प्रविष्टस्य, स शब्दितो भणति-चिन्तयामि, स भणति-अशोकवनिकायां चिन्तय, स तत्रातिगतश्चिन्तयति कीदृशा भोगा राज्यव्याक्षिप्तानां ? पुनरपि नरकं यातव्यं भविष्यतीति, एते नामेशा भोगास्ततः पञ्चमुष्टिकं लोचं कृत्वा कम्बलरनं छित्त्वा रजोहरणं कृत्वा राज्ञः । पार्श्वमागत्य धर्मेण वधस्वैवं चिन्तितं, राजा भणति-सुचिन्तितं, निर्गतो, राजा भणति-पश्यामि कपटेन गणिकागृहं प्रविशति नवेति, आकाशतलगतः प्रेक्षते, यथा मृतकलेवरात् जनोऽपसरति मुखानि च स्थगयति स भगवान् तथैव याति, राजा भणति-निर्विणकामभोगो भगवानिति, श्रीयकः स्थापितः, स संभूतिविजयस्य पार्श्वे प्रव्रजितः, श्रीयकोऽपि किल भ्रातृस्नेहेन कोशाया गृहमाश्रयति, सा चानुरक्ता स्थूलभद्रेऽन्यं मनुष्यं नेच्छति, तस्याः कोशाया लघ्वी भगिन्युपकोशा, तया सह वररुचिस्तिष्ठति, स श्रीयकस्तस्य छिद्राणि मार्गयति, भ्रातृजायाया मूले भणति-एतस्य निमित्तेन अस्माकं पिता मरणं प्राप्तः, भ्रातृवियोगं च (वयं) प्राप्ताः, तब वियोगो
Page #416
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया ॥ 695 ॥ जाओ, एयं सुरं पाएहि, तीए भगिणी भणिया-तुमं मत्तिया एस अमत्तओ जंवा तं वा भणिहिसि, एयंपि पाएहि, sA4 प्रतिक्रपपाइया, सो नेच्छइ, अलाहि ममं तुमे, ताहे सो तीए अविओगं मग्गंतो चंदप्पभं सुरं पियै, लोगो जाणाइ खीरंति, मणाध्य कोसाए सिरियस्स कहियं, राया सिरियं भणइ-एरिसो मम हिओ तव पियाऽऽसी, सिरिओ भणइ-सच्चं सामी !, एएण योगसं. मत्तवालएण एवं अम्ह कयं, राया भणइ-किं मजं पियै ?, पियै, कहं ?, तो पेच्छइ, सो राउलं गओ, तेणुप्पलं भावियं 5शिक्षायां मणुस्सहत्थे दिण्णं, एयं वररुइस्स दिजाहि, इमाणि अण्णेसिं, सो अत्थाणीए पहाइओ, तं वररुइस्स दिन्नं, तेणुस्सिघियं, कल्पकवशे भिंगारेण आगयं निच्छुढं, चाउबेजेण पायच्छित्तं से तत्तं तौयं पेज्जाविओ, मओ |थूल्भ्द्द्सामीवि संभूयविजयाणं स्थूलभद्र दीक्षा सगासे घोराकारं तवं करेइ, विहरंतो पाटलिपुत्तमागओ, तिणि अणगारा अभिग्गहं गिण्हंति-एगो सीहगुहाए, तं पेच्छंतो सीहो उवसंतो, अण्णो सप्पवसहीए, सोवि दिट्ठीविसो उवसंतो, अण्णो कूवफलए, थूलभद्दो कोसाए घरं, सा CAREMAMALSOCIALOCAL जातः, एनं सुरां पायय, तया भगिनी भणिता-स्वं मत्ता एषोऽमत्तो यद्वा तद्वा भणिष्यसि, एनमपि पायय, साप्रपायिता, स नेच्छति, अलं मम स्वयं तदा स तस्या अवियोग मृगयमाणश्चन्द्रप्रभा सुरां पिबति, लोको जानाति-क्षीरमिति, कोशया श्रीयकाय कथितं, राजा श्रीयकं भणति-रशो मम हितस्तव । पिताऽऽसीत्, श्रीयको भणति-सत्यं स्वामिन् ! एतेन पुनर्मद्यपायिना एतदस्माकं कृतं, राजा भणति-किं मयं पिबति ?, पिबति, कथं ?, तर्हि प्रेक्षध्वं, स राजकुलं गतः, तेनोत्पलं भावितं मनुष्यहस्ते दत्तं, एतत् वररुचये दद्याः, इमान्यन्येभ्यः, स आस्थान्यां प्रधावितः, तत् वररुचये दत्तं, तेनाघ्रातं, कलशेनाग तमुद्रीण, चातुर्वेधन प्रायश्चित्ते स तप्तं वपुः पायितः, मृतः । स्थूलभद्स्वाम्यपि संभूतिविजयानां सकाशे घोराकार तपः करोति, विहरन पाटलिपुत्रमागतः, त्रयोऽनगारा अभिग्रहं गृहन्ति-एकः सिंहगुहायां, तं प्रेक्षमाणः सिंह उपशान्तः, अन्यः सर्पवसतौ, सोऽपि दृष्टिविष उपशान्तः, अभ्यः कूपफलके, स्थूलभद्रः कोशाया गृहे, सा. CAMERICA ॥ 695 //
Page #417
--------------------------------------------------------------------------
________________ CASSACRELH तुठ्ठा परीसहपराजिओ आगओत्ति, भणइ-किं करेमि ?, उजाण घरे ठाणं देहि, दिण्णो, रतिं सवालंकारविहूसिया आगया, चाडुयं पकया, सो मंदरो इव निकंपो न सक्कए खोहेडं, ताहे धम्म पडिसुणै, साविया जाया, भणइ-जै रायावसेणं अण्णेण समं वसेज्जा इयरहा बंभचारिणियावयं सा गिण्हइ, ताहे सीहगुहाओ आगओ चत्तारि मासे उववासं काऊण, आयरिएहि ईसित्ति अभुडिओ, भणियं-सागयं दुक्करकारगस्सत्ति ?, एवं सप्पैत्तो कूवफलैत्तोवि, थूलभद्दसामीवि तत्थेव गणियाघरे भिक्खं गेण्हइ, सोवि चउमासेसु पुण्णेसु आगओ, आयरिया संभमेण अब्भुठिया, भणियं। सागयं ते ऐदुक्कर 2 कारगत्ति ?, ते भणंति तिण्णिवि-पेच्छह आयरिया रागं वहति अमच्चपुत्तोत्ति, बितियवरिसारत्ते । सीहगुहाखमओ गणियाघरं वच्चामि अभिग्गहं गेण्हइ, आयरिया उवउत्ता, वारिओ, अपडिसुणेतो गओ, वसही मग्गिया, दिन्ना, सा सभावेणं उरालियसरीरा विभूसिया अविभूसियावि, धम्म सुणेइ, तीसे सरीरे सो अज्झोववन्नो, ओभासइ, सा -06-VAM -23-1 तुष्टा परीषहपराजित आगत इति, भणति-कि करोमि ?, उद्याने गृहे स्थानं देहि, दत्तं, रात्रौ सालकारविभूषिता आगता, चाटु प्रकृता, स मेरुरिव निष्पकम्पो न शक्यते क्षोभयितुं, तदा धर्म शृणोति, श्राविका जाता, भणति-यदि राजवशेनान्येन समं वसामि इतरथा ब्रह्मचारिणीव्रतं सा गृहाति, तदा सिंहगुहाया आगतश्चतुरो मासानुपवासं कृत्वा, आचार्यैरीषदिति अभ्युत्थितः, भणितं-स्वागतं दुष्करकारकस्येति ?, एवं सर्पबिलसस्कः कूपफलकसत्कोऽपि, | स्थूलभद्रोऽपि स्वामी तत्रैव गणिकागृहे भिक्षा गृह्णाति, सोऽपि चतुर्मास्यां पूर्णायामागतः, आचार्याः संभ्रमेणोत्थिताः, भणितं-स्वागतं तेऽतिदुष्करदुष्करकारकस्येति !, ते भणन्ति त्रयोऽपि-पश्यत आचार्या रागं वहन्ति अमात्यपुत्र इति, द्वितीयवर्षाराने सिंहगुहाक्षपको गणिकागृहं नजामीति अभिग्रहं गृह्णाति, आचार्या उपयुक्ताः, वारितोऽप्रतिशृण्वन् गतः, वसतिर्मागिता, दत्ता, सा स्वभावेनोदारशरीरा विभूषिता अविभूषितापि, धर्म शृणोति, तस्याः शरीरे सोऽध्युपपन्नः, याचते, सा
Page #418
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया 4 प्रतिक्रमणाध्य. योगसं0 5 शिक्षायां । कल्पकवंशे स्थूलभद्र दीक्षा नेच्छइ, भणइ-जै नवरि किंचि देसि, किं देमि ?, सयसहस्सं, सो मग्गिउमारद्धो, नेपालविसए सावगो राया, जो तहिं जाइ तस्स सयसहस्समोलं कंबलं देइ, सो तं गओ, दिन्नो रायाणएण, एइ, एगत्थ चोरोहिं पंथो बद्धो, सउणो वासइसयसहस्सं एइ, सो चोरसेणावई जाणइ, नवरं एजंतं संजयं पेच्छइ, वोलीणो, पुणोवि वासइ-सयसहस्सं गयं, तेण सेणावइणा गंतूण पलोइओ, भणइ-अत्थि कंबलो गणियाए नेमि, मुक्को, गओ, तीसे दिन्नो, ताए चंदणियाए छूढो, सो वारेइ-मा विणासेहि, सा भणइ-तुमं एयं सोयसि अप्पयं न सोयसि, तुमंपि एरिसो चेव होहिसि, उवसामिओ, लद्धा बुद्धी, इच्छामित्ति मिच्छामिदुकडं, गओ, पुणोवि आलोएत्ता विहरै, आयरिएण भणियं-एवं ऐदुकरदुक्करकारगो थूलभद्दो, पुवपरिचिया असाविया य थूलभद्देण अहियासिया य, इयाणिं सड्डा तुमे अदिढदोसा पत्थियत्ति उवालद्धो, एवं ते विहरंति, एवं सा गणिया रहियस्स दिण्णा नंदेण, थूलभद्दसामिणो अभिक्खणं गुणगहणं करेइ, न तहा उवचरै, नेच्छति, भणति-यदि परं किञ्चिद्ददासि, किं ददामि ?, शतसहस्रं, स मार्गितुमारब्धः, नेपालविषये श्रावको राजा, यः तत्र याति तस्मै शतसहस्रमूल्यं । कम्बलं ददाति, स तं गतः, दत्तो राज्ञा, आयाति, एकत्र चौरैः स्थानं बद्धं, शकुनो रटति-शतसहस्रमायाति, स चौरसेनापतिजानाति, नवरमायान्तं संयतं पश्यति, पश्चाद्गतः, पुनरपि रटति-शतसहस्रं गतं, तेन सेनापतिना गत्वा प्रलोकितः, भणति-अस्ति कम्बलो गणिकायै नयामि, मुक्तो, गतः, तस्यै दत्तः, तया व!गृहे क्षिप्तः, स वारयति-मा विनाशय, सा भणति-स्वमेनं शोचसे आत्मानं न शोचसे, त्वमपीडशो भविष्यसि चैव, उपशान्तः, कब्धा बुद्धिः, इच्छामीतिमे मिथ्यादुष्कृतमिति, गतः, पुनरपि आलोच्य विहरति, आचार्येण भणितं-एवमतिदुष्करदुष्करकारकः स्थूलभद्रः, पूर्वपरिचिता अनाविका च स्थूलभद्रेण अध्यासिता च, इदानीं श्राद्धा स्वयाऽदृष्टदोषा प्रार्थितेति उपालब्धः, एवं ते विहरन्ति, एवं सा गणिका रथिकाय दत्ता नन्देन, स्थूलभद्रस्वामिनोऽभीषण गुणग्रहणं करोति, न तथोपचरति NEC 96 ॥
Page #419
--------------------------------------------------------------------------
________________ सो तीए अप्पणो विण्णाणं दरिसिउकामो असोगवणियं नेइ, भूमीगएण अंबगपिंडी पाडिया, कंडपुंखे अण्णोणं लायंतेण हत्थब्भासं आणेत्ता अद्धचंदेण छिन्ना गहिया, तहवि न तूसइ, भणइ-किं सिक्खियस्स दुकरं ?, सा भणइ-पेच्छ ममंति, सिद्धत्थगरासिंमि नच्चिया सूईणं अग्गयेमि य, सो आउट्टो, सा भणइ-'न दुक्कर तोडिय अंबलुंबिया न दुक्कर नच्चिउ सिक्खियाए । तं दुक्करं तं च महाणुभावं, जं सो मुणी पमयवर्णमि वुच्छो ॥ 1 ॥ तीए सोवि सावओ को। तमि य काले बारवरिसिओ दुक्कालो जाओ, संजयाइ तओ समुद्दतीरे अच्छित्ता पुणरवि पाडलिपुत्ते मिलिया, तेसिं अण्णस्स उद्देसो अण्णस्स खंडं एवं संघातंतेहिं एक्कारस अंगाणि संघाइयाणि, दिठिवाओ नत्थि, नेपालवत्तिणीए य भद्दबाहू अच्छंति चोदसपुबी, तेर्सि संघेण संघाडओ पट्टविओ दिठिवायं वाएहित्ति, गंतूण निवेइयं संघकजं, ते भणंति-दुक्कालनिमित्तं महापाणं न पविठोमि, इयाणि पविठ्ठो, तो ण जाइ वायणं दाउं, पडिणियत्तेहिं संघस्स अक्खायं, तेहिं स तस्यायात्मनो विज्ञानं दर्शयितुकामोऽशोकवनिका नयति, भूमिगतेनानपिण्डी पातिता, बाणपृष्ठेऽन्योऽन्यं लाता हस्तेनानीयाधचन्द्रेण छित्त्वा गृहीता, तथापि न तुष्यति, भणति-किं शिक्षितस्य दुष्करं , सा भणति-पश्य ममेति, सिद्धार्थ कराशी नर्तिता सूचीनां चाने, स आवर्जितः, सा भणति-न दुष्करं । OM बोटितायामानपिण्ड्यां न दुष्करं स्र्स्स्प्न्र्त्त्ने(shikssitaayaaH)| तदुष्करं तच्च महानुभावं यत्स मुनिः प्रमदावने उषितः ॥ 1 ॥ तया सोऽपि श्रावकः कृतः । तस्मिंश्च काले द्वादशवार्षिको दुष्कालो जातः, संयतादिकाः ततः समुद्रतीरे स्थात्वा पुनरपि पाटलिपुत्रे मिलिताः, तेपामम्पस्योदेशोऽन्यख खण्डमेवं संघातयझिरेकादशा. आनि संघातितानि, दृष्टिवादो नास्ति, नेपालदेशे च भगवाहवस्तिष्ठन्ति चतुर्दशपूर्वधराः, तेषां सङ्घन संघाटकः प्रेषितो दृष्टिवादं वाचयेति, गत्वा निवेदित संघकार्य, ते भणन्ति-दुष्काकनिमित्तं महाप्राणं न प्रविष्टोऽस्मि, इदानीं प्रविष्टस्ततो न वाचनां दातुं समर्थः, प्रतिनिवृत्तैः संघायाख्यातं,
Page #420
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 697 ॥ अन्नो सिंघाडओ विसजिओ, जो संघस्स आणं वैक्कमै तस्स को दंडो?, ते गया, कहियं, भणइ-ओघाडिजइ, ते भणंति, प्रतिक्र|मा उग्घाडेह पेसेह मेहावी सत्तपडियाओ देमि, भिक्खायरियाए आगओ1कालवेलाए 2 सण्णाए आगओ 3 वेयालियाए। योगसं0 पडिपुच्छा आवस्सए तिण्णि 7, महापाणं किर जया ऐयओहोइ तया उप्पण्णे कजे अंतोमुहुत्तेण चउद्दस पुवाणि अणुपेहै, 5 शिक्षायां उक्कइओवक्कइयाणि करेइ, ताहे थूलभद्दप्पमुहाणं पंच मेहावीणं सयाणि गयाणि, ते प (प)ढिया वायणं, मासेणं एगण। भद्रबाहु दोहिं तिहिं सबे ऊसरिया न तरंति पडिपुच्छएण पढिउं, नवरं थलभहसामी ठिओ, थेवावसेसे महापाणे पुच्छिओ-न हु। |किलंमसि ?, भणइ-न किलामामि, खमाहि कंचि कालं तो दिवसं सवं वायणं देमि, पुच्छइ-किं पढियं कित्तियं वा sesax आयरिया भणंति-अट्ठासी य सुत्ताणि, सिद्धत्थगमंदरे उवमाणं भणिओ, एत्तो ऊणतरेणं कालेणं पढिहिसि मा विसाय । वच्च, समत्ते महापाणे पढियाणि नव पुषाणि दसमं च दोहिं वत्थहि ऊणं, एयंमि अंतरे विहरता गया पाद्दाल्पुत्त्। 1-% तैरन्यः संघाटको विसृष्टः, यः संघस्याज्ञामतिकाम्यति तस्य को दण्डः, ते गताः, कथितं, भणति-उद्घाट्यते, ते भणन्ति, मा अजीघटः प्रेषयत मेधाविनः सप्त वाचना ददामि, भिक्षाचर्याया आगतः कालवेलायां संज्ञाया आगतो विकाले आवश्यके कृते तिसः, महाप्राणं किल यदातिगतो भवति तदोत्पन्ने कार्येऽन्तर्मुहूर्तेन चतुर्दश पूर्वाणि अनुप्रेक्ष्यते, उत्क्रमिकापक्रभिकानि करोति, तदा स्थूलभद्रप्रमुखाणां पञ्च मेधाविनां शतानि गतानि, ते वाचनाः पठितुमा. रब्धाः, मासेनैकेन द्वाभ्यां त्रिभिः सर्वेऽपस्ता न शक्नुवन्ति प्रतिपृच्छकेन (बिना) पठितुं, नवरं स्थूलभद्रस्वामी स्थितः, स्तोकावशेषे महाप्राणे पृष्टः-नैव काम्यसि ?, भणति-न लाम्यामि, प्रतीक्षस्व कञ्चित् कालं ततो दिवसं सर्व वाचनां दास्यामि, पृच्छति-किं पठितं कियत् शेषं ?, आचार्या भणन्ति-अष्टाशीतिः सूत्राणि, सिद्धार्थकमन्दरोपमानं भणितं, इत ऊनतरेण कालेन पठिष्यति मा विषादं बाजीः, समाप्ते महाप्राणे पठितानि नव पूर्वाणि दशमं च द्वाभ्यां । वस्तुभ्यामूनं, एतस्मिन्नन्तरे बिहरन्तो गताः पाटलिपुत्रं,. CIRCRACK
Page #421
--------------------------------------------------------------------------
________________ थूलभद्दस्स य ताओ सत्तवि भगिणीओ पवैयाओ, आयरिए भाउगं च वंदिर निग्गयाओ, उजाणे किर ठपिएल्लगा आयरिया, वंदित्ता पुच्छंति-कहिं जेहज्जो ?, एयाए देउलियाए गुणेइत्ति, तेणं ताओ दिवाओ, तेण चिंतियं-भगिणीणं इडिं दरिसेमित्ति सीहरूवं विउवै, ताओ सीहं पेच्छंति, ताओ नहाओ, भणंति-सीहेण खइओ, आयरिया भणंति-न सो सीहो थूलभद्दो सो, ता जाह एत्ताहे, आगयाओ वंदिओ, खेमं कुसलं पुच्छइ, जहा siriyao pavaio अभत्तटेण कालटूगओ, महाविदेहे य पुच्छिया तित्थयरा, देवयाए नीया, अज्जा ! दो अज्झयणाणि भावणाविमुत्ती आणियाणि, एवं॥ वंदित्ता गयाओ, बीयदिवसे उद्देसकाले उवडिओ, न उद्दिसंति, किं कारणं ?, उवउत्तो, तेण जाणियं, कल्लत्तणगेण, भणइ,-न पुणो काहामि, ते भणंति-न तुम काहिसि, अन्ने काहिंति, पच्छा महया किलेसेण पडिवण्णा, उवरिल्लाणि चत्तारि पुवाणि पढाहि, मा पुण अण्णस्स दाहिसि, ते चत्तारि तओ वोच्छिण्णा, दसमस्स दो पच्छिमाणि वत्थूणि वोच्छिण्णाणि, CANCIENCCASSROCHENGALOCAL RANC%ACANCCALCAR 1 स्थूलभद्रस्य च ताः सप्तापि भगिन्यः प्रजिताः, आचार्यान् भ्रातरं च वन्दितुं निर्गताः, उद्याने किल स्थिता आचार्याः, वन्दित्वा पृच्छन्तिज्येष्ठार्य ?, एतस्यां देवकुलिकायां गुणयति, तेन ता दृष्टाः, तेन चिन्तितं-भगिनीनां ऋद्धिं दर्शयामीति सिंहरूपं विकुर्वति, ताः सिंह पश्यन्ति, ता नष्टाः, भगन्ति-सिंहेन खादितः, आचार्या भणन्ति- न स सिंहः स्थूलभद्गः सः तत् याताधुना, आगताः वन्दितः, क्षेमं कुशलं च पृच्छति, यथा श्रीयकः प्रबजितोऽभक्ता* थन कालगतः, महाविदेहेषु च पृटास्तीर्थकराः, देवतया नीता, आर्य ! द्वे अध्ययने भावनाविमुक्ती आनीते, एवं वन्दित्वा गते, द्वितीयदिवसे उद्देसकाले उपस्थितः, नोद्दिशन्ति, किं कारणं ?, उपयुक्तः, तेन ज्ञातं, ह्यस्तनीयेन, भणति-न पुनः करिष्यामि, ते भणन्ति-न त्वं करिष्यसि, अन्ये करिष्यन्ति, पश्चात् महता केशेनप्रतिपन्नवन्तः, उपरितनानि चत्वारि पूर्वाणि पठ मा पुनरन्यस्मै दाः, तानि चत्वारि ततो व्युच्छिमानि, दशमस्य द्वे पश्चिमे वस्तुनी व्यवच्छिन्ने,
Page #422
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 698 ॥ दस पुवाणि अणुसजंति ॥ एवं शिक्षा प्रति योगाः सङ्गृहीता भवन्ति यथा स्थूल्भ्द्र्स्वामिन्ः। शिक्षेति गतं 5 / इयाणिं 4प्रतिकनिप्पडिकमयत्ति, निप्पडिकम्मत्तणेण योगाः सह्यन्ते, तत्र वैधर्योदाहरणमाह मणाध्य __ * पैठाणे नागवसू नागसिरी नागदत्त पवजा । एगविहा सहाणे देवय साहू य बिल्लगिरे ॥ 1285 ॥ | योगसं0 __ अस्याश्चार्थः कथानकादवसेयः, तच्चेदम्-पैट्टाणे णयरे नागवसू सेठ्ठी णागसिरी भजा, सड्ढाणि दोवि, तेसिं पुत्तो 6 निष्प्रति कर्मता नागदत्तो निविण्णकामभोगो पबइओ, सो य पेच्छइ जिणकप्पियाण पूयासक्कारे, विभासा जहा ववहारे पडिमापडिव नाण य पडिनियत्ताणं पूयाविभासा, सो भणइ-अहंपि जिणकप्पं पडिवज्जामि, आयरिएहिं वारिओ, न ठाइ, सयं चेव-15 पडिवजइ, निग्गओ, एगस्थ वाणमंतरघरे पडिमं ठिओ, देवयाए सम्मदिठियाए मा विणिस्सिहितित्ति इत्थिरूवेण उवहारं गहाय आगया, वाणमंतरं अच्चित्ता भणइ-गिण्ह खवणत्ति, पललभूयं कूरं भक्खरूवाणि नाणापगाररूवाणि गहियाणि, खाइत्ता रत्तिं पडिमं ठिओ, जिणकप्पियत्तं न मुंचति, पोट्टसरणी जाया, देवयाए आयरियाण कहियं, सो सीसो अमुगत्थ, दश पूर्वाणि अनुसज्यन्ते । प्रतिष्ठाने नगरे नागवसुः श्रेष्ठी नागश्री र्या, श्राद्धे द्वे अपि, तयोः पुत्रो नागदत्तो निर्विष्णकामभोगः प्रबजितः, सच प्रेक्षते जिनकल्पिकानां पूजासत्कारी, विभाषा यथा व्यवहारे प्रतिमाप्रतिपन्नानां च प्रतिनिवृत्तानां पूजाविभाषा, स भणति-अहमपि जिनकल्पं प्रतिपद्ये, *आचार्यैवारितः, न तिष्ठति, स्वयमेव प्रतिपद्यते, निर्गतः, एकत्र व्यन्तरगृहे प्रतिमया स्थितः, देवता सम्यग्दृष्टिः मा विनादिति खीरूपेणोपहारं गृहीत्वास्-III M698 ॥ गता, व्यन्तरमर्चयित्वा भणति-गृहाण क्षपक इति, पललभूतं (मिष्टं) कूरं भक्ष्यरूपाणि नानाप्रकारस्वरूपाणि गृहीतानि, खादित्वा रात्रौ प्रतिमां स्थितः,4 जिनकल्पिकतां न मुञ्चति, अतिसारो जातः, देवतयाऽऽचार्याणां कथितं, स शिष्योऽमुत्र, % -2-
Page #423
--------------------------------------------------------------------------
________________ साहू पेसिया, आणिओ, देवयाए भणियं-बिल्लगिरं दिजहित्ति दिन्नं, ठियं, सिक्खविओ य-न य एवं कायवं । निप्पडिकंमत्ति गयं 6 / इयाणिं अन्नायएत्ति, कोऽर्थः 1-पुर्वि परीसहसमत्थाणं जं उवहाणं कीरै तं जहा लोगो नयाणाइ तहा कायचंति, नायं वा कयं न नजेजा पच्छन्नं वा कयं नजेजा, तत्रोदाहरणगाहाकोसंबिय जियसेणे धम्मवसू धम्मघोस धम्मजसे । विगयभया विणयवई इढिविभूसा य परिकम्मे ॥ 1286 ॥ | इमीए वक्खाणं-कोसंबीए अजियसेणो राया,धारिणी तस्स देवी, तत्थवि धम्मवसू आयरिया, ताणं दो सीसा-धम्मघोसो धम्मजसो य, विणयमई मयहरिया, विगयभया तीए सिस्सिणीया, तीए भत्तं पच्चक्खाय, संघेण महया इडिसक्कारेण निजामिया, विभासा, ते धम्मवसुसीसा दोवि परिकम्मं करेंति, इओ य उन्जेणिवंतिवद्धणपालगसुयरवद्धणे चेव । धारिय(णि) अवंतिसेणे मणिप्पभा वच्छगातीरे ॥ 1287 ॥ / व्याख्या-उजेणीए पजोयसुया दोभायरोपालगो गोपालओ य, गोपालओ pavaio, पालगस्स दो पुत्ता-अवंतिवद्धणो 1साधवः प्रेषिताः, मानीतः, देवतया भणिता:-बीजपूरगर्भ दत्त, दत्तः, स्थितः, शिक्षितश्च-न चैवं कर्त्तव्यं । निष्प्रतिकर्मेति गतं । इदानीमज्ञात इति, पूर्व परीषहसमयदुपधानं क्रियते तत् यथा लोको न जानाति तथा कर्त्तव्यमिति, ज्ञातं वा कृतं न ज्ञायेत प्रच्छन्नं वा कृतं हायेत । अस्या व्याख्यानकोशाम्ब्यामजितसेनो राजा धारिणी तस्य देवी, तत्रापि धर्मवसव आचार्याः, तेषां द्वौ शिष्यौ-धर्मधोषो धर्मयशाच, विनयमतिमहत्तरिका, विगतभया तस्याः । | शिष्या, तया भक्तं प्रत्याख्यातं, सङ्केन महता ऋद्धिसत्कारेण नियामिता, विभाषा, तो धर्मवसुशिष्यो द्वावपि परिकर्म कुर्वतः, इतन-उज्जयिन्यां प्रद्योतसुतौ द्वौ भ्रातरौ-पालको गोपालका, गोपालकः प्रव्रजितः, पालकस्य द्वौ पुत्रौ-अवन्तीवर्धनो
Page #424
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया 4 प्रतिक्रमणाध्यक योगसं07 अज्ञातके ॥ 699 ॥ AMACHAR रवद्धणो य, पालगो अवंतिवद्धणं रायाणं रहवद्धणं जुवरायाणं ठवित्ता pavaio, रहवद्धणस्स भज्जा धारिणी, तीसे पुत्तो अवंतिसेणो । अन्नया उजाणे राइणा धारिणी सबंगे वीसत्ता अच्छंती दिट्ठा, अज्झोववन्नो, दूती पेसिया, सा नेच्छइ, पुणो 2 पेसइ, तीए अधोभावेण भणियं-भाउस्सवि न लज्जसि ?, ताहे तेण सो मारिओ, विभासा, तंमि वियाले सयाणि आभरणगाणि गहाय कोसंबि सत्थो वच्चै, तत्थ एगस्स वुड्स्स वाणियगस्स उवल्लीणा, गया कोसंबि, संजइओ पुच्छित्ता रण्णो जाणसालाए ठियाओ तत्थ गया, वंदित्ता साविया पवैया, तीए गम्भो अहुणोववन्नो साहुणो माण पचाविहिति(त्ति) तं न अक्खियं, पच्छा णाए मयहरियाए पुच्छिया-सब्भावेण कहिओ जहा रहवद्धणभज्जाऽहं, संजतीमज्झेऽसागारियं अच्छाविया, वियाया रत्तिं, मा साहूणं उड्डाहो होहितित्ति णाममुद्दा आभरणाणि य उक्खिणित्ता रण्णो अंगणए ठवित्ता पच्छन्ना अच्छइ, अजियसेणेणागासतलगएणं पभा मणीण दिवा दिहा, दिट्ठो य, गहिओ, णेण M-35-%ARMAN । राष्ट्रवर्धनश्च, पालकोऽवन्तीवर्धनं राजानं राष्ट्रवर्धनं युवराजं स्थापयित्वा प्रव्रजितः, राष्ट्रवर्धनस्य भार्या धारिणी, तस्याः पुत्रोऽवन्तीपेणः । अन्यदोद्याने राज्ञा धारिणी सर्वानेषु विश्वस्ता तिष्ठन्ती दृष्टा, अध्युपपन्नः, दूती प्रेषिता, सा नेच्छति, पुनः 2 प्रेषते, तया तिरस्कारबुड्या भणितं-भ्रातुरपि न लजसे ?, तदा तेन स मारितः, विभाषा, तस्मिन् विकाले स्वकान्याभरणानि गृहीत्वा कौशाम्ब्यां सार्थो व्रजति तत्रैकस्य वृद्धस्य वणिजः पार्थमाश्रिता, गता कौशाम्बी, |संयत्यः पृष्ट्वा राज्ञो यानशालायां स्थिताः तत्र गता, वन्दित्वा श्राविका प्रव्रजिता, तया गर्भोऽधुनोत्पन्नः साधवो मा प्रविबजनिति तन्नाख्यातं, पश्चात् ज्ञाते महत्तरिकया पृष्टा-सद्भावः कथितः यथा राष्ट्रवधनस्य भार्याऽह, संयतीमध्येऽसागारिक स्थापिता, प्रजनितवती रानी, मा साधूनामुट्टाहो भूदिति नाममुद्रामाभरणानि चोरिक्षप्य राज्ञोऽङ्गणे स्थापयित्वा प्रच्छन्ना तिष्ठति, अजितसेनेनाकाशतलगतेन मणीनां प्रभा दिव्या दृष्टा, दृष्टश्च, गृहीतः, अनेन ॥ 699 ॥
Page #425
--------------------------------------------------------------------------
________________ अग्गमहिसीए दिनो अपुत्ताए, सो य पुत्तो, सा य संजतीहिं पुच्छिया भणइ उद्दाणगं जायं तं मए विगिंचियं, खइयं होहिति, ताहे अंतेउरं णीइ अतीइ य, अंतेउरियाहिं समं मित्तिया जाया, तस्स मणिप्पहोत्ति णामं कयं, सो राया मओ, मणिप्पभो राया जाओ, सो य तीए संजईए निरायं अणुरत्तो, सो य अवंतिवद्धणो पच्छायावेण भायावि मारिओ सावि । देवी ण जायत्ति भाउनेहेण अवंतिसेणस्स रज्जं दाऊण पबइओ, सो य मणिष्पहं कप्पागं मग्गइ, सो न देइ, ताहे सब। बलेण कोसंविं पहाविओ । ते य दोवि अणगारा परिकम्मे समत्ते एगो भणइ-जहा विणयवतीए इड्डी तहा ममवि हौ, णयरे भत्तं पञ्च्चक्खायं, बीओ धम्मजसो विभूसं नेच्छंतो कोसंबीए उज्जेणीए य अंतरा वच्छगातीरे पबयकंदराए भत्तं पच्चक्खायं । ताहे तेण अवंतिसेणेण कोसंबी रोहिया, तत्थ जणो अप्पणो अद्दण्णो, न कोइ धम्मघोसस्स समीवं अल्लियै, सो य चिंतियमत्थमलभमाणो कालगओ, बारेण निप्फेडो न लब्भइ पागारस्स उवरिएण अहिक्खित्तो। सा पद्मइय 1 अग्रमहिध्ये अपुत्रायै दत्तः, स च पुत्रः, सा च संयतीभिः पृष्टा भणति मृतं जातं तन्मया त्यक्तं, प्रसिद्धं (विनष्टं ?) भविष्यतीति, तदाऽन्तःपुरं गच्छ त्यायाति च, अन्तःपुरिकाभिः समं मैत्री जाता, तस्य मणिप्रभ इति नाम कृतं स राजा मृतः, मणिप्रभो राजा जातः, स च तस्यां संयत्यां नितरामनुरक्तः, स चावन्तिवर्धनः पश्चात्तापेन भ्राताऽपि मारितः साऽपि देवी न प्राप्तेति भ्रातृस्नेहेनावन्तीषेणस्य राज्यं दत्वा प्रव्रजितः, स च मणिप्रभं दण्डं मार्गयति, स न ददाति तदा सर्वबलेन कौशाम्बीं प्रधावितः । तौ च द्वावपि अनगारी परिकर्मणि समाप्ते ( अनशनोयतौ ) एको भणति यथा विनयवत्या ऋद्धिस्तथा ममापि भवतु, नगरे भक्तं प्रत्याख्यातं द्वितीयो धर्मयशा विभूपामनिच्छन् । कौशम्ब्या उज्जयिन्याश्चान्तरा वत्सकातीरे पर्वतकन्दरायां भक्तं प्रत्याख्यातवान् । तदा~ तेनावन्तीपेणेन कौशाम्बी रुद्रा, तत्र स्वयं जनः पीडितः, न कश्चिद्धर्मघोषस्य समीपमागच्छति, स च चिन्तितमर्थमलभमानः कालगतः, द्वारेण निष्काशनं लभ्यते (इति) प्राकारस्योपरिकया वहिः क्षिप्तः । सा प्रब्रजिता
Page #426
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 700 ॥ चिंतेई-मा जणक्खओ हउत्ति रहस्सं भिंदामि, अंतेउरमैगया, मणिप्पह ओसारेत्ता भणइ-कि भाउगेण समं कलहेसि ?, 4प्रतिक्रसो भणइ-कहन्ति, ताहे तं सर्व संबंधं अक्खायं, जै न पत्तियसि तो मायरं पुच्छाहि, पुच्छइ, तीए णायं अवस्सं रह- | मणाध्य0 सभेओ, कहियं जहावत्तं रहवद्धणसंतगाणि आभरणगाणि नाममुद्दाइ दाइयाई, पत्तीओ भणइ-जह एत्ताहे ओसरामि तो योगसं0 ममं अयसो, अजा भणइ-अहं त पडिबोहेमि, एवं हउत्ति, निग्गया, अवंतिसेणस्स निवेइयं, पवैया दडुमिच्छइ, ऐ अज्ञातके7 यया, पाए दहण णाया अंगपाडिहारियाहिं, पायवडियाओ परुन्नाओ, कहियं तस्स तव मायत्ति, सो य पायवडिओ परुन्नो, तस्सवि कहेइ-एस भे भाया, दोवि बाहिं मिलिया, अवरोप्परमवयासेऊणं परुण्णा, किंचि कालं कोसंबीए । अच्छित्ता दोवि उज्जेणिं पाविया, मायावि सह मयहारियाए पणीया, जाहे य वच्छयातीरे पवयं पत्ता, ताहे जे तंमि 8 जणवए साहुणो ते पबए ओरुभंते चडंते य दट्टण पुच्छिया, ताहे ताओवि वंदिउं गयाओ, वितियदिवसे राया पहाविओ, CXCCIENCCALCIRCANCARNO चिन्तयति-मा जनक्षयो भूदिति रहस्यं भिनधि, अन्तःपुरमतिगता, मणिप्रभमपसार्य भणति-किं भ्रात्रा समं कलहयसि', स भगति-कथमिति, तदा तं सर्व सम्बन्धमाख्यातवती, यदि न प्रत्येषि तर्हि मातरं पृच्छ, पृच्छति, तया ज्ञात-अवश्यं रहसभेदः, कथितं यथावृत्तं राष्ट्रवर्धनसत्कानि आभरणानि नाममुद्रादीनि दर्शितानि, प्रत्ययितो भणति-यद्यधुनापसरामि तर्हि मेऽयशः, आर्या भणति-अहं तं प्रतिबोधयामि, एवं भवरिवति, निर्गता, अवन्तीषेणाय निवेदितं, प्रवजिता द्रष्टुमिच्छति, अतिगता, पादौ दृष्ट्वा ज्ञाताऽन्तःपुरप्रतिहारिणीभिः, पादपतिताः प्ररुदिताः, कथितं तस्य तव मातेति, स च पादपतितः प्ररुदितः, तस्यापि कथयति, एष तव भ्राता, द्वावपि बहिर्मिलितौ परस्परमालिन्य प्ररुदितौ, कञ्चित्कालं कौशाम्ब्यां स्थित्वा द्वावप्युजयिनी प्राप्ती, मातापि सह महत्तरिकया नीता, यदा च वत्सकातीरे पर्वतं प्राप्ता तदा ये तस्मिन् जनपदे साधवस्तान् पर्वतादवतरत आरोहतश्च दृष्ट्वा पृष्टवती, तदा ता अपि वन्दितुं गताः, द्वितीयदिवसे राजा प्रस्थितः,. ॥ 700 ॥
Page #427
--------------------------------------------------------------------------
________________ ACANCIENCALRACANCIENCECLAR ताओ भणति-भत्तं पञ्चक्खायओ एस्थं साहू अम्हे अच्छामो, दोवि रायाणो ठिया, दिवसे 2 महिमं करेंति, कालगओ, एवं ते य गया रायाणो, एवं तस्स अनिच्छमाणस्सवि जाओ इयरस्स इच्छमाणस्सवि न जाओ पूयासकारो, जहा धम्मजसेण तहा काय्व्ण्। अण्णाययत्तिगयं 7 / इयाणिं अलोभेत्ति, लोभविवेगयाए जोगा संगहिया भवंति अलोभया तेण कायवा, कहं ? तत्थोदाहरणमाहसाएए पुंडरीए कंडरिए चेव देविजसभद्दा । सावत्थिअजियसेणे कित्तिमई खुड्डुगकुमारो ॥ 1288 ॥ जसभद्दे सिरिकता जयसंधी चेव कण्णपाले य । नट्टविही परिओसे दाणं पुच्छा य पव्वजा ॥ 1289 ॥ सुट्ट वाइयं सुट्ठ गाइयं सुझु नचियं साम सुंदरि ! / अणुपालिय दीहराइयओ सुमिणंते मा पमायए ॥ 1290 ॥ द्वारगाथात्रयम्, अस्य व्याख्या कथानकादवसेया, तच्चेदं-सागेयं णयरं, पुंडरिओ राया, कंडरिओ जुवराया, जुवरन्नो देवी जसभद्दा, तं पुंडरीओ चंकमंती दद्दण अज्झोववन्नो, नेच्छइ, तहेव जुवराया मारिओ, सावि सत्येण समं पलाया, अहुणोववन्नगब्भा पत्ता य सावत्थि, तत्थ य सावत्थीए अजियसेणो आयरिओ, कित्तिमती मयहरिया, सा 1ता भणन्ति-प्रत्याख्यातभक्तोऽत्र साधुः ततो वयं तिष्ठामः द्वावपि राजानौ स्थिती, दिवसे 2 महिमानं कुरुतः, कालगतः, एवं ते राजानौ च ग्ताः। एवं तस्यानिच्छतोऽपि जात द्धिसरकारः, इतरवेच्छतोऽपि न जातः पूजासत्कारः, यथा धर्मयशसा तथा कर्तव्यं । अज्ञातकमिति गतं, इदानीं अलोभ इति, लोभविवेकितया योगाः संगृहीता भवन्ति, अलोभता तेन कर्तव्या, कथं, तत्रोदाहरणमाह । साकेतं नगरं, पुण्डरीको राजा, कण्डरीको युवराजः, युवराजस्य देवी यशोभद्रा, तां चकमन्तीं दृष्ट्वा पुण्डरीकोऽध्युपपन्नः, नेच्छति, तथैव युवराजो मारितः, साऽपि सार्थेन समं पलायिता, अधुनोत्पन्नगर्भा प्राप्ता च श्रावस्ती, तत्र च श्रावस्त्यामजितसेन आचार्यः, कीर्तिमतिमहत्तरिका, सा.
Page #428
--------------------------------------------------------------------------
________________ SAC आवश्यकहारिभद्रीया ॥ 701 ॥ ROSECRUCROUGH तीए मूले तेणेव कमेण पवैया जहा धारिणी तहा विभासियबा, नवरं तीए दारओ न छडिओ खुड्डगकुमारोत्ति से नाम4 प्रतिक्रकयं, सो जोबणत्थो जाओ, चिंतेइ-पवजं न तरामि काउं, मायरं आपुच्छइ-जामि, सा अणुसासइ तहवि न ठाइ, सा । मणाध्य. भणइ-तो खाइ मन्निमित्तं बारस वरिसाणि करेहि, भणइ-करेमि, पुन्नेसु आपुच्छइ, सा भणइ-मयहरियं आपुच्छामि, योगसं0 तीसेवि बारस वरिसाणि, ताहे आयरियस्सवि वयणेण बारस, उवज्झायस्स बारस, एवं अडयालीसं वरिसाणि अच्छा । * अलोभता0 विओ तह वि न ठाइ, विसजिओ, पच्छा मायाए भण्णइ-मा जहिं वा तहिं वा वच्चाहि, महल्लपिया तुज्झ पुंडरीओ राया, इमा ते पितिसतिया मुद्दिया कंबलरयणं च मए नितीए नीणीयं एयाणि गहाय वच्चाहित्ति, गओणयर, रण्णो जाण-18 सालाए आवासिओ कल्ले रायाणं पेच्छिहामित्ति, अभंतरपरिसाए पेच्छणयं पेच्छइ, सा नट्टिया सवरतिं नच्चिऊण पभायकाले निदाइया, ताहे सा धोरिगिणी चिंतेइ-तोसिया एरिसा बहुगं च लद्धं जै एत्थ viyadRi तो धरिसियामोत्ति, ताहेर इमं गीतियं पगाइया-'सुट्ट गाइयं सुकू नच्चियं सुद्दू वाइयं साम सुण्द्रि। अणुपालिय दीहराइयओ सुमिणते मा पमायए ॥ 1 ॥ तस्या मूले तेनैव क्रमेण प्रव्रजिता यथा धारिणी तथा विभाषितव्या, नवरं तया दारको न त्यक्तः क्षुल्लककुमार इति तस्य नाम कृतं, स यौवनस्थो जातः, चिन्तयति-प्रव्रज्यां न शक्नोमि कत्तुं, मातरमापृच्छते-यामि, सा अनुशास्ति तथापि न तिष्ठति, सा भणति-तदा मन्निमित्तं द्वादश वर्षाणि कुरु, भणति-करोमि, पूर्णेषु आपृच्छते, सा भणति-महत्तरिकामापृच्छे, तस्या अपि द्वादश वर्षाणि, तत आचार्यस्यापि वचनेन द्वादश उपाध्यायस्य द्वादश, एवमष्टचत्वारिंशत् वर्षाणि स्थापितस्तथापि न तिष्ठति, विसृष्टः, पश्चाद् मात्रा भण्यते-मा यत्र वा तत्र वा बाजीः, पितृव्यस्तव पुण्डरीको राजा, इयं च ते पितृसत्का मुद्रिका ॥ 701 ॥ कम्बलरनं मया निर्गच्छन्त्याऽऽनीतं, एते गृहीत्वा ब्रज, गतो नगरं, राज्ञो यानशालायामुषितः कल्ये राजानं प्रेक्षिष्य इति, अभ्यन्तरपर्षदि प्रेक्षणकं प्रेक्षते, सा नटी सर्वरानं नर्तिवा प्रभातकाले निदायिता, तदा सा नर्तकी चिन्तयति-तोषिता पर्षत् बहु च लब्धं यद्यधुना प्रमायति तर्हि अपभ्राजिताः स इति, तदेमां गीतिको प्रगीतवती-सुष्टु गीतं सुष्टु नर्तितं सुष्टु वादितं श्यामायां सुन्दरि ! अनुपालितं दीघरानं स्वमान्ते मा प्र्मादीः॥1॥
Page #429
--------------------------------------------------------------------------
________________ M इयं निगदसिद्धैव, एत्वंतरे खुड्डएण कंबलरयणं छूढं, जसभैण जुवराइणा कुंडलं सयसहस्समोल्लं, सिरिकताए सत्थवाहिणीए हारो सयसहस्समोल्लो, जयसंधिणा अमच्चेण कडगो सयसहस्समोल्लो, कण्णवालो मिठो तेण अंकुसो सयसहस्सो, कंबलं कुंडलं ( कडयं) हारेगावलि अंकुसोत्ति एयाइ सयसहस्समोल्लाइ, जो य किर तत्थ तसइ वा देइ वा सो सरो लिखिजइ, जै जाणइ तो तुट्ठो अह न याणइ तो दंडो तेर्सिति सबे लिहिया, पभाए सबै सदाविया, पुच्छिया, खडगो! तुब्भे कीस दिन्नं ?, सो जहा पियामारिओ तं सर्व परिकहेइ जाव न समत्थो संजममणुपालेउ, तुब्भं मूलमागओरज अहिलसामित्ति, सो भणइ-देमि, सो खुडगो भणइ-अलाहि,सुमिणतयं वट्टै, मरिजा, पुवकओवि संजमो नासिहित्ति, जवराया भणइ-तुमं मारेउं मग्गामि थेरो राया रजं न देइत्ति, सोवि दिजंतं नेच्छइ, सत्थवाहभज्जा भणइ-बारस वरिसाणि पउत्थस्स, |पहे वट्टै, अन्नं पवेसेमि वीमंसा वट्टै, अमच्चो-अण्णरायाणएहिं समं घडामि, पच्चंतरायाणो हत्थिमेंठं भणंति-हत्थिं आणेहि ICAL -0- अत्रान्तरे क्षुलुककुमारेण कम्बलरसंक्षिप्त, यशोभद्रेण युवराजेन कुण्डलं शतसहस्रमूल्यं, श्रीकान्तया सार्थवाह्या हारः शतसहस्त्रमूल्यः, जयसन्धिनास्मात्येन कटकं शतसहस्रमूल्यं, कर्णपालो मेण्ठस्तेनाङ्कुशः शतसहस्त्रमूल्यः, कम्बलं कुण्डलं (कटकं) हार एकावलिकः अङ्कुश इत्येतानि शतसहस्रमूल्यानि, यश्च किल तत्र तुष्यति ददाति वा स सर्वो लिख्यते, यदि जानाति तदा तुष्टः अथ न जानाति तदा दण्डस्तेषामिति सर्वे लिखिताः, प्रभाते सर्वे शब्दिताः पृष्टाः, क्षुल्लक ! त्वया किं दत्तं', स यथा पिता मारितः तत् सर्वं परिकथयति यावन्न समर्थः संयममनुपालयितुं, युष्माकं पार्वमागतः राज्यमभिलष्यामीति, स। भणति-ददामि, स क्षुल्लको भणति अलं, स्वप्नान्तो वर्त्तते, म्रिये, पूर्वकृतोऽपि संयमो नश्येदिति, युवराजो भणति-स्वां मारयितुं मृगये स्थविरो राजा राज्यं । ददातीति सोऽपि दीयमानं नेच्छति, सार्थवाहभार्या भणति-द्वादश वर्षाणि प्रोषितस्य, पथि वर्तते, अन्यं प्रवेशयामीति विमोऽभूत् , अमात्यःअन्यराजभिः समं मन्त्रयामि, प्रत्यन्तराजानो हस्तिमेण्ट भणन्ति-हस्तिनमानय - -
Page #430
--------------------------------------------------------------------------
________________ आवश्यक- हारिभद्रीया 4 प्रतिकमणाध्य. योगसं0 तितिक्षा 702 ॥ मारेह वत्ति, भणंति ते तहा करेहित्ति भणिया नेच्छंति, खुड्डुगकुमारस्स मग्गेण लग्गा पवैया, सवेहिं लोभो परिचत्तो, एवं अलोभया कायवा, अलोभेत्ति गयं 8 / इयाणिं तितिक्खत्ति दारं, तितिक्खा कायवा-परीसहोवसग्गाणं अतिसहणं |भणियं होइ, तत्रोदाहरणगाथाद्वयम्। इंदपुर इंददत्ते बावीस सुया सुरिंदत्ते य । महुराए जियसत्तू सयंवरो निव्वुईए उ ॥ 1291 ॥ अग्गियए पव्वयए बहुली तह सागरे य बोद्धव्वे । एगदिवसेण जाया तत्थेव सुरिंददत्ते य ॥ 1292 ॥ ___ अस्य व्याख्या कथानकादवसेया, तच्चेदम्-इंदपुरं णयरं, इंददत्तो राया, तस्स इठ्ठाण वराण देवीणं बावीसं पुत्ता, अण्णे भणंति-एगाए देवीए, ते सधे रण्णो पाणसमा, अहेगा धूया अमच्चस्स, साजं परं परिणंतेण दिहा, सा अण्णया कयाइ व्हाया समाणी अच्छइ, ताहे रायाए दिहा, कस्सेसा ?, तेहिं भणियं-तुभं देवी, ताहे सो ताए समं एक रत्तिं वुच्छो, सा य रितुण्हाया, तीसे गम्भो लग्गो, सा अमच्चेण भणिएल्लिया-जधा तुब्भ गब्भो लग्गइ तया ममं साहेजाहि, मारय वेति, भगन्ति ते तथा कुर्विति, भणिता नेच्छन्ति, क्षुल्लककुमारस्य मार्गेण लग्नाः प्रव्रजिताः, सबैलोभः परित्यक्तः, एवमलोभता कर्त्तव्या, अलोभ इति गतं । इदानीं तितिक्षेतिद्वारं, तितिक्षा कर्त्तव्या-परीषहोपसर्गाणां अधिसहनं भणितं भवति । इन्द्रपुर नगरं, इन्द्रदत्तो राजा, तस्येष्टानां वराणां देवीनां द्वाविंशतिः पुत्राः, अन्ये भणन्ति-एकस्या देव्याः, ते सर्वे राज्ञः प्राणसमाः, अथैकाऽमात्यस्य दुहिता, सा यत्परं परिणयता दृष्टा, सा अन्यदा ऋतुस्वाता सती तिष्ठति, तदा राज्ञा दृष्टा, कस्यैषा?, तैर्भणितं-युष्माकं देवी, तदा स तया सममेकां रात्रिमुषितः, सा च ऋतुस्नाता, तस्यां गर्भो लग्नः, सामात्येन भणितपूर्वा-यदा तव गर्भो भवेत्तदा मह्यं कथयेः,. ॥ 702 ॥ प
Page #431
--------------------------------------------------------------------------
________________ ताए सो दिवसो सिट्ठो मुहुत्तो वेला जं च राएण उलवियं साइतंकारो तेण तं पत्तए लिहियं, सो य सारवेइ, नवहं मासाणं दारओ जाओ, तस्स दासचेडाणि तद्दिवसं जायाणि, taM0-अग्गियओ पबयओ बहुलिगो सागरगो, ताणि सहजायाणि, तेण कलायरियस्स उवणीओ, तेण लेहाइयाओ बावन्तरिं कलाओ गहियाओ, जाहे ताओ गाहेइ आयरिओ ताहे ताणि कुट्टंति विकट्टंति य, पुत्रपरिच्चएण ताणि रोडंति सोवि ताणि न गणेइ, गहियाओ कलाओ, ते अन्ने गाहिज्जति बावीसंपि कुमारा, जस्स अपिजंति आयरियस्स तं पीति मत्थएहि य हणंति, अह उवज्झाओ तें पिट्टेइ अपढते ताहे साहति माइमिस्सिगाणं, ताहे ताओ भणंति-किं सुलभाणि पुत्तजम्माणि 1, ताहे न सिक्खियाई । इओ य महुराए जियसत्तू राया, तस्स सुया निबुई नाम कण्णया, सा अलंकिया रण्णो उवणीया, राया भणइ-जो रोयै सो ते भत्ता, ताहे ताए णायं-जो सूरो वीरो विकतो सो पुण रजं दिजा, ताहे सा य बलं वाहणं गहाय गया इंदपुरं णयरं, रायस्स बहवे पुत्ता सुएलिआ, दूओ पयट्टो, ताहे आवाहिया सबे रायाणो, ताहे तेण रायाणपण सुयं 1 तथा स दिवसो मुहूर्त्तो वेला यश्च राज्ञोहप्तं सत्यङ्कारः ( तत् सर्वमुक्तं ) तेन तत् पत्रके लिखितं, स च संरक्षति, नवसु मासेषु दारको जातः, तस्य दासचेटास्तहिवसे जाताः, तद्यथा-अभिः पर्वतकः बहुलिकः सागरः, ते सहजाताः तेन कलाचार्यांयोपनीतः तेन लेखादिका द्वासप्ततिः कला गृहीताः, यदा ता प्राहयत्याचार्यस्तान् तदा ते कुट्टयन्ति विकर्षयन्ति च पूर्वपरिचयेन ते लुठन्ति, सोऽपि तान गणयति, गृहीताः कलाः, तेऽन्ये ग्राह्यन्ते द्वाविंशतिरपि कुमाराः यस्मै अन्ते आचार्याय तं पियन्ति मस्तकेन च घ्नन्ति, अथोपाध्यायस्तान् पिट्ट्यति अपठतः तदा कथयन्ति मातृप्रभृतीनां तदा ता भणन्ति किं सुलभानि पुत्रजन्मानि तदा (ते) न शिक्षिताः । इतश्च मथुरायां जितशत्रू राजा, तस्य सुता निरृतिनांम कन्या, साऽलङ्कृता राज्ञ उपनीता, राजा भणति यो रोचते स ते भर्त्ता तदा तथा ज्ञातं यः शूरो वीरो विक्रान्तः स पुना राज्यं दद्यात्, तदा सा बलं वाहनं च गृहीत्वा गतेन्द्रपुरं नगरं राज्ञो बहवः सुताः श्रुतपुत्रः, दूतः प्रवर्त्तितः, तदाऽऽहूता अखिला राजानः, तदा तेन राज्ञा श्रुतं.
Page #432
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 703 ॥ जहा सा एइ, हट्टतुट्ठो, उस्सियपडागं णयरं कथं, रंगो कओ, तत्थ चकं, एथ एगंमि अक्खे अट्ठ चक्काणि, तेसिं पुरओ धीया ठविया, सा पुण विंधियबा, राया सन्नद्धो निग्गओ सह पुत्तेहिं, ताहे सा कण्णा सवालंकारविहूसिया एगंमि पासे अच्छइ, सो रंगो रायाणो य ते य डंडभडभोइया जारिसो दोवतीए, तत्थ रण्णो जेट्ठपुत्तो सिरिमाली कुमारो, एसा दारिया रज्जं च भोत्तबं, सो तुट्ठो, अहं नूणं अण्णेहिंतो राईहिं अब्भहिओ, ताहे सो भणिओ - विंधहत्ति, ताहे सो अकयकरणो तस्स समूहस्स मज्झे तं धणुं घेत्तूण चैव न चाएइ, किहवि अणेण गहियं, तेण जत्तो वच्चै तत्तो वच्चैत्ति कंड मुक्कं, एवं कस्सइ एवं अरयं वोलियं कस्स दो तिष्णि अण्णसिं बाहिरेण चैव निंति, तेणवि अमच्चेण सो नत्तुगो पसाहिउं तद्दिवसमाणीओ tattha'cchai, ताहे सो राया ओहयमणसंकप्पो करयलपल्हत्थमुहो-अहो अहं पुत्तेहिं लोगमज्झे विगोविओत्ति अच्छइ, ताहे सो अमच्चो पुच्छइ-किं तुम्भे देवाणुप्पिया ओहय जाव झियायह ?, ताहे सो भणइ 1 यथा सइति, हृष्टतुष्टः, उच्छ्रितपताकं नगरं कृतं, रङ्गः कृतः, तत्र चक्रं, भन्त्रैकस्मिन् चक्रेऽष्ट चक्राणि तेषां पुरतः पुत्तलिका स्थापिता, सा पुनर्वेच्या, राजा सम्रद्धो निर्गतः सह पुत्रैः, तदा सा कन्या सर्वालङ्कारविभूषिता एकस्मिन् पार्श्वे तिष्ठति, स रङ्गः ते राजानो दण्डिकभटभोजिका यादृशो द्रौपद्याः, तत्र राज्ञो ज्येष्ठः पुत्रः श्रीमाली कुमारः, एषा दारिका राज्यं च भोक्तव्यं, स तुष्टः, अहं नूनमन्यराजभ्योऽभ्यधिकः, तदा स भणितः विध्येति, तदा सोऽकृतकर णस्तस्य समूहस्य मध्ये तद्धनुर्ग्रहीतुमेव न शक्नोति, कथमप्यनेन गृहीतं, तेन यतो व्रजति ततो ब्रजविति काण्डं मुक्तं, एवं कस्यचिदेकमरकं व्यतिक्रान्तं कस्यचिद्वे त्रीणि अन्येषां बहिरेव निर्गच्छति, तेनाप्यमात्येन स नप्ता प्रसाध्य तदिवसमानीतस्तत्र तिष्ठति, तदा स राजोपहतमनः संकल्पः करतलस्थापितमुखः अहो अहं पुत्रैर्लोकमध्ये विगोपित इति तिष्ठति, तदा सोऽमात्यः पृच्छति किं यूयं देवानुप्रिया उपहतमनः संकल्पा यावत् ध्यायत ?, तदा स भणति 4 प्रतिक्रमणाथ्य 0 योगसं0 9 तितिक्षायां ॥ 703 ॥
Page #433
--------------------------------------------------------------------------
________________ एएहिं अहं लहुईकओ, ताहे भणइ - अत्थि पुत्तो तुब्भं अण्णोवि, कहिं ?, सुरिंददत्तो नाम कुमारो, तं सोबि ता विण्णासौ मे, ताहे. तं राया पुच्छइ - कओ मम एस पुत्तो ?, ताहे ताणि सिद्वाणि रहस्साणि, ताहे राया तुट्ठो भणइ - सेयं तव पुत्ता ! एए अट्ठ चक्के भेत्तृण रज्जसोक्खं निधुत्तिदारियं पावित्तए, ताहे सो कुमारो ठाणं आलीढं ठाइऊण गिण्हइ धणू, लक्खाभिमुहं सरं संधेइ, ताणि चेडरूवाणि ते य कुमारा सबओ रोडंति, अण्णेय दोष्णि पुरिसा असिव्यग्रहस्तौ, ताहे सो पणामं रण्णो उवज्झायरस य करेइ, सोवि से उवज्झाओ भयं दावेइ-एए दोणि पुरिसा जै फिडिसि सीसं ते फिट्टै (ट्टिस्संति) तेसिं दोन्हवि पुरिसाण ते य चत्तारि ते य बावीसं अगणंतो ताण अट्ठण्हं रहचक्काणं छिद्दं जाणिऊण एगंमि छिड्डे नाऊण । अप्फिडियाए दिट्ठीए तंमि लक्खे तेणं अण्णंमि य मणं अकुणमाणेण सा धीतीगा अच्छिमि विद्धा, तत्थ उकुट्ठिसीहनाय - साहुकारो दिण्णो, एसा दबतितिक्खा, एसा चैव विभासा भावे, उवसंहारो जहा कुमारो तहा साहू जहा ते चत्तारि तहा 1 एतैरहं लघूकृतः, तदा भणति-अस्ति पुत्रो युष्माकमन्योऽपि क ?, सुरेन्द्रदत्तो नाम कुमारः, तत् सोऽपि तावत् परीक्ष्यतां मम, तदा तं राजा पृच्छतिकुलो मम पुत्र एषः, तदा तानि शिष्टानि रहस्यानि, तदा राजा तुष्टो भणति-श्रेयस्तव पुत्र । एतानि अष्ट चक्राणि भिश्वा राज्यसौख्यं निर्वृतिं दारिकां च प्राप्तुं तदा स कुमारः स्थानमालीढं स्थित्वा गृह्णाति धनुः, लक्ष्याभिमुखं शरं संदधाति, ते चेटास्ते च कुमाराः सर्वतो बोलं कुर्वन्ति, अम्यौ च द्वौ पुरुषौ तदा स प्रणामं राज्ञ उपाध्यायस्य च करोति, सोऽपि तस्योपाध्यायो भयं दर्शयति- एतौ द्वौ पुरुषौ यदि स्खलसि शीर्षं ते पातयिष्यतः, तौ द्वावपि पुरुषौ तांश्च चतुरस्तांश्च द्वाविंशतिं अगणयन् तेषामष्टानां रथचक्राणां छिद्रं ज्ञात्वैकसिछिद्रे ज्ञात्वाऽपतितया दृष्ट्वा तस्माल्लक्ष्यात् अन्यस्मिन् मनोऽकुर्वता तेन सा पुत्तलिकाऽक्षिण विद्धा, तत्रोत्कृष्टिसिंहनादपुरस्साधुकारो दत्तः, एषा द्रव्यतितिक्षा, एषैव विभाषा भावे, उपसंहारो यथा कुमारस्तथा साधुः यथा ते चत्वारस्तथा
Page #434
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 704 ॥ चत्तारि कसाया जहा ते बावीस कुमारा तहा बावीसं परीसहा जहा ते दो मणूसा तहा रागद्दोसा जहा धितिगा विधेयषा तहा आराहणा जहा निवृत्तीदारिया तहा सिद्धी । तितिक्खत्ति गयं 9, इयाणिं अजवत्ति, अज्जवं नाम उज्जुयत्तणं, 4प्रतिक्र मणाध्य तत्थुदाहरणगाहा योगसं0 चंपाए कोसियज्जो अंगरिसी सहए य आणत्ते । पंथग जोइजसाविय अब्भक्खाणे य संबोही ॥ 1293 ॥ / 10 आर्ज इमीए वक्खाणं-चंपाए कोसिअजो नाम उवज्झाओ, तस्स दो सीसा-अंगरिसी रुद्दओ य, अंगओ भद्दओ, वेलार्षिः । तेण से अंगरिसी नाम कयं, रुद्दओ सो गंठिछेदओ, ते दोवि तेण उवज्झाएण दारुगाणं पट्टविया, अंगरिसी अडवीओ भारं गहाय पडिएति, रुद्दओ दिवसे रमित्ता वियाले संभरियं ताहे पहाविओ अडविं, तं च पेच्छइ दारुगभारएण एन्तर्ग, चिंतेइ य-निच्छूढोमि उपज्झाएणंति, इओ य जोइजसा नाम वच्छवाली पुत्तस्स पंथगस्स भत्तं नेऊण दारुगभार-12 | एण एइ, रुद्दएण सा एगाए खड्डाए मारिया, तं दारुगभारं गहाय अण्णेण मग्गेण पुरओ आगओ उवज्झायस्स हत्थे 1 चत्वारः कषाया यथा ते द्वाविंशतिः कुमारास्तथा द्वाविंशतिः परीपहा यथा तौ द्वौ पुरुषी तथा रागद्वेषौ यथा पुत्तलिका वेण्या तथाऽऽराधना यथा निर्वृतिदारिका तथा सिद्धिः । तितिक्षेति गतं, इदानीमार्जवमिति, आर्जवं नाम ऋजुत्वं, तत्रोदाहरणगाथा, अस्या व्याख्यानं-चम्पायां कौशिकार्यों नामोपाध्यायः, तस्य द्वौ शिष्यो-अङ्गार्षिः रुच, अङ्गको भद्रकस्तेन तस्याङ्गर्षिः नाम कृतं, रुद्रः स प्रन्थिच्छेदकः, तौ द्वादपि तेनोपाध्यायेन दारुकेभ्यः प्रस्थापितौ, अङ्गार्षिरटवीतो भारं गृहीत्वा प्रत्येति, रुद्धको दिवसे रन्वा विकाले स्मृतं यदा तदा प्रधावितोऽटवीं, तं च प्रेक्षते दारुकभारेणायान्तं, चिन्तयति च निष्काशितोऽमि उपाध्यायेनेति, इतच ज्योतिर्यशा नाम वत्सपालिका पुत्रस्य पन्थकस्य भक्तं नीरवा दारुकभारकेणायाति, सा रुदकेणैकस्यां गायां मारिता, तं दारुक ॥ 704 ॥ | भारं गृहीत्वाऽम्येन मार्गेण पुरत भागत उपाध्यायस्य हस्ते
Page #435
--------------------------------------------------------------------------
________________ धुणमाणो कहेइ-जहा णेण तुज्झ सुंदरसीसेण जोइजसा मारिया,रमणविभासा, सो आगओ, धाडिओवणसंडे चिंतेइ-सुहज्झवसाणेण जाती सरिया संजमो केवलनाणं देवा महिमं करेंति, देवेहिं कहियं, जहा एएण अब्भक्खाणं दिन्नं, रुद्दगो लोगेण हीलिजइ, सो चिंतेइ-सच्चं मए अब्भक्खाणं दिन्नं, सो चिंतेतो संबुद्धो पत्तेयबुद्धो, इयरो बंभणो बंभणी य दोवि पवैयाणि, उप्पण्णणाणाणि सिद्धाणि चत्तारिवि, एवं काय वा न काय वेति 10 / अजवत्ति गयं, इयाणि सुइत्ति, सुई नाम सच्चं, सच्चं च संजमो, सो चेव सोयं, सत्यं प्रति योगाः सङ्ग्रहीता भवन्ति, तत्रोदाहरणगाथा|सोरिअ सुरंपरेवि अ सिट्टी अधणंजए सुभद्दा य । वीरे अधम्मघोसे धम्मजसेऽसोगपुच्छा य ॥ 1294 ॥ ... सोरियपुरं णयरं, तत्र सुरवरो जक्खो, तत्थ सेट्ठी धणंजओ नाम, तस्स भजासुभद्दा, तेहिं सुरवरो नमंसिओ, पुत्तका। मेहिं उवाइयं सुरवरस्स कयं-जै पुत्तो जायै तो महिससएणं जण्णं करेमि, ताणं संपत्ती जाया, ताणि संबुज्झेहिन्ति । सामी समोसढो, सेट्ठी निग्गओ, संबुद्धो, अणुषयाणि गिण्हामित्ति जै जक्खो अणुजाणइ, सोवि जक्खो उवसामिओ, ददत् कथयति यथाऽनेन तव सुन्दरशिष्येण ज्योतिर्यशा मारिता, रमणविभाषा, स आगतः, निर्धाटितो वनषण्डे चिन्तयति-शुभाध्यवसानेन जातिः स्मृता संयमः केवलज्ञानं महिमानं देवाः कुर्वन्ति, देवैः कथितं यथैतेनाभ्याख्यानं दत्तं, रुजको कोकेन हील्यते, स चिन्तयति-सत्यं मयाऽभ्याख्यानं दत्तं, स चिन्तयन् संबुद्धः प्रत्येकबुद्धः, इतरो ब्राह्मणो ब्राह्मणी च वै अपि प्रबजिते, उत्पन्नज्ञानाचत्वारोऽपि सिद्धाः । एवं कर्त्तव्यं वा न कर्त्तव्यं वेति । भावमिति गतं, इदानीं शुचिरिति, शुचिर्नाम सत्य, सखं च संयमः स एव शौचं, शौर्यपुर नगर, तत्र सुरवरो यक्षः, तत्र श्रेष्ठी धनञ्जयो नाम, तस्य भायों सुभद्रा, ताभ्यां सुरवरो नमस्कृतः, पुत्रकामाभ्यामुपयाचितं सुरवरस्य कृतं-यदि पुत्रो भविष्यति तर्हि महिषशतेन यज्ञं करिष्यामि, तयोः संपत्तिर्जाता, तानि संभोत्स्यन्ते इति स्वामी समवस्तः, श्रेष्ठी निर्गतः, संधुदः, अनुव्रतानि गृहामीति यदि यक्षोऽनुजानीते, सोऽपि यक्ष उपशान्त
Page #436
--------------------------------------------------------------------------
________________ आवश्यक हारिभ द्रीया ॥ 705 ॥ अण्णे भणति - वहिं संणिहिएहिं मग्गिओ, दयाए न देइ, नियसरीरसयखंडपवज्जणेण कतिवयखंडेसु कएसु सेट्ठी चिंतेइ - अहोऽहं धण्णो ! जेण इमाए वेयणाए पाणिणो ण जोइयत्ति, सत्तं परिक्खिऊण सुरवरो सयं चेव पडिबुद्धो, पिट्ठमया वा कया, एष देशशुचिः श्रावकत्वं, सर्वशुची सामिस्स दो सीसा - धम्मघोसो धम्मजसो य, एगस्स असोगवरपायवस्स हेट्ठा गुर्णेति, ते पुण्हे ठिया अवरण्हेवि छाया ण परावत्तै, एगो भणइ-तुज्झ सिद्धी, बीओ भणइ-तुज्झ लद्धी, एगो काइगभूमीए गओ, बितिओवि तहेव, नायं जहा एगस्सवि न होइ एस लद्धी, पुच्छिओ सामी-कहेइ तस्स उप्पत्ती सोरिय समुहविजए जन्नजसे चैव जन्नदन्ते य । सोमित्ता सोमजसा उछविही नारदुप्पत्ती ॥ 1295 ॥ अणुकंपा वेयो मणिकंचण वासुदेव पुच्छा य । सीमंधरजुगबाहू जुगंधरे चैव महबाहू ॥ 1296 ॥ गाथा द्वितयम् अस्य व्याख्या - सोरियपुरे समुद्दविजओ जया राया आसि तया जण्णजसो तावसो आसी, तस्स भज्जा सोमित्ता, तीसे पुत्तो जन्नदत्तो, सोमजसा सुण्हा, ताण पुत्तो नारदो, ताणि उंछवित्तीणि, एगदिवसं जेमेंति एगदिवसं 1 अन्ये भणन्ति चतेषु सन्निहितेषु मार्गितः, दयया न ददाति, निजशरीरशतखण्डैः प्रपद्यमाने कतिपयेषु खण्डेषु कृतेषु श्रेष्ठी चिन्तयति-अहो अहं धन्यो येन मयाऽनया वेदनया प्राणिनो न योजिता इति, सत्त्वं परीक्ष्य सुरवरः स्वयमेव प्रतिबुद्धः, पिष्टमया वा कृताः । स्वामिनो द्वौ शिष्यो - धर्मघोषो धर्मयशाश्च, एकस्य वराशोकपादपस्याधस्ताद् गुणयन्तौ तौ पूर्वाह्णे स्थितौ अपराह्णेऽपि छाया न परावर्त्तते, एको भणति तव सिद्धिः, द्वितीयो भणति तव लब्धिः, एक: कायिकी भूमिं गतः, द्वितीयोऽपि तथैव, ज्ञातं यथा नैकस्याप्येषा लब्धिरस्ति, पृष्टः स्वामी कथयति तस्योत्पत्तिं । शौर्यपुरे नगरे समुद्रविजयो यदा राजाऽऽसीत् तदा यज्ञयशास्तापस आसीत्, तस्य भार्या सौमित्री आसीत्, तस्याः पुत्रो यज्ञदत्तः, सोमयशाः खुषा, तयोः पुत्रो नारदः, तावुन्छवृत्ती, एकस्मिन् दिवसे जेमत एकस्मिन् । 2 गइएहिं 4 प्रतिक्र मणाध्य0 योगसं0 13 शुचौ धनञ्जयो नारदश्च ॥ 705 ॥
Page #437
--------------------------------------------------------------------------
________________ 4% उववासं करेंति, ताणि तं नारदं असोगरुक्खहेहे पुषण्हे ठविऊण दिवसं उंछंति, इओ य वेयड्डाए वेसमणकाइया देवा जंभगा तेणं 2 वीतीवयंति, पेच्छंति दारगं, ओहिणा आभोएंति, सो ताणं देवनिकायाओ चुओ तो तं अणुकंपाए तं छाहिं थंभेति-दुक्खं उण्हे अच्छइत्ति, पडिनियत्तेहिं नीसीहिओ सिक्खाविओ य-प्रद्युम्नवत् , केइ भणंति-एसा असोगपुच्छा, नारदुप्पत्ती य, सो उम्मुक्कबालभावो तेहिं देवेहिं पुवभवपिययाए विजाजंभएहि पन्नत्तिमादियाओ सिक्खाविओ, सो मणिपाउआहिं कंचणकुंडियाए आगासेण हिंडइ, अण्णया बारवैमागओ, वासुदेवेण पुच्छिओ-किं शौचं इति ?, सो ण तरति णिवेढेऊ, वक्खेवो कओ, अण्णाए कहाए उठेत्ता पुषविदेहे सीमंधरसामि जुगबाहूवासुदेवो पुच्छइ-किं शौचं ?, तित्थगरो भणइ-सच्चं सोयंति, तेण एगेण पएण सच्चं पज्जाएहि ओवहारियं, पुणो अवरविदेहं गओ, जुगंधरतित्थगरं महाबाहू नाम वासुदेवो पुच्छइ तं चेव, तस्सवि सक्खं उवगयं, पच्छा बारवैमागओ वासुदेवं भणइ-किं ते तया पुछियं ?, दिवसे उपवासं कुरुतः, तौ तं नारदमशोकवृक्षस्याधस्तात् पूर्वाहे स्थापयित्वोच्छतः, इतश्च वैतात्ये वैश्रमणकायिका देवा जृम्भकास्तेनाध्वना व्यतिव्रजन्ति, प्रेक्षन्ते दारकं, अवधिनाऽऽभोगयन्ति, स तेषां देवनिकायाच्युतः, ततस्तदनुकम्पया तां छायां स्तम्भयन्ति-दुःखमुष्णे तिष्ठतीति, प्रतिनिवृत्तः निशीथ्यः (गुप्ता विद्याः) शिक्षितः, केचिद् भणन्ति-एषाऽशोकपृच्छा नारदोत्पत्तिश्च, स उन्मुक्तबालभावस्तर्देवैः पूर्वभवप्रियतया विद्याजृम्भकैः प्रज्ञस्यादिकाः । शिक्षितः, स मणिपादुकाभ्यां काञ्चनकुण्डिकयाऽऽकाशेन हिण्डते, अन्यदा द्वारवतीमागतो, वासुदेवेन पृष्टः-स न शक्नोत्युत्तरं दातुं, उत्क्षेपः कृतः, अन्यया कथयोत्थाय पूर्वविदेहेषु सीमन्धरस्वामिनं युगबाहुवासुदेवः पृच्छति- तीर्थकरो भणति-सत्यं शौचमिति, तेनैकेन पदेन सत्यं पर्यायैरवधारितं, पुनरपरविदेहेषु युगन्धरतीर्थकरं महाबाहुर्नाम वासुदेवः पृच्छति तदेव, तस्मादपि साक्षादुपगतं, पश्चादू द्वारवतीमागतो वासुदेवं भणति-किं त्वया तदा पृष्टी, AAAAAAA
Page #438
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया 4प्रतिक मणाध्य. योगसं0 12 सम्यग्दृष्टौ प्रभासोदा0 ॥ 706 ॥ SHOROSCOPERSONACMS |ताहे सो तं भणइ-सोयंति, भणइ-सच्चंति, पुच्छिओ कि सच्चं?, पुणो ओहासइ, वासुदेवेण भणियं-जहिं ते एयं पुच्छियं। तहिं एयंपि पुच्छियं होतंति खिसिओ, तेण भणियं-सच्चं भट्टारओ न पुच्छिओ, विचिंतेउमारद्धो, जाई सरिया, पच्छा अतीव सोयवंतो पत्तेयबुद्धो जाओ, पढममज्झयणं सो चेव वदै, एवं सोएण जोगा समाहिया भवंति 11 / सोएत्ति गयं, इयार्णि सम्मदिवित्ति, संमईसणविसुद्धीएवि किल योगाः सह्यन्ते, तत्थ उदाहरणगाहासागेयम्मि महाबल विमलपहे चेव चित्तकम्मे य । निष्फत्ति छट्ठमासे भुमीकम्मस्स करणं च ॥ 1297 ॥ अस्या व्याख्या कथानकादवसेया, साएए महत्वलो राया, अत्थाणीए दूओ पुच्छिओ-किं नत्थि मम जं अन्नेसि |रायाणं अत्थित्ति, चित्तसभत्ति, कारिया, तत्थ दोवि चित्तकरावप्रतिमौ विख्याती विमलः प्रभाकरश्च, तेर्सि अद्धद्धेणं अप्पिया, जवणियंतरिया चित्तेइ, एगेण निम्मवियं, एगेण भूमी कया, राया तस्स तुट्ठो, पूइयो य पुच्छिओ य,-प्रभाकरो। पुच्छिओ भणइ-भूमी कया, न ताव चित्तेमित्ति,रायाभणइ-केरिसया भूमी कयत्ति?,जवणिया अवणीया, इयरं चित्तकमं। तदा स तं भणति-शौचमिति, भणति सत्यमिति, पृष्टः किं सत्यं ,पुनरपभ्राजते, वासुदेवेन भणितं-यत्र त्वयैतत् पृष्टं तत्रैतदपि पृष्टमभविष्यदिति 2 | निर्भत्सितः, तेन भणितं-सत्यं भट्टारको न पृष्टः, विचिन्तयितुमारब्धः, जातिःस्मृता, पश्चादतीव शौचवान् प्रत्येकबुद्धो जातः, प्रथममध्ययनं स एव (तदेव) वदति । एवं शौचेन योगाः संगृहीता भवन्ति । शौचमिति गतं, इदानीं सम्यग्दृष्टिरिति, सम्यग्दर्शनविशुयापि, तत्रोदाहरणगाथा । साकेते महाबलो राजा, | आस्थान्यां दतः पृष्टः-किनाति मम यदन्येषां राज्ञां अस्ति, चित्रसभेति, कारिता, तत्र द्वौ चित्रकरौ, ताभ्यामर्धामा भर्पितवान्, यवनिकान्तरिती चित्रयतः, एकेन निर्मितं, एकेन भूमी कृता, राजा तम तुष्टः, पूजितश्च पृष्टश्च प्रभाकरः पृष्टो भणति-भूमी कृता, न तावत् चित्रयामीति, राजा भणति-कीदशी भूमिः कृतेति, यवनिकाउपनीता, itaracitrakarma n en
Page #439
--------------------------------------------------------------------------
________________ TECE E- SAHAKARAOKAR निम्मलयरं दीसइ, राया कुविओ, विनविओ-पभा एत्थ संकंतत्ति, तं छाइयं, नवरं कुटुं, तुढेण एवं चेव अच्छउत्ति भणिओ, एवं संमत्तं विसुद्धं कायवं, तेनैव योगाः सङ्ग्रहीता भवन्ति 12 / सम्यग्दृष्टिरिति गतं, इयाणिं समाहित्ति समाधानं, तत्थोदाहरणगाहा जयरं सुदंसणपुरं सुसुणाए सुजस सुब्वए चेव । पव्वज सिक्खमादी एगविहारे य फासणया ॥ 1298 ॥ __ व्याख्या-कथानकादवसेया, तच्चेदम्-सुदंसणपुरे सुसुनागो गाहावई, सुजसा से भज्जा, सड्ढाणि, ताण पुत्तो सुबओ नाम सुहेण गम्भे अच्छिओ सुहेण वडिओ एवं जाव जोवणत्थो संबुद्धो आपुच्छित्ता pavaio पढिओ, एक्कलविहारपडिमापडिवण्णो, सक्कपसंसा, देवेहिं परिक्खिओ अणुकूलेण, धण्णो कुमारबंभचारी एगेण, बीएण को एयाओ कुलसंताणच्छेदगाओ अधण्णोत्ति ?, सो भगवं समो, एवं मायावित्ताणि सविसयपसत्ताणि दंसियाणि, पच्छा मारिजंतगाणि, कलुणं कूवेंति, तहावि समो, पच्छा सबेवि उऊ विउविता दिवाए इत्थियाए सविन्भमं पलोइयं मुक्कदीहनीसासमवगूढो, तहावि % निर्मलतरं दृश्यते, राजा कुपितः, विज्ञप्तः-प्रभाऽत्र संक्रान्तेति, तच्छादित, नवर कुल्यं, तुष्टेनैवमेव तिष्ठरिवति भणितः, एवं सम्यक्त्वं विशुद्धं । कर्त्तव्यं । इदानीं समाधिरिति, तत्रोदाहरणगाथा । सुदर्शनपुरे शिशुनागः श्रेष्ठी, सुयशास्तस्य भार्या, श्राद्धौ, तयोः पुत्रः सुव्रतो नाम सुखेन गर्ने स्थितः सुखेन वृद्धः एवं यावत् यौवनस्थः संबुद्धः, भापृच्छय प्रवजितः पठितः, एकाकिविहारप्रतिमा प्रतिपाः, शक्रप्रशंसा, देवैः परीक्षितोऽनुकूलेन, धन्यः कुमारणमचारी एकेन, द्वितीयेन क एतस्मात् कुलसन्तानच्छेदकादधन्य इति ?, स भगवान् समः, एवं मातापितरौ स्वविषयप्रसक्तौ दर्शिती, पश्चात् मार्यमाणी, कर्ण कूजतः, तथाऽपि समः, पश्चात् सर्वा ऋतवो विकुर्विता दिव्यया स्त्रिया सविभ्रमं प्रलोकितं मुक्तदीर्घनिःश्वासमुपगूढः तथाऽपि.
Page #440
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया 4 प्रतिक्रमणाध्य. योगसं0 13 समाधौ सुव्रतः 14आचारे ज्वलनद ॥ 707 ॥ संजमे समाहिततरो जाओ, णाणमुप्पण्णं, जाव सिद्धो 13 / समाहित्ति गयं, आयारेत्ति इयाणिं, आयारौवगच्छणयाए योगाः सङ्गृह्यन्ते, एत्थोदाहरणगाहापाडलिपुत्त हुयासण जलणसिहा चेव जलणडहणे य । सोहम्मपलियपणए आमलकप्पाइ णविही ॥ 1299 ॥ ___ व्याख्या कथानकादवसेया, तच्चेदं-पाडलिपुत्ते हुयासणो माहणो, तस्स भजा जलणसिहा, सावगाणि, तेसिं दो पुत्ताजलणो डहणो य, चत्तारिवि पवैयाणि, जलणो उजुसंपण्णो, डहणो मायाबहुलो, एहित्ति वच्चै, वच्चाहि एइ, सो तस्स ठाणस्स अणालोइयपडिक्कतो कालगओ, दोवि सोधम्मे उववन्ना सक्कस्स अभितरपरिसाए, पंच पलिओवमाति ठिती, सामी समोसढो आमलकप्पाए अंबसालवणे चेइए, दोवि देवा आगया, नट्टविहिं दाएंति दोवि जणा, एगो उज्जुगं विउविस्सामित्ति उज्जुगं विउबै, इमस्स विवरीयं, तं च दळूण गोयमसामिणा सामी पुच्छिओ, ताहे सामी तेसिं पुवभवं कहेइ-मायादोसोत्ति, हनौ AASASAROGALLERKA // 707 // संयमे समाहिततरो जातः, ज्ञानमुत्पन्नं यावत् सिद्धः । समाधिरिति गतं, आचार इतीदानी, आचारोपगततया योगाः, अन्नोदाहरणगाथा । पाट-| लिपुत्रे हुताशनो ब्राह्मणः, तस्य भार्या ज्वलनशिखा, श्रावको, तयोगौं पुत्रौ-ज्वलनो दहनश्च, चत्वारोऽपि प्रबजिताः, ज्वलन ऋजुतासंपन्नः, दहनो माया-16 बहुलः, आयाहीति व्रजति व्रजेत्यायाति, स तस्य स्थानस्यानालोचितप्रतिक्रान्तः कालगतः, द्वावपि सौधर्मे उत्पन्नौ शक्रस्याभ्यन्तरपर्षदि, पञ्च पल्मो|पमानि स्थितिः, स्वामी समवसृतः आमलकल्पायामानशालवने चैत्ये, द्वावपि देवावागतौ नृत्यविधि दर्शयतः द्वावपि जनौ, एक ऋजु चिकुर्वयिष्यामीति । ऋजुकं विकुर्वति, अस्य विपरीतं, तच हटा गौतमस्वामिना स्वामी पृष्टः, तदा स्वामी तयोः पूर्वभवं कथयति-मायादोष इति.
Page #441
--------------------------------------------------------------------------
________________ आ एवं आयारोपगयत्तणेण जोगा संगहिया भवंति 14 / आयारोवगेत्ति गयं, इयाणि विणओवगयत्तणेण जोगा संगहिया भवंति, तत्थ उदाहरणगाहाउज्जेणी अंबरिसी मालुग तह निबए य पव्वज्जा । संकमणं च परगणे अविणय विणए य प्द्दिव्त्ती॥ 1300 ॥ व्याख्या कथानकादवसेया, तच्चेदं-उज्जेणीए अंबरिसी माहणो, मालुगा से भजा, सड्ढाणि, निंबगो पुत्तो, मालुगा कालगया, सो पुत्तेण समं पबइओ, सो दुविणीओ काइयभूमीए कंटए निक्खिवै सज्झायं पठविन्ताणं छीयै, असज्झायं करेइ, सवं च सामायारी वितहं करेइ, कालं उवहणइ, ताहे पवैया आयरियं भणंति-अथवा एसो अच्छौ अहवा अम्हेत्ति, निच्छूढो, पियावि से पिट्ठओ जाइ, अन्नस्स आयरियस्स मूलं गओ, तत्थवि निच्छूढो, एवं किर, | उजेणीए पंच पडिस्सगसयाणि सबाणि हिंडियाणि, निच्छूढो य सो खंतो सन्नाभूमीए रोवै, सो भणइ-किं खंता! रोवसित्ति ?, तुम नाम कयं निवओत्ति एयं न अण्णहत्ति, एएहिमणभागेहिं आयारेहि तुझंतेण एण्हिं च अहंपि ठायं CESS RRIOR-*--- एवमाचारोपगततया योगाः संगृहीता भवन्ति । आचारोपग इति गतं, इदानीं विनयोपगतत्वेन योगाः संगृहीता भवन्ति, तत्रोदाहरणगाथा । | उज्जयिन्यामम्बर्षिआह्मणः, मालुका तस्य भार्या, श्राद्धौ, निम्बकः पुत्रः, मालुका कालगता, स पुत्रेण समं प्रवजितः, स दुर्विनीतः कायिकीभूमौ कण्टकान् । निक्षिपति स्वाध्यायं प्रस्थापयत्सु (साधुषु) क्षौति, अस्वाध्यायं करोति, सौ च सामाचारी वितां करोति, कालमुपहन्ति, तदा प्रबजिता आचार्य भणन्तिअथ चैष तिष्ठतु अथवा वयमिति, निष्काशितः, पिताऽपि तस्य पृष्ठे याति, अन्यस्थाचार्यस्य मूलं गतः, तत्रापि निष्काशितः, एवं किलोजयिन्यां पञ्च प्रतिश्रयशतानि सर्वाणि हिण्डिता, निष्काशितश्च स वृद्धः संज्ञाभूमी रोदिति, स भणति-किं वृद्ध ! रोदिषीति , तव नाम कृतं निम्बक इति एतन्नान्यथेति, एतैरभाग्यैराचारैस्त्वदीयैरधुनाऽहमपि स्थिति -
Page #442
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया ॥ 708 ॥ न लभामि, न य वट्टै उप्पवइउं, तस्सवि अधिती जाया, भणइ-खंता ! एक्कसि कहिंचि ठाहिं मग्गाहि, भणइ-मग्गामि P4 प्रतिक्रजइ विणीओ होसि एक्कसि नवरं जै, पबैयाणं मूलं गया, पवैयगा खुहिया, सो भणइ-न करेहित्ति, तहवि निच्छंति, हैमणाध्य. आयरिया भणंति-मा अजो! एवं होह, पाहुणगा भवे, अजकलं जाहिंति, ठिया, ताहे खुल्लओ तिणि 2 उच्चारपास योगसं0 वणाणं बारस भूमीओ पडिलेहित्ता सवा सामायारी, विभासियवा अवितहा, साहू तुट्ठा, सो निंबओ अमयखुड्डगो जाओ, | विनयोपगे तरतमजोगेण पंचवि पडिस्सगसयाणि ताणि मंमाणियाणि आराहियाणि, निग्गंतुं न दिति, एवं पच्छा सो विणओवगो 15निम्बका 16धृतिम्मजाओ, एवं कायब 15 / विणओवएत्ति गयं, इयाणि धीमई यत्ति, धितीए जो मतिं करेइ तस्य योगाः सङ्ग्रहीता भवन्ति, तौ मति तत्थोदाहरणगाहा सुमत्यौ नयरी य पंड्डुमहुरा पंडववंसे मई य सुमई य । वारीवसभारुहणे उप्पाइय सुट्टियविभासा ॥ 1301 ॥ व्याख्या कथानकादवसेया, तच्चेदं-णयरी य पंडुमहुरा, तत्थ पंच पंडवा, तेहिं पचयंतेहिं पुत्तो रजे ठविओ, 1 न लभे, न च वर्त्तते उत्प्रव्रजितुं, तस्याप्यतिर्जाता, भणति-वृद्ध !, एकशः कुत्रापि स्थितिमन्वेषय, भणति-मार्गयामि यदि विनीतो भवस्येकशः, परं यदि, प्रबजितानां मूलं गतौ, प्रव्रजिताः क्षुब्धाः, स भणति-न करिष्यतीति, तथापि नेच्छन्ति, आचार्या भणन्ति-मैवं भवताः , प्राघूर्णको भवतां, अद्य कल्ये यास्यत इति, स्थिती, तदा क्षुल्लकः तिनः 2 उच्चारप्रश्रवणयोद्वादश भूमीः प्रतिलिख्य सर्वाः समाचारीः (करोति), विभाषितव्याः अवितथाः, साधवस्तुष्टाः, स निम्बकोऽमृतक्षुल्लको जातः, तरतमयोगेन पञ्चापि प्रतिश्रयशतानि तानि ममीकृतानि आराद्धानि, निर्गन्तुं न ददति, एवं स पश्चात् स विनयो ॥ 708 ॥ पगो जातः, एवं कर्त्तव्यं । विनयोपग इति गतं, इदानी तिमतिरिति, तौ यो मतिं करोति तस्य-तत्रोदाहरणगाथा । नगरी च पाण्डमथुरा, तत्र पञ्च पाण्डवाः, तैः प्रव्रजद्भिः पुत्रो राज्ये स्थापितः.
Page #443
--------------------------------------------------------------------------
________________ संजमेधारवसभोमाराया पंडसओ, गहिर SACROSAROKHASRASACROS ते अरिहनेमिस्स पायमूले पठिया, हत्थकप्पे भिक्खं हिंडिंता सुणेति-जहा सामी कालगओ, गहियं भत्तपाणं विगिचित्ता सेत्तंजे पथए भत्तपच्चक्खायं करेंति, णाणुप्पत्ती, सिद्धा याताण वंसे अण्णो राया पंडुसेणो नाम, तस्स दो धूयाओ-मई सुमई य ताओ उजंते चेइयवंदियाओ सुरठं वारिवसभेण [वारिवसभो नाम वहणं तेण ] समुद्देण एइ, उप्पाइयं उठ्ठियं, लोगो । खंदरुद्दे नमसइ, इमाहि धणियतरागं अप्पा संजमे जोइओ, एसो सो कालोत्ति, भिन्नं वर्ण, संजयत्तंपि सिणायगत्तंपि कालगयाओ सिद्धाओ, एगत्थ सरीराणि उच्छल्लियाणि, सुठ्ठिएण लवणाहिवइणा महिमा कया, देवुजोए ताहे तं पभासं तित्थं जायं, दोहिवि ताहे धीतीए मतिं करेंतीहि जोगा संगहिया, धीमई यत्ति गयं 16, इयाणिं संवेगेत्ति, सम्यग वेगः |संवेगः तेण संवेगेण जोगा संगहिया भवंति, तत्रोदाहरणगाथाद्वयंचंपाए मित्तपमेधणमित्तेधणसिरी सुजाते y|पिय्ण्गू धम्मघोसे य अरक्खुरी चेव चंदघोसे y॥ 1302 ॥ चंद्जसा रायगिहे वारत्तपुरे अभयसेण वारत्ते । सुसुमार धुंधुमारे अंगारवई य पज्जोए ॥ 1303 ॥ तेऽरिष्ठनेमेः पादमूलं प्रस्थिताः, हस्तिकल्पे हिण्डमानाः शृण्वन्ति-यथा स्वामी कालगतः, गृहीतं भक्तपानं त्यक्त्वा शत्रुञ्जये पर्वते भक्तप्रत्याख्यानं कुर्वन्ति, ज्ञानोत्पत्तिः सिद्धाश्च । तेषां वंशे भन्यो राजा पाण्डुषेणो नाम, तस्य द्वे दुहितरौ-मतिः सुमतिश्च, ते उजयन्ते चैत्यवन्दिके सुराष्ट्रं वाहनेन समुद्दे. णायातः बत्पात उस्थितः, लोकः स्कन्दरद्री नमस्यति, भाभ्यां बाढतरमात्मा संयमे योजितः, एष स काल इति, भिन्नं प्रवहणं, संयतत्वमपि सातकमपि कालगते सिद्धे, एकत्र शरीरे उच्छकिते, सुस्थितेन लवणाधिपतिना महिमा कृतः, देवोद्योते तत्र प्रभासायचं तत् तीर्थं जातं, द्वाभ्यामपि तदा ती मति कुर्वतीभ्यां योगाः संगृहीताः । रतिमतिरिति गतं, इदानीं संवेग इति, तेन संवेगेन योगाः संगृहीता भवन्ति ।
Page #444
--------------------------------------------------------------------------
________________ ह आवश्यकहारिभद्रीया ॥ 709 ॥ | अस्या व्याख्या कथानकादवसेया तच्चेद-चंपाए मित्तप्पभो राया, धारिणी देवी, धणमित्तो सत्थवाहो, धणसिरी TA भजा, तीसे ओवाइयलद्धओ पुत्तो जाओ, लोगो भणइ-जो एत्थ धणसमिद्धे सत्थवाहकुले जाओ तस्स सुजायंति, निवित्ते । मणाभ्य0 योगसं0 बारसाहे सुजाओत्ति से नामं कयं, सो य किर देवकुमारो जारिसो तस्स ललियमण्णे अणुसिक्खंति, ताणि य सावगाणि, 17संवेगे तत्थेव णयरे धम्मघोसो अमच्चो, तस्स पियंगू भज्जा, सा सुणेइ-जहा एरिसो सुजाओत्ति, अण्णया दासीओ भणइ-जाहे वारत्रकर्षि सुजाओ इओ वोलेज्जा ताहे मम कहेजह जाव तं णं पेच्छेन्जामित्ति, अण्णया सो मित्तवंदपरिवारिओ तेणंतेण एति, कथा दासीए पियंगूए कहियं, सा निग्गया, अण्णाहि य सवत्तीहिं दिह्रो, ताए भण्णइ-धण्णा सा जीसे भागावडिओ, अण्णया ताओ परोप्परं भणंति-अहो लीला तस्स, पियंगू सुजायस्स वेसं करेइ, आभरणविभूसणेहिं विभूसिया रमै, एवं वच्चै सविलासं, एवं हत्थसोहा विभासा, एवं मित्तेहि समंपि भासइ, अमच्चो ऐगओ.नीसर्3ह अंतेउरंति पाए सणियं निक्खिवंतो जह जाव तं णं डो , ताए भण्णइ- हिं विभूसिय चम्पायां मित्रप्रभो राजा, धारिणी देवी धनमित्रः सार्थवाहः, धनश्री र्या, तस्या उपयाचितैलब्धः पुत्रो जातः, लोको भणति-योऽत्र धनसमृद्ध सार्थवाहकुले जातस्तस्य सुजातमिति, निर्वृत्ते द्वादशाहे सुजात इति तस्य नाम कृतं, स च किल देवकुमारो यारशः तस्य ललितमन्येऽनुशिक्षन्ते, ते श्रावका' | तत्रैव नगरे धर्मघोषोऽमात्यः, तस्य प्रियः भार्या, सा शृणोति यथेदशः सुजात इति, अन्यदा दासीर्भणति-पदा सुजातोऽनेन वर्मना व्यतिक्राम्येत् तदा मम कथयेत यावत्तं प्रेक्षयिष्ये इति, अन्यदा स मित्रवृन्दपरिवारितस्तेनाध्वना याति, दास्या प्रियङ्गवे कथितं, सा निर्गता, अन्याभिश्च सपत्नीभिर्दधः, तया भण्यते-धन्या सा यस्या भाग्ये आपतितः, अन्यदा ताः परस्परं भणन्ति-अहो लीला तस्य, प्रियङ्कः सुजातस्य वेषं करोति, आभरणविभूषणैर्विभूषिता रमते, एवं व्रजति सबिलासं, एवं हस्तशोभा विभाषा, एवं मित्रैः सममपि भाषते, अमात्योऽतिगतः, विनष्टमन्तःपुरमिति पादौ शनैः निक्षिपन् ॥ 709 ॥
Page #445
--------------------------------------------------------------------------
________________ बारछिद्देणं पलोएइ, दिट्ठा विखुडुंती, सो चिंतेइ विनद्वं अंतेउरंति, भणइ-पच्छण्णं हौ, मा भिण्णे रहस्से सैरायाराउ होहिंति, मारेडं मग्गइ सुजायं, बीहेइ य, पिया य से रण्णो निरायं अच्छिओ, मा तओ विणासं होहित्ति, उवायं चिंतेइ, लद्धो उवाओत्ति, अण्णया कूडलेहेहिं पुरिसा कया, जो मित्तप्पहस्स विवक्खो, तेण लेहा विसज्जिया तेणंति, सुजाओ वत्तबो- मित्तप्पभरायाणं मारेहि, तुमं पगओ राउले, तओ अद्धरज्जियं करोमि, तेण ते लेहा रण्णो पुरओ वाइया, जहा तुमं मारेयबोत्ति, राया कुविओ, तेवि लेहारिया वज्झा आणत्ता, तेणं ते पच्छण्णा कया, मित्तप्पभो चिंतेइ - जै लोगनायं कज्जिहि तो पौरे खोभो होहित्ति, ममं च तस्स रण्णो अयसो दिज्ज, तओ उवाएण मारेमि, तस्स मित्तप्पहस्स एगं पञ्चंतणयरं अरक्खुरी नाम, तत्थ तस्स मणूसो चंदज्झओ नाम, तस्स लेहं देह (ग्रं0 19000) जहा सुजायं पेसेमि तं मांरेहित्ति, पेसिओ, सुजायं सद्दावेत्ता भणइ-वच्च अरक्खुरी, तत्थ रायकज्जाणि पेच्छाहि गओ तं णयरिं अरक्खुरिं नाम, दिट्ठो 1 द्वारच्छिद्रेण प्रलोकयति, दृष्टा क्रीडन्ती, स चिन्तयति-विनष्टमन्तःपुरमिति, भणति प्रच्छन्नं भवतु, मा भिन्ने रहस्ये स्वैराचारा भूवन्निति, मारयितुं मार्गयति सुजातं विभेति च पिता च तस्य राज्ञो नितरां स्थितः मा ततो विनाशो भूदिति, उपायं चिन्तयति, लब्ध उपाय इति, अन्यदा फूटलेखे: ( युक्ताः ) पुरुषाः कृताः, यो मित्रप्रभस्य विपक्षः तेन लेख विसृष्टास्तस्मै इति, सुजातो वक्तव्यः- मित्रप्रभराजं मारय, एवं प्रगतो राजकुले, तत अर्धराजिकं करोमि तेन ते लेखा राज्ञः पुरतो वाचिता यथा त्वं मारयितव्य इति, राजा कुपितः, ते लेखहारका वध्या आज्ञताः, तेन ते प्रच्छन्नाः कृताः, मित्रप्रभश्चिन्तयतियदि लोकज्ञातं क्रियते तदा पुरे क्षोभो भविष्यतीति, मां च तस्य राज्ञोऽयशो दास्यति, तत उपायेन मारयामि, तस्य मित्रप्रभस्यैकं प्रत्यन्तनगरमारक्षुरं नाम, तत्र तस्य मनुष्यश्चन्द्रध्वजो नाम, तस्मै लेखं ददाति यथा सुजातं प्रेषयामि तं मारयेरिति प्रेषितः, सुजातं प्रशब्दयित्वा भणति वजारक्षुरं, तत्र राज्यकार्याणि प्रेक्षस्त्र, गतः तां नगरीमारक्षुरी नाम, दृष्टः
Page #446
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया 'अच्छौ वीसत्थो मारिजिहितित्ति दिणे 2 एगठा अभिरमंति, तस्स रूवं सीलं समुदायारं दणं चिंतेइ-नवरं अंतेउरियाहिं समं विणछोत्ति तेण मारिजइ, किह वा एरिसं रूवं विणासेमित्ति उस्सारित्ता सर्व परिकहेइ, लेहं च दरिसेइ, तेण सुजाएण भण्णइ-जं जाणसि तं करेइ, तेण भणियं-तुमं न मारेमित्ति, नवरं पच्छण्णं अच्छाहि, तेण चंदजसा भगिणी दिण्णा, सा य तज्जाइणी तीए सह अच्छइ, परिभोगदोसेण तं वै सुजायस्स ईसि संकेत, सावि तेण साविया कया, चिंतेइ-मम कएण एसो विणहोत्ति संवेगमावण्णा भत्तं पञ्चक्खाइ, तेणं चेव निजामिया, देवो जाओ, ओहिं पउंजइ, दणागओ, वंदित्ता भणइ-किं करेमि ?, सोवि संवेगमावण्णो चिंतेइ-जहा अम्मापियरो पेच्छिज्जामि तो पचयामि, तेण देवेण सिला विउविया नगरस्सुवरिं, नागरा राया य धूवपडिग्गहहत्था पायवडिया विण्णवेंति, देवो तासेइ-हा! दासत्ति सुजाओ समणोवासओ अमच्चेण अकजे दूसिओ, अज भे चूरेमि, तो नवरि मुयामि जै तं आणेह पसादेह णं, कहिं ?, सो भणइ-एस 4प्रतिकमणाध्य योगसं0 17 संवेगे वारत्रकर्षि कथा ॥ 710 ॥ तिष्ठतु विश्वस्तो मार्यते इति दिने 2 एकस्थी अभिरमेते, तस्य रूपं शीलं समुदाचारं दृष्टा चिन्तयति-नवरमन्तःपुरिकाभिः समं विनष्ट इति तेन ॥ |मार्यते, कथं वेदशं रूपं विनाशयामीति ?, उत्सार्य सर्व परिकथयति, लेखं च दर्शयति, तेन सुजातेन भण्यते-यज्जानासि तत् कुरु, तेन भणितं-त्वां न मार. यामीति, नवरं प्रच्छन्नं तिष्ठ, तेन चन्द्रयशा भगिनी दत्ता, सा च तजातीया (स्वग्दोषदुष्टा)तया सह तिष्ठति, परिभोगदोषेण तत् वर्त्तते सुजातस्येषत् संक्रान्तं, साऽपि तेन श्राविकीकृता, चिन्तयति मम कृतेनैष विनष्ट इति संवेगमापना भक्तं प्रत्याख्याति, तेनैव निर्यामिता, देवो जातः, अवधिं प्रयुणक्ति, | दृष्ट्वा आगतः, वन्दित्वा भणति-किं करोमि !, सोऽपि संवेगमापनश्चिन्तयति-यथा मातापितरौ प्रेक्षेयं तदा प्रबजेयं, तेन देवेन शिला विकुर्विता नगरस्योपरि, नागरा राजा च धूपप्रतिग्रहहस्ताः पादपतिता विज्ञपयन्ति, देवस्वासयति-हा दासा इति, सुजातः श्रमणोपासकोऽमात्येनाकार्ये दूषितः, भद्य भवतश्शूरयामि, | तर्हि परं मुञ्चामि यदि तमानयत प्रसादयतेनं, क, स भणति-एष. ॥ 710 ॥
Page #447
--------------------------------------------------------------------------
________________ उजाणे, सणायरो राया निग्गओ खामिओ, अम्मापियरो रायाणं च आपुच्छित्ता pavaio, अम्मापियरोवि अणुपपइयाणि, ताणि सिद्धाणि, सोऽवि धम्मघोसो निविसओ आणत्तो जेणं तस्स गुणा लोए पयरंति, यथा नेत्रे तथा शीलं, यथा नासा तथाऽऽर्जवम् । यथा रूपं तथा वित्तं, यथा शीलं तथा गुन्नाः॥1॥ अथवा-विषमसमैर्विषमसमाः, विषमैर्विषमाः स्मैः|स्माचाराः। करचरणकर्णनासिकदन्तोष्ठनिरीक्षणैः पुरुस्साः॥2॥ पच्छा सो य नियमावण्णो सच्चं मए भोगलोभेण विणासिओत्ति निग्गओ, हिंडतो रायगिहे णयरे थेराणं अंतिए पबइओ, विहरंतो बहुस्सुओ वारत्तपुरं गओ, तत्थ अभ यसेणो राया, वारत्तओ अमच्चो, भिक्खं हिंडतो वरत्तगस्स घरं गओ धम्मघोसो, तत्थ महुघयसंजुत्तं पायसथालं नीणीयं, 8| तओ बिंदू पडिओ, सो पारिसाडित्ति निच्छइ, वारत्तओ ओलोयणगओ पेच्छइ, किं मन्ने नेच्छइ ?, एवं चिंतेइ जाव8 ( ताव ) तत्थ मच्छिया उलीणा, ताओ घरकोइलिया पेच्छइ, तंपि सरडो, सरडंपि मज्जारो, तंपि पञ्चंतियसुणओ, तंपि वत्थवगसुणओ, ते दोवि भंडणं लग्गा, सुणयसामी उवट्ठिया, भंडणं जायं, मारामारी, बाहिं निग्गया पाहुणगा बलं 1 उद्याने, सनागरो राजा निर्गतः क्षामितः, मातापितरौ राजानं चापृच्छय प्रव्रजितः, मातापितरावपि अनुप्रवजिती, ते सिद्धाः। सोऽपि धर्मघोषो निर्विषय आज्ञप्तो येन तस्य गुणा लोके प्रचरन्ति, पश्चात् स च निर्वेदमापन्नः सत्यं मया भोगलोभेन विनाशित इति निर्गतः, हिण्डमानो राजगृहे नगरे स्थविराणामन्तिके । प्रवजितः, बिहरन् बहुश्रुतो वारनकपुरं गतः, तत्राभयसेनो राजा, वारत्रकोऽमात्यः, भिक्षां हिण्डमानो वारत्रकस्य गृहं गतो धर्मघोषः, तत्र घृतमधुसंयुक्तं पायसस्थालमानीतं, ततो बिन्दुः पतितः, स परिशाटिरिति नेच्छति, वारत्रकोऽवलोकनगतः पश्यति, किं मन्ये नेच्छति, एवं यावञ्चिन्तयति तावत्तत्र मक्षिक आगताः ततो (ताः) गृहकोकिला तामपि सरटः सरटमपि मार्जारः तमपि प्रत्यन्तिकः श्वा तमपि वास्तव्यः श्वा, तौ द्वावपि भण्डयितुं कमी, श्वस्वामिनावु पस्थिती, युदं जातं, दण्डादण्यादि, बहिर्निर्गताः प्राघूर्णकाः बलं
Page #448
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया 'पिंडेसा आगया, महासमरसंघाओ जाऔ, पच्छा वारत्तगो चिंतेइ-एएण कारणेण भगवं नेच्छइत्ति, सोहणं अज्झवसाणं उवगओ, जाई संभरिया, संबुद्धो, देवयाए भंडगं उवणीयं, सो वारत्तरिसी विहरंतो सुसुमारपुरं गओ, तत्थ धुंधुमारो |राया, तस्स अंगारवई धूया, साविया, तत्थ परिवायगा उवागया, वाए पराजिया, पदोसमावन्ना से सावत्तए पाडेमित्ति चित्तं फलए लिहिता उजेणीए पज्जोयस्स दंसेइ, पज्जोएण पुच्छियं, कहियं चणाए, पजोओ तस्स दूयं पेसइ, सो धुंधुमारेण असक्कारिओ निच्छूढो, भणइ पिवासाए-विणएणं वरिजइ, दूएण पडियागएण बहुतरगं पज्जोयस्स कहियं, आसुरुत्तो, सबबलेणं निग्गओ, सुसुमारपुरं वेढेइ, धुंधुमारो अंतो अच्छइ, सोय वारत्तगरिसी एगत्थ नागघरे चच्चरमूले ठिएल्लगो, सो राया भीओ एस महाबलवगोत्ति, नेमित्तगं पुच्छइ, सो भणइ-जाह-जाव नेमित्तं गेण्हामि, चेडगरूवाणि रमंति ताणि |भेसावियाणि, तस्स वारत्तगस्स मूलं आगयाणि रोवंताणि, ताणि भणियाणि-मा बीहेहित्ति, सो आगंतूण भणइ-मा प्रतिकमणाध्य0 योगसं0 17 संवेगे वारत्रकर्षि ॥ 711 ॥ कथा पिण्डयित्वा मागताः, महासमरसंघातो जातः, पश्चाद्वारत्रकश्चिन्तयति-एतेन कारणेन भगवाजेपीदिति, शोभनमध्यवसानमुपगतः, जातिः स्मृता, संबुद्धः, देवतयोपकरणमुपनीतं, स वारत्रकऋषिविहरन् शिशुमारपुरं गतः, तत्र धुन्धुमारो राजा, तस्याङ्गारवती दुहिता, श्राविका, तत्र परिवाजिका भागता, वादे (तया) पराजिता, तस्याः प्रद्वेषमापन्ना सापळ्ये पातयामीति चित्रं फलके लिखित्वोजयिन्यां प्रद्योताय दर्शयति, प्रद्योतेन पृष्टं, कथितं चानया, प्रद्योतस्तस्मै दूतं प्रेषयति, स धुन्धुमारेणासस्कृतो निष्काशितः, भणितः पिपासया-विनयेन बियते, दूतेन प्रत्यागतेन बहुतर प्रद्योतस्य कथितं, कुन्दः, सर्ववलेन । निर्गतः, शिशुमारपुर वेष्टयति, धुन्धुमारोऽन्तः तिष्ठति, स च वारनकपिरेका चत्वरमूले स्थितोऽस्ति, स राजा भीत एष महाबल इति, नेमित्तिकं पृच्छति, स भणति-यात यावनिमित्तं गृहामि, चेटा रमन्ते ते भापितास्तस्य वारत्रकस्य पार्श्वमागता रुदन्ता, ते भणिता-मा मैटेति, स आगत्य भणति-मा ॥ 711 ॥
Page #449
--------------------------------------------------------------------------
________________ SHARIRAMANAS बीहेहित्ति, तुझं जओ, ताहे मज्झण्हे ओसण्णद्धाणं उवरि पडिओ, पजोओ वेढित्ता गहिओ, णयरिं आणिओ, बाराणि बद्धाणि, पज्जोओ भणिओ-कओमुहो ते वाओ वाइ !, भणइ-जं जाणसि तं करेह, भणइ-किं तुमे महासासणेण वहिएण?, ताहे से महाविभूईए अंगारवई पदिण्णा, दाराणि मुक्काणि, तत्थ अच्छइ, अण्णे भणति-तेण धुंधुमारेण देवयाए उववासो कओ, तीए चेडरूवाणि विउविया णिमित्तं गहियंति, ताहे पज्जोओ णयरे हिंडइ, पेच्छइ अप्पसाहणं रायाणं, अंगारवतिं पुच्छइ-कहं अहं गहिओ ?, सा साधुवयणं कहेइ, सो तस्स मूलं गओ, वंदामि निमित्तिगखमणंति, सो उवउत्तो जाव पबजाउ, चेडरूवाणि संभरियाणि । चंदजसाए सुजायस्स धम्मघोसस्स वारत्तगस्स सबेसि संवेगेणं जोगा संग-1 हिया भवंति, केई तु सुस्वरं जाव मियावई पवैया परंपरओ एयंपि कहेइ 17 / संवेगत्ति गयं, इयाणि पणिहित्ति, पणिही नाम माया, सा दुविहा-दवपणिही य भावपणिही य, दवपणिहीए उदाहरणगाहा भैष्टेति, तव जयः, तदा मध्याह्ने उत्सन्नद्धानामुपरि पतितः, प्रद्योतो वेष्टयित्वा गृहीतः, नगरीमानीतः, द्वाराणि बद्धानि, प्रद्योतो भणितः-कुतोमुखस्ते वातो वाति !, भणति-यजानासि तत्कुरु, भणति-किं त्वया महाशासनेन विनाशितेन ?, तदा तसइ धुन्धुमारेण महाविमूल्याङ्गारवती दत्ता, द्वाराणि मुस्कलितानि, तत्र तिष्ठति, अन्ये भणन्ति-तेन धुन्धुमारेण देवतायै उपवासः कृतः, तया चेटा विकुर्विता निमित्तं गृहीतमिति, तदा प्रद्योतो नगरे हिण्डमानः प्रेक्षते राजानमल्पसाधनं, अङ्गारवती पृच्छति-अहं कथं गृहीतः, सा साधुवचनं कथयति, स. तस्य पाचइ गतः, वन्दे नैमित्तिकक्षपणकमिति, स उपयुक्तो यावत् । प्रव्रज्या चेटाः स्मृताः । चन्द्रयशसः सुजातस्य धर्मघोषस्य वारत्रकस्य सर्वेषां संवेगेन योगाः संगृहीता भवन्ति, केचित्त सुरवरं यावत् मृगापतिः प्रनजिता (एषः) परम्परकः एनमपि कथयन्ति । संवेग इति गतं, इदानीं प्रणिधिरिति, प्रणिधिर्माया, सा :द्विविधा-द्रव्यप्रणिधिश्च भावप्रणिधिश्च, द्रव्यप्रणिधाबुदाहरणगाथा
Page #450
--------------------------------------------------------------------------
________________ आवश्यक- हारिभद्रीया ॥ 712 ॥ भरुयच्छे जिणदेवो भयंतमिच्छे कुलाण भिक्खू यो पैठाण सालवाहण गुग्गुल भगवं च णहवाणे ॥ 1304 ॥ 4 प्रतिक ___ व्याख्या कथानकादवसेया, तच्चेदं-भरुयच्छे णयरे नवाहणो राया कोससमिद्धो, इओ य पइट्ठाणे सालवाहणो राया। |मणाध्य. बलसमिद्धो, सो नहवाणं रोहेइ, सो कोससमिद्धो जो हत्थं वा सीसं वा आणेइ तस्स सयसहस्सगं वित्तं देइ, ताहे तेण॥ | योगसं0 नहवाहणमणूसा दिवे 2 मारंति, सालवाहणमणुस्सावि केवि मारित्ता आणेति, सो तेसिं न किंचि देइ, सो खीणजणो x18प्रणिधी पडिजाइ, नासित्ता पुणोवि वितियवरिसे एइ, तत्थवि तहेव नासइ, एवं कालो वच्चै, अण्णया अमची भणइ-ममं अव जिनदेवो. राहेत्ता निविसयं आणवेह माणुसगांणि य बंधाहि, तेण तहेव कयं, सोवि निग्गंतूण गुग्गुलभारं गहाय भरुयच्छमागओ, एगत्थ देवउले अच्छइ, सामंतरजेसु फुटुं-सालवाहणेणं अमच्चो निच्छूढो, भरुयच्छे णाओ, केणति पुच्छिओ को सोत्ति, भणइ-गुग्गुलभगवं नाम अहंति, जेहिंणाओ ताण कहेइ जेण विहाणेण निच्छूढो, अहा लहु से गणत्ति, पच्छा नहवाहणेण भृगुकच्छे नगरे नभोवाहनो राजा कोशसमृद्धः, इतश्च प्रतिष्ठाने शालवाहनो राजा बलसमृद्धः, स नभोवाहनं रुणद्धि, स कोशसमृद्धो यो हस्तं vAx शीर्ष वाऽऽनयति तस्मै शतसहस्रव्यं ददाति, तदा तेन नभोवाहनमनुष्या दिवसे 2 मारयन्ति, शालवाहनमनुष्या अपि काश्चनापि मारयित्वाऽऽनयन्ति, स तेभ्यः किश्चिदपि न ददाति, स क्षीणजनः प्रतियाति, नंष्ट्वा पुनरपि द्वितीयवर्षे आयाति, तत्रापि तथैव नश्यति, एवं कालो बजति, अन्यदाऽमाल्यो भणतिमामपराध्य निर्विषयमाज्ञपयत मनुष्यांश्च बधान, तेन तथैव कृतं, सोऽपि निर्गत्य गुग्गुलभारं गृहीत्वा भृगुकच्छमागतः, एकत्र देवकुले तिष्ठति, सामन्तराजेषु । वित्तं-शालवाहनेनामात्यो निष्काशितः, भृगुकच्छे ज्ञातः, केनचित् पृष्टः, कः स इति, भणति-गुग्गुलभगवान् नामाइमिति, वैज्ञातस्तान् कथयति येन विधिना निष्काशितः, यथा लघु (अपराध) ते गणयन्ति, पश्चान्नभोवाहनेन ॥ 712 ॥ 50
Page #451
--------------------------------------------------------------------------
________________ सुयं, मणुस्सा विसज्जिया नेच्छइ कुमारामच्चत्तणस्स गंधंपि सौं, सो य राया सयं आगओ, ठविओ अमञ्च्चो, वीसंभं जाणिऊण भणइ - पुण्णेण रजं लब्भइ, पुणोवि अण्णस्स जम्मस्स पत्थयणं करेहि, ताहे देवकुलाणि थूभतलागवावीण खणावणादिएहिं दवं खइयं, सालवाहणो आवाहिओ, पुणोवि ताविज्जइ, अमचं भणइ-तुमं पंडिओत्ति, सो भणैघडामि अंतेउरियाण आभरणेणंति, पुणो गओ पहाणंति, पच्छा पुणो संतेउरिओ णिवाहेइ, तम्मि णिट्ठिए सालवाहणो आवाहिओ, नत्थि दायचं, सो विणट्ठो, नहं नयरंपि गहियं, एसा दवपणिही भावपणिहीए उदाहरणं - भरुयच्छे जिणदेवो नाम आयरिओ, भदंतमित्तो कुणालो य तच्चण्णिया दोवि भायरो वाई, तेहिं पडओ निकालिओ, जिणदेवो चेइयवंदगो गओ सुणेइ, वारिओ, राउले वादो जाओ, पराजिया दोवि, पच्छा ते विचिंतेइ विणा एएसिं सिद्धंतेण न तीरै एएसिं उत्तरं दाउ, पच्छा माइठाणेण ताण मूले पबैया, विभासा गोविन्दवत्, पच्छा पढताण उवगयं, भावओ पडिवन्ना, 1 श्रुतं मनुष्या विसृष्टा नेच्छति कुमारामात्यगन्धमपि श्रोतुं स च राजा स्वयमागतः, स्थापितोऽमात्यः, विश्रम्भं ज्ञात्वा भणति पुण्येन राज्यं लभ्यते, पुनरप्यन्यस्य जन्मनः पथ्यदनं कुरु, तदा देवकुलानि स्तूपतटाकवापीनां खाननादिभिः सर्वं द्रव्यं खादितं, शाळवाहन आहूतः पुनरपि साध्यते, अमात्यं भणति-त्वं पण्डितोऽसि स भणति-घटयाम्यन्तः पुरिकाणामाभरणानि, पुनर्गतः प्रतिष्ठानमिति पश्चात् पुनः सान्तःपुरिको निर्वाहयति, तस्मिन्नि ष्ठिते शालवाहन आहूतः, नास्ति दातव्यं स विनष्टः, नष्टं नगरमपि गृहीतं, एषा द्रव्यप्रणिधिः । भावप्रणिधावुदाहरणं भृगुकच्छे जिनदेवो नामाचार्यः, भदन्तमित्रः कुणालश्च तच्चनिकौ द्वावपि भ्रातरौ वादिनौ, ताभ्यां पटहको निष्काशितः, जिनदेवः चैत्यवन्दनार्थं गतः शृणोति, वारितः, राजकुले वादो जातः, पराजितौ द्वावपि पश्चात्तौ विचिन्तयतः - विनैतेषां सिद्धान्तेन न एतेषामुत्तरं दातुं शक्यते, पश्चात् मातृस्थानेन तेषां पार्श्वे प्रब्रजितौ, विभाषा पश्चात् पठतोरुपगतं, भावतः प्रतिपेनी, 2 सालिवाहणो * खडिमोत्ति
Page #452
--------------------------------------------------------------------------
________________ आवश्यक हारिभ द्रीया ॥ 713 ॥ द साहू जाया, एसा भावपणिहित्ति । पणिहित्ति गयं 18|झा इयाणि सुविहित्ति, सुविहीए जोगा संगहिया, विधिरनुज्ञा 4 प्रतिकविधी जस्स इहा, शोभनो विधिः सुविधिः, तत्रोदाहरणं जहा सामाइयनिजुत्तीए अणुकपाए अक्खाणगं मणाध्य0 बारवई वेयरणी धनंतरि भविय अभविए विजे । कहणा य पुच्छियंमिय गैनिद्देसे य संबोही ॥ 1305 ॥ योगसं0 सो वानरजूहबई कंतारे सुविहियाणुकंपाए । भासुरवरबोंदिधरो देवो वेमाणिओ जाओ (847) ॥ 1306 ॥ 19 सुविधी जाव साहू साहरिओ साहूण समीवं । सुविहित्ति गयं 19 / इयाणि संवरेत्ति, संवरेण जोगा संगहिजति, तत्थ वैतरणी क तथा20 संवपडिवक्खेणं उदाहरणगाहा रेनन्दश्री वाणारसी य कोढे पासे गोवालभद्दसेणे य । नंदसिरी पउमसिरी रायगिहे सेणिए वीरो ॥ 1307 ॥ | व्याख्या कथानकादवसेया, तच्चेदं-रायगिहे सेणिएण वद्धमाणसामी पुच्छिओ, एगा देवी णट्टविहिं उवदंसेत्ता गया का एसा, सामी भणइ-वाणारसीए भद्दसेणो जुन्नसेठी, तस्स भज्जा नंदा, तीए धूया नंदसिरी वरगविवजिया, सापू जाती, एषा भावप्रणिधिरिति । प्रणिधिरिति गतं, इदानीं सुविधिरिति, सुविधिना योगाः संगृह्यन्ते, विधिर्यथा यस्पेष्टः, यथा सामायिकनियुक्ती अनुकम्पायामाख्यानक-द्वारवती वैतरणिः धन्वन्तरि व्योऽभव्यश्च वैद्यौ । कथनं च पृष्टे च गतिनिर्देशश्च संबोधिः ॥1॥s वानरयूथपतिः ॥ 713 ॥ कान्तारे सुविहितानुक्म्प्या। भासुरवरवोन्दीधरो देवो वैमानिको जात्ः॥2॥ यावत् साधुः संहतः साधूनां समीपं सुविधिरिति गतं । इदानीं संवर इति, संवरेण योगाः संगृह्यन्ते, तत्र प्रतिपक्षेणोदाहरणगाथा । राजगृहे श्रेणिकेन वर्धमानस्वामी पृष्टः, एका देवी नृत्यविधिमुपदय गता कैषा , स्वामी भणति-वाराणस्या भवसेनो जीर्णश्रेष्ठी, तस्य भार्या नन्दा, तस्या दुहिता नन्दश्रीरिति, वरविवर्जिता SANSARASACRORS
Page #453
--------------------------------------------------------------------------
________________ डेक्कता यावेण वाउक्कापाम तो दुगुणो बंधी हाती पडिसेहो अत्तजिणदेवो पुत्तो, तसा ARRORIST--53 तत्थ कोहए चेइए पासस्सामी समोसढो, नंदसिरी पवैया, गोवालीए सिस्सिणिया दिण्णा, पुषं उग्गेण विहरिता पच्छा ओसन्ना जाया, हत्थे पाए धोवेइ, जहा दोवती विभासा, वारिजंती उठेऊणं विभत्ताए वसहीते ठिया, तस्स ठाणस्स अणालोइयपडिकंता चुल्लहिमवंते पउमदहे सिरी जाया देवगणिया, एतीए संवरो न कओ, पडिवक्खो सो न कायबो, अण्णे भणंति-हत्थिणियारूवेण वाउक्काएइ, ताहे सेणिएण पुच्छिओ, संवरेत्ति गये 20 / इयाणि 'अत्तदोसोवसंहारेऽत्ति अत्तदोसोवसंहारो कायबो, जै किंचि कहामि तो दुगुणो बंधो होहिति, तत्थ उदाहरणगाहा बारवै अरहमित्ते अणुद्धरी चेव तहय जिणदेवो । रोगस्स य उप्पत्ती पडिसेहो अत्त्स्ण्हारो॥1308॥ व्याख्या कथानकादवसेया, तच्चेदं बारवतीए अरहमित्तो सेठी, अणुद्धरी भजा, सावयाणि, जिणदेवो पुत्तो, तस्स रोगा उप्पण्णा, न तीरै तिगिंच्छिउ~, वेजो भणइ-मंसं खाहि, नेच्छइ, सयणपरियणो अम्मापियरो य पुत्तणेहेणाणुजाणंति, निबंधेवि कहं सुचिरं रक्खियं वयं भंजामि, उक्तं च-"वरं प्रवेष्टुं ज्वलित हुताशनं, न चापि भग्नं चिरसश्चितं व्रतम्" तत्र कोष्ठके चैत्ये पार्श्वस्वामी समवसृतः, नन्दश्रीः प्रव्रजिता, गोपाल्यै शिष्या दत्ता, पूर्वमुत्रेण विहृत्य पश्चांदवसन्ना जाता, हस्ती पादौ प्रक्षालयति, यथा द्रौपदी विभाषा, वार्यमाणोत्थाय विभक्तायां वसतौ स्थिता, तस्य स्थानस्यानालोचितप्रतिक्रान्ता क्षुलकहिमवति परदे श्रीर्जाता देवगणिका, पुतथा संवरो न कृतः, प्रतिपक्षः स न कर्त्तव्यः, अन्ये भणन्ति-हस्तिनीरूपेण वातमुद्रिरति, (रावान् करोति ), तदा श्रेणिकेन पृष्टः, संवर इति गतं, इदानीमात्मदोषोपसंहारेति आत्मदोषोपसंहारः कर्तव्यः, यदि किञ्चित् करिष्यामि तहि द्विगुणो बन्धो भविष्यतीति, तत्रोदाहरणगाथा-द्वारवत्या अहमित्रः श्रेष्ठी, अनुवरी भाया~, श्रावकी, जिनदेवः पुत्रः, तस्स रोगा उत्पन्नाः, न शक्यन्ते चिकित्सितुं, वैद्यो भणति-मांसं सादय, नेच्छति, स्वजनपरिजनो मातापितरौ च पुत्रस्नेहेनानुजानन्ति, निर्बन्धेऽपि कथं सुचिरं रक्षितं व्रतं भनज्मि,
Page #454
--------------------------------------------------------------------------
________________ आवश्यक- है अत्तदोसोवसंहारो कओ, मरामित्ति सबं सावजं पञ्चक्खायं, कहवि कम्मक्खओवसमेणं पौणो, तहावि पञ्चक्खायं चेव, 4 प्रतिक्रहारिभ पवजं कयाइओ, सुहज्झवसाणस्स णाणमुप्पण्णं जाव सिद्धो। अत्तदोसोवसंहारोत्ति गयं,21 / इयाणिं सबकामविरत्तयत्ति, मणाध्य0 द्रीया हसबकामेसु विरंचियवं, तत्रोदाहरणगाथा । योगसं0 उज्जेणिदेवलासुय अणुरत्ता लोयणा य पउमरहो । संगयओ मणुमैया असियगिरी अद्धसंकासा ॥ 1309 ॥ 21आत्मदो ॥ 714 ॥ पोप जिनदे__ व्याख्या कथानकादवसेया, तच्चेदं-उज्जेणीए नयरीए देवलासुओ राया, तस्स भज्जा अणुरत्ता लोयणा नाम, अन्नया vo022सर्व सो राया सेज्जाए अच्छइ, देवी वाले वीयरेइ, पलियं दिलु, भणइ-भट्टारगा ! दूओ आगओ, सो ससंभम भयहरिसाइओ काम0 उठिओ, कहिं सो?, पच्छा सा भणइ-धम्मदूओत्ति, सणियं अंगुलीए वेढित्ता उक्खयं, सोवण्णे थाले खोमजुयलेण वेढित्ता । णयरे हिंडाविओ, पच्छा अधिति करेइ-अजाए पलिए अम्ह पुवया पवयंति, अहं पुण na pavaio, paumarahaM raje ThaveUNa | pavaio, देवीवि, संगओ दासो मणुमैया दासी ताणिवि अणुरागेण पवैयाणि, सवाणिवि असियगिरितावसासमं तत्थ । आत्मदोषोपसंहारः कृतः, म्रिय इति सर्व सावयं प्रत्याख्यातं, कथमपि कर्मक्षयोपशमेन प्रगुणः तथापि प्रत्याख्यातमेव, प्रव्रज्यां कृतवान् , शुभाध्य, वसायस्य ज्ञानमुत्पन्नं यावत् सिद्धः । आत्मदोषोपसंहार इति गतं, इदानीं सर्वकामविरक्ततेति, सर्वकाभेषु विरक्तभ्यं, / उज्जयिन्यां नगयों देवलासुतो राजा तस्य भार्याऽनुरक्ता लोचना नानी, अन्यदा स राजा शय्यायां तिष्ठति, देवी बालान् वीणयति (शोधयति), देव्या वाले पलितं दृष्ट, भणति-भट्टारक! दूत ॥ 714 ॥ आगतः, स ससंभ्रमं भयहर्षवान् उत्थितः, क सः?, पश्चात् सा भणति-धर्मदूत इति, शनैरकुल्या वेष्टयित्वोत्खातं, सौवर्णे स्थाले क्षौमयुगलेन चेष्टयित्वा नगरेर हिण्डितः, पश्चादधतिं करोति-अजाते पलितेऽस्माकं पूर्वजाः प्रानजिषुः, अहं पुनर्न प्रबजितः, पद्मरथं राज्ये स्थापयित्वा प्रव्रजितः, देव्यपि, संगतो दासो मनुमतिका दासी तावप्यनुरागेण प्रबजितौ, सर्वेऽप्यसितगिरितापसाश्रमस्तत्र %C3%AA%CCC
Page #455
--------------------------------------------------------------------------
________________ आ गयाणि, संगयओ मणुमतिगा य केणै कालंतरेण उप्पवैयाणि, देवीएवि गब्भो नक्खाओ पुर्व रणो, वहिउमारद्धो, राया अधिति पगओ-अयसो जाओत्ति अहं, तावसओ पच्छन्नं सारवेइ, सुकुमाला देवी वियायंती मया, तीए दारिया जाया, सा अन्नाणं तावसीणं थणयं पियै, संवड्डिया, ताहे से अद्धसंकासत्ति नामं कयं, सा जोवणत्था जाया, सा पियर अडवीओ आगयं विस्सामेइ, सोतीए जोवणे अज्झोववन्नो, अजं हिज्जो लएमित्ति अच्छइ, अण्णया पहाविओ गिण्हामित्ति उडगकडे आवडिओ, पडिओ चिंतेइ-धिद्धी इहलोए फलं परलोए न नजइ किं होतित्ति संबुद्धो, ओहिनाणं, भणैभवियवं भो खलु सबकामविरत्तेणं अज्झयणं भासइ, धूया विरत्तेण संजतीण दिण्णा, सोवि सिद्धो । एवं सबकामविरजिएण जोगा संगहिया भवंति । सबकामविरत्तयत्ति गर्य 22, इयाणि पच्चक्खाणित्ति, पच्चक्खाणं च दुविह-मूलगुणपच्चक्खाणं उत्तरगुणपच्चक्खाणं च, मूलगुणपञ्चक्खाणे उदाहरणगाहा RUGGEOGRESS 1गताः, संगतो मनुमतिका च केनचिरकालान्तरेणोत्प्रनजिती, देव्याऽपि गर्भो नाख्यातः पूर्व राज्ञः, वर्धितुमारब्धः, राजाऽति प्रगतः अयशा जातोऽहं, तापसात् प्रच्छन्न संरक्षति, सुकुमाला देवी प्रजनयन्ती मृता, तस्या दारिका जाता, साऽन्यासां तापसीना स्तनं पिचति, संवर्धिता, तदा तस्या अर्धसंकाशेति नाम कृतं, सा यौवनस्था जाता, सा पितरमटवीत आगतं विनमयति, स तस्या यौवनेऽध्युपपन्नः, अद्य श्वो लास्यामीति तिष्ठति, अन्यदा प्रधावितो गृह्णामीति उटजकाठे । आपतितः, पतितश्चिन्तयति-धिग् घिग इहलोके फलं परलोके न ज्ञायते किं भविष्यतीति संबुद्धः, अवधिज्ञानं, भणति-भवितव्यं भोः खलु सर्वकामविरक्केन अध्ययन भाषते, दुहिता विरक्तेन संयतीभ्यो दत्ता, सोऽपि सिद्धः । एवं सर्वकामविरक्तन योगाः संगृहीता भवन्ति । सर्वकामविरक्ततेति गर्त, इदानीं प्रत्याख्यानमिति, प्रत्याख्यानं च द्विविध-मूलगुणप्रत्याख्यानमुत्तरगुणप्रत्याख्यानं च, मूलगुणप्रत्याख्याने उदाहरणगाथा
Page #456
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया 4 प्रतिकमणाध्य. योगसं0 23 प्रत्याख्यानं ॥ 715 ॥ कोडीवरिसचिलाए जिणदेवे रयणपुच्छ कहणा य । साएए सत्तुंजे वीरकहणा य संबोही ॥ 1310 ॥ व्याख्या कथानकादवसेया, तच्चेदं-साएए सजए राया, जिणदेवो सावगो, सो दिसाजत्ताए गओ कोडीवरिसं, ते मिच्छा, तत्थ चिलाओ राया, तेण तस्स रयणाणि अण्णागारे पोत्ताणि मणी य जाणि तत्थ नत्थि ताणि ढोइयाणि, सो चिलाओ पुच्छइ-अहो रयणाणि रूवियाणि, कहिं एयाणि रयणाणि ?, साहै-अम्ह रजे, चिंतेइ-जै नाम संबुझेजा, सो राया भणइ-अहंपि जामि रयणाणि पेच्छामि, तुझं तणगस्स रण्णो बीहेमि, जिणदेवो भणइ-मा बीहेहि, ताहे तस्स रणो लेहं पेसेइ, तेण भणिओ-एउत्ति, आणिओ सावगेण, सामी समोसढो, सेत्तुंजओ निग्गओ सपरिवारो महया इड्डीए, सयणसमूहो निग्गओ, चिलाओ पुच्छइ-जिणदेवो! कहिं जणो जाइ!, सो भणइ-एस सो रयणवाणियओ, भणइ-तो जामो पेच्छामोत्ति, दोवि जणा निग्गया, पेच्छंति सामिस्स छत्ताइछत्तं सीहासणं, विभासा, पुच्छइ-कहं रयणाई, ताहे PEASARASHARAM ॥ 715 // साकेते शत्रुभयो राजा, जिनदेवः श्रावकः, स दिग्यात्रया गतः कोटीवर्ष, ते म्लेच्छाः, तत्र चिलातो राजा, तेन तस्मै रखानि विचित्राकाराणि वस्त्राणि । | मणयश्च यानि तत्र न सन्ति तानि ढौकितानि, स चिलातः पृच्छति-अहो रत्नानि सुरूपाणि, वैतानि रखानि ?, कथयति-अस्माकं राज्ये, चिन्तयति-यदि नाम । संबुध्येत, स राजा भणति-अहमयायामि रत्नानि प्रेक्षे, पर त्वदीयात् राज्ञो बिभेमि, जिनदेवो भणति-मा भैषीः, तदा तस्मै राजे लेखं ददाति, तेन भणित। आयात्विति, आनीतः श्रावकेण, स्वामी समवसृतः, शत्रुञ्जयो निर्गतः सपरीवारो महत्या ऋङ्या, स्वजनसमूहो निर्गतः, चिलातः पृच्छति-जिनदेव ! क जनो8 | याति ?, स भणति-एष रखवणिक् सः, भणति-तर्हि यावः प्रेक्षावहे, द्वावपि जनौ निर्गतौ, प्रेक्षेते-स्वामिनछत्रातिच्छत्रं सिंहासनं, विभाषा, पृच्छति-कथं रत्नानि ?, तदा C
Page #457
--------------------------------------------------------------------------
________________ सामी भावरयणाणि दवरयणाणि य पण्णवेइ, चिलाओ भणइ-मम भावरयणाणि देहित्ति भणिओ रयहरणगोच्छगाइ साहिजंति, pavaio, एयं मूलगुणपच्चक्खाणं, इयाणिं उत्तरगुणपच्चक्खाणं, तत्रोदाहरणगाहा-- वाणारसी य णयरी अणगारे धम्मघोस धम्मजसे । मासस्स य पारणए गौलगंगा व अणुकंपा ॥ 1311 ॥ व्याख्या कथानकादवसेया, तच्चेदं - वाणारसीए दुवे अणगारा वासावासं ठिया-धम्मघोसो धम्मजसो य, ते मासं खमणेण अच्छंति, चउत्थपारणाए मा णियावासो होहितित्ति पढमाए सज्झायं बीयाए अत्थपोरिसी तैयाए उग्गाहेत्ता पहाविया, सारइएणं उण्हेणं अज्झाहया तिसाइया गंगं उत्तरंता मणसावि पाणियं न पत्र्थेति, उत्तिण्णा, गंगादेवया आउट्टा, गौलाणि विउबित्ता सपाणीया गोवग्गा दधिविभासा, ताहे सहावेइ - एह साहू भिक्खं गेण्ह, ते उवउत्ता दहूण ताण रूवं, सा तेहिं पडिसिद्धा पहाविया, पच्छा ताए अणुकंपाए वासवद्दलं विउधियं, भूमी उल्ला, सियलेण वाएण अप्पाइया गार्म 1 स्वामी भावरत्नानि द्रव्यरत्नानि च प्रज्ञापयति, चिलातो भणति-मम भावरत्वान्यर्पयत इति भणितो रजोहरणगोच्छकादि दर्शयन्ति, प्रव्रजितः, एतत् मूलगुणप्रत्याख्यानं, इदानीमुत्तरगुणप्रत्याख्यानं, तत्रोदाहरणगाथा - वाराणस्यां द्वावनगारौ वर्षांवासं स्थितौ धर्मघोषो धर्मयशाश्च, तौ मासक्षपणमासक्षपणेन तिष्ठतः, चतुर्थपारणके मा नित्यवासिनी भूवेति प्रथमायां स्वाध्यायं द्वितीयस्यामर्थ पौरुपीं ( कृत्वा ) तृतीयस्यामुद्रा प्रधावितौ, शारदिके नौष्ण्येनाभ्याहत तृषार्दितौ गङ्गामुत्तरन्तौ मनसाऽपि पानीयं न प्रार्थयतः, उत्तीण, गङ्गादेवताऽऽवर्जिता, गोकुलानि विकुर्व्य सपानीयान् गोवर्गान् दधि विभाषा, तदा शब्दयति-आयातं साधू ! भिक्षां गृह्णीतं, तावुपयुक्तौ दृष्ट्वा तेषां रूपं, सा ताभ्यां प्रतिषिद्धा प्रधाविता, पश्चात् तयाऽनुकम्पया वर्षहर्दलकं विकुर्वितं भूमिरा ( जाता ), शीतलेन वायुनाऽऽप्यायितौ ग्रामं
Page #458
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 716 ॥ SAIRAUGURARSASRUSS% पित्ता, भिक्खं गहियं, एवं उत्तरगुणा न भग्गा । एवं उत्तरगुणपच्चक्खाणं 23, पच्चक्खाणित्ति गयं 23 / इयाणिं विउस्स । 4प्रतिकग्गेत्ति, विउस्सग्गो दुविहो-दवओ भावओ य, तत्थ दवविउस्सग्गे करकंडादओ उदाहरणं, तथाऽऽह भाष्यकार: मणाध्य करकंड कलिंगसु, पंचालेसु य दुम्मुहो। नमीराया विदेहेसु, गंधारेसु य णग्गती ॥ 205 ॥ (भा0)॥ योगसं0 वसभे य इंदके वलए अंबे य पुप्फिए बोही। करकंडुदुम्मुहस्सा,नमिस्त गंधाररन्नो य ॥ 206 ॥ (भा0)॥ 23 प्रत्या__ इमीए वक्खाणं-चंपाए दहिवाहणो राया, चेडगधूया पउमावई देवी, तीसे डोहलो-kiha'haM रायनेवत्थेण नेवत्थिया है ख्यानं 24 | उज्जाणकाणणाणि विहरेज्जा, ओलुग्गा, रायापुच्छा, ताहे राया य सा य देवी जयहत्थिमि, राया छत्तं धरेड, गया|आव्युत्सर्ग क। उज्जाणं, पढमपाउसो य वट्टै, सो हत्थी सीयलएण मट्टियागंधेण अब्भाहओ वणं संभरिऊण वियट्टो वणाभिमुहो पयाओ, रकंड्वाद्या; जणो न तरै ओलग्गिउं, दोवि अडविं पवेसियाणि,राया वडरुक्खं पासिऊण देवि भणइ-एयस्स वडस्स हेठेण जाहिति तो तुमं सालं गेण्हिज्जासित्ति, सुसंजुत्ता अच्छ, तहत्ति पडिसुणेइ, राया दच्छो तेण साला गहिया, इदरी हिया, सो उइण्णो, प्राप्ती, भैक्षं गृहीतं, एवमुत्तरगुणा न भन्नाः, एतदुत्तरगुणप्रत्याख्यानं । प्रत्याख्यानमिति गतं, इदानीं व्युत्सर्ग इति, व्युत्सगों द्विविधः-द्रव्यतो । भावतश्च, तत्र व्यव्युत्सर्गे करकण्डादय उदाहरणं, तत्राह-अनयोआख्यानं-चम्पायां दधिवाहनो राजा, चेटकदुहिता पद्मावती देवी, तस्या दौहृदं-कथमहं। राजनेपथ्येन नेपथ्यितोद्यानकाननानि विहरेयं, क्षीणा, राजपृच्छा, तदा राजा सा च देवी जयहस्तिनि, राजा छत्रं धारयति, गतोद्यानं, प्रथमप्रावृद च वर्तते, | स हस्ती शीतलेन मृत्तिकागन्धेनाभ्याहतो वनं स्मृत्वा मत्तो वनाभिमुखं प्रयातः, जनो न शकोत्यवलगितुं, द्वावपि भटवीं प्रवेशिती, राजा वटवृक्षं दृष्ट्वा र |देवी भणति-एतस्य वटस्याधस्तात् यास्यति ततस्त्वं शालां गृह्णीया इति, सुसंयुक्ता तिष्ठ, तथेति प्रतिशृणोति, राजा दक्षस्तेन शाला गृहीता, इतरा हृता, ॥ 716 ॥ सोऽवतीर्णः, BREARREARREARC
Page #459
--------------------------------------------------------------------------
________________ निराणंदो गओ चंपं णयरिं, सावि इत्थिगा नीया णिम्माणुसं अडविं जाव तिसाइओ पेच्छइ दहं महैमहालयं, तत्थ उइण्णो, अभिरमै हत्थी, इमावि सणीमोइत्ता उत्तिण्णा, दहाओ दिसा अयाणंती एगाए दिसाए सागारं भत्तं पच्चक्खाइत्ता पहाविया, जाव दूरं पत्ता ताव तावसो दिट्ठो, तस्स मूलं गया, अभिवादिओ, तत्थ गच्छइ, तेण पुच्छियाकओ अम्मो ! इहागया ?, ताहे कहेइ सबभावं, चेडगस्स धूया, जाव हत्थिणा आणिया, सो य तावसो चेडगस्स नियल्लओ - तेण आसासिया मा बीहिहित्ति, ताहे वणफलाई देइ, अच्छावेत्ता कैवि दियहे अडवीए निप्फेडित्ता एत्तोहिंतो अम्हाणं अगइविसओ, एत्तो वरं हलवाहिया भूमी, तं न कप्पइ मम अतिकमिउं, जाहि एस दंतपुरस्स विसओ, दंतचको राया, निग्गया तओ अडवीओ, दंतपुरे अजाण मूले पवैया, पुच्छियाए गन्भो नाइक्खिओ, पच्छा नाए मयहारियाए आलोवेइ, सा वियाता समाणी सह णाममुद्दियाए कंबलरयणेण य वेढिडं सुसाणे उज्झेइ, पच्छा मसाणपालो पाणो, तेण गहिओ, 1 निरानन्दो गतश्चम्पां नगरीं, साऽपि स्त्री नीता निर्मानुषामटवीं यावत्तृषार्दितः प्रेक्षते इदं महातिमहालयं, तत्रावतीर्णः, अभिरमते हस्ती, इयमपि शनैर्विमुच्योत्तीर्णा, दश दिशोऽजानन्ती एकस्यां दिशि साकारं भक्तं प्रत्याख्याय प्रधाविता, यावद्दूरं गता तावत्तापसो दृष्टः, तस्य मूलं गता, अभिवादितः, तत्र ग च्छति, तेन पृष्टा-कुतोऽम्ब ! इहागता ?, तदा कथयति सद्भाव, चेटकस्य दुहिता, यावद्धस्तिनाऽऽनीता, स च तापसवेटकस्य निजकः, तेनाश्वसिता मा भैषीरिति तदा वनफलानि ददाति, स्थापयित्वा कतिचिद्दिवसान् भटवीतो निष्काश्येतोऽस्माकमविषयो गतेः अतः परं हलकृष्टा भूमिः, तत् नं कल्पतेऽस्माकमतिक्रान्तुं याहि दन्तपुरस्य विषय एषः, दन्तचक्रो राजा, निर्गता ततोऽटव्याः, दन्तपुरे आर्याणां मूले प्रब्रजिता, पृष्टया गर्भो नाख्यातः, ज्ञाते पश्चान्महत्तरिकाया आलो चयति सा प्रजनयन्ती सन्ती सह नाममुद्रया रत्नकम्बलेन च वेष्टयित्वा श्मशाने उज्झति, पश्चात् श्मशानपालः पाणस्तेन गृहीतः,
Page #460
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया तेण अप्पणो भजाए समप्पिओ, सा अज्जा तीए पाणीए सह मेत्तियं घडेइ, साय अजा संजतीहिं पुच्छिया-किं गब्भो ?, भणइ-मयगो जाओ, तो मए उज्झिओत्ति, सोवि संबड्डइ, ताहे दारगेहिं समं रमतो डिंभाणि भणइ-अहं तुभं राया मम तुब्भे कर देह, सो सुककच्छूए गहिए, ताणि भणइ-ममं कंडुयह, ताहे करकंडुत्ति नाम कयं, सो य तीए संजतीए अणुरत्तो, सा से मोदगे देइ, जं वा भिक्खं लहै, संवडिओ मसाणं रक्खइ, तत्थ य दो संजया केणै कारणेण तं मसाणं गया, जाव एगत्थ वंसीकुडंगे दंडगं पेच्छंति, तत्थेगो दंडलक्खणं जाणइ, सो भणइ-जो एयं दंडगं गेण्हइ सो राया हबई, किंतु पडिच्छियवो जाव अण्णाणि चत्तारि अंगुलाणि वडै, ताहे जोगोत्ति, तेण मायंगेण एगेण य धिज्जाइएण सुयं, ताहे । सो मरुगो अप्पसागारिए तं चौरंगुलं खणिऊण छिदै, तेण य चेडेण दिहो, उद्दालिओ, सो तेण मरुएण करणं णीओ, भणइ-देहि मे दंडगं, सो भणइ-न देमि, मम मसाणे, धिज्जाइओ भणइ-अण्णं गिण्ह, सो नेच्छइ, मम एएण कजं, सो 4 प्रतिक्र|मणाध्य । योगसं0 24व्युत्सर्गे करकवाद्याः ॥ 717 ॥ ॥717 // GANAGAR तेनात्मनो भायायै समर्पितः, सा आर्या तया पाण्या सह मैत्रीं घटयति, सा चार्या संयतीभिः पृष्टा-क गर्भः?, भणति-मृतको जातस्ततो मयोज्झित इति, सोऽपि संवर्धते, तदा दारकैः समं रममाणो ढिम्भान् भणति-अहं भवतां राजा मह्यं यूयं कर दत्त, स शुष्ककण्डा गृहीतः, तान् भणति-मां कण्डू। यत, तदा करकण्डूरिति नाम कृतं, स च तस्यां संयत्या अनुरक्तः, सा तमै मोदकान् ददाति, यां वा भिक्षा लभते, संवृद्धः श्मशानं रक्षति, तत्र च द्वौ साधू केनचित्कारणेन तत् श्मशानं गतौ, यावदेकन वंशीकुडङ्गे दण्डं प्रेक्षेते, तत्रैको दण्डलक्षणं जानाति, स भणति-य एनं दण्डकं गृह्णाति - ताजा भवति, किंतु प्रतीक्षितव्यो यावदन्यान् चतुरोऽकुलान् वर्धते, तदा योग्य इति, तत्तेन मातङ्गेनैकेन च विग्जातीयेन श्रुतं, तदा स ब्राह्मणोऽल्पसागारिके तं चतुरगुलं खनित्वा 4 छिनत्ति, तेन च चेटेन दृष्टः, उद्दाकित:, स तेन ब्राह्मणेन करणं (न्यायालय) नीतः, भणति-देहि मह्यं दण्डकं, स भणति-न ददामि, मम श्मशाने, धिग्जातीयो भणति-अन्यं गृहाण, स नेच्छति, ममैतेन कार्य, स
Page #461
--------------------------------------------------------------------------
________________ दारओ पुच्छिओ-किं न देसि ?, भणइ-अहं एयस्स दंडगस्स पहावेणं राया भविस्सामि, ताहे कारणिया हसिऊण भणंति-जया तुमं राया भविज्जासि तया एयस्स मरुयस्स गामं देजाहि, पडिवण्णं तेण, मरुएण अण्णे मरुया बितिजा गहिया जहा मारेमो तं, तस्स पिउणा सुयं, ताणि तिण्णिवि नठाणि जाव कंचणपुरं गयाणि, तत्थ राया मरै, रजारिहो TU अण्णो नत्थि, आसो अहिवासिओ, सो तस्स सुत्तगस्स मूलमागओ पयाहिणं काऊण ठिओ, जाव लक्खणपाढएहि दिहो8 लक्खणजुत्तोत्ति जयसद्दो कओ, नंदितूराणि आयाणि, इमोवि वियंभंतो वीसत्थो उठिओ, आसे विलग्गो, मायंगोत्ति धिज्जाइया न देंति पवेस, ताहे तेण दंडरयणं गहियं, जलिउमारद्धं, भीया ठिया, ताहे तेण वाडहाणगा हरिएसा धिज्जाइया कया, उक्तं च-दधिवाहनपुत्रेण, राज्ञा तु करकण्डुना । वाटहानकवास्तव्याश्चाण्डाला ब्राह्म्न्नीकृताः॥1॥ तस्स पीघरनामं अवइन्नगोत्ति, पच्छा से तं चेडगरूवकयं नामं पैडियं, करकंडुत्ति, ताहे सो मरुगो आगओ, भणइ-देह दारकः पृष्टः-किं न ददासि ?, भणति-अहमेतस्य दण्डकस्य प्रभावेण राजा भविष्यामि, तदा कारणिका हसित्वा भणन्ति-यदा त्वं राजा भयेस्तदैतस्मै ब्राह्मणाय ग्राम दद्याः, प्रतिपन्नं तेन, मरुकेण अन्ये ब्राह्मणाः साहाय्यका गृहीता यथा मारयामस्तं, तस्य पित्रा श्रुतं, ते त्रयोऽपि नष्टाः यावत् काचनपुर । गता,तत्र राजा मृतः, राज्या)'न्यो नास्ति, अश्वोऽधिवासितः, स तस्य सुप्तस्थ पार्श्वमागतः प्रदक्षिणां कृत्वा स्थितो, यावलक्षणपाठकदृष्टो लक्षणयुक्त इति जयशब्दः कृतः, नन्दीतूर्याण्याहतानि, अयमपि विजृम्भमाणो विश्वस्त उस्थितः, अश्वे विलग्नः, मातङ्ग इति धिग्जातीया न ददति प्रवेशं, तदा तेन दण्डरलं गृहीतं, ज्वलितुमारब्धं, भीताः स्थिताः, तदा तेन वाटधानवास्तव्या हरिकेशा धिग्जातीयाः कृताः । तस्य पितृगृहनामावकीर्णक इति, पश्चात्तस्य तत् चेटककृतं नाम प्रतिष्ठितं, करकण्डूरिति, तदा स ब्राह्मण आगतः, भणति-देहि
Page #462
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया ॥ 718 ॥ * | मम गामंति, भणइ-जं ते रुच्चै तं गेण्ह, सो भणइ-ममं चंपाए घरं तहिं देहि, ताहे दहिवाहणस्स लेहं देइ, देहि मम एगं गामं अहं तुज्झ जं रुच्चै गामं वा णयरं वा तं देमि, सो रुट्ठो-दुट्ठमायंगो न जाणइ अप्पथं तो मम लेहं देइत्ति, दूएण पडियागएण कहियं, करकंडुओ रुट्ठो, गओ रोहिज्जइ, जुद्धं च वट्टै, तीए संजतीए सुर्य, मा जणक्खओ हउत्ति करकंडुं ओसारेत्ता रहस्सं भिंदै- एस तव पियत्ति, तेण ताणि अम्मापियराणि पुच्छियाणि, तेहिं सम्भावो कहिओ, नाममुद्दा कंबलरयणं च दावियं, भणइ, माणेण-ण ओसरामि, ताहे सा चंप ऐगया, रण्णो घरमतेंती णाया, पायवडियाओ दासीओ परुण्णाओ, रायाएवि सुयं, सोवि आगओ वंदित्ता आसणं दाऊण तं गब्र्भ पुच्छइ, सा भणइ एस तुमं जेण रोहिओत्ति, तुझे निग्गओ, मिलिओ, दोवि रज्जाई दहिवाहणो तस्स दाऊण पद्यइओ, करकंडू महासासणो जाओ, सो यकिर गोलपिओ, तस्स अणेगाणि गौलाणि, अण्णया सरयकाले एगं गोवच्छगं गोरगत्तं सयं पेच्छइ, भणइ - एयस्स 1 मझं ग्राममिति, भणति-यस्ते रोचते तं गृहाण, स भणति मम चम्पायां गृहं तत्र देहि, तदा दधिवाहनाय लेखं ददाति देहि मे एकं ग्रामं अहं तव यो रोचते ग्रामो वा नगरं वा तं ददामि स रुष्टः- दुष्टमातङ्गो न जानाति आत्मानं ततो मां लेखं ददातीति दूतेन प्रत्यागतेन कथितं करकण्डू रुष्टः, गतो रोधयति, युद्धं च वर्त्तते, तथा संयत्या श्रुतं, मा जनक्षयो भूदिति करकण्डूमपसार्य रहस्यं भिनत्ति - एष तव पितेति, तेन तौ मातापितरौ पृष्टौ, ताभ्यां सद्भावः कथितः, नाममुद्रा कम्बलरखं च दर्शिते, भणति मानेन-नापसरामि, तदा सा चम्पामतिगता, राज्ञो गृहमायान्ती ज्ञाता, पादपतिता दास्यो रोदितुं लग्नाः, राज्ञाऽपि श्रुतं, सोऽपि आगतो वन्दिस्वाऽऽसनं दत्वा तं गर्भं पृच्छति सा भणति एष त्वं येन रुद्ध इति, तुष्टो निर्गतः, मिलितौ, द्वे अपि राज्ये दधिवाहनस्तस्मै दत्त्वा प्रबजितः, करकण्डूर्महाशासनो जातः, स च किल गोकुलप्रियः, तस्यानेकानि गोकुलानि, अन्यदा शरत्काले एकं गोवत्सकं गौरगात्रं स्वयं प्रेक्षते, भणति एतस्य 4 प्रतिक्र मणाध्य0 योगसं0 24 व्युत्सर्गे करकंङ्काद्याः ॥ 718 ॥
Page #463
--------------------------------------------------------------------------
________________ मायरं मा दुहेजह, जया वडिओ होइ तया अन्नाणं गावीणं दुद्धं पाएजह, तो गोवाला पडिसुणेति, सोवि उच्चत्तविसाणो खंधवसहो जाओ, राया पेच्छइ, सो जुद्धिक्कओ कओ, पुणो कालेण आगओ पेच्छइ महाकायं वसहं पड्डएहिं घडिजतं, गोवे पुच्छइ-कहिं सो वसहोत्ति ?, तेहिं दाविओ, पेच्छंतो तओ विसण्णो चिंतेतो संबुद्धो, तथा चाह भाष्यकारः सेयं सुजायं सुविभत्तसिंगं, जो पासिया वसभं गोहमज्झे । रिद्धिं अरुद्धिं समुपेहिया णं, कलिंगरायावि समिक्ख धम्मं ॥ 207 ॥ (भा0)॥ गोठेंगणस्समज्झे ढेकियसद्देण जस्स भ्ज्ज्ण्ति|दित्तावि दरियवसहा सुतिक्खसिंगा सरीरेण ॥ 208 ॥ (भा0)॥ पोराणयगयदप्पो गलंतनयणो च्ल्ण्त्व्स्भोत्त्त्थो। सो चेव इमो वसहो पडुयपरिघट्टणं shi॥209॥ (भा0)॥ गाथात्रयस्य व्याख्या-श्वेत-शुक्ल सुजातं-गर्भदोषविकलं (सुविभक्त ) शृङ्गं-विभागस्थसमशृङ्गं यं राजा दृष्ट्वाअभिसमीक्ष्य वृषभ-प्रतीतं गोष्ठमध्ये-गोकुलान्तः पुनश्च तेनैवानुमानेन ऋद्धिं-समृद्धिं सम्पदं विभूतिमित्यर्थः, तद्विपरीतां चाऋद्धिं च संप्रेक्ष्य-असारतयाऽऽलोच्य कलिङ्गा-जनपदास्तेषु राजा कलिङ्गराजः, असावपि समीक्ष्य धर्म-पर्यालोच्य धर्म सम्बुद्ध इति vaakyshessH। किं चिन्तयन् ?-'गोटंगणस्त मज्झे' त्ति गोष्ठाङ्गणस्यान्तः ढेक्कितशब्दस्य यस्य भग्न मातरं मा दोग्ध, यदा वर्धितो भवेत् तदाऽन्यासांगवां दुग्धं पाययेत, ततो गोपालाः प्रतिशूपवन्ति, सोऽप्युच्चतमविषाणः स्कन्धवृषभो जातः, राजा प्रेक्षते, स युद्धीयः कृतः, पुनः कालेनागतः प्रेक्षते महाकायं वृषभं महिषीवस्सैघयमानं, गोपान पृच्छति-क स वृषभ इति, तैर्दर्शितः, प्रेक्षमाणस्ततो विष. पणश्चिन्तयन् संबुद्धः । * समस्थाइ प्र.
Page #464
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया. 4 प्रतिक्र। मणाध्य योगसं0 24व्युत्सर्गे करकंड्वाद्या ॥ 719 ॥ -RRCRACKGRECORRECAM वन्तः, के ?-दीप्ता अपि-रोषणा अपीत्यर्थः, दर्पितवृषभा-बलोन्मत्तबलीवर्दा इत्यर्थः, सुतीक्ष्णशृङ्गा अपि शारीरेण । बलेन । पौराणः गतदर्पः गलन्नयनः चलद्वषभोष्ठः, स एवायं वृषभोऽधुना पड्डगपरिघट्टणं सहै, धिगसारः संसार इति, सर्वप्राणभृतां चैवेयं वार्तेति तस्मादलमनेनेति, एवं सम्बुद्धो, जातीसरणं, निग्गओ, विहरै । इओ पंचालेसु जणवएसु कंपिल्ले णयरे दुम्मुहो राया, सोवि इंदकेउं पासइ लोएण महिजंतं अणेयकुडभीसहस्सपडिमंडियाभिरामं, पुणोवि लुप्पंतं, पडियं च अमेज्झमुत्ताणमुवरिं, सो संबुद्धो, तथाऽऽह भाष्यकार: जो इंदके समलंकियं तु, दहं पडतं पविलुप्पमाणं । रिद्धिं अरिद्धिं समुपहिया णं, पंचालराया वि समिक्ख धम्मं ॥ 210 ॥ (bhA0) निगदसिद्धैव, विहरै । इओ य विदेहाजणवए महिलाए णयरीए नमी राया, गिलाणो जाओ, देवीओ चंदणं घसंति तस्स दाहपसमणनिमित्तं, वलयाणि खलखलंति, सो भणइ-कन्नाधाओ,न सहामि, एक्केके अवणीए जाव एकेको अच्छइ, AUCAROGRAMCHARACCIENCOMCOM // 719 // एवं संबुद्धः, जातेः स्मरणं, निर्गतः, विहरति । इतश्च पाञ्चालेषु जनपदेषु काम्पील्ये नगरे दुर्मुखो राजा, सोऽपि इन्द्रकेतुं पश्यति लोकेन मामानं अनेकलघुपताकासहस्रपरिमण्डिताभिरामं, पुनरपि लुप्यमानं, पतितं चामेध्यमूत्राणामुपरि, स संबुद्धः, विह्र्ति। इतश्च विदेहजनपदे मिथिलायां नगर्यो नमी । राजा, ग्लानो जातः, देव्यश्चन्दनं घर्षयन्ति तस्य दाहप्रशमननिमित्तं, वलयानि शब्दयन्ति, स भणति-कर्णाघातः, न सहे, एकैकसिन्नपनीते यावदेकैकस्तिष्ठति,
Page #465
--------------------------------------------------------------------------
________________ सदो नत्थि, राया भणइ-ताणि वलयाणि न खलखलेंति ?, अवणीयाणि, सो तेण दुक्खेण अब्भाहओ परलोगाभिमुहो चिंतेइ-बहुयाण दोसो एगस्स न दोसो, संबुद्धो, तथा चाह बहुयाण सद्दयं सोचा, एगस्स य असद्दयं । वलयाणं नमीराया, निक्खंतो मिहिलाहिवो ॥ 211 ॥ (bhA0) ___ कण्ठ्या, विहरै । इओ य गंधारविसए पुरिमपुरे णयरे नग्गई राया, सो अन्नया अणुजत्तं निग्गओ, पेच्छइ चूयं कुसुमियं, तेण एगा मंजरी गहिया, एवं खंधावारेण लयंतेण कहावसेसो कओ, पडिनियत्तो पुच्छइ-कहिं सो चूयरुक्खो?, अमच्चेण कहियं-एस सोत्ति, कहं कहाणि कओ?, तओ भणइ-जं तुन्भेहिं मंजरी गहिया पच्छा सवेण खंधावारण गहिया, सो चिंतेइ-एवं रजसिरित्ति, जाव ऋद्धी ताव सोहेइ, अलाहि एयाए, संबुद्धो । तथा चाह जो चूयरुक्खं तु मणाहिराम, समंजरिं पल्लवपुप्फचित्तं । रिद्धि अरिद्धिं समुपहिया णं, गंधाररायावि समिक्ख धम्मं ॥ 212 ॥ (भा0)॥ 1 शब्दो नास्ति, राजा भणति-तानि वलयानि न शब्दयन्ति ?, अपनीतानि, स तेन दुःखेनाभ्याहतः परलोकाभिमुखश्चिन्तयति-बहूनां दोषो नैकस्य दोषः, संबुद्धः । विहरति, इतश्च गान्धारविषये पुरिमपुरे नगरे नग्गती राजा, सोऽन्यदाऽनुयात्रायै निर्गतः, प्रेक्षते चूतं कुसुमितं, तेनैका मारी गृहीता, एवं स्कन्धावारेण गृह्णता काष्टावशेषः कृतः, प्रतिनिवृत्तः पृच्छति-क स चूतवृक्षः ?, अमात्येन कथितं-स एष इति, कथं काष्टीकृतः, ?, ततो भणति-यत्त्वया मञ्जरी गृहीता पश्चात् सर्वेण स्कन्धावारेण गृहीता, स चिन्तयति-एवं राज्यश्रीरिति, यावदृद्धिस्तावत् शोभते, अलमनया, संबुद्धः ।
Page #466
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया 4 प्रतिक्रमणाध्य. योगसं0 24व्युत्सर्गे करकंदाद्या । / 720 ॥ कण्ठ्या । एवं सो विह्रि। ते चत्तारि विहरमाणा खीपइट्ठियणयरमझे चउद्दारं देवउलं, पुवेण करकंडू पविट्ठो, दक्खि- णेणं दुम्मुहो, एवं सेसावि, किह साहुस्स अन्नहामहो अच्छामित्ति तेण दक्खिणेणावि मुहं कयं, नमी अवरेण, तओ- वि मुह, गंधारो उत्तरेण, तओ वि मुहं कयंति । तस्स य करकंडुस्स बहुसो कंडू, सा अस्थि चेव तेण कंडूयणगं गहाय मसिणं मसिणं कण्णो कंडूइओ, तं तेण एगत्थ संगोवियं, तं दुम्मुहो पेच्छइ,-'जया रजं च रडं च, पुरं अंतेउरं था। सबमेयं परिच्चज, संचयं किं करेसिमं? ॥ 1 ॥ सिलोगो कंठो जाव करकंडू पडिवयणं न देइ ताव नमी वयणमिमं भणइजया ते पेइए रज्जे,कया किच्चकरा बहू । तेसिं किच्चं परिच्चज्ज, अन्नकिच्चकरो भवं? ॥ 2 ॥ सिलोगो कंठो, किं तुमं एयस्स आउत्तिगोत्ति |ग्ण्धारो भणइ-जया सर्व परिच्चज मोक्खाय घडसी भवं । परंगरिहसी कीस?, अत्तनीसेसकारए ॥ 3 ॥ सिलोगो कंठो,तं करकंडू भणइ-मोक्खमग्गं पवण्णाणं, साहूणं बंभयारिणं । अहियत्थं निवारन्ते, न दोसं वत्तुमरिहसि ॥ 4 ॥ सिलोगो-रूसौ वा परो मा वा, विसं वा परिअत्तौ । भासियबा हिया भासा, सपक्खगुणकारिणी ॥ 5 ॥ सिलोगो, श्लोकद्वयमपि कण्ठ्यं । तथा एवं स विहरति । ते चत्वारो विहरन्तः क्षितिप्रतिष्ठितनगरमध्ये चतुर देवकुळ (तत्र) पूर्वेण करकण्डूः प्रविष्टः, दक्षिणेन दुर्मुखः, एवं शेषा-1 वपि, कथं साधोरन्यतोमुखस्तिष्ठामीति तेन दक्षिणस्यामपि मुखं कृतं, नमिरपरेण, तस्यामपि मुखं, गान्धार उत्तरेण, तस्यामपि मुखं कृतमिति । तस्य च करकण्डोबही कण्डूः, साऽस्त्येव, तेन कण्डूयनं गृहीत्वा मसूण मसूर्ण कर्णः कण्डूयितः, तत् तेनैकन संगोपितं, तत् दुर्मुखः प्रेक्षते, श्लोकः कण्ठ्यः यावत् करकण्डूः प्रतिवचनं न ददाति तावत् नमिर्वचनमिदं भणति । श्लोकः कण्ठ्यः, किं त्वमेतस्याऽऽयुक्तक इति?, गान्धारो भणति-कोकः कण्ठ्यः, तं करकण्डूर्भणति-श्लोकः, श्लोकः, ॥ 720 ॥
Page #467
--------------------------------------------------------------------------
________________ AASARALASAMACHAR जहा जलंताइ(त) कट्ठाई, उवेहाइन चिरंजले । घट्टिया घट्टिया झत्ति, तम्हा सहह घट्टणं ॥ 1312 ॥ सुचिरंपि वंकुडाई होहिंति अणुपमजमाणाई । करमद्दिदारुयाई ग्य्ण्कुसागार्वेण्त्ताई॥1313 ॥ . इदमपि गाथाद्वयं कण्ठ्यमेव, ताणं सबाण दवविउस्सग्गो, जं रजाणि उज्झियाणि, भावविउस्सग्गो कोहादीणं, विउस्सग्गेत्ति गयं 25, इयाणिं अप्पमाएत्ति, ण पमाओ अप्पमाओ, तत्थोदाहरणगाहारायगिहमगहसुंदरि मगहसिरी पउमसत्थपक्खेवो । परिहरियाप्पमत्ता नह गीयं नवि य चुक्का ॥ 1314 ॥ | इमीए वक्खाणं-रायगिहे णयरे जरासंधो राया, तस्स सबप्पहाणाओ दो गणियाओ-मगहसुंदरी मगहसिरी य, मगहासिरी चिंतेइ-जै एस न होजा ता मम अन्नो माणं न खंडेजा, राया य करयलत्थो होजत्ति, सा य तीसे छिद्दाणि मग्गइ, ताहे मगहासिरी नट्टदिवसंमि कण्णियारेसु सोवन्नियाओ संवलियाओ विसधूवियाओ सूचीओ केसरसरिसियाओ खित्ताओ, ताओ पुण तीसे मगहसुंदरीए मयहरियाए अहियाओ, कहं भमरा कणियाराणि न अल्लियंति चूएसु निलंति?, तेषां सर्वेषां द्रव्यब्युत्सर्गः, यत् राज्यान्युज्झितानि, भावव्युत्सर्गः क्रोधादीनां । व्यत्सर्ग इति गतं, इदानीमप्रमाद इति, न प्रमादोऽप्रमादः, तत्रोदाहरणगाथा । अस्या व्याख्यानं-राजगृहे नगरे जरासन्धो राजा, तस्य सर्वप्रधाने द्वे गणिके-मगधसुन्दरी मगधश्रीक्ष, मगवश्रीश्चिन्तयति, यथेषा न भवेत् तदा मम नान्यो मानं खण्डयेत्, राजा च करतलस्थो भवेदिति, सा च तस्याश्छिद्राणि मार्गयति, तदा मगधश्रीनृत्यदिवसे कर्णिकारेषु सौवर्णिका मञ्जयः विषक। सिताः सूचयः केशरसदृशाः क्षेपितवती, ताः पुनस्तस्या मगधसुम्दर्या महत्तरिकया ज्ञाताः, कथं भ्रमराः कर्णिकारेषु नागच्छन्ति ? चूतेषु लगन्ति
Page #468
--------------------------------------------------------------------------
________________ आवश्यक- हारिभद्रीया ॥ 72 ॥ नूर्ण सदोसाणि पुष्पाणि, जै य भणीहामि एएहिं पुप्फेहिं अच्चणिया अचोक्खा विसभावियाणि वा ता गामेलगत्तणं।4।4 प्रतिक्रहोहित्ति उवाएणं वारेमित्ति, सा य रंगओइण्णिया, अण्णया मंगलं गिज्जइ, सा इमं गीतियं पगीया मणाध्य पत्ते वसंतमासे आमोअ पमोअए पवत्तंमि । मुत्तूण कण्णिआरए भमरा सेवंति चूअकुसुमाई ॥ 1315 ॥ योगसं0 26अप्रमा ___ गीति, इमा निगदसिद्धैव, सो चिंतेइ-अपुवा गीतिया, तीए णायं-सदोसा कणियारत्ति परिहरंतीए गीयं नच्चियं द:27लच सविलासं, न य तत्थ छलिया, परिहरिय अप्पमत्ता नर्स्ट गीयं न कीर चुक्का, एवं साहुणावि पंचविहे पमाए रक्खंतेणं वाल जोगा संगहिया 26 / इयाणि लवालवेत्ति, सो य अप्पमाओ लवे अद्धलवे वा पमायं न जाइयवं, तत्थोदाहरणगाहाभरुयच्छमिय विजएनडपिडए वासवासनागघरे । ठवणा आयरियस्स (u) सामायारीपौंजणया ॥ 1316 ॥ / इमीए वक्खाणं-भरुअच्छे णयरे एगो आयरिओ, तेण विजओ नाम सीसो उज्जेणी कज्जेण पेसिओ, सो जाइ, तस्सी गिलाणकजेण केणै वक्खेवो, सो अंतरा अकालवासेण रुद्धो, अंडगतणउझियंति नडपिडए गामे वासावासं ठिओ, सोर नूनं सदोषाणि पुष्पाणि, यदि चाभणियं एतैः पुष्पैरर्चनिकाऽचोक्षा विषभावितानि वा तदा प्राभेयकत्वमभविष्यदिति उपायेन वारयामि इति, | सा च रङ्गावतीर्णोऽन्यदा मजलं गायति, सेमा गीति प्रगीतवती-गीतिः इयं, स चिन्तयति-अपूर्वा गीतिः, तया ज्ञातं-सदोषाणि कर्णिकाराणि इति । ॥ 721 ॥ परिहरन्त्या गीतं नर्तितं च सविलासं, न च तत्र छलिता, परिहत्य (तानि), अप्रमत्ता नृत्ये गीते च न किल स्खलिता, एवं साधुनाऽपि पञ्चविधान् प्रमादान् रक्षयता योगाः संगृहीताः । इदानी लवालव इति, स चाप्रमादः लवेऽर्धलवे वा प्रमादं न यातव्यं, तत्रोदाहरणगाथा-अस्या व्याख्यान-भृगुकच्छे नगरे एक आचार्यः, तेन विजयो नाम शिष्य उज्जयिनी कार्येण प्रेषितः, स याति, तस्य ग्लानकार्येण केनचिद् व्याक्षेपः, सोऽन्तराऽकालवण रुद्धः, अण्डकतृणोझितमिति नटपेटके ग्रामे वर्षावासं स्थितः, स RECRUAROSAGAR
Page #469
--------------------------------------------------------------------------
________________ SARORAMASSACROSARO चिंतेइ-गुरुकुलवासो न जाओ, इहपि करेमि जो उवएसो, तेण ठवणायरिओ कओ, एवमावासगमादीचक्कवालसामायारी सबा विभासियबा, एवं किल सो सबत्थ न चुक्को, खणे 2 उवजुज्जइ-किं मे कयं , एवं किर साहुणा कायब, एवं तेण जोगा संगहिया भवंति 27 / लवालवेत्ति गयं, इयाणिं झाणसंवरजोगेत्ति, झाणेण जोगा संगहिया, तत्थोदाहरणं__णयरं च सिंबवडण मुंडिम्बयाजपूसभूई य । आयाणपूसमित्ते सुहुमे झाणे विवादो य ॥ 1317 ॥ इमीए वक्खाणं-सिंबवद्धणे णयरे मुंडिम्बगो राया, तत्थ पूसभूई आयरिया बहुस्सुया, तेहिं सो राया उवसामिओ सड्डो जाओ, ताण सीसो पूसमित्तो बहुस्सुओ ओसण्णो अण्णत्थ अच्छइ, अण्णया तेर्सि आयरियाणं चिंता-सुहुमं झाणं पवि|स्सामि,तं महापाणसमं; तं पुण जाहे पविसइ ताहे एवं जोगसंनिरोहं करेइ ज न किंचिह चेएइ,तेसिंच जे मूले ते अगीयत्था, तेसिं पूसमित्तो सद्दाविओ, आगओ, कहियं, स तेण पडिवन्नं, ताहे एगस्थ उवयरए निवाघाए झाएंति, सो तेसिं ढोयं न 1चिन्तयति-गुरुकुलवासो न जातः, इहापि करोमि य उपदेशः, तेन स्थापनाचार्यः कृतः, एवमावश्यकाविचक्रवालसामाचारी सर्वां विभाषितव्या, एवं किल स सर्वत्र न स्खलितः, क्षणे क्षणे उपयुज्यते-किं मे कृतं ?, एवं किल साधुना कर्तव्यं, एवं तेन योगाः संगृहीता भवन्ति । लबालव इति गतं, इदानीं । ध्यानसंवरयोग इति, ध्यानेन योगाः संगृहीताः, तत्रोदाहरणं । अस्या व्याख्यान-शिम्बावर्षने नगरे मुण्डिकाम्रको राजा, तत्र पुष्पभूतय आचार्या बहुश्रुताः, तैः स राजोपशमितः श्राद्धो जातः, तेषां शिष्यः पुष्पमित्रो बहुश्रुतोऽवसन्नोऽन्यत्र तिष्ठति, अन्यदा तेषामाचार्याणां चिन्ता-सूक्ष्मं ध्यानं प्रविशामि, तत् महाप्राणसम, तत् पुनर्यदा प्रविशति तदैवं योगसंनिरोधः क्रियते यथा न किञ्चित् वियते, तेषां च ये पार्थे तेऽगीतार्थाः, तैः पुष्यमित्रः शब्दितः, आगतः, | कथितं, स (तत्) तेन प्रतिपन्न, तदैकत्रापवरके नियाघाते ध्यायन्ति, स तेषामागन्तुं न ..
Page #470
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया ॥ 722 ॥ देई, भणइ-एत्तो ठियगा वंदह, आयरिया वाउला, अण्णया ते अवरोप्परं मंतंति-किं मण्णे होजा गवेसामोत्ति, एगो 4 प्रतिक्रओवरगबारे ठिओ निवन्नेइ, चिरं च ठिओ, आयरिओ न चलै न भासइ न फंदै ऊसासनिस्सासोवि नत्थि, सुहुमो किर मणाध्य. तेसिं भवै, सो गंतूण कहेइ अण्णसिं, ते रुहा, अज्जो! तुमं आयरिए कालगएवि न कहेसि ?, सो भणइ-न कालग-18 योगसं0 यत्ति, झाणं झायैत्ति, मा वाघायं करेहित्ति, अण्णे भणंति-pavaio eso लिंगी मन्ने वेयालं साहेउकामो लक्खणजुत्ता 28ध्याना आयरिया तेण ण कहेइ, अज रत्तिं पेच्छहिह, ते आरद्धा तेण समं भंडिलं, तेण वारिया, ताहे ते राया ऊस्सारेऊण 6 संवरयोगः कहित्ता आणीओ, आयरिया कालगया सो लिंगी न देइ नीणे, सोवि राया पिच्छइ, तेणवि पत्तीय कालगओत्ति, पूसमित्तस्स ण पत्तियै,सीया सज्जीया, ताहे णिच्छयोणायो, विणासिया होहिंति, पुर्व भणिओ सो आयरिएहिं-जाहे अगणी अन्नो वा अच्चओ होजत्ति ताहे मम अंगुहए छिवेजाहि, छिन्नो, पडिबुद्धो भणइ-किं अज्जो ! वाघाओ कओ?, पिच्छह ॥ 722 ॥ | ददाति, भणति-अत्र स्थिता वन्दध्वं, आचार्या व्यापृताः, अन्यदा ते परस्परं मन्त्रयन्ते-किं मन्ये भवेद् गवेषयाम इति, एकोऽपवरकद्वारे स्थितो । निभालयंति, चिरं च स्थितः, आचार्यों न चलति न भाषते न स्पन्दते उच्छ्वासनिःश्वासावपि न स्तः, सूक्ष्मौ किल तेषां भवतः, स गत्वा कथयति अन्येषां, ते रुष्टा, आर्य ! त्वमाचार्यान् कालं gatAna'pi न कथयसि, स भगति-न कालगता इति, ध्यानं ध्यायन्ति, मा व्याघातं काति, अन्यान् भणन्ति-प्रबजित एष लिङ्गी मन्ये वैतालं साधयितुकामो लक्षणयुक्ता आचार्यास्तेन न कथयति, अद्य रात्री प्रेक्षध्वं, ते आरब्धास्तेन सम भण्डयितुं, तेन वारिताः, तदा ते राजान-1 मपसार्य कथयित्वाऽऽनीतवन्तः, आचार्याः कालगताः स लिङ्गी न ददाति निष्काशयितुं, सोऽपि राजा प्रेक्षते, तेनापि प्रत्ययितं कालगत इति, पुष्यमित्राय हान प्रत्यायति शिविका सजिता, तदा निश्रयो ज्ञातो, विनाशिता भविष्यन्ति, पूर्व भणितः स आचार्य:-यदाऽग्निरम्यो वाऽत्ययो भवेद् तदा ममाष्टः स्पष्टव्यः, स्पृष्टः, प्रतिबुद्धो भणति-किमार्य! व्याघातः कृतः, प्रेक्षध्वमेतै
Page #471
--------------------------------------------------------------------------
________________ एएहिं सीसेहिं तुज्झ कयंति, अंबाडिया, एरिसयं किर झाणं पविसियवं, तो जोगा संगहिया भवंति 28 / झाणसंवरजोगे यत्ति गयं, इयाणिं उदए मारणंतिएत्ति, उदए जै किर उदओ मारणंतिओ मारणंती वेयणा वा तो अहियासेयवं, तत्थोदाहरणगाहारोहीडगं च नयरं ललिआ गुट्ठी अरोहिणी ग्न्निआ|ध्म्म्रुइ कडुअदुद्धियदाणाययणे अ कंमुदए ॥ 1318 ॥ ___ इमीए वक्खाणं-रोहिडए णयरे ललियागोठी रोहिणी जुण्णगणिया अण्णं जीवणिउवायं अलभंती तीसे गोहीए भत्तं । परंधिया, एवं कालो वच्चै, अण्णया तीए कडुयदोद्धियं गहियं, तं च बहुसंभारसंभियं उवक्खडियं विण्णस्सइ जाव मुहे ण तीरै काउं, तीए चिंतियं-खिंसीया होमि गोठ्ठीएत्ति अण्णं उवक्खडेइ, एयं भिक्खचराण दिजहित्ति, मा दवमेवं चेव णासौ, जाव धम्मरुई णाम अणगारो मासक्खमणपारणए पविठो, तस्स दिन्नं, सो गओ उवस्सयं, आलोएइ गुरूणं, तेहि भायणं गहियं, खारगंधो य णाओ, अंगुलिए विण्णासियं, तेहि चिंतियं-जो एयं आहारेइ सो मरै, भणिओ युष्माकं शिष्यैः कृतमिति, निरिसताः, इंदशं किल ध्यानं प्रवेष्टव्यं, ततो योगाः संगृहीता भवन्ति । ध्यानसंवरयोगा इति गतं, इदानीमुदयो । मारणान्तिक इति, यदि किलोदयो मारणान्तिको मारणान्तिकी वेदना वा तदाऽध्यासितव्यं तत्रोदाहरणगाथा । अस्या व्याख्यानं-रोहिढके नगरे ललितागोष्टी रोहिणी जीर्णगणिका अन्य आजीविकोपायमलभमाना तस्या गोष्टया भक्तं प्रराद्धवती, एवं कालो ब्रजति, अन्यदा तया कटुकं दौग्धिकं गृहीतं, तच्च बहुसंभारसंभृतमुपस्कृतं विनश्यति यावत् मुखे न शक्यते का, तया चिन्तितं-निन्दिता भविष्यामि गोष्टयां इति, अभ्यदुपस्करोति, एतत् भिक्षाचरेभ्यो दीयते इति, |मा द्रव्यमेवभेव विनङ्गीद्, यावत् धर्मरुचिरनगारो मासक्षपणपारणके प्रविष्टः, तस्मै दत्तं, स गत उपाश्रय, आलोचयति गुरून्, तेभाजनं गृहीतं, विषगन्धश्च ज्ञातः, अङ्गुल्या जिज्ञासितं, तैश्चिन्तितं-य एनमाहारयति स म्रियते, भणित: SACCCCCCARCRACANCY
Page #472
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया ॥ 723 ॥ 'विगिंचेहित्ति, सो तं गहाय अडविं गओ, एगत्थ रुक्खदच्छायाए विगिंचामि, पत्ताबंधं मुयंतस्स हत्थो लित्तो, सो तेण एगस्थ फुसिओ, तेण गंधेण कीडियाओ आगयाओ, जा जा खाइ सा सा मरै, तेण चिंतियं - मए एगेण समप्पड मा 4 जीवधाओं हउत्ति एत्थ थंडिले आलोइयपडिक्कतेणं मुहानंतगं पडिलेहित्ता अणिदंतेण आहारियं, वेयणाय तिबा जाया अहियासिया, सिद्धो, एवं अहियासेयवं, उदए मारणंतियत्तिगयं 29 / इयाणिं संगाणं च परिहरणंति, संगो नाम 'पञ्जी सङ्गे' भावतोऽभिष्वङ्गः स्नेहगुणतो रागः भावो उ अभिसंगो येनास्य सङ्गेन भयमुत्पद्यते तं जाणणापरिण्णाए णाऊण पञ्चक्खाणपरिण्णाए पच्चक्खाएयवं, तत्थोदाहरणगाहा-- नयरी य चंपनामा जिणदेवो सत्थवाहाहिछत्ता । अडवी य तेण अगणी सावयसंगाण वोसिरणा ॥ 1319 ॥ इमीए वक्खाणं - चंपाए जिणदेवो नाम सावगो सत्थवाहो उग्घोसेत्ता अहिछत्तं वच्चै, सो सत्थो पुलिंद एहिं विलो - लिओ, सो सावगो नासंतो अडविं पविट्ठो जाव पुरओ अग्गिभयं मग्गओ वग्धभयं दुहओ पवायं, सो भीओ, असरणं त्यजेति स तं गृहीत्वाऽटवीं गतः, एकत्र दग्धवृक्षच्छायायां त्यजामीति, पानबन्धं मुञ्चतो हस्तो लिप्तः, स तेनैकत्र स्पृष्टः, तेन गन्धेन कीटिका आगताः, या या खादति सा सा त्रियते, तेन चिन्तितं मयैकेन समाप्यतां मा जीवघातो भूदिति एकत्र स्थण्डिले मुखानन्तरं प्रतिलिख्य आलोचितप्रतिक्रान्तेनानिन्दयताहारितं वेदना च तीव्रा जाताऽध्यासिता, सिद्धः, एवमध्यासितव्यं, उदयो मारणान्तिक इति गतं इदानीं सङ्गानां च परिहरणमिति, सङ्गो नाम, भावस्वभिष्वङ्गः स ज्ञानपरिज्ञया ज्ञात्वा प्रत्याख्यान परिज्ञया प्रत्याख्यातव्यः, तत्रोदाहरणगाथा । अस्या व्याख्यानं चम्पायां जिनदेवो नाम श्रावकः सार्थवाह उद्घो प्याहिच्छत्रां व्रजति, स सार्थः पुलिन्दैर्विलोलितः स श्रावको नश्यन् अटवीं प्रविष्टो यावत् पुरतोऽग्निभयं पृष्ठतो व्याघ्रभयं द्विघातः प्रवातं, स भीतः, अशरणं 4 प्रतिक्रमणाध्य0 योगसं0 29 उदयोमारणान्ति कः 30 स ङ्गपरिज्ञा ॥ 723 ॥
Page #473
--------------------------------------------------------------------------
________________ %ECRUARMALA णाऊण सयमेव भावलिंग पडिवजित्ता कयसामाइओ पडिमं ठिओ, सावरहिं खइओ, सिद्धो, एवं संगपरिणाए जोगा संगहिया भवंति 30 ॥ संगाणं च परिणत्ति गयं, इयाणिं पायच्छित्तकरणन्ति, जहाविहीए दत्तस्स, विही नाम जहा सुत्ते भणिय जो जित्तिएण सुज्झइ तं सुट्ठ उवौंजिउं देंतेण जोगा संगहिया भवंति दोण्हवि करेंतदेंतयाणं, तत्थोदाहरणं प्रति 6 गाथापूर्वार्धमाह पायच्छित्तपरूवण आहरणं तत्थ होइ ध्न्न्गुत्ता। इमस्स वक्खाणं-एगत्थ णयरे धणगुत्ता आयरिया, ते किर पायच्छित्तं जाणंति दाउं छउमत्थगावि होतगा जहा एत्तिएण सुज्झइ वा नवत्ति, इंगिएण जाणइ, जो ताण मूले वहै ताहे सो सुहेण णित्थरै तं चाइयारं ठिओ य सो होइ |अब्भहियं च निज्जरं पावेइ, तहा कायचं, एवं दाणे य करणे य जोगा संगहिया भवंति, पायच्छित्तकरणेत्ति गयं 31 / / इयाणि आराहणा य मारणंतित्ति, आराहणाए मरणकाले योगाः सङ्गृह्यन्ते, तत्रोदाहरणं प्रति गाथापश्चार्धमाह 1 ज्ञात्वा स्वयमेव भावलिङ्गं प्रतिपद्य कृतसामायिकः प्रतिमा स्थितः, श्वापदैः खादितः, सिद्धः, एवं सङ्गपरिजया योगाः संगृहीता भवन्ति । सङ्गानां * |च परिक्षेति गतं । इदानीं प्रायश्चित्तकरणमिति यथाविधि दत्तस्य, विधिर्नाम यथा सूत्रे भणितं यो यावता शुध्यति तं सुष्छु उपयुज्य ददता योगाः संगृहीता । भवन्ति द्वयोरपि कुर्वद्ददतोः, नत्रोदाहरणं । अस्य व्याख्यानं-एकत्र नगरे धनगुप्ता आचार्याः, ते किल प्रायश्चित्तं जानन्ति दातुं छमस्था अपि सन्तो यथेयता । शुध्यति वा नवेति, इङ्गितेन जानाति, यस्तेषां मूले वदति तदा स सुखेन निस्तरति तं चातिचार, स्थिरश्च भवति सः अभ्पधिकां च प्राप्नोति निर्जरां, तथा कर्त्तव्यं, एवं दाने करणे च योगाः संगृहीता भवन्ति, प्रायश्चित्तकरणमिति गतं । इदानीमाराधना च मारणान्तिकीति, आराधनया मरणकाले योगाः संगृह्यन्ते,
Page #474
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 724 ॥ आराहणाएं मरुदेवा ओसप्पिणीए पढम सिद्धो ॥ 1320 ॥ अस्य व्याख्या--विंणीयाए णयरीए भरहो राया, उसहसामिणो समोसरणं, प्राकारादिः सर्वः समवसरणवर्णकोऽभिधातव्यो यथा कल्पे, -सा मरुदेवा भरहं विभूसियं दहूण भणइ-तुज्झ पिया एरिसिं विभूतिं चैत्ता एगो समणो हिंडइ, भरहो भणइ - कत्तो मम तारिसा विभूई जारिसा तातस्स ?, जै न पत्तियसि तो एहि पेच्छामो, भरहो निग्गओ सबबलेण, मरुदेवावि निग्गया, एमि हरिथमि विलग्गा, जाव पेच्छइ छत्ताइछत्तं सुरसमूहं च ओवयंतं, भरहस्स वत्थाभरणाणि ओमिलायंताणि दिट्ठाणि, दिट्ठा पुत्तविभूई ? कओ मम एरिसत्ति, सा तोसेण चिंतिउमारद्धा, अपुबकरणमणुपविट्ठा, जाती नत्थि, जेण वणस्सैकाएहिंतो उवट्टित्ता, तत्थेव हस्थिवरगयाए केवलनाणं उप्पण्णं, सिद्धा, इमीए ओसप्पिणीए पढमसिद्धो । एवमाराधनां प्रति योगसङ्ग्रहः कर्तव्य इति 32 / 1 विनीतायां नगर्यो भरतो राजा, ऋषभस्वामिनः समवसरणं, सा मरुदेवी भरतं विभूषितं दृष्ट्वा भणति तब पितेदृशीं विभूतिं त्यक्त्वैकः श्रमणो हिण्डते, भरतो भणति कुतो मम तादृशी विभूतिर्यादृशी तातस्य ?, यदि न प्रत्येषि तदेहि प्रेक्षावद्दे, भरतो निर्गतः सर्वबलेन, महदेव्यपि निर्गता, एकस्मिन् हस्तिनि विलझा, यावत् प्रेक्षते छत्रातिच्छत्रं सुरसमूहं चाचपतन्तं भरतस्य वस्त्राभरणान्यवम्लायमानानि दृष्टानि दृष्टा पुत्रविभूतिः ? कुतो ममेदशी ? इति सा तोषेण चिन्तयितुमारब्धा, अपूर्वकरणमनुप्रविष्टा, जातिस्मृतिर्नास्ति येन वनस्पतिकायिकादुदृत्ता, तत्रैव वरहस्तिस्कन्धगतायाः केवलज्ञानमुत्पन्नं सिद्धा, अस्यामवसर्पिण्यां प्रथमः सिद्धः । 4 प्रतिक्र मणाध्य0 योगसं0 31 प्राय श्चित्तं 32 आराधना ॥ 724 ॥
Page #475
--------------------------------------------------------------------------
________________ तेत्तीसाए आसायणहिं ( सूत्र ) त्रयस्त्रिंशद्भिराशातनाभिः, क्रिया पूर्ववत्, आयः-समृग्दर्शनाद्यवातिलक्षणः तस्या शातना, तदुपदर्शनायाह सग्रह णिकारः पुरओ पक्खासने गंता चिठ्ठणनिसीयणायमणे । आलोयणपडिसुणणा पुवालवणे य भालोए ॥ 1 ॥ तह उवसनिमंत्रण खाईयाण तह अपडिसुणणे । खद्धंति य तत्थ गए किं तुम तज्जाइ णो सुमणे ॥ 2 ॥ णो सरसि कहूं छेत्ता परिसं भित्ता अणुडियाइ खे। संथारपायघट्टण चिट्ठे उच्चासणाईसु ॥ 3 ॥ आसां व्याख्या -- इहाकारणे रत्नाधिकस्याऽऽचार्यादेः शिक्षकेणाऽऽशातनाभीरुणा सामान्येन पुरतो गमनादि न कार्य, कारणे तु मार्गादिपरिज्ञानादौ ध्यामलदर्शनादौ च विपर्ययः अत्र सामाचार्यनुसारेण स्वबुद्ध्याऽऽलोचनीयः, तत्र पुरतः - अग्रतो गन्ताऽऽशातनावानेव, तथाहि - अग्रतो न गन्तव्यमेव, विनयभङ्गादिदोषात्, 'pakkha'tti पक्षाभ्यामपि गन्ताऽऽशातनावानेव, अतः पक्षाभ्यामपि न गन्तव्यमुक्तदोषप्रसङ्गादेव, आसन्नः पृष्ठतोऽप्यासन्नं गन्तैवमेव वक्तव्यः, तत्र निःश्वासक्षुतश्लेष्मकणपातादयो दोषाः, ततश्च यावता भूभागेन गच्छत एते न भवन्ति तावता गन्तव्यमिति, एवमक्षरगमनिका कार्या, असम्मोहार्थं तु दशासूत्रैरेव प्रकटार्थैव्र्व्याख्यायन्ते, तद्यथा - 'पुरओऽत्ति सेहे रायणियस्स पुरओ गंता भवै आसा यणा सेहस्स 1, पक्खत्ति सेहे राइणियस्स पक्खे गंता भवै आसायणा सेहस्स 2, आसण्णन्ति सेहे राइणियस्स णिसीययस्स 1 पुरत इति शैक्षो रानिकस्य पुरतो गन्ता भवत्याशातना शैक्षस्य 1, पक्षेति शैक्षो रानिकस्य पक्षयोर्गन्ता भवत्याशातना शैक्षस्य, 2 आसनमिति शैक्षो तआधिकस्य निषीदत
Page #476
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 725 ॥ आसन्नं गंता भवै आसायणा सेहस्स 3, चिट्ठत्ति सेहे रायणियस्स पुरओ चिट्ठेत्ता भवै आसायणा सेहस्स 4, सेहे राइणियस्स पक्खं चिट्ठेत्ता भवै आसायणा सेहस्स 5, सेहे राइणियस्स आसण्णं चिट्ठेत्ता भवै आसायणा सेहस्स 6, निसीयणत्ति सेहे रायणियस्स पुरओ निसीइत्ता भवै आसायणा सेहस्स 7, सेहे राइणियस्स सपक्खं निसीइत्ता भवै आसायणा सेहस्स 8, सेहे राइणियस्त आसण्णं निसीयित्ता भवै आसायणा सेहस्स 9, 'आयमणेऽत्ति सेहे राइणिएणं सद्धिं बहिया विचारभूम निक्खते समाणे तत्थ सेहे पुबतरायं आयामति पच्छा रायणिए आसायणा सेहस्स 10, 'आलोयणेऽत्ति सेहे रायणिएणं सद्धिं बहिया विचारभूमीं निक्खते समाणे तत्थ सेहं पुबतरायं आलोएइ आसायणा सेहस्स, 'गमणागमणेऽत्ति भावणा 11 'अपडिसुणणेऽति सेहे राइणियस्स राओ वा वियाले वा वाहरमाणस्स अज्जो ! के सुत्ते के जागरै ?, तत्थ सेहे जागरमाणे रायणियस्स अपडिसुणेत्ता भवै आसायणा सेहस्स 12, 'पुवालवणेऽत्ति केइ रायणियस्त पुचसंलत्तए सिया तं सेहे पुछतरायं आलवै पच्छा रायणिए आसायणा सेहस्स 13, आलोएइत्ति असणं वा 4 पडिग्गाहेत्ता तं 1 आसनं गन्ता भवति आशातना शैक्षस्य 3, 'ciTTa'tti शैक्षो नाधिकस्य पुरतः स्थाता भवति आशातना शैक्षस्य 4, शैक्षो रखाधिकस्य पार्श्व स्थाता भवत्याशातना शैक्षस्य 5, शैक्षो रखाधिकस्यासनं स्थाता भवत्याशातना शैक्षस्य 6, 'निषदन' मिति शैक्षो रखाधिकस्य पुरतो निषीदयिता भवत्याशातना शैक्षस्य 7, शैक्षो रत्नाधिकस्य पार्श्वे निषीदयिता भवत्याशातना शैक्षस्य 8, शैक्षो रखाधिकस्यासन्नं निषीदयिता भवत्याशातना शैक्षस्य 9, 'आचमन' मिति शैक्षो रत्नाधिकेन सार्धं वहिर्विचारभूमिं निष्क्रान्तः सन् तत्र शैक्षः पूर्वमेवाचामति पश्चाद् रात्रिकः आशातना शैक्षस्य 10, 'आलोचनेऽति शैक्षो रालिकेन सार्धं बहिर्विचारभूमिं निष्क्रान्तः सन् तत्र शैक्षः पूर्वमेवालोचयति आशातना शैक्षस्य गमनागमनमिति भावना 11, अप्रतिश्रवणमिति शैक्षो रत्नाधिके रात्रौ वा विकाले वा व्याहरति आये ! कः सुप्तो कः जागर्त्ति ?, तत्र शैक्षो जागरनू रात्त्रिकस्याप्रतिश्रोता भवत्याशातना शैक्षस्य 12, 'पूर्वालपन' मिति कश्चित् रताधिकस्य पूर्व संलप्तः स्यात् तं शैक्षः पूर्वमेवालपति पश्चात् रात्रिकः आशातना शैक्षस्य 13, 'भालोचयती 'ति अशनं वा 4 प्रतिगृह्य तत् 4 प्रतिक्र मणाध्य0 33 आशातनाः ॥ 725 ॥
Page #477
--------------------------------------------------------------------------
________________ पुवामेव सेहतरागस्स आलोएति पच्छा रायणियस्स आसायणा सेहस्स 14, 'उवदंसेऽत्ति सेहे असणं vA4 पडिग्गाहेत्ता त पबामेव सेहतरागस्स उवदंसेइ पच्छा रायणियस्स आसायणा सेहस्स 15, निमंतणेत्ति सेहे असणं वा 4 पडिग्गाहेत्ता प्रबामेव सेहतरागं निमंतेइ पच्छा राइणियं आसायणा सेहस्स 16, खद्धत्ति सेहे राइणिएण सद्धि असणं वा 4 पडिग्गाहेत्ता तं राणियं अणापुच्छित्ता जस्स जस्स इच्छइ तस्स 2 खद्धं खद्धं दलयै आसायणा सेहस्स 17, 'AiyaNa'tti सेहे असणं वा 4 पडिगाहित्ता राइणिएण सद्धिं भुंजमाणे तत्थ सेहे खद्धं 2 दायं 2 ऊसढं 2 रसियं 2 मणुण्णं 2 मणामं 2 णिद्धं 2 लक्खं 2 आहरेत्ता भवै आसायणा सेहस्स, इहं च खद्धंति वड्डवड्डेणं लंबणेण डायं डायति पत्रशाकः वाइंगणचिन्भडगएत्तिगादि ऊसढंति वन्नगंधरसफरिसोववेयं रसियंति रसालं रसियं दाडिमंबादि 'मणुण्ण ति मणसो इडं, 'मणामति 2 मणसामण्णं मणामं 'निद्धं ति 2 नेहावगाढं 'लुक्खंति नेहवज्जियं 18, अप्पडिसुणणेऽत्ति सेहे राइणियस्स वाहरमाणस्स अपडिसुणेत्ता भवै आसायणा सेहस्स, सामान्येन दिवसओ अपडिसुणेत्ता भवै 19 'खद्धंति यत्ति सेहे राइणियस्स खद्धं पूर्वमेवावमरात्रिकस्य आलोचयति पश्चादानिकस्याशातना शैक्षस्य 14, 'उपदर्शन मिति शैक्षोऽशनं वा 4 प्रतिगृह्य तत् पूर्वमेवावमरात्रिकायो। पदर्शयति पश्चाद्वात्रिकायाशातना शैक्षस्य 15, निमवणमिति शैक्षोऽशनं वा 4 प्रतिगृह्य पूर्वमेवावमरात्रिक निमन्त्रयते पश्चाद् राषिकं आशातना शैक्षस्य 16 'khaddha'miti शैक्षो रात्रिकेन सार्धमशनं वा 4 प्रतिगृह्य तत् रात्रिकमनापृच्छय यो य इच्छति तं तं प्रचुर प्रचुरं ददाति आशातना शैक्षस्य 17, 'adana'miti शैक्षोऽशनं वा 4 प्रतिगृह्य रात्रिकेन साधं भुझानस्तत्र शैक्षः प्रचुरं 2 शाकं 2 संस्कृतं रस्यं मनोझं मनापं स्निग्धं रूक्षं2 आहारयिता भवति आशातना शैक्षस्य, इह च खद्धंति बृहता वृहता लम्बनेन ऊसढमिति वर्णगन्धरसस्पर्शोपेतं रसितमिति रसयुक्तं दाडिमानादि 'manojJa'miti मनस इष्टं 'mano'ma'miti मनसा मन्यं मनामं, स्निग्धमिति स्नेहावगाढं 'रूक्षमिति नेहवर्जितं, 18 अप्रतिश्रवणमिति शैक्षकः रात्रिके व्याहरति अप्रतिश्रोता भवति भाशातना शैक्षकस्य, सामान्येन दिवसेऽप्रतिश्रोता भवति 19, सद्धेति चेति शैक्षो रात्रिकं खर्3e PROCIRCLOCALOCHOCOCONCES
Page #478
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया 726 ॥ SANSAMSUNGAROGRAM खद्धं वत्ता भवै आसायणा सेहस्स, इमं च खळू-बड्डुसद्देणं खरकक्कसनिडुरं भणइ 20, 'तत्थ गएऽत्ति सेहे राइणिए वाहरिए 44 प्रतिकजत्थ गए सुणै तत्थ गए चेव उल्लावं देइ आसायणा सेहस्स 21, 'kiMti'tti सेहे राइणिएण आहए किंति वत्ता भवै मणाध्य आसायणा सेहस्त, किंति-किं भणसित्ति भणइ, मत्थएण वंदामोत्ति भणियत्वं 22,'tuma'ti सेहे राइणियं तुमंति वत्ता भवै 33 आशाआसायणा सेहस्स, को तुमंति चोएत्तए, 23 'तजाएऽत्ति सेहे राइणियं तज्जाएणं पडिहणित्ता भवति आसायणा सेहस्स, तनाः tajAeNaM'ti कीस अज्जो ! गिलाणस्स न करेसि ?, भणइ-तुमं कीस न करेसि ?, आयरिओ भणइ-तुम आलसिओ, सो भणइ-तुमं चेव आलसिओ इत्यादि24, 'णो सुमणोत्ति सेहे राइणियस्स कहं कहेमाणस्स नो सुमणसो भवै आसायणा सेहस्स, इह नो सुमणसेत्ति ओयमणसंकप्पे अच्छैन अणुबूहै कहं अहो सोहणं कहियंति 25, 'णो sarasi'tti सेहे राइ|णियस्स कहं कहेमाणस्स णो समरसित्ति वत्ता भवई आसायणा सेहस्स, इह ca'No sumarasi'tti न सुमरसि तुर्म एवं अत्थं, 1 खद्धं वक्ता भवति आशातना शैक्षस्य, इदं च खर्च-वृहच्छब्देन खरकर्कशनिष्ठुर भणति 20, 'तत्र गते' इति शैक्षो रात्रिकेन व्याहृतो यत्र गतः शृणोति तत्र गत एवोलापं ददाति आशातना शैक्षस्य 21, 'कि' मितीति शैक्षो रात्रिकेनाहूतः किमिति वक्ता भवत्याशातना शैक्षस्य, किमिति किं भणसीति भणति, ॥ 726 ॥ मस्तकेन बन्द इति भणितब्य 22, 'ऽमिति शैक्षो रात्रिकं त्वमिति वक्ता भवति आशातना शैक्षस्य, कस्त्वमिति नोदयिता 23, 'तजात' इति शैक्षो रात्रिक तजातेन प्रतिहन्ता भवत्याशातना शैक्षस्य, तजातेनेति कथमार्थ ! बलानस्य न करोषि ?, भणति-वं कथं न करोपि?, आचार्यों भणति-वमलसः, स भणतित्वमेवालस इत्यादि 24, 'न सुमना' इति शैक्षो रात्रिके का कथयति नो सुमना भवत्याशातना शैक्षस्य, इह न सुमना इति उपहतमनःसंकल्पस्तिष्ठति नानुबृंहति का अहो शोभनं कथितमिति 25, न सरसीति शैक्षो रात्रिके कथां कथयति न समरसीतिवक्ता भवति भाशातना शैक्षस्य, इह च न सरसीति न सरसि त्वमेनमर्थ
Page #479
--------------------------------------------------------------------------
________________ ALSOCOMACHAROSAGAR न एस एवं भवै 26, कहं chetta'tti रायणियस्स कहं कहेमाणस्स तं कहं अच्छिदित्ता भवै आसायणा सेहस्स, अच्छि|दित्ता भवैत्ति भणइ अहं कहेमि 27, 'परिसं भेत्तेति रायणियस्स कहं कहेमाणस्स परिसं भेत्ता भवति आसायणा का सेहस्स, इह च परिसं भेत्तत्ति एवं भणइ-भिक्खावेला समुद्दिसणवेला सुत्तत्थपोरिसिवेला, भिंदै वा परिसं 28, 'अणु-11 छियाए कहेई' राइणियस्स कहं कहेमाणस्स तीए परिसाए अणुठियाए अबोच्छिन्नाए अबोगडाए दोच्चंपि तच्चंपि कह कहेता भवै आसायणा सेहस्स, इह तीसे परिसाए अणुठियाएत्ति-निविद्वाए चेव अवोच्छिन्नाएत्ति-जावेगोवि अच्छइ अबोगडाएत्ति अविसंसारियत्ति भणियं होइ, दोच्चंपि तच्चंपि-बिहिं तिहिं चौहिं तमेवत्ति जो आयरिएण कहिओ अत्थो । तमेवाहिगारं विगप्पइ, अयमवि पगारो अयमवि पगारोतस्सेवेगस्स सुत्तस्स 29, 'saMthArapAyaghaTTaNa'tti सेज्जासंथारगं पाएण । संघट्टेत्ता हत्थेण ण अणुण्णवित्ता भवै आसायणा सेहस्स, इह च सेजा-सबंगिया संथारो-अड्डाइज्जहत्थो जत्थ वा नैष एवं भवति 26, कथा छेत्तेति रातिके कथा कथयति तां कथां छेदयति आशातना शैक्षस्य, आच्छेत्ता भवतीति भणति-अहं कथयामि 27,18 पर्षदं भेत्तेति रात्रिके कथां कथयति पर्षदो भेत्ता भवति आशातना शैक्षस्य, इह च पर्षदो भेत्तेति एवं भणवि-भिक्षावेला भोजनवेला सूत्रार्थपौरुषीवेला, भिनत्ति वा पर्षद 28, अनुस्थितायां कथयति रात्रिके कां कथयति तस्यां पर्षदि अनुत्थितायामम्युच्छिन्नायामव्याकृतायां (असंविप्रकीर्णायां) द्विरपि निरपि कथायाः कथयिता भवत्याशातना शैक्षस्य, इह तस्यां पर्षदि अनुस्थितायामिति निविष्टायामेव अब्युच्छिमायामिति यावदेकोऽपि तिष्ठति, अव्याकृतायामिति अविसंसृतायामिति भणितं भवति, द्विरपि त्रिरपि-द्विकृत्वविकृत्वः चतुर्भिः तमेवेति य आचार्येण कथितोऽर्थस्तमेवाधिकार विकल्पयति, अयमपि प्रकारः अयमपि प्रकारः तस्यैवैकस्य सूत्रस्य 29, संस्तारपादघनमिति शय्यासंस्तारको पादेन संबद्दयित्वा हस्तेन नानुज्ञापयिता भवति आशातना शैक्षय, इह च शय्या-सर्वाङ्गिकी संस्तारक:-अर्धतृतीयहस्तः यत्र वा
Page #480
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 727 ॥ ठाणे अच्छइ संथारो बिदलकहमओ वा, अहवा सेज्जा एव संथारओ तं पाएण संघट्टेइ, णाणुजाणावेइ-न खामेइ, ला 4 प्रतिकभणियं च-'संघहेत्ताण कारणे' त्यादि 30, 'ceTa'tti सेहे राइणियस्स सेजाए संथारे वा चिट्ठित्ता वा निसीत्ता वा तुय मणाध्य ट्टित्ता वा भवै आसायणा सेहस्स 31, 'ucca'tti सेहे राइणियस्स उच्चासणं चिट्ठित्ता वा निसीत्ता वा भवै आसायणा 33 आशा तनाः सेहस्स 32, 'समासणे यावित्ति सेहे राइणियस्स समासणं चिठित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवै आसायणा । सेहस्सत्ति 33 गाथात्रित्यार्थ्ः॥ ॥ सूत्रोक्ताशातनासम्बन्धाभिधित्सयाह सङ्ग्रहणिकार: अहवा-अरहताणं आसायणादि सज्झाए~ किंचिणाहीयं । जा कंठसमुद्दिष्टा तेत्तीसासायणा एया ॥ 1 ॥ प्रतिक्रमणसङ्ग्रहणी समाप्ता ॥ __ व्याख्या-अथवा-अयमन्यः प्रकारः, 'अर्हता' तीर्थकृतामाशातना, आदिशब्दात्सिद्धादिग्रहः यावत्स्वाध्याये किश्चि-18| नाधीतं 'सज्झाए ण सज्झाइयंति वुत्तं भवै,' एताः 'कण्ठसिद्धाः' निगदसिद्धा एवेत्यर्थः, त्रयस्त्रिंशदाशातना इति गाथार्थ्ः॥ साम्प्रतं सूत्रोक्ता एव त्रयस्त्रिंशव्याख्यायन्ते, तत्र CONSCIOCTOCRACH8 // 727 // स्थाने तिष्ठति संस्तारको द्विदलकाष्ठमयो वा, अथवा शय्यैव संस्तारकः तं पादेन संघव्यति, नानुज्ञापयति-न क्षमयति, भणितं च 'कायेन संघहयिस्वेत्यादि 30, स्थातेति शैक्षो रात्रिकस्य शय्यायां संस्तारके वा स्थाता वा निषीदयिता वा स्वरवर्तयिता वा भवत्याशातना शैक्षस्य 31, उच्च इति शैक्षो रात्रिकासनात् उच्च भासने स्थाता निषीदयिता वा भवत्याशातना शैक्षस्य 32, समासने चापीति क्षो रात्रिकासनस्य सम आसने स्थाता वा निषीदयिता वा त्वग्वर्त्तयिता वा भवत्याशातना शैक्षस्येति ।
Page #481
--------------------------------------------------------------------------
________________ अरिहंताणं आसायणाए सिद्धाणं आसायणाए आयरियाणं आसायणाए उवज्झायाणं आसायणाए साहणमासायणाए साहुणीणं आसायणाए सावगाणं आसायणाए सावियाणं आसायणाए देवाणं आसायणाए देवीणं आसायणाए इहलोगस्सासायणाए परलोगस्स आसायणाए केवलिपन्नत्तस्स धम्मस्स आसायणाए सदेवमणुयासुरस्स लोगस्स आसायणाए सव्वपाणभूयजीवसत्ताणं आसायणाए कालस्स आसायणाए सुयस्स आसायणाए सुयदेवयाए आसायणाए वायणायरियस्स आसायणाए (सूत्रं) ___ अर्हता-प्राग्निरूपितशब्दार्थानां सम्बन्धिन्याऽऽशातनया यो मया दैवसिकोऽतिचारः कृतस्तस्य मिथ्या दुष्कृतमिति क्रिया, एवं सिद्धादिपदेष्वपि योज्यते, इत्थं चाभिदधतोऽर्हतामाशातना भवति-नत्थी अरहंतत्ती जाणतो कीस भुंजई भोए । पाहुडियं उवजीवे एव वयंतुत्तरं इणमो ॥ 1 ॥ भोगफलं निवत्तियपुण्णपगडीणमुदयबाहल्ला । भुंजइ भोए एवं पाहुडियाए इमं सुणसु ॥2॥न्नान्नाइअन्न्व्रोह्कघातिसुह्पाय्व्स्स् वेयाए । तित्थंकरनामाए उदया तह वीयरायत्ता ॥ 3 ॥ सिद्धानामाशातनया, क्रिया पूर्ववत्-सिद्धाणं आसायण एव भणंतस्स होइ मूढस्स । नत्थी निच्चेट्ठा न सन्ति अर्हन्त इति जानानो वा कथं भुनक्ति भोगान् ? / प्राभृतिका (समवसरणादिक) उपजीवति कथं ? एवं बदत उत्तरमिदम् ॥ 1 ॥ निर्व. | तितभोगफलपुण्यप्रकृतीनामुदयबाहुल्यात् । भुनक्ति भोगान् एवं प्राभृतिकायां इदं शृणु ॥ 2 ॥ ज्ञानाद्यनवरोधकाघातिसुखपादपस्य वेदनाय । तीर्थकरनान्न उदयात् तथा वीतरागत्वात् ॥ 3 ॥ सिद्धानामाशातना एवं भणतो भवति मूतस्य । न सन्ति निचेष्टा
Page #482
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 728 ॥ वा सैवावी अहव उवओगे ॥1॥राघोस्धुव्त्ता तहेव अण्णन्नकालमुवओगो । दंसणणाणाणं तू होइ असवण्णुया 4 प्रतिक्रचेव ॥ 2 ॥ अण्णोण्णावरणभ(ता)वा एगत्तं वावि णाणदसणओ । भण्णइ नवि एएसिं दोसो एगोवि संभवै ॥ 3 ॥ मणाध्य. अस्थिति नियम सिद्धा सदाओ चेव गम्मए एवं । निच्चिआवि भवंती वीरियक्खयओ न दोसो हु ॥ 4 ॥ रागद्दोसो न भवे॥अहंदाद्यासबकसायाण निरवसेसखया । जियसाभवा ण जुगवमुवओगो नयमयाओ य ॥5॥n पिहूआवरणाओ दबहिनयस्स है। शातना 19 वा मयेणं तु । एगत्तं वा भवई दसणणाणाण दोण्हपि ॥6॥न्नान्न्न्न्य् दंसणणए पडुच्च णाणं तु सबमेवेयं । सबं च दंस-12 णंती एवमसवण्णुया का u?॥7॥ पासणयं व पडुच्चा जुगवं उवओग होइ दोहंपि । एवमसवण्णुत्ता एसो दोसो न संभ-18 वै ॥ 8 ॥ आचार्याणामाशातना, क्रिया पूर्ववत् , आशातना तु-डहरो अकुलीणोत्ति य दुम्मेहो दमगमंदबुद्धित्ति । अवि|यप्पलाभलद्धी सीसो परिभवै आयरिए ॥ 1 ॥ अहवावि वए एवं उवएस परस्स देंति एवं तु । दसविहवेयावच्चे कायवे वा सदा वाऽपि उपयोगेऽथवा ॥ध्रुव्राग्द्वेस्स्त्वात्त्थैवान्यान्य्काल् उपयोगात, / दर्शनज्ञानयोस्तु भवत्यसर्वज्ञतैव ॥ 2 ॥ अन्योऽन्यावारकता वा एकत्वं वाऽपि ज्ञानदर्शनयोः । भण्यते नैवतेषां दोष एकोऽपि संभवति ॥ 3 ॥ सन्तीति नियमतः सिद्धाः शब्दादेव गम्यन्ते एवम् । निश्चेष्टा अपि भवन्ति वीर्यक्षयतो नैव दोषः ॥ 4 ॥ रागद्वेषो न स्यातां सर्वकषायाणां निरवशेषक्षयात् । जीवस्वाभाब्यात् नोपयोगयोगपचं नयमताच ॥5॥n पृथगावरणात (ऐक्यं ) द्रव्याथिकनयस्य वा मतेन तु । एकत्वं वा भवति ज्ञानदर्शनयोयोरपि ॥ 6 ॥ ज्ञाननयं प्रतीत्य सर्वमेवेदं ज्ञानं दर्शननयं प्रतीत्य सर्वमेवेदं दर्शन4.मिति एवमसर्वज्ञता का तु॥7॥ पश्यत्ता वा प्रतीत्य युगपदुपयोगो भवति द्वयोरपि । एवमसर्वज्ञता एष दोषो न संभवति ॥ 8 ॥ बालोऽकुलीन इति च दुर्मेधा दमको मन्दबुद्धिरिति । अपि चास्मलाभलब्धिः शिष्यः परिभवत्याचार्यान् ॥ 1 ॥ अथवाऽपि वदत्येवं-उपदेशं परस्मै ददति एवं तु । दशविध वैयावृस्यं कर्त्तव्यं ॥ 72 4.
Page #483
--------------------------------------------------------------------------
________________ सयं न कुवंति ॥2॥द्ध्रोवि णाणवुड्डो अकुलीणोत्ति य गुणालओ किह न्नु। दुम्मेहाईणिवि एवं bhaNaMta'saMtAi दुम्मेहो 4 ॥ 3 ॥ जाणंति नविय एवं निद्धम्मा मोक्खकारणं णाणं । निच्चं पगासयंता वेयावच्चाइ कुवंति ॥ 4 ॥ उपाध्यायानामा|शातनया, क्रिया पूर्ववत्, आशातनाऽपि साक्षेपपरिहारा यथाऽऽचार्याणां नवरं सूत्रप्रदा उपाध्याया इति, साधूनामाशातनया, क्रिया पूर्ववत्,-जोऽमुणियसमयसारो साहुसमुद्दिस्स भासए एव्ण्। अविसहणातुरियगई भंडणमामुंडणा चेव ॥ 1 ॥ 3 पाणसुणया व भुंजंति एगओ तह विरूवनैवत्था । एमाइ वयदवणं मूढो न मुणेइ एयं तु ॥ 2 ॥ अविसहणादिसमेया संसारसहावजाणणा चेव । साहू ceva'kasAyA जओ प जंति ते तहवि ॥ 3 ॥ साध्वीनामाशातनया, क्रिया पूर्ववत्,| कलहणिया बहूवही अहवावि समणुवद्दवो समणी । गणियाण पुत्तभण्डा दुमवेल्लि जलस्स सेवालो ॥ 1 ॥ अत्रोत्तरंकलहंति नेव नाऊण कसाए कम्मबंधबीए उ । संजलणाणमुदयओ ईसिं कलहेवि को दोसो? ॥ 2 ॥ उवही य बहुविगप्पो बंभवयरक्खणथमेयासिं । भणिओ जिणेहि जम्हा तम्हा उवहिमि नो दोसो ॥ 3 ॥ समणाण नेय एया उवद्दवो स्वयं न कुर्वन्ति ॥ 2 ॥ बालोऽपि ज्ञानवृद्धोऽकुलीन इति गुणालयः कथं नु । दुर्मेधआदीन्यपि एवं भणति असन्ति दुर्मेध्ः॥3॥ जानन्ति नापि चैवं च निर्धर्माणो मोक्षकारणं ज्ञानं । नित्यं प्रकाशयन्तो वैयावृत्त्यादि कुर्वन्ति ॥ 4 ॥ योऽज्ञातसमयसारः साधून समुद्दिश्य भाषते एवम् । अविषहणा अत्वरितगतय भण्डनमामुण्डनं चैव ॥ ॥ पाणा इव श्वान इव भुञ्जन्ति एकतस्तथा विरूपने पथ्याः । एवमादि वदत्यवर्ण मूढो न जानात्येतसु ॥ 2 ॥ अविषहणादिसमेताः संसारस्वभावज्ञानादेव । साधव एवाकषाया यतोऽतः प्रभुञ्जन्ति ते तथैव ॥ 3 ॥ कलहकारिका बहूपधिका अथवाऽपि श्रमणोपद्रवः श्रमणी । गणिकानां पुत्रभाण्डा दुमस्य वल्ली जलस्य शैवालः ॥ 1 ॥ कषायान् कर्मबन्धवीजानि ज्ञात्वा नैव कलयन्ति । संचलनानामुदयात् ईषत् कलहेऽपि को दोस्स्ः। ॥ 2 ॥ उपधिश्च बहुविकल्पो ब्रह्मवतरक्षणार्थमेतासाम् । भणितो जिनैर्यस्मात् तस्मादुपधौ न दोषः ॥ 3 ॥ श्रमणानां नैता उपद्वः
Page #484
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया ॥ 729 ॥ SAGARMACOCOM सम्ममणुसरंताणं । आगमविहिं महत्थं जिणवयणसमाहियप्पाणं ॥4॥shraavkaannaamaashaatnyaa, क्रिया तथैव, जिनशासन-| 4 प्रतिक्रभक्ता गृहस्थाः श्रावका उच्यन्ते, आशातना तु-लद्धृण माणुसत्तं नाऊणवि जिणमयं न जे विरई । पडिवजंति कहं ते मणाध्य धण्णा वुच्चंति लोगंमि ? ॥ 1 ॥ सावगसुत्तासायणमत्थुत्तरं कम्मपरिणैवसाओ । जैवि पवजति न तं तहावि धण्णत्ति अहंदाद्यामग्गठिया ॥ 2 ॥ सम्यग्दर्शनमार्गस्थितत्वेन गुणयुक्तत्वादित्यर्थः, श्राविकाणामाशातनया, क्रियाऽऽक्षेपपरिहारौ पूर्ववत्, xzAtanAH19 देवानामाशातनया, क्रिया तथैव, आशातना तु-कामपसत्ता विरईए वज्जिया अणिमिसया (3)निच्चित्त्त्था। देवा सामत्थंमिवि* न य तित्थस्सुन्नैकरा य ॥ 1 ॥ एत्थ पसिद्धी मोह्न्निय्साय्वेय्न्निय्क्म्मुद्याओ। कामपसत्ता विरई कम्मोदयौ च्चिय न तेसिं ॥ 2 ॥ अणिमिस देवसहावा णिच्चिट्ठाणुत्तरा उ कयकिच्चा । कालाणुभावा तित्थुन्नईवि अन्नत्थ कुवंति ॥ 3 ॥ देवीनामाशातनया, क्रियाक्षेपपरिहारौ प्राग्वत् । इहलोकस्याऽऽशातनया, क्रिया प्राग्वत् । इहलोको-मनुष्यलोकः, आशातना तस्य वितथप्ररूपणादिना, परलोकस्याऽऽशातनया, प्राग्वत् , परलोकः-नारकतिर्यगमराः, आशातना तस्य वितथप्ररूपणादिनैव, द्वितयेऽप्याक्षेपपरिहारौ स्वमत्या कार्यों। केवलिप्रज्ञप्तस्य धर्मस्याऽऽशातनया, क्रिया प्राग्वत् , स च धर्मो ॥ 729 ॥ 1 सम्यगनुसरतां । आगमविधि महाथै जिनवचनसमाहितात्मना ॥ 4 ॥ लब्ध्वा मानुष्यं ज्ञात्वाऽपि जिनवचनं न ये विरति प्रतिपद्यन्ते कथं ते धन्या। उच्यन्ते लोके? ॥ 1 ॥ श्रावकाशातनासूत्रमत्रोत्तरं कर्मपरिणतिवशात् । यद्यपि न तां प्रतिपद्यन्ते तथापि धन्या मार्गस्थिता इति ॥ 2 ॥ कामप्रसक्ता विरल्या वर्जिता अनिमेषा निश्चेष्टाश्च । देवाः सामथ्र्येऽपि न च तीर्थोनतिकारकाच ॥ 1 ॥ अनोत्तरं मोहनीयसातवेदनीयकर्मोदयात् । कामप्रसक्ता विरतिश्च कर्मोदयत एवं न तेषाम् ॥ 2 ॥ अनिमेषा देवस्खाभाब्यात् निश्चेष्टा अनुचरास्तु कृतकृत्याः । कालानुभावात् तीर्थोन्नतिमपि अन्यत्र कुर्वन्ति ॥ 3 ॥
Page #485
--------------------------------------------------------------------------
________________ ASAMASTARAMCASSA द्विविधः-श्रुतधर्मश्चारित्रधर्मश्च, आशातना तु-पाययसुत्तनिबद्धं को वा जाणेइ पणीय केणेयं । किं वा चरणेणं तू दाणेण विणा उ ह्वित्ति॥1॥उत्त्र्ण्-"baalstriimuuddh(mnd)मूर्खान्नां, नृणां caaritrkaashinnaam| अनुग्रहार्थ तत्त्वज्ञैः, सिद्धान्तः प्राकृतः कृत्ः॥1॥" निपुणधर्मप्रतिपादकत्वाच्च सर्वज्ञप्रणीतत्वमिति, चरणमाश्रित्याह-'दानमौरभ्रिकेणापि, चाण्डालेनापि दीयते । येन वा तेन वा शीलं, न शक्यमभिरक्षितुम् ॥ 1 ॥ दानेन भोगानामोति, यत्र यत्रोपपद्यते । शीलेन भोगान् स्वर्ग च, निर्वाणं चाधिगच्छति ॥ 2 ॥ तथाऽभयदानदाता चारित्रवान्नियत एवेति । सदेवमनुष्यासुरस्य लोकस्याऽऽशातनया, क्रिया प्राग्वत् , आशातना तु वितथप्ररूपणादिना, आह च भाष्यकार:देवादीयं लोयं विवरीयं भणइ स्त्त्दीवुधी। तह कह पयावईणं पयईपुरिसाण जोगो वा ॥ 213 ॥ उत्तरं-सत्तसुपरिमियसत्ता मोक्खो मुण्णत्तणं प्याविय्|केन्न् kautta'NavatthA पयडीएं कहं पवित्तित्ति? ॥ 214 ॥ जमचेयणत्ति पुरिसत्थनिमित्तं किल पवत्ततीसायातीसे चिय अपवित्ती परोत्ति सव्वं ciya viruddhN॥215|| (bhA0) | सर्वप्राणभूतजीवसत्त्वानामाशातनया, क्रिया प्राग्वत् , तत्र प्राणिनः-द्वीन्द्रियादयः व्यक्तीच्छासनिःश्वासा अभूवन् भवन्ति भविष्यन्ति चेति भूतानि-पृथिव्यादयः जीवन्ति जीवा-आयुःकर्मानुभवयुक्ताःसर्व एवेत्यर्थः सत्त्वाः-सांसारिकसंसा प्राकृतः सूत्रनिबन्ध इति को वा जानाति केनेदं प्रणीतमिति । किं वा चारित्रेणैव दानेन विना भवति तु ॥ 1 ॥ देवादिकं लोकं विपरीतं वदति सप्त द्वीपोदधयः । तथा कृतिः प्रजापतेः प्रकृतिपुरुषयोः संयोगो वा ॥ 1 ॥ उत्तरं-सप्तसु परिमिताः सत्वा अमोक्षः शून्यत्वं वा प्रजापतिश्च । केन कृत इत्यनवस्था प्रकृतेः कथं प्रवृत्तिरिति? ॥ 2 ॥ यदचेतनेति पुरुषार्थनिमित्तं किल प्रवर्तते सा च । तस्या एवाप्रवृत्तावितरोऽपि सर्वमेवैवं विरुद्धम् ॥ 3 ॥
Page #486
--------------------------------------------------------------------------
________________ | 4 प्रतिक मणाध्य अहंदाद्याशातनाः19 आवश्यक- रातीतभेदाः, एकार्थिका वा ध्वनय इति, आशातना तु विपरीतप्ररूपणादिनैव, तथाहि-अङ्गष्ठपर्वमात्रो द्वीन्द्रियाद्यात्मेति, हारिभ- पृथिव्यादयस्त्वजीवा एव, स्पन्दनादिचैतन्यकार्यानुपलब्धेः, जीवाः क्षणिका इति, सत्त्वाः संसारिणोऽङ्गष्ठपर्वमात्रा एव द्रीया भवन्ति, संसारातीता न सन्त्येव, अपि तु प्रध्यातदीपकल्पोपमो मोक्ष इति, उत्तर-देहमात्र एवात्मा, तत्रैव सुख्दुःखा॥730॥ दितत्कार्योपलब्धेः, पृथिव्यादीनां त्वल्पचैतन्यत्वात् कार्यानुपलब्धि जीवत्वादिति, जीवा अप्येकान्तक्षणिका न भवन्ति, निरन्वयनाशे उत्तरक्षणस्यानुत्पत्तेर्निर्हेतुकत्वादेकान्तनष्टस्यासदविशेषत्वात् , सत्त्वाःसंसारिणः (देहप्रमाणाः), प्रत्युक्ता एव संसारातीता अपि विद्यन्त एवेति, जीवस्य सर्वथा विनाशाभावात् , तथाऽन्यैरप्युक्तं-"नासतो विद्यते भावो, नाभावो । विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ 1 ॥ " इत्यादि। कालस्याऽऽशातनया, क्रिया पूर्ववत् , आशाइतना तु नास्त्येव काल इति कालपरिणतिर्वा विश्वमिति, तथा च दुर्नयः-"कालः पचति भूतानि, कालः संहरते प्रजाः । कालः सुप्तेषु जागर्ति, कालो हि दुर्तिक्र्म्ः॥1॥" इत्यादि, उत्तरं-कालोऽस्ति, तमन्तरेण बकुलचम्पकादीनां नियतः पुष्पादिप्रदानभावो न स्यात्, न च तत्परिणतिर्विश्वं, एकान्तनित्यस्य प्रिन्नामानुप्प्त्तेः। श्रुतस्याऽऽशातनया, 6 क्रिया पूर्ववत् , आशातना तु-को आउरस्स कालो ? मैलंबरधोवणे य को कालो ? / जै मोक्खहेउ नाणं को कालो tassa'kAlo वा? ॥ 1 ॥ इत्यादि, उत्तरं-जोगो जोरंगो जिणसासणमि दुक्खक्खया puNjNto। अण्णोण्णमबाहाए ॥ 730 ॥ क आतुरस्य (औषधादाने) कालो मलिनाम्बरप्रक्षालने च कः कालः । यदि मोक्षहेतुर्ज्ञानं कस्तस्य कालोऽकालो वा',॥3॥ दुःखक्षयकारणात् प्रयुज्यमानो योगो जिनशासने योग्यः । अन्योऽन्यायाधया
Page #487
--------------------------------------------------------------------------
________________ असवत्तो होइ कायवो ॥ 2 ॥ प्राग् धर्मद्वारेण श्रुताशातनोक्ता इह तु स्वतन्त्रविषयेति न पुनरुक्तं । श्रुतदेवताया आशा-| तनया, क्रिया पूर्ववत्, आशातना तु श्रुतदेवता न विद्यतेऽकिञ्चित्करी वा, उत्तरं-न ह्यनधिष्ठितो मौनीन्द्रः खल्वागम: अतोऽसावस्ति, न चाकिश्चित्करी, तामालम्ब्य प्रशस्तमनसः कर्मक्षयदर्शनात् । वाचनाचार्यस्याऽऽशातनया, क्रिया पूर्ववत्, तत्र वाचनाचार्यों छुपाध्यायसंदिष्टो य उद्देशादि करोति, आशातना त्वियं-निर्दुःखसुखः प्रभूतान वारान् वन्दनं दापयति, उत्तरं-श्रुतोपचार एषः क इव तस्यात्र दोष इति जं वाइद्धं वच्चामेलियं हीणक्खरियं अच्चक्खरियं पयहीणं विणयहीणं घोसहीणं जोगहीणं सुदिन्नं दुटु पडिच्छियं अकाले कओ सज्झाओ काले न कओसज्झाओ असज्झाए सज्झाइयं सज्झाए न सज्झाइयं तस्स |मिच्छामि दुक्कडं (सूत्रं) | एए चोदस सुत्ता पुबिल्लिया य एगूणवीसंति एए तेत्तीसमासायणसुत्तत्ति । एतानि चतुर्दश सूत्राणि श्रुतक्रियाकालगोचरत्वान्न पुनरुक्तभाञ्जीति, तथा दोषदुष्टपदं श्रुतं यदधीतं, तद्यथा-व्याविद्धं विपर्यस्तरत्नमालावद्, अनेन प्रकारेण याऽऽशातना तया हेतुभूतया योऽतिचारः कृतस्तस्य मिथ्यादुष्कृतमिति क्रिया, एवमन्यत्रापि योज्या, व्यत्याडितं कोलिकपायसवत्, हीनाक्षरम्-अक्षरन्यूनम्, अत्यक्षरम्-अधिकाक्षरं, पदहीनं-पदेनैवोनं, विनयहीनम्-अकृतोचितविनयं, घोषहीनम्-उदात्तादिघोषरहितं, योगरहितं-सम्यगकृतयोगोपचारं, सुष्ठुदत्तं गुरुणा दुष्ठु प्रतीच्छितं कलुषितान्तरात्मनेति, अकाले कृतः स्वाध्यायो-यो यस्य श्रुतस्य कालिकादेरकाल इति, काले न कृतः स्वाध्यायः-यो यस्याऽऽत्मीयो'. 1 असपत्नो भवति कर्तव्यः ॥ 2 ॥ एतानि चतुर्दश सूत्राणि पूर्वाणि चैकानविंशतिः, एतानि त्रयस्त्रिंशदाशातनासूत्राणि
Page #488
--------------------------------------------------------------------------
________________ आवश्यक हारिभ द्रीया ॥ 731 ॥ ध्ययनकाल उक्त इति, अस्वाध्यायिके स्वाध्यायितं ॥ किमिदमस्वाध्यायिकमित्यनेन प्रस्तावेनाऽऽयाताऽस्वाध्यायिक निर्युक्तिरित्यस्यामेवाऽऽद्यद्वारगाथा - असज्झाइयनिज्जुती बुच्छामी धीरपुरिसपण्णत्तं । जं नाऊण सुविहिया पवयणसारं उवलहंति ॥ 1321 ॥ असज्झायं तु दुविहं आयसमुत्थं च परसमुत्थं च । जं तत्थ परसमुत्थं तं पंचविहं तु नायव्वं ॥ 1322 ॥ व्याख्या - आ अध्ययनमाध्ययनमाध्यायः शोभन आध्यायः स्वाध्यायः स एव स्वाध्यायिकं न स्वाध्यायिकमस्वाध्यायिकं तत्कारणमपि च रुधिरादि कारणे कार्योपचारात अस्वाध्यायिकमुच्यते, तदस्वाध्यायिकं द्विविधं - द्विप्रकारं, मूलभेदापेक्षया द्विविधमेव, द्वैविध्यं प्रदर्शयति- 'आयसमुत्थं च परसमुत्थं च' आत्मनः समुत्थं- स्वत्रणोद्भवं रुधिरादि, चशब्दः स्वगतानेकभेदप्रदर्शकः, परसमुत्थं - संयमघातकादि, चः पूर्ववत्, तत्थ जं परसमुत्थं - परोद्भवं तं पञ्चविधं तु पञ्चप्रकारं 'मुणेयबं' ज्ञातव्यमिति गाथार्थः ॥ 1321-1322 ॥ तत्र बहुवक्तव्यत्वात् परसमुत्थमेव पश्चविधमादावुपदर्शयति संजमघाउवधाए सादिव्वे वुग्गहे य सारीरे । घोसणयमिच्छरण्णो कोई छलिओ पमाएणं । / 1323 ॥ व्याख्या--'संयमघातकं' संयमविनाशकमित्यर्थः, तच्च महिकादि, उत्पातेन निर्वृत्तमउत्पातिकं, तच्च पांशुपातादि, सह । दिव्यैः सादिव्यं तच्च गन्धर्वनगरादि दिव्यकृतं सदिव्यं वेत्यर्थः, व्युग्रहश्चेति व्युग्रहः - सङ्ग्रामः, असावप्यस्वाध्यायिक नि मित्तत्वात् तथोच्यते, शारीरं तिर्यग्मनुष्यपुद्गलादि, एयंमि पंचविहे असज्झाए सज्झायं करेंतस्स आय संजम विराहणा, 1 एतस्मिन् पञ्चविधेऽस्वाध्यायिके स्वाध्यायं कुर्वत आत्मसंयम विराधना, 4 प्रतिक्र मणाध्य0 अस्वाध्या यिकनि0 ॥ 731 ॥
Page #489
--------------------------------------------------------------------------
________________ तत्थ दिहतो, घोसणयमिच्छ इत्यादेर्गाथाशकलस्यार्थः कथानकादवसेय इति गाथासमुदायार्थः, अधुना गाथापश्चार्धावयवार्थप्रतिपादनायाहमिच्छभयघोसण निवे हियसेसा ते उ दंडिया रण्णा । एवं दुहओ दंडो सुरपच्छित्ते इह परे y॥1324 ॥ | व्याख्या-खीपइट्ठियं णयरं, जियसत्तू राया, तेण सविसए घोसावियं जहा मेच्छो राया आगच्छइ, तो गामकूलणयराणि मोत्तुं समासन्ने दुग्गे ठायह, मा विणस्सिहिह, जे ठिया रणो वयणेण दुग्गादिसु ते ण विणवा, जे पुण ण ठिया ते मिच्छया(पाई)हि विलुत्ता, ते पुणो रण्णा आणाभंगो मम कओत्ति जंपि कपि हियसेसं तंपि दंडिया, एवमसज्झाए सज्झायं करेंतस्स उभओ दंडो, सुरत्ति देवया पछलै पच्छित्तेत्ति-पायच्छित्तं च पावै 'iha'tti इहलोए ऽपरेऽत्ति परलोए जाणादि विफलत्ति गाथार्थ्ः॥ 1324 ॥ (19500) इमो दिहतोवणओराया इह तित्थयरो जाणवया साहू घोसणं सुत्तं । मेच्छो य असज्झाओ रयणधणाईच नाणाई ॥ 1325 ॥ / व्याख्या-जहा राया तहा तित्थयरो, जहा जाणवया तहा साहू, जहा घोसणं तहा सुत्तं-असज्झाइए सज्झायपडि तत्र दृष्टान्तः । क्षितिप्रतिष्ठितं नगरं जितशत्रू राजा, तेन स्वविषये घोषितं यथा म्लेच्छो राजा आगच्छति ततो प्रामकूलनगरादीनि मुक्त्वा समासन्ने दुर्गे तिष्ठत, मा विनङ्गत, ये स्थिता राज्ञो वचनेन दुर्गादिषु तेन विनष्टाः, ये पुनर्न स्थितास्ते म्लेच्छपत्तिभिर्विलुप्ताः, ते पुना राज्ञा आज्ञाभङ्गो मम कृत इति प्रयदपि किमपि हृतशेष तदपि दण्डिताः, एवमस्वाध्यायिके स्वाध्यायं कुर्वत उभयतो दण्डः, सुर इति देवता प्रच्छलति, प्रायश्चित्तमिति प्रायश्चित्तं च प्राप्नोति, इहेति इहलोके पर इति परलोके ज्ञानादीनि विफलानीति । अयं दृष्टान्तोपनयः यथा राजा तथा तीर्थकरो यथा जानपदास्तथा साधयो यथा घोषणं तथा सूत्रं अस्वाध्यायिके स्वाध्यायप्रति
Page #490
--------------------------------------------------------------------------
________________ आवश्यक हारिभ द्रीया ॥ 732 ॥ सेहंगति, जहा मेच्छो तहा असज्झाओ महिगादि, जहा रयणधणाइ तहा णाणादीणि महिगादीहि अविहीकारिणो हीरंति गाथार्थः ॥ 1325 ॥ थोवावसेसपोरिसिमज्झयणं वावि जो कुणै सो उ । णाणाइसाररहियस्स तस्स छलणा उ संसारो ॥ 1326 ॥ व्याख्या - 'थोवावसेसपोरिसि' कालवेलत्ति जं भणियं होइ, एवं सो उत्ति संबंधो, अज्झयणं- पाठो अविसद्दाओ वक्खाणं वावि जो कुणै आणादिलंघणे णाणाइसाररहियस्स तस्स छलणा उ संसारोत्ति - णाणादिवेफलत्तणओ चेव गाथार्थः ॥ 1326 ॥ तत्राऽऽद्यद्वारावयवार्थप्रतिपादनायाह महिया यभिन्नवासे सच्चित्तरए य संजमे तिविहं । दव्वे खित्ते काले जहियं वा जचिरं सव्वं ॥ 1327 ॥ व्याख्या- 'mahiya'tti धूमिगा 'भिन्नवासे ya'tti बुद्बुदादौ 'सचित्तरएऽत्ति अरण्णे वाउयपुढविर एत्ति भणियं होइ, संजमघाइयं एवं तिविहं होइ, इमं च 'दद्वेत्ति तं चैव दवं महिगादि 'खेत्ते काले जहिं वे ऽति जहिं खेत्ते महिगादि पडै 1] षेधकमिति, यथा म्लेच्छस्तथाऽस्वाध्यायो महिकादिः, यथा रखधनादि तथा ज्ञानादीनि महिकादिभिरविधिकारिणो ह्रियन्ते । स्तोकावशेषा पौरुपीति कालबेलेति यद्भणितं भवति, एवं स त्वितिसम्बन्धः, अध्ययनं पाठः अपिशब्दात् व्याख्यानं वापि यः करोति आज्ञाथुलङ्घने ज्ञानादिसाररहितस्य तस्यछलना तु संसार इसि ज्ञानादेवैफल्यादेव । महिकेति धूमिका भिन्नवर्षमिति हुदादौ सति सचित्तं रज इति भरण्ये वातोद्भूतं पृथ्वीराज इति भणितं भवति, संयमघातकमेवं त्रिविधं भवति, इदं च द्रव्य इति तदेव द्रव्यं महिकादि क्षेत्रे काले यत्रैवेति-यत्र क्षेत्रे महिकादि पतति 4 प्रतिक्र मणाध्य0 अस्वाध्यायिकनि0 ॥ 732 ॥
Page #491
--------------------------------------------------------------------------
________________ जच्चिरं कालं 'sarva'ti भावओ ठाणभासादि परिहरिजइ इति गाथासमुदायार्थः ॥ 1327 ॥ अवयवार्थ तु भाष्यकारः स्वयमेव व्याचष्टे, इह पञ्चविधासज्झाइयस्स, तं कहं परिहरियवमिति ?, तप्पसाहगो इमो दिलुतोदुग्गाइतोसियनिवो पंचण्हं देइ इच्छियपयारं । गहिए य देइ मुलं जणस्स आहारवत्थाई ॥ 1328 ॥ * व्याख्या-एगस्स रण्णो पंच पुरिसा, ते बहुसमरलद्धविजया, अण्णया तेहिं अच्चंतविसमं दुग्गं गहियं, तेसिं तुट्ठो राया इच्छियं नगरे पयारं देइ, जं ते किंचि असणाइ वा वत्थाइगं च जणस्स गिहूति तस्स वेयणयं सवं राया पय-12 च्छइ इति गाथार्थः ॥ 1328 ॥ &आइकेण तोसियतरोगिहमगिहे तस्स सव्वहिं विय्रे|र्त्थाईसुचुन्न्ह्ण् एवं पढमं तु सव्वस्थ ॥ 1329 ॥ ' व्याख्या-तेसिं पंचण्हं पुरिसाणं एगेण तोसिययरो तस्स गिहावणहाणेसु सवत्थ इच्छियपयारं पयच्छइ, जो एते दिण्णपयारे आसाएज्जा तस्स राया दंडं करेइ, एस दिहतो, इमो उवसंहारो-जहा पंच पुरिसा तहा पंचविहासज्झाइयं, जहा सो एगो अब्भहिततरो पुरिसो एवं पढम संजमोवघाइयं सर्व तत्थ ठाणासणादि, तंमि वट्टमाणे ण सज्झाओ नेव यावन्तं कालं (वा पतति ) सर्वमिति भावतः स्थानभाषादि परिहियते । इह पञ्चविधास्वाध्यायिकस्य, तत् कथं परिहर्त्तव्यमिति !, तत्प्रसाधकोऽयं रष्टान्तः-एकस्य राज्ञः पञ्च पुरुषाः, ते बहुसमरलब्धविजयाः, अन्पदा तैरत्यन्तविषमो दुर्गों गृहीतः, तेभ्यस्तुष्टो राजा ईप्सितं नगरे प्रचारं ददाति, यत्ते किञ्चिदशनादि वा वस्त्रादिकं वा जनस्य गृहन्ति तस्य वेतनं सर्व राजा प्रयच्छति । तेषां पञ्चानां पुरुषाणामेकेन तोषिततरः, तस्मै गृहापणस्थानेषु सर्वत्रेप्सितं प्रचार प्रयच्छति, य एतान् दत्तप्रचारान् आशातयेत् तस्य राजा दण्डं करोति, एष दृष्टान्तोऽयमुपसंहारः-यथा पञ्च पुरुषास्तथा पञ्चविधास्वाध्यायिकं, यथा, स एकोऽभ्यधिकतरः पुरुष एवं प्रथम संयमोपघातिकं सर्वै तन्त्र स्थानासनादि, तस्मिन् वर्तमाने न स्वाध्यायो नैव
Page #492
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया ॥ 733 ॥ पडिलेहणादिकावि चेट्ठा कीरै, इयरेसु चउसु असज्झाइएसु जहा ते चौरो पुरिसा रत्थाइसु चेव अणासाइणिज्जा था|4 प्रतिक्रतेसु सज्झाओ चेव न कीरै, सेसा सवा चेठा कीरै आवस्सगादि उक्कालियं च पढिजइ । महियाइतिविहस्स संजमोव मणाध्य घाइस्स इमं वक्खाणं पञ्चविधामहिया उ गन्भमासे सचित्तरओ अ ईसिआयंबो । वासे तिन्नि पयारा बुब्बुअ तव्वज फुसिए य ॥216॥(भा0) स्वाध्यायिक व्याख्या-'mahiya'tti धूमिया, सा य कत्तियमग्गसिराइसु गब्भमासेसु हवै, सा य पडणसमकालं चेव सुहुमत्तणओ सब आउकायभावियं करेति, तत्थ तत्कालसमयं चेव सबचेट्ठा निरंभंति, ववहारसञ्चित्तो पुढविकाओ अरण्णो वाउन्भूओ आगओ रओ भन्नै, तस्स सचित्तलक्खणं वण्णओ ईसिं आयंबो दिसंतरे दीसइ, सोवि निरंतरपाएण तिण्हं-तिदिणाणं परओ सर्व पुढवीकायभावियं करेति, तत्रोत्पातशङ्कासंभवश्च । भिन्नवासं तिविहं-बुद्दादि, जत्थ वासे पडमाणे उदगे बुद्दा भवन्ति तं बुधुयवरिसं, तेहिं वज्जियं तवज, सुहुमफुसारेहिं पडमाणेहिं फुसियवरिसं, एतेसिं जहासंखं *MERECTORRORICA // 733 // प्रतिलेखनादिकाऽपि चेष्टा क्रियते, इतरेषु चतुर्यु अस्वाध्यायिकेषु यथा ते चत्वारः पुरुषा रथ्यादिष्वेवानाशातनीयास्तथा तेषु स्वाध्याय एव न क्रियते । शेषा सर्वा चेष्टा क्रियते भावश्यकादि उत्कालिकं च पठ्यते । महिकादित्रिविधस्य संयमोपघातिकस्येदं व्याख्यान-महिकेति धूमिका, सा च कार्तिकमार्गशिरआदिषु गर्भमासेषु भवति, सा च पतनसमकालमव सूक्ष्मत्वात् सर्वमकायभावितं करोति, तत्र तत्कालसमयमेव सर्वां चेष्टां निरुणद्धि, व्यवहारसचित्तः पृथ्वीकाय आरण्यं वायूद्धृतं आगतं रजो भण्यते, तस्य सचित्तलक्षणं वर्णत ईषदातानं दिगन्तरे दृश्यते, तदपि निरन्तरपातेन त्रिदिन्याः परतः सर्व पृथ्वीकायभावितं करोति । भिन्नवर्षः त्रिविधः, यत्र वर्षे पतति उदके बुहुदा भवन्ति स बुहुदवर्षः, तैवर्जितः तर्जः, सूक्ष्मैबिन्दुभिः पतद्भिः बिन्दुव्र्स्स्ः। एतेषां यथासंख्य
Page #493
--------------------------------------------------------------------------
________________ तिण्हपंचसत्तदिणपरओ सर्व आउकायभावियं भवै ॥ 1329 ॥ संजमघायस्स सबभेदाणं इमो चउबिहो परिहारोऽदवे खेत्ते' पच्छद्धं, अस्य व्याख्यादव्वे तं चिय व्वं चित्ते जहियं तु जच्चिरं कालं । ठाणाइभास भावे मुत्तुं उस्सासौम्मेसे ॥ 217 ॥ (bhA0) व्याख्या-दवओ तं चेव दवं महिया सच्चित्तरओ भिण्णवास वा प्रिह्रिजि। खेत्ते जहिं पडइत्ति-जहिं खेत्ते तंमहियाइ पडै तहिं चेव परिहरिजइ, 'जच्चिरं कालन्ति पडणकालाओ आरब्भ जच्चिरं कालं भवति 'ठाणाइभास भावेऽत्ति भावओ ऽठाणेऽत्ति काउस्सग्गं न करेति, न य भासइ, आइसद्दाओ गमणपडिलेहणसज्झायादि न करेति, 'मोत्तुं उस्सासौम्मेसेऽत्ति 'मोत्तुं' ति ण पडिसिझंति उस्सासादिया, अशक्यत्वात् जीवितव्याघातकत्वाच्च, शेषाः क्रियाः सर्वा र निषिध्यन्ते, एस उस्सग्गपरिहारो, आइण्णं पुण सच्चित्तरए तिण्णि भिण्णवासे तिणि पंच सत्त दिणा, अओ परं सज्झायादि है AAAAAAKAASAKARY त्रिपञ्चसप्तदिनेभ्यः परतः सर्व अकायभावितं भवति, संयमघातकानां सर्वभेदानामयं चतुर्विधः परिहारः-द्रव्यतस्तदेव द्रव्यं महिका सचित्तरजो भिनवर्षों वा परिह्रियते, क्षेत्रे यत्र पतति-यत्र क्षेत्रे तत् महिकादि पतति तत्रैव परिहियते, यावच्चिरं कालमिति पतनकालादारभ्य यावच्चिरं कालं भवति, स्थानादिभाषा भाव इति भावतः स्थानमिति कायोत्सर्ग न करोति, न च भाषते, आदिशब्दात् गमनप्रतिलेखनास्वाध्यायादि न करोति, मुक्त्वोच्छ्वासोन्मेषा-18 निति मुक्त्येति न प्रतिषिध्यन्ते उच्छासादयः । एष उत्सर्गपरिहारः, आचरणा पुनः सचित्तरजसि त्रीणि भिन्नवर्षे त्रीणि पञ्च सप्त दिनानि, अतः परं खाध्यायादि |* "खेत्ते जहिं पड जचिरं कालं" इत्यपि पुस्त्कान्त्रे। +"मोत्तं उस्सासौम्मेसं" इति पाठान्तरं ।
Page #494
--------------------------------------------------------------------------
________________ आवश्यकहारिभ जीया ॥ 734 ॥ सव्वं न करेति, अण्णे भणंति-बुब्बुयवरिसे बुब्बुयवज्जिए य अहोरत्ता पंच, फुसियवरिसे सत्त, अओ परं आउक्काय-4 4 प्रतिक्रभाविए सवा चेट्ठा निरंभंतित्ति गाथार्थ्ः॥ 217 ॥ कहं ? मणाध्य वासत्ताणावरिया निकारण ठंति कजि ज्य्न्नाए|ह्त्थ्त्थ्ण्गुलिस्न्ना पुत्तावरिया व भासंति ॥ 1330 ॥ पञ्चविधा स्वाध्यायिक __ व्याख्या-निक्कारणे वासाकप्प-कंबली(ता)e पाउया निहुया सबभतरे चिट्ठति, अवस्सकायबे वत्तबे वा कज्जे इमा जयणा-हत्थेण भमुहादिअच्छिवियारेण अंगुलीए वा सन्नत्ति-इमं करेहित्ति, अह एवं णावगच्छइ, मुहपोत्तीयांत-13 रियाए जयणाए भासंति, गिलाणादिकज्जे वासाकप्पपाउया गच्छंति त्ति ॥ 1330 ॥ संजमघाएत्ति दारं गयं । इयाणिं उप्पाएत्ति, तत्थपंसू अ मंसरुहिरे केससिलावुट्टि तह रौग्घाए । मंसरुहिरे अहोरत्त अवसेसे जचिरं सुत्तं ॥ 1331 ॥ व्याख्या-धूलीवरिसं मंसवरिसं रुहिरवरिसं 'kesa'tti केसवरिसं करगादि सिलावरिसं रयुग्घायपडणं च, एएसिं इमो ॥ 734 ॥ 1 सर्व न करोति, अन्ये भणन्ति-बुहुदवर्षे बुहुदवर्जिते च अहोरात्राणि पञ्च बिन्दुवर्षे सप्त, अतः परमकायभावितत्वात् सर्वाश्चेष्टा निरुन्न्द्धि। कथं । निष्कारणे वर्षाकल्पः-कम्बलः तेन प्रावृता निभृताः सर्वाभ्यन्तरे तिष्ठन्ति, अवश्यकर्त्तव्ये अवश्यवक्तव्ये वा कार्ये इयं यतना-हस्तेन भ्रकुव्याद्यक्षिविकारेणाङ्गुल्या वा संज्ञयन्ति-इदं कुर्विति, अथैवं नावगच्छति मुखवत्रिकयाऽन्तरितया यतनया भाषन्ते, ग्लानादिकार्ये वर्षाकल्पप्रावृता गच्छन्तीति । संयमघातक इति द्वारं गतं । इदानीमात्पातिकमिति, तत्र धूलिवर्षों मासवर्षों रुधिरवर्षः केशेति केशवर्षः करकादिः शिलावर्षः रजउद्घातपतनं च, एतेषामयं
Page #495
--------------------------------------------------------------------------
________________ ALSORROCARRORAN परिहारो-मंसरुहिरे अहोरत्तं सज्झाओ न कीरै, अवसेसा पंसुमाइया जच्चिरं कालं पडंति तत्तियं कालं सुत्तं नंदिमाइयं । न पढंतित्ति गाथार्थः ॥ 1331 ॥ पंसुरयुग्घायाण इमं वक्खाणं पंसू अचित्तरओ रयस्सिलाओ दिसा रुग्घाओ। तत्थ सवाए निव्वायए य सुत्तं परिहरंति ॥ 1332 ॥ ___ व्याख्या-धूमागारो आपंडुरो रओ अच्चित्तो य पंसू भणइ, महास्कन्धावारगमनसमुद्भूत इव विश्रसापरिणामतः समन्ताद्रेणुपतनं रजउद्घातो भण्यते, अहवा एस रओ उग्घाडौ पुण पंसुरिया भण्णइ । एएसु वायसहिएसु निवाएसु वा सुत्तपोरिसिं न करेतित्ति गाथार्थ्ः॥1332 ॥ किं चान्यत्साभाविय तिनि दिणा सुगिम्हए निक्खिवंति jai jogN|to तंमि पडतंमी करंति संवच्छरज्झायं ॥ 1333 ॥ व्याख्या-एए पंसुरौउग्धाया साभाविया हवेज्जा असाभाविया वा, तत्थ असम्भाविया जे णिग्घायभूमिकंपचं. दोपरागादिदिवसहिया, एरिसेसु असाभाविएसु कएवि उस्सग्गे न करेंति सज्झायं, 'सुगिम्हएऽत्ति यदि पुण चित्तसुद्धपक्ख|दसमीए अवरण्हे जोगं निखिवंति दसमीओ परेण जाव पुण्णिमा एत्थंतरे तिण्णि दिणा उवरुवरि अचित्तरौग्घाडावणं परिहारः-मांसरुधिरयोरहोरात्रं स्वाध्यायो न क्रियते, अवशेषाः पाश्वादिका यावच्चिरं कालं पतन्ति तावन्तं कालं सूत्र-नन्द्या दिकं न पठन्तीति । पांशुरजउद्घातयोरिदं व्याख्यानं-धूमाकार आपाण्डुश्च रजः अचित्तश्च पांशु ण्यते अथवैष रज उदूवातस्तु पुनः पांशुरिका भण्यते, एतेषु वातसहितेषु निवातेषु वा सूत्रपौरुषी न करोतीति । एतौ पांशुरजउद्घातो स्वाभाविको भवेतामस्वाभाविको वा, तत्रास्वाभाविको यो निर्घातभूमिकम्पचन्द्रोपरागादिदिव्यसहितौ, ईशयोरस्वाभाविकयोः कृतेऽपि कायोत्सर्गे न कुर्वन्ति स्वाध्याय, सुग्रीष्मक इति यदि पुनश्चैत्र शुद्धपक्षदशम्या अपराह्ने योग निक्षिपन्ति दशमीतः परतः यावत् पूर्णिमा अत्रान्तरे तीन दिवसान उपर्युपरि अचित्तरजउद्घातनार्थं
Page #496
--------------------------------------------------------------------------
________________ C आवश्यकहारिभद्रीया ॥ 735 ॥ RICALCASEAN काउस्सग्गं करेंति तेरसिमादीसु वा तिसु दिणेसु तो साभाविगे पडतेऽवि संवच्छरं सज्झायं करेति, अह उस्सग्गं नाप्रतिक. करेंति तो साभाविए य पडते सज्झायं न करेतित्ति गाथार्थ्ः॥ 1333 ॥ उप्पाएत्ति गयं, इदाणिं सादिवेत्ति दारं, तच्च-II । मणाध्य । गंधव्वदिसाविजुक्कगजिए जूअजक्खलित्ते । इकिक्क पोरिसी गजियं तु दो पोरसी हणइ ॥ 1334 ॥ | पञ्चविधा_ व्याख्या-गंधर्व-नगरविउवणं, दिसादाहकरणं विजुभवणं उक्कापडणं गजियकरणं, जूवगो वक्खमाणलक्खणो, जक्खा- स्वाध्यायिक दित्तं-जक्खुद्दित्तं आगासे भवै । तत्थ गंधवनगरं जक्खुद्दित्तं च एए नियमा दिबकया, सेसा भयणिज्जा, जेण फुडं न नजंति तेण तेसिं परिहारो, एए पुण गंधवाइया सवे एक्केकं पोरिसिं उवहणंति, गजियं तु दो पोरिसी उवहणइत्ति गाथार्थः ॥ 1334 ॥ दिसिदाह छिन्नमूलो उक्त सरेहा पगासजुत्ता वा । संझाछेयावरणो उ जूवओ सुकि दिण तिनि ॥ 1335 ॥ ___ व्याख्या-अन्यतमदिगन्तरविभागे महानगरप्रदीप्तमिवोद्योतः किन्तूपरि प्रकाशोऽधस्तादन्धकारः ईदृक् छिन्न-12 मूलो दिग्दाहः, उक्कालक्खणं-सदेहवण्णं रेहं करेंती जा पडै सा उक्का, रेहविरहिया वा उज्जोयं करेंती पडै सावि उक्का। कायोत्सर्ग कुर्वन्ति त्रयोदश्यादिष वा त्रिषु दिवसेष तदा स्वाभाविकयोः पततोरपि संवत्सर स्वाध्यायं कुर्वन्ति, अथोत्सगइ न कुर्वन्ति तदा स्वाभाविकेत । ॥ 735 ॥ पतति स्वाध्यायं न करोति । औत्पातिकमिति गतं, इदानीं सादिव्यमिति द्वारं, तच्च-गान्धर्व नगरविकुर्वणं दिग्दाहकरणं विद्युद्भवनं उल्कापतनं गर्जितकरणं । यूपको-वक्ष्यमाणलक्षणः यक्षादीप्तं-यक्षोद्दीप्तमाकाशे भवति, तत्र गान्धर्वनगर यक्षोद्दीप्तं च एते नियमात् देवकृते, शेषाणि भजनीयानि, येन स्फुटं न ज्ञायन्ते तेन तेषां परिहारः । एते गान्धर्वादिकाः पुनः सर्वे एकैकां पौरुषीमुपतन्ति, गर्जितं तु वे पौरुप्यावुपहन्ति । उत्कालक्षणं-स्वदेहवर्णी रेखां कुर्वन्ती या पतति । सोल्का रेखाविरहिता बोद्योतं कुर्वन्ती पतति साप्युल्का ।
Page #497
--------------------------------------------------------------------------
________________ वगोत्ति संझप्पहा चंदप्पहा य जेणं जुगवं भवंति तेण जूवगो, सा य संझप्पहा चंदप्पभावरिया णिप्फिडंती न नजइ सुक्कपक्खपडिवगादिसु दिणेसु, संझाछेयए अणजमाणे कालवेलं न मुणंति तओ तिन्नि दिणे पाउसियं कालं न । गेहंति-तिसु दिणेसु पाउसियसुत्तपोरिसिं न करेंति त्ति गाथार्थः ॥ 1335 ॥ केसिंचि huMti'mohAu जूवओ ता य hu~ti आइन्ना । जेसिं तु अणाइन्ना तेसिं किर पोरिसी तिन्नि ॥ 1336 ॥ व्याख्या-जगस्स सुभासुभकम्मनिमित्तुप्पाओ अमोहो-आइच्चकिरणविकारजणिओ, आइच्चमुदयत्थमआयंतो(बो) किण्हसामो वा सगडुद्धिसंठिओ दंडो अमोहत्ति स एव जुवगो, सेसं कंठं ॥ 1336 ॥ किं चान्यत्चंदिमसूरुवरागे निग्घाए गुंजिए अहोरत्तं । संझा चौ पाडिएया जं जहि सुगिम्हए नियमा ॥ 1337 ॥ व्याख्या-चंदसूरूवरागो गहणं भन्नै-एयं वक्खमाणं, साभ्रे निरभ्रे वा गगने व्यन्तरकृतो महागर्जितसमो ध्वनिनिर्घातः, तस्यैव वा विकारो गुञ्जावद्गुञ्जितो महाध्वनिगुञ्जितं । सामण्ण ओ एएसु चउसुवि अहोरत्तं सज्झाओ न कीरै, निग्धायगुंजिएसु विसेसो-बितियदिणे जाव सा वेला णो अहोरत्तछेएण छिज्जइ जहा अन्नेसु असज्झाएसु, "संझा चउत्ति 1 यूपक इति सन्ध्याप्रभा चन्द्रप्रभा च येन युगपद् भवंतस्तेन यूपकः, सा च सन्ध्याममा चन्द्रप्रभावृता गच्छन्ती न ज्ञायते शुक्लपक्षप्रतिपदादिषु, दिनेषु, सन्ध्याच्छेदेऽज्ञायमाने कालवेलां न जानन्ति ततस्त्रीन् दिवसान् प्रादोषिकं कालं न गृहन्ति त्रिषु दिवसेषु प्रादोषिकसूत्रपौरुषीं न कुर्वन्तीति । जगतः शुभाशुभकर्म निमित्त उत्पातोऽमोघः-आदित्यकिरणविकारजनितः आदित्योद्गमनास्तमयने आताम्रः कृष्णश्यामो वा शकटोर्द्धिसंस्थितो दण्डोऽमोघ इति स एव यूपक इति, शेष कण्ठ्यं । चन्द्रसूर्योपरागो ग्रहणं भण्यते, एतत् वक्ष्यमाणं, सामान्यत एतेषु चतुर्वपि अहोरात्रं स्वाध्यायो न क्रियते, निर्घातगुञ्जितयोर्विशेषः-द्वितीयदिने यावत् सा वेला नाहोरात्रच्छेदेन छिद्यते यथाऽन्येष्वस्वाध्यायिके', 'sandhyAcatuSka'miti
Page #498
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 736 ॥ अणुदिए सूरिए मज्झण्हे अत्थमणे अडरते य, एयासु चउसु सझायं न करेंति पुत्तं, 'पाडिवएऽत्ति चउन्हें महामहाणं चउसु पाडिवएस सज्झायं न करेंतित्ति, एवं अन्नंपि जंति - महं जाणेज्जा जहिंति - गामनगरादिसु तंपि तत्थ वज्जेज्जा, सुगिम्हए पुण सवत्थ नियमा असज्झाओ भवति, एत्थ अणागाढजोगा निक्खिवंति नियमा आगाढा न निक्खिवंति, न पदंतित्ति गाथार्थः ॥ 1337 ॥ के य ते पुण महामहाः 1, उच्यन्ते साठी इंदमहो कत्तिय सुगिम्हए य बोडव्वे । एए महामहा खलु एएसिं चेव पाडिवया ॥ 1338 ॥ व्याख्या - आसाढी - आसाढपुन्निमा, इह लाडाण सावणपुन्निमाए भवति, इंदमहो आसोयपुन्निमाए भवति, 'कत्ति - यत्ति कत्तियपुन्निमाए चेव सुगिम्हओ- चेत्तपुण्णिमा, एए अंतिमदिवसा गहिया, AI उ पुण जत्थ जत्थ विसए जओ दिवसाओ महमहा पवत्तंति तओ दिवसाओ आरम्भ जाव अंतदिवसो ताव सज्झाओ न कायबो, एएसिं चेत्र पुण्णिमा - णंतरं जे बहुलपडिवया चौरो तेवि वज्जियत्ति गाथार्थः ॥ 1338 ॥ पडिसिद्धकाले करेंतस्स इमे दोसा 1 अनुदिते सूर्ये मध्याह्ने अस्तमयने अर्धरात्रे च एतासु चतसृषु स्वाध्यायं न कुर्वन्ति पूर्वोक्तं, 'प्रतिपद' इति चतुर्णां महामहानां चतसृषु प्रतिपत्सु स्वाध्यायं न कुर्वन्तीति एवमन्यमपि यमिति महं जानीयात् यत्रेति ग्रामनगरादिषु तमपि तत्र वर्जयेत्, सुग्रीष्मके पुनः सर्वत्र नियमादस्वाध्यायो भवति, अन्नानागाढयोगा निक्षिप्यन्ते नियमात् आगाढान् न निक्षिपन्ति, न पठन्तीति । के च पुनस्ते महामहाः ?, उच्यन्ते - आषाढी आषाढपूर्णिमा इह लाटान श्रावणपूर्णिमायां भवति, इन्द्रमह अश्वयुक्पूर्णिमायां भवति, कार्त्तिक इति कार्त्तिकपूर्णिमायामेव सुग्रीष्मकः - चैत्र पूर्णिमा, एतेऽन्त्यदिवसा गृहीताः आदिस्तु पुनर्यत्र यत्र देशे यतो दिवसात् महामहाः प्रवर्त्तन्ते ततो दिवसादारभ्य यावदन्त्यो दिवसस्तावत् स्वाध्यायो न कर्त्तव्यः, एतासामेव पूर्णिमानामनन्तरा याः कृष्णप्रतिपदश्वतस्रस्ता अपि वर्जिता इति । प्रतिषिद्धकाले कुर्वत इमे दोषाः 4 प्रतिक्र मणाध्य0 पञ्चविधास्वाध्यायिकं ॥ 736 ॥
Page #499
--------------------------------------------------------------------------
________________ कामं सुओवओगो तवोवहाणं अणुत्तरं भणियं । पडिसेहियंमि काले तहावि खलु कम्मबंधाय ॥ 1339 ॥ * छलया व सेसएणं पाडिवएसुं छणाणुसजंति । महवाउलत्तणेणं असारिआणं च संमाणो ॥ 1340 ॥ अन्नयरपमायजुयं छलिज अप्पिडिओन उण जुत्तं । अद्धोदहिही पुण छलिज जयणोवउत्तंपि ॥ 1341 ॥ . ___ व्याख्या-सरागसंजओ सरागसंजयत्तणओ इंदियविसयाअन्नयरपमायजुत्तो हविज स विसेसओ महामहेसु तं पमायजुत्तं पडणीया देवया छलेज । अप्पिड्डिया खेत्तादि छलणं करेज, जयणाजुत्तं पुण साहुं जो अप्पिड्डिओ देवो अद्धोदहीओ ऊणठिईओ न चए छलेउं, अद्धसागरोवमठितीओ पुण जयणाजुत्तंपि छलेजा । अत्थि से सामत्थं जं तंपि पुवावरसंबंधसरणओ कोइ छलेजत्ति गाथार्थः ॥ 1339-1340-1341 // 'चंदिमसूरुवरागत्ति' अस्या व्याख्या उक्कोसेण दुवालस चंदु जहन्नेण पोरिसी अट्ठ । सूरो जहन्न बारस पोरिसि उक्कोस दो अह ॥ 1342 ॥ व्याख्या-चंदो उदयकाले गहिओ संदूसियराईए चौरो अण्णं च अहोरत्तं एवं दुवालस, अहवा उप्पायगहणे सबराइयं गहणं सग्गहो चेव निबुड्डो संदूसियराईए चौरो अण्णं च अहोरत्तं एवं बारस । अहवा अजाणओ, सरागसंयतः सरागसंयतत्वादिन्द्रियविषयाद्यन्यतरप्रमादयुक्तो भवेत् स विशेषतो महामहेषु तं प्रमादयुक्तं प्रत्यनीका देवता छलेत्-अल्पर्द्धिका क्षिप्तादिच्छलनां कुर्यात् , यतनायुक्तं पुनः साधु योऽपद्धिको देवोऽधोंदधित ऊनस्थितिको न शक्नोति छलयितुं, अर्धसागरोपमस्थितिकः पुनर्थतनायुक्तमपि । छलेत् , अस्ति तस्य सामर्थ्य यत्तमपि पूर्वांपरसम्बन्धस्मरणतः कश्चित् छ्लेदिति। चन्द्र उदयकाले गृहीतः संदूषितरानेश्चत्वारः अन्यच्चाहोरात्रमेवं द्वादश, अथवा उत्पातग्रहणे सर्वरात्रिकं ग्रहणं, सग्रह एव ब्रूडितः संदूषितरात्रेश्चत्वारः अन्यच्चाहोरात्रमेवं द्वादश, अथवा अजानतः
Page #500
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया 4 प्रतिक मणाध्य पञ्चविधास्वाध्यायिक ॥ 737 ॥ अब्भछण्णे संकाए न नजइ, केवलं ग्रहणं, परिहरिया राई पहाए दिलु सग्गहो निबुडो अण्णं च अहोरत्तं एवं दुवालस । द्र एवं चंदस्स, सूरस्स अत्थमणगहणे सग्गहनिब्बुडो, उवयरादीए चौरो अण्णं च अहोरत्तं एवं बारस । अह उदयंतो गहिओ तो संदूसिए अहोरत्ते अढ अण्णं च अहोरत्तं परिहरै एवं सोलस, अहवा उदयवेलाए गहिओ उप्पाइयगहणेण सबं दिणं गहणं हौं सग्गहो चेव निब्बुडो, संदूसियस्स अहोरत्तस्स अट्ठ अण्णं च अहोरत्तं एवं सोलस । अहवा। अब्भच्छन्ने न नजइ, केवलं होहिति गहणं, दिवसओ संकाए न पढियं, अस्थमणवेलाए दिलु गहणं सग्गहो निब्बुडो, संदूसियस्स अह अण्णं च अहोरत्तं एवं सोलसत्ति गाथार्थ्ः॥1342 ॥ सग्गहनिब्बुड एवं सूराई जेण huMti'horattA । आइन्नं दिणमुक्के सुचिय दिवसो अ राई य ॥ 1343 ॥ व्याख्या-सग्गहनिबुडे एग अहोरत्तं उवहयं, कहं ?, उच्यते, सूरादी जेण hoti'horattaM, सूरौदयकालाओ जेण अहो-| रत्तस्स आदी भवति तं परिहरित्तुं संदूसि अण्णंपि अहोरत्तं परिहरियवं । इमं पुण आइन्नं-चंदो रातीए गहिओ राई 1 अभ्रच्छन्ने शङ्कायां न ज्ञायते, केवलं ग्रहणं, परिहृता रात्रिः, प्रभाते दृष्टं, सग्रहो बूडितः, अन्यच्चाहोरात्रमेवं द्वादश, एवं चन्द्रस्य, सूर्यस्य तु अस्तमयनग्रहणे सग्रहो मूडितः, उपहतराज्याश्चत्वारोऽन्यच्चाहोरात्रमेवं द्वादश, अथोद्गच्छन् गृहीतः ततः संदूषिताहोरात्रस्याष्टौ अन्यच्चाहोरात्रं परिहियते एवं षोडश, अथवोदयवेलायां गृहीतः औपातिकग्रहणेन, सर्वं दिन ग्रहणं भूत्वा सग्रह एव चूडितः, संदूषितस्याहोरात्रस्याष्टी अन्यच्चाहोरात्रमेवं षोडश, | अथवाऽभ्रच्छन्ने न ज्ञायते केवलं भविष्यति ग्रहणं, दिवसे शङ्कया न पठितं, अस्तमयनवेलायां दृष्टं ग्रहणं सग्रहो बूडितः, संदूषितस्याष्ट अन्य चाहोरात्र। मेवं पोडशेति । सग्रहे मूडिते एकमहोरात्रमुपहतं, कथं ? उच्यते, सूर्यादीनि येन भवन्त्यहोरात्राणि-सूर्योदयकालात् येनाहोरावस्यादिर्भवति, तत् परिहत्य संदूषितमन्यदप्यहोरात्रं परिहर्त्तव्यं, इदं पुनराचीर्ण-चन्द्रो रात्री गृहीतो रात्रा ॥ 737 ॥
Page #501
--------------------------------------------------------------------------
________________ चेवं मुक्को तीसे राईइ सेसं वज्जणीयं, जम्हा आगामिसूरुदए अहोरत्तसमत्ती, सूरस्सवि दियागहिओ दिया चेव मुक्को तस्सेव दिवसस्स मुक्कसेसं राई य वज्जणिज्जा । अहह्वा सग्गहनिब्बुडे एवं विही भणि o, तओ सी सो पुच्छइ-कहं चंदे दुवालस सूरे सोलस जामा ?, आचार्य आह-सूरादी जेण hoMti'horattA, चंदस्त नियमा अहोरत्तद्धे गए गहणसंभवो, अण्णं च अहोरत्तं, एवं दुवालस, सूरस्स पुण अहोरतादीए संदू सिएयरं अहोरत्तं परिहरिजइ एए सोलसत्ति गाथार्थः ॥ 1343 ॥ सादेवत्ति गयं, इयाणिं वुग्गहेत्ति दारं, तत्थ - वोग्गह इंडियमादी संखोभे दंडिए य कालगए । अणरायए य सभए जचिर niddocca'horataM // 1344 // अस्या एव व्याख्यानान्तरगाथा - सेणाहिर्वह भोइ मयहरपुंसिस्थिमल्लजुडे य । लोहाइभंडणे वा गुज्झग उड्डाहमचियत्तं ॥ 1345 ॥ इमाण दोहवि वक्खाणं - इंडियस्स वुग्गहो, आदिसदाओ सेणाहिवस्स, दोन्हं भोइयाणं दोन्हं मयहराणं दोन्हं 1 वेव मुक्तस्तस्या रात्रेः शेषं वर्जनीयं यस्मादागामिनि सूर्योदयेऽहोरात्रसमाप्तिः, सूर्यस्यापि दिवा गृहीतो दिवैव मुक्तस्तस्यैव दिवसस्य मुक्तशेषं रात्रिश्च वर्जनीया । अथवा सग्रहे ब्रूडिते एवं विधिर्भणितः, ततः शिष्यः पृच्छति-कथं चन्द्रे द्वादश सूर्ये षोडश यामाः ?, सूर्यादीनि येनाहोरात्राणि भवन्ति, चन्द्रस्य नियमादहोरात्रेऽर्धे गते ग्रहणसंभवः अन्यच्चाहोरात्रमेवं द्वादश, सूर्यस्य पुनरहोरात्रादित्वात् संदूषितेतरे अहोरात्रे परिहियेते, एते षोडश । सादिव्यमिति गतं इदानीं व्युह इति द्वारं, तत्र - अनयोर्द्वयोरपि व्याख्यानं दण्डिकस्य व्युहः, आदिशब्दात् सेनाधिपतेः, द्वयोर्भीजि कयोर्द्वयोर्महत्तरयोर्द्वयोः
Page #502
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया ॥ 738 ॥ पुरिसाणं दोण्हं इत्थियाणं दोण्हं मल्लाणं वा जुद्धं, पिठायगलोट्टभंडणे वा, आदिसद्दाओ विसयपसिद्धासु भ्ण्स्लासु। 4 प्रतिकविग्रहाः प्रायो व्य्न्त्र्भुलाः। तत्थ पमत्तं देवया छलेज्जा, उड्डाहो निहुक्खत्ति, जणो भणेज्जा-अम्हं आवैपत्ताणं इमे मणाध्य. सज्झायं करेंति, अचियत्तं हवेजा, विसहसंखोहो परचक्कागमे, दंडिओ कालगओ भवति, 'अणरायएऽत्ति रण्णा कालगए पञ्चविधानिब्भएवि जाव अन्नो राया न ठविजइ, 'सभएऽत्ति जीवंतस्सवि रण्णो बोहिगेहिं समंतओ अभिदुयं, जच्चिरं भयं तत्तियं मास्वाध्यायिक आ कालं सज्झायं न करेंति, जद्दिवसं सुयं निहोच्चं तस्स परओ अहोरत्तं प्रिह्रि। एस दंडिए कालगए विहित्ति गाथार्थः ॥ 1345 ॥ सेसेसु इमो विहीतदिवसभोइआई अंतो सत्तण्ह जाव स्ज्झाओ। अणहस्स य हत्थसयं दिहि विवित्तमि सुडं तु ॥ 1346 ॥ अस्या एव व्याख्यानगाथामयहरपगए बहुपक्खिए य सत्तघर अंतरमए वा निक्खत्तिय गरिहा न पढंति सणीयगं वावि ॥ 1347 ॥ __ इमीण दोण्हवि वक्खाणं-गामभोइए कालगए तदिवसंति-अहोर परिहरंति, आदिसद्दाओ गामरहमयहरो अहिगार ॥ 738 ॥ पुरुषयोईयोः स्त्रियोईयोर्मल्लयोर्वा युद्ध, पृष्ठायतलोहभण्डने वा, आदिशब्दाद्विषयप्रसिद्धासु भंसलासु (klhvishessessu)| तत्र प्रमत्तं देवता छलयेत् । उड्डाहो निर्दुःखा इति, जनो भणेत्-अस्मासु आपत्प्राप्लेषु इमे स्वाध्यायं कुर्वन्ति, अप्रीतिकं भवेत् , वृषभसंक्षोभः परचक्रागमे, दण्डिकः कालगतो भवति, राज्ञि कालगते निर्भयेऽपि यावत् अन्यो राजा न स्थाप्यते, सभय इति जीवतोऽपि राज्ञो बोधिकैः समन्ततोऽभिद्रुतं, यावचिरं भयं तावन्तं कालं । स्वाध्यायं न कुर्वन्ति, यदिवसे श्रुतं निदोत्यं तस्मात्परतोऽहोरात्रं परिड्रियते । एष दण्डिके कालगते विधिः । शेषेष्वयं विधिः । अनयोर्द्वयोख्यिआनं-ग्रामभोजिके कालगते तदिवसमिति अहोरात्रं परिहरन्ति, आदिशब्दात् ग्रामराष्ट्रमहत्तरोऽधिकार
Page #503
--------------------------------------------------------------------------
________________ निउत्तो बहुसम्मओ य पगओ बहुपक्खिउत्ति-बहुसयणो, बाडगरहिए अहिवे सेजायरे अण्णंमि वा अण्णयरघराओ आरब्भ जाव सत्तघरंतरं एएसु मएसु अहोरत्तं सज्झाओ न कीरै, अह करेंति निढुक्खत्तिकाउं जणो गरहति अक्कोसेज वा निच्छुब्भेज वा, अप्पसद्देण वा सणियं करेंति अणुपेहंति वा, जो पुण अणाहो मरति तं जै उभिण्णं हत्थसयं वजेयवं, अणुब्भिन्नं असज्झायं न हवै तहवि कुच्छियंतिकाउं आयरणाओऽवठियं हत्थसयं वजिजइ । विवित्तंमिपरिववियंमि 'सुद्धं तु' तं ठाणं सुद्धं भवै, तत्थ सज्झाओ कीरै, जै य तस्स न कोइ परिठवेंतओ ताहे ॥ 1347 ॥ सागारियाइ कहणं अणिच्छ रत्तिं वसहा विगिंचति । विक्किन्ने व समंता जं दिह सढेयरे सुद्धा ॥ 1348 ॥ व्याख्या-जदि नत्थि परिहवेंतओ ताहे सागारियस्स आइसद्दाओ पुराणसढस्स अहाभांगस्स इमं छड्डेह अम्ह नियुक्तो बहुसंमतश्च प्रकृतः, बहुपाक्षिक इति बहुस्वजनो, वाटकरहितेऽधिपे वा शय्यातरे अन्यस्मिन् वा अन्यतरगृहादारभ्य यावत् सप्तगृहान्तरं एतेषु मृतेषु अहोरात्रं स्वाध्यायो न क्रियते, अथ कुर्वन्ति निर्दुःखा इति कृत्वा जनो गर्हते आक्रोशेद्वा निष्काशेद्वा, अल्पशब्देन वा शनैः कुर्वन्ति अनुप्रेक्स्स्न्ते। XvA, यः पुनरनाथो म्रियते तस्य यदि पुनरुद्भिनं हस्तशतं वर्जयितव्यं, अनुद्भिनं अस्वाध्यायिकं न भवति तथापि कुत्सितमितिकृत्वा भाचरणातोऽवस्थितं हस्त शतादू वर्जयितव्यं, विविक्त-परिष्ठापिते शुद्धमिति तत् स्थानं शुद्धं भवति-तत्र स्वाध्यायः क्रियते, यदि च तस्य न कोऽपि परिष्ठापकस्तदा-यदि नास्त्रि परिष्ठापकस्त दा सागारिकस्य आदिशब्दात् पुराणश्राद्धस्य यथाभद्कस्येमं स्वज असाकं
Page #504
--------------------------------------------------------------------------
________________ G आवश्यकहारिभद्रीया -नता पाकणदिठाम विआवमणाध्य. ॥ 739 ॥ सज्झाओ न सज्झइ, जदि तेहिं छडिओ सुद्धो, अह न छड्डेति ताहे अण्णं वसहिं मग्गंति, अह अण्णा वसही न लब्भड |4 प्रतिकताहे वसहा अप्पसागारिए विगिचंति । एस अभिण्णे विही, अह भिन्नं ढंकमादिएहिं समंता विक्किण्णं दिमि विवि. तमि सद्धा. अदिट्टे ताव गवेसेंतेहिं जं दिटं तं सबं विवित्तंति छड्डियं, इयरंमि अदिलुमि तत्थत्थेवि सडा-मयारामा अस्वाध्याताणवि न पच्छित्तं, एत्थ एयं पसंगओ भणियंति गाथार्थ्ः॥1348॥ वुग्गहेत्ति गयं, इयाणिं सारीरेत्ति दारं, तत्थायिकनि.शा सारीरंपिय दविहं माणुस तेरिच्छियं समासेणं । तेरिच्छं तत्थ तिहा जलथलखहर्ज चउद्धा u॥1349॥ / रीरास्वा0 ___ व्याख्या-सारीरमवि असज्झाइयं दुविहं-माणुससरीररुहिरादि तेरिच्छ असज्झाइयं च । एत्थ माणसं ताव चिर. तेरिच्छं ताव भणामि, तं तिविहं-मच्छादियाण जलजं गवाइयाण थलजं मयूराइयाण खहयरं । एएसिं एकेक दवाइयं चउविहं, एकेकस्स वा दबादिओ इमो चउद्धा परिहारोत्ति गाथार्थः ॥ 1349 ॥ पचिंदियाण व्वे खेत्ते सहिहत्थ पुग्गलाइन्नं । तिकुरत्थ महंतेगा नगरे बाहिं तु गामस्स ॥ 1350 ॥ ॥ 739 // स्वाध्यायो न शुध्यति, यदि तैस्त्यक्तः शुद्धः, अथ न त्यजन्ति तदाऽन्या वसतिं मार्गयन्ति, अथान्या वसतिने लभ्यते तदा वृषभा अल्पसागारिके त्यजन्ति, एषोऽभिन्ने विधिः, अथ भिन्नं ढकादिभिः समन्तात् विकीर्णं दृष्टे विविक्ते शुद्धाः अदृष्टे तावत् गवेषयद्भिर्यदृष्टं तत् सबै परिष्ठापितं, इतरस्मिन्-अदृष्टे तत्रस्थेऽपि शुद्धाः-स्वाध्यायं कुर्वतामपि न प्रायश्चित्तं, अनैतत् प्रसङ्गतो भणितं । व्युह इति गतं, इदानीं शारीरमिति द्वारं तत्र-शारीरमपि अस्वाध्यायिक द्विविधं-मानुष्यशरीररुधिरादि तैरश्चमस्वाध्यायं च, अन मानुष्यं तावत्तिष्ठतु तैरश्चं तावदणामि-तविविध-मत्स्यादीनां जलजं गवादीनां स्थलजं मयरादीनां स्वचरजं, एतेषामेकैकं ख्यादिकं चतुर्विधं, एकैकस्य वा द्रव्यादिकोऽयं चतुर्धा परिहार इति ।
Page #505
--------------------------------------------------------------------------
________________ व्याख्या - 'पंचिंदियाण रुहिराइदवं असज्झाइयं, खेत्तओ सहिहत्थन्मंतरे असज्झाइयं, परओ न भवै, अहवा खेत्तओ पोग्गलादिण्णं- पोग्गलं मंसं तेण सवं आकिण्णं-व्याप्तं, तस्सिमो परिहारो - तिहिं कुरत्थाहिं अंतरियं सुज्झइ, आरओ न सुज्झइ, अनंतरं दूरट्ठियं न सुज्झइ । महंतरत्था - रायमग्गो जेण राया बलसमग्गो गच्छ देवजाणरहो वा विविहा य आसवाहणा गच्छति, सेसा कुरत्था, एसा नगरे विही, गामस्स नियमा बाहिं, एत्थ गामो अविसुद्धणेगमनयदरिसणेण सीमापज्जंतो, परगामे सीमाए सुज्झइति गाथार्थः ॥ 1350 ॥ काले tiporasi'TTha व भावे सुतं तु नंदिमाईयं । सोणिय मंसं चम्मं अट्ठी विय हुंति चत्तारि ॥ 1351 ॥ व्याख्या--तिरियमसझायं संभवकालाओ जाव तझ्या पोरुसी ताव असज्झाइयं परओ सुज्झइ, अहवा अट्ठ जामा असज्झाइयंति - ते जत्थाघायणद्वाणं तत्थ भवति । भावओ पुण परिहरंति सुतं तं च नंदिमणुओगदारं तंदुल 1 पञ्चेन्द्रियाणां रुधिरादिद्रव्यं अस्वाध्यायिक क्षेत्रतः पष्टिहस्ताभ्यन्तरेऽस्वाध्यायिकं, परतो न भवति, अथवा क्षेत्रतः पुद्गलाकीर्ण - पुद्गलं - मांसं तेन सर्वमाकीर्णं, तस्यायं परिहारः - तिसृभिः कुरथ्याभिरन्तरितं शुध्यति, आरात् न शुध्यति, अनन्तरं दूरस्थितेऽपि न शुध्यति, महद्रथ्या- राजमार्गः येन राजा बलसमग्र गच्छति देवयानरथो वा विविधान्यश्ववाहनानि गच्छन्ति, शेषाः कुरथ्याः, एष नगरे विधिः, ग्रामात् नियमतो बहिः, अत्र ग्रामोऽविशुद्ध नैगमनयदर्शनेन सीमापर्यन्तः, परग्रामे सीमनि शुध्यति । तैरश्चमस्वाध्यायिकं संभवकालात् यावत्तृतीया पौरुपी तावदस्वाध्यायिकं परतः शुध्यति, अथवा अष्ट यामान् अस्वाध्यायिकमिति - ते यन्त्राघातस्थानं तत्र भवन्ति, भावतः पुनः परिहरन्ति सूत्रं तच्च नन्दी अनुयोगद्वाराणि तन्दुल
Page #506
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया 4 प्रतिक्र|मणाध्य. अस्वाध्यायिकनि.शा |रीरास्वा0 ॥ 740 ॥ वेयालियं चंदगविज्झयं पोरुसिमंडलमादी, अहवा असज्झायं चौधिहं इम-मंसं सोणियं चम्म अहि यत्ति गाथार्थ्ः। I ॥ 1351 ॥ मंसासिणा उक्खित्ते मंसे इमा विहीअंतो बहिं च धो सट्ठीहत्थाउ पोरिसी तिन्नि । महकाए~ अहोरत्तं रद्धे वुढे अ सुद्धं तु ॥ 1352 ॥ व्याख्यानगाथाबहिधोयरद्धपक्के अंतो धोए उ अवयवा हुंति । महकाय बिरालाई अविभिन्ने केइ इच्छंति ॥ 1353 ॥ इमीणं वक्खाणं-साहु वसहीओ सहीहत्थाणं अंतो बहिं च धोअन्ति भंगदर्शनमेतत् , अंतोधोयं अंतो पकं, अंतोधोयं बहिपक बाहिंधोयं अंतो पक्कं, अंतग्गहणाउ पढमबितिया भंगा बहीग्गहणाउ ततिओभंगो, एएसु तिसुवि असज्झाइयं, जंमि पएसे धोयं आणेत्तु वारद्धं सोपएसोसहिहत्थेहिं परिहरियबो, कालो तिन्नि पोरुसिओ। तथा द्वितीयगाथायां पूर्वार्द्धन यदुक्तं 'बहिधोयरद्धपक्के एस चउत्थभंगो, एरिसं जैसठ्ठीए हत्थाणं अभंतरे आणीयं तहावितं असज्झाइयं न भवै, पढमबितियभंगेसु ॥ 740 ॥ वैचारिकं चन्द्रावेध्यकं पौरुषीमण्डलादि, अथवा अस्वाध्यायिक चतुर्विधमिदं-मांसं शोणितं चर्म अस्थि चेति । मांसाशिनोरिक्षले मासेऽयं विधिः, अनयोआख्यान-साधु वसतेः षष्टिहस्तानामन्तवहिन धौतमिति, अन्तधौत अम्तःपकं अन्तधीतं बहिः पकं बहिधीतमन्तः पकं, अन्तर्ग्रहणात् प्रथमद्वितीयौ । भङ्गो गृहीतौ बहिर्ग्रहणात्तु तृतीयो भङ्गः । एतेषु विष्वप्यस्वाध्यायिकं, यस्मिन् प्रदेशे चउतं आनीय वा राई स प्रदेशः पष्टिहस्ताभ्यन्तरे परिहर्तव्यः, काछतस्तिस्रः पौरुषी:, बहिधौतपकं, एष चतुर्थो भङ्गः, ईशं यदि पष्टेहस्तेभ्योऽन्तरमानीतं तथाऽपि तदस्वाध्यायिकं न भवति, प्रथमद्वियीयभक्त
Page #507
--------------------------------------------------------------------------
________________ अंतो धोवित्तु तीए रद्धे वा तंमि ठाणे अवयवा पडंति तेण असज्झाइयं, तैयभंगे बहिं धोविनु अंतो पणीए मंसमेव असज्झाइयंति, तं च उक्खित्तमंसं आइण्णपोग्गलं न भवै, जं कालसाणादीहिं अणिवारियविप्पइन्नं निजइ तं आइन्नपोग्गलं भाणियब । 'महाकाएऽत्ति, अस्या व्याख्या-जो पंचिंदिओ जत्थ हओ तं आघायठाणं वजेयवं, खेत्तओ सहिहत्था, कालओ अहोरत्तं, एत्थ अहोरत्तछेओ सूरुदएण,रद्धं पक्कं वा मंसं असज्झाइयं न हवै, जत्थ य धोयं तेण पएसेण महंतो उदगवाहो बूढो तं तिपोरिसिकाले अपुन्नेवि सुद्धं, आघायणं न सुज्झइ, 'महाकाएऽत्ति अस्य व्याख्या-महाकाएत्ति पच्छद्धं, मूसगादि महाकाओ सोऽवि बिरालाइणा आहओ, जदि तं अभिन्नं चेव गलिउं घेत्तुं वा सठ्ठीए हत्थाणं बाहिं गच्छइ तं केइ आयरिया असज्झाइयं नेच्छंति । गाथायां तु यदुक्तं केइ इच्छंति, तत्र स्वाध्यायोऽभिसंबध्यते, थेरपक्खो पुण असज्झाइयं चेवत्ति गाथार्थ्ः॥ 1353 ॥ अस्यैवार्थस्य प्रकटनार्थमाह भाष्यकार: योरन्तः प्रक्षाल्य तत्र रादे या तस्मिन् स्थानेऽवयवाः पतन्ति तेनास्वाध्यायिक, तृतीयभङ्गे बहिः प्रक्षाल्यान्तरानीते मांसमेवास्वाध्यायिकमिति, *तचोरिक्षप्तमांसं भाकीर्णपुद्गल न भवति, यत् कालश्चादिभिरनिवारितं विप्रकीर्ण नीयते तत् भाकीर्णपुद्गलं भणितव्यं । महाकाय इति, यः पन्चेंद्रियो यत्र हतस्तत् आघातस्थानं वर्जयितव्यं, क्षेत्रतः पष्टस्तेभ्यः कालतोऽहोरात्रं, अत्राहोरात्रच्छेदः सूर्योद्मेन, राद्धं पकं वा मांसं अस्वाध्यापिकं न भवति, यत्र c। धीतं तेन प्रदेशेन महान् उदकप्रवाहो न्यूढस्तहि त्रिपौरुषीकाले pUrNa'pi शुद्धं, आघातनं न शुध्यति, महाकाय इत्यस्य व्याख्या-महाकाय इति पश्चाध, मूष कादिमहाकायः सोऽपि मार्जारादिनाऽऽहतः यदि तमभिनमेव गृहीत्वा गिलित्वा वा पटेईस्तेभ्यो बहिर्गच्छति तत् केचिदाचार्या अस्वाध्यायिक नेच्छन्ति । केचिदिच्छन्ति स्थविरपक्षः पुनरस्वाध्यायिकमेवेति ।
Page #508
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया 4 प्रतिक्रमणाध्य. अस्वाध्यायिकनि.शा रीरास्वा0 ॥ 741 ॥ SOUSCANCACASSASS मसाइ महाकायं मज्जाराईहयाघयण केई । अविभिन्ने गिण्हेउं पढंति एगे ji'ploo॥ 218 ॥ (भा0)॥ गताथैवेयं ॥ 'तिरियमसज्झाइयाहियागार एव इमं भन्नइअंतो बहिं च भिन्नं अंडग बिंदू तहा विआया य । रायपह बूढ सुद्धे परवयणे साणमादीणं ॥ 1354 ॥ दार्ण्॥ ___ व्याख्या त्वस्या भाष्यकार एव प्रतिपदं करिष्यति । लाघवार्थ विह न व्याख्यायते ऽअंतो बहिं च भिन्नं अंडग biMdu'tti अस्य गाथाशकलस्य व्याख्या अंडगमुज्झियकप्पेन य भूमि खणंति इहरहा तिन्नि। असज्झाइयपमाणं मच्छियपाओ जहि न बुड्डे ॥ 219 ॥ (bhA0) | साहुवसहीए सट्ठीए हत्थाणतो भिन्ने अंडए असज्झाइयं बहिभिन्ने न भवै । अहवासाहुस्स वसहिए अंतो बहिं च अंडयं भिन्नंति वा उज्झियंति वा एगहु~, तं च कप्पे वा उज्झियं भूमीए vA, jai kappe to कप्पं सट्ठीए हत्थाणं बाहिं नीणेऊण धोवंति तओ सुद्धं, अह भूमीए भिन्नं तो भूमी खणे ण छड्डिजइ, न शुध्यतीत्यर्थः । 'iyaraha'tti तत्थत्थे सहित्था तिन्नि य पोरुसीओ परिहरिजइ, 'असज्झाइयस्स pamANaM'ti, किं बिंदुपरिमाणमेत्तेण हीणेण अहिययरेण वा असज्झाओ भवै ?, पुच्छा, उच्यते, मच्छियाए पाओ जहिं [न] बुड्डइ तं असज्झाइयपमाणं । 'इयाणिं वियायत्ति' तत्थ तैरश्चास्वाध्यायिकाधिकार एवेदं भण्यते । साधुवसतेः षष्टेहस्तेभ्योऽर्वाग् भिन्नेऽण्डेऽस्वाध्यायिकं बहिर्भिन्ने न भवति, अथवा साधोर्वसतेरन्तर्बहिवाऽण्डं भिन्नमिति वोज्झितं वैकार्थों, तच्च कल्पे वोज्झितं भूमौ वा, यदि कल्पे तर्हि कल्पं षष्ठेर्हस्तेभ्यो बहिः नीत्वा धोवन्ति ततः शुद्धं, अथ भूमौ भिन्न तर्हि भूमिः खनित्वा न त्यज्यते । इतरथेति तत्रस्थे पष्टिहस्ताः तिस्रश्च पौरुष्यः परिहियन्ते, अस्वाध्यायिकस्य प्रमाणमिति-किं बिन्दुमात्रपरिमाणेन हीनेनाधिकतरेण । वाऽस्वाध्यायो भवति ?, पृच्छा, उच्यते, मक्षिकायाः पादो यत्र न ब्रूडते तदस्वाध्यायिकप्रमाणं । इदानी प्रसूतेति, तत्र । ॥ 741 ॥
Page #509
--------------------------------------------------------------------------
________________ अजराउ तिन्नि पोरिसि जराउआणं जरे पडे तिन्नि । रायपह बिंदु पडिए कप्पइ वूढे पुणन्नत्थ ॥ 220 ॥ (bhA0 ) व्याख्या - जरुं जेसिं न भवति तेसिं पसूयाणं वग्गुलिमाइयाणं, तासिं पसूइकालाओ आरम्भ तिणि पोरुसीओ असज्झाओ मुत्तुमहोरत्तं छेदं, आसन्नपसूयाएवि अहोरत्तछेदेण सुज्झइ, गोमादिजराउजाणं पुण जाव जरुं लंबइ ताव असज्झाइयं 'जरे पडिए ऽत्ति जाहे जरूं पडियं भवै ताहे ताओ पडणकालाओ आरम्भ तिन्नि पहरा परिहरिजंति । 'रायपह वूढ सुद्धेत्ति अस्या व्याख्या- 'रायपह बिंदु' पच्छद्धं साहुवसही आसण्णेण गच्छमाणस्स तिरियस्स जदि रुहिरबिंदु गलिया ते जै रायपतरिया तो सुद्धा, अह रायपहे चेव बिंदू पडिओ तहावि सज्झाओ कप्पतित्तिकाउं, अह अण्णपहे अण्णत्थ वा पडियं तो जै उदगवुडवाहेण हियं तो सुद्धो, 'पुणोऽत्ति विशेषार्थप्रतिपादकः, पलीवणगेण वा दड्ढे सुज्झ। इति गाथार्थः ॥ 220 ॥ मूल गाथायां 'परवयणं sANamAdINi'tti परोत्ति चोयगो तस्स वयणं जै साणो पोग्गलं समुहिसित्ता जाव साहुवसहीसमीवे चिट्ठइ ताव असज्झाइयं, आदिसदाओ मंजारादी । आचार्य आह-- 1 जरायुर्येषां न भवति तेषां प्रसूतानां वल्गुल्यादीनां तासां प्रसूतिकालात् आरभ्य तिस्रः पौरुषीर स्वाध्यायः, मुक्त्वाऽहोरात्रच्छेदं- आसन्नप्रसूतानामपि अहो - रात्रच्छेदेन शुध्यति, गवादीनां जरायुजानां पुनर्यावत् जरायुलंबते तावदस्वाध्याधिकं जरायौ पतिते इति यदा जरायुः पतितो भवति तदा तस्मात् पतनकालात् आरभ्य त्रयः प्रहराः परिड्रियन्ते । राजपथन्यूढे शुद्धमिति राजपथे बिन्दवः । पश्चार्धं । साधुवसतेरासन्नेन गच्छतस्तिरश्च यदि रुधिरबिन्दवो गलितास्ते यदि राजपथान्तरितास्तहिं शुद्धाः अथ राजपथ एव बिन्दुः पतितः तथापि स्वाध्यायः कल्पते इतिकृत्वा, अथान्यपथेऽन्यत्र वा पतितः तर्हि यद्युदकवेगेन व्यूढं तर्हि शुद्धः, प्रदीपनकेन वा दग्धे शुध्यतीति । पर इति नोदकः तस्य वचनं यदि वा पुद्गलं भुक्त्वा यावत् साधुवसतिसमीपे तिष्ठति तावदस्वाध्यायिकं, आदिशब्दात् मार्जारादयः ।
Page #510
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया प्रतिक्रमणाध्य अस्वाध्यायिकनि.शा रीरास्वा0 ॥ 742 ॥ RCIRCRACAGARICROGRESS जै फुसइ तहिं तुंडं अहवा लिच्छारिएण संचिक्खे । इहरा न होइ चोयग! वंतं वा परिणयं जम्हा ॥ 221 ॥ (bhA0) व्याख्या-साणो भोत्तुं मंसं लिच्छारिएण मुहेण वसहिआसण्णेण गच्छंतो तस्स जै तोंडं रुहिरेण लित्तं खोडादिसु फुसति तो असज्झाइयं, अहवा लेच्छारियतुंडो वसहिआसन्ने चिट्ठइ तहवि असज्झाइयं, 'iyaraha'tti आहारिएण चोयग! असज्झाइयं ण भवति, जम्हा तं आहारियं वंतं अवंतं वा आहारपरिणामेण परिणयं, आहारपरिणयं च असज्झाइयं न भवै, अण्णपरिणामओ, मुत्तपुरीसादिवत्ति गाथार्थः ॥ 221 ॥ तेरिच्छसारीरयं गयं, इयाणिं माणुससरीरं, तत्थ माणुस्सयं चउद्धा अलुइ मुत्तूण सयमहोरत्तं । परिआवन्नविवन्ने सेसे तियसत्त अढेव ॥ 1355 ॥ व्याख्या-तं माणुस्ससरीरं असज्झाइयं चउविहं चमं मंसं रुहिरं अठियं च, (तत्थ अद्वियं ) मोतुं सेसस्स तिविहस्स इमो परिहारो-खेत्तओ हत्थसयं, कालओ अहोरत्तं, जं पुण सरीराओ चेव वणादिसु आगच्छइ परियावण्णं विवण्णं वा श्वा भुक्त्वा मांसं लिप्तेन मुखेन वसल्यासनेन गच्छन् ( स्यात् ), तस्य मुलं यदि रुधिरेण लिप्तं स्तम्भकोणादिपु स्पृशति तदाऽस्वाध्यायिक, अथवा लिप्तमुखो वसत्यासन्ने तिष्ठति तथापि अस्वाध्यायः, इतरथेति आहारितेन चोदक ! अस्वाध्यायिकं न भवति, यस्मात् तदाहारितं वान्तमवान्तं वाऽऽहारपरि। णामेन परिणतं, आहारपरिणामपरिणतं चास्वाध्यायिकं न भवति, अन्यपरिणामात् , मूत्रपुरीषादिवत् । तैरवं शारीरं गतं, इदानीं मानुषशरीरं, तब-तत् मानुषशारीरमस्वाध्यायिक चतुर्विधं-चर्म मांसं रुधिरं अस्थि च, तत्रास्थि मुक्त्वा शेषस्य त्रिविधस्यायं परिहार:-क्षेत्रवो हस्त्रशतं कालतोऽहोरात्रं, यत् पुनः । शरीरादेव व्रणादिप्वागच्छति पर्यापन्नं विवर्ण वा ॥ 742 ॥
Page #511
--------------------------------------------------------------------------
________________ 'तं असज्झाइयं न होति, परियावण्णं जहा रुहिरं चेव पूयपरिणामेणं ठियं, विवण्णं खैरकक्कसमाणं रसिगाइयं, सेसं असज्झाइयं हवै । अहवा सेसं अगारीउ संभवति तिण्णि दिणा, वियाए वा जो सावो सो सत्त वा अट्ठ वा दिणे असज्झाओ भवतित्ति । पुरुसपसूयाए सत्त, जेण सुक्कुक्कडा तेण तस्स सत्त, जं पुण इत्थीए अट्ठ एत्थ उच्यते ॥ 1355 ॥ रतुकडा उ इत्थी अट्ठ दिणा तेण सत्त सुक्कहिए । तिन्नि दिणाण परेणं अणउग्रं तं महोरन्तं ॥ 1356 ॥ व्याख्या - निसेगकाले रत्तुकडयाए इत्थि पसवै, तेण तस्स अट्ठ दिणा परिहरणिजा, सुक्काहियत्तणओ पुरुसं पसवै तेण तस्स सत्त दिणा । जं पुण इत्थीए तिन्हं रिउदिणाणं परओ भवै तं सरोगजोणित्थीए अणौयं तं महोरत्तं परओ भण्णइ, तस्सुस्सग्गं काउं सज्झायं करेंति । एस रुहिरे विहित्ति गाथार्थः ॥ 1356 ॥ जंपुवृत्तं ' अहिं मोत्तूणं' ति तस्सेदार्णी विही भण्णइ दंते दिड विचिण सेसट्ठी बारसेव वासाई । झामिय वूढे सीआण पाणरुद्दे य मायहरे ॥ 1357 ॥ व्याख्या - जै दंतो पडिओ सो पयत्तओ गवेसियबो, जै दिट्ठो तो हत्थसया उपरि विगिंचिज्जइ, अह न दिट्ठो 1 तत् अस्वाध्यायिकं न भवति, पर्यापनं यथा रुधिरं पूर्वपरिणामेन स्थितं विवर्णं खदिरकल्कसमानं रसिकादिकं, शेषमस्वाध्यायिकं भवति, अथवा शेषमगारिणीतः संभवति श्रीन् दिवसान् प्रसूतायां वा यः श्रावः स सप्ताष्टौ वा दिनान् अस्वाध्यायिकं (करोतीति ) / पुरुषे प्रसूते सप्त, येन शुक्रोत्कटा तेन तस्य सप्त, यत् पुनः स्त्रिया अष्ट, अत्रोच्यते-निषेककाले रक्तोत्कटतायां खिं प्रसूते, तेन तस्या अष्टौ दिनाः परिड्रियन्ते, शुक्राधिकत्वात् पुरुषं प्रसूते तेन तस्य सप्त दिनाः । यत् पुनः स्त्रियास्त्रिभ्यः ऋतुदिनेभ्यः परतो भवति तत् सरोगयो निकायाः स्त्रिया अनृतुकं तत् अहोरात्रं परतो भण्यते तस्योत्सगं कृत्वा स्वाध्यायं कुर्वन्ति, पुष रुधिरे विधिरिति । यत्पूर्वमुक्तं 'अस्थि मुक्तवे ऽति तस्येदानीं विधिः- यदि दन्तः पतितः स प्रयत्तेन गवेषणीयो यदि दृष्टस्तहिं हस्तशतात् उपरि त्यज्यते, अथ न दृष्ट
Page #512
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया सायिकनि.शा ॥ 743 ॥ CAUSAASAASAA तो उग्घाडकाउस्सग्गं काउं सज्झायं करेंति । सेसट्ठिएसु जीवमुक्कदिणाऽऽरब्भ उ हत्थसतम्भंतरठिएसु बारसवरिसे 4 प्रतिक । असज्झाइयं, गाथापूर्वार्द्ध, पश्चार्द्धस्य तु भाष्यकार एव व्याख्यां कुर्वन्नाह, मणाध्य. सीयाणे जं di8 तं तं muttUNa'nAhanihayANi / आडंबरे य रुद्दे माइसु हिट्ठट्ठिया बारे ॥ 222 ॥ (भा0)॥ अस्वाध्या___ व्याख्या-'सीयाणेऽत्ति सुसाणे jANi'ThiyANi दड्ढाणि उदगवाहेण वूढाणि न ताणि अठियाणि असज्झाइयं करेंति, रीरास्वा0 जाणि पुण तत्थ अण्णत्थ वा अणाहकडेवराणि परिहवियाणि सणाहाणि वा इंधणादिअभावे 'nihaya'tti निक्खित्ताणि ॥ ते असज्झाइयं करेंति । पाणत्ति मायंगा, तेसिं आडंबरो जक्खो हिरिमेक्कोऽवि भण्णइ, तस्स हेठा सज्जोमयट्ठीणि ठविजंति, एवं रुद्दघरे मादिघरे य, ते कालओ बारस वरिसा, खेत्तओ हत्थसयं परिहरणिज्जा इति गाथार्थ्ः॥ 222 ॥ | आवासियं च बूढं सेसे दिलैंमि मग्गण विवेगो। सारीरगाम वाडग साहीइ न नीणियं जाव ॥ 1358 ॥ - एताए पुबद्धस्स इमा विभासाअसिवोमाघयणेसुबारस अविसोहियंमिन क्र्ण्ति|झामिय् बूढे कीरै आवासिय सोहिए चेव ॥ 1359 ॥ स्तदोद्घाटकायोत्सर्ग कृत्वा स्वाध्यायं कुर्वन्ति । शेषास्थिषु जीवमोचनदिनादारभ्य तु हस्तशताभ्यन्तरस्थितेषु द्वादश वर्षाण्यस्वाध्यायिक, सीयाण. ॥ 743 ॥ | मिति श्मशाने यान्यस्थीनि दग्धानि उदकवाहेन व्यूढानि न तान्यस्थीनि अस्वाध्यायिकं कुर्वन्ति, यानि पुनस्तन्नान्यत्र वाऽनाथकलेवराणि परिष्ठापितानि सनाथानि । वा इन्धनाद्यभावे निक्षिप्तानि तान्यस्वाध्यायिकं कुर्वन्ति । पाणा इति मातङ्गास्तेषामाडम्बरो यक्षो ह्रीमकोऽपि भण्यते, तस्याधस्तात् सद्यो मृतास्थीनि से स्थाप्यन्ते, एवं रुद्रगृहे मातृगृहे च, तानि कालतो द्वादश वर्षाणि, क्षेत्रतो हस्तशतं परिहरणीयानि । एतस्याः पूर्वार्धस्येयं विभाषा । S AS
Page #513
--------------------------------------------------------------------------
________________ अस्य गाथाद्वयस्य व्याख्या-'जं सीयाणं जत्थ वा असिवोमे मताणि बहूणि छड्डियाणि, आघातणति जत्थ वा महासंगामे मया बहू, एएसु ठाणेसु अविसोहिएसु कालओ बारस वरिसे, खेत्तओ हत्थसयं परिहरंति, सज्झायं न करंतीत्यर्थः । अह एए ठाणा दवग्गिमाइणा दड्डा उदगवाहो वा तेणंतेण बूढो गामनगरेण वा आवासंतेण अप्पणो घरहाणा सोहिया, सेसंपि जं गिहीहिं न सोहियं, पच्छा तत्थ साहू ठिया अप्पणो वसही समंतेण मग्गिन्ता जं दिलु तं विगिंचित्ता अदिढे वा तिण्णि दिणा उग्घाडणकाउस्सग्गं करेत्ता असढभावा सज्झायं करेंति । 'सारीरगाम' पच्छद्धं, इमा विभासा सरीरेत्ति मयस्स सरीरयं जाव डहरग्गामे ण निष्फिडियं ताव सज्झायं ण करेंति, अह नगरे महंते वा गामे तत्थ वाड|गसाहीउ जाव न निप्फेडियं ताव सज्झायं परिहरंति, मा लोगो निढुक्खत्ति भणेज्जा ॥ तथा चाह भाष्यकारःडहरगगाममए वा न करेंति जाव ण नीणियं होइ। पुरगामे व महंते वाडगसाही परिहरंती ॥ 223 ॥ (भा0)॥ यत् श्मशानं यत्र वाऽशिवावमयोमतकानि बहू नि त्यक्तानि, आघातनमिति यत्र वा महासङ्ग्रामे मृतानि बहूनि, एतेषु स्थानेष्वविशोधितेषु कालतो । द्वादश वर्षाणि क्षेत्रतो हस्तशतं परिहरन्ति-स्वाध्यायं न कुर्वन्तीत्यर्थः । अथैतानि स्थानानि दवाझ्यादिना दग्धानि उदकवाहो वा तेनाध्वना व्यूढः ग्रामनगरेण वाऽऽवसताऽऽत्मनो गृहस्थानानि शोधितानि शेषमपि यद्गृहस्थैर्न शोधितं पश्चात् तत्र साधवः स्थिताः, आत्मनो वसतिः समन्तात् मार्गयन्तो यदृष्ट तत् त्यक्त्वाऽदृष्टे वा तीन दिवसान् उद्घाटनकायोत्सर्ग कृत्वाऽशठभावाः स्वाध्यायं कुर्वन्ति । शारीरग्राम पश्चाध, इयं विभाषा-शरीरमिति मृतस्य शरीरं यावल्लघुग्रामे न निष्काशितं तावत् स्वाध्यायं न कुर्वन्ति, अथ नगरे महति वा ग्रामे तत्र वाटकात् शाखाया वा यावन्न निष्काशितं तावत् स्वाध्यायं परिहरन्ति, मा लोको निर्दुःखा इति भणेत् ।
Page #514
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया 4 प्रतिक्रमणाध्य अस्वाध्यायिकनि.शा रीरास्वा0 ॥ 744 ॥ उक्तार्थेय, चोदक आह-साहुवसहिसमीवेण मयसरीरस्स निजमाणस्स जै पुष्फवत्यादि पडै असज्झाइयं, आचार्य आह निजंतं मुत्तूणं परवयणे पुप्फमाइपडिसेहो । जम्हा चउप्पगारं सारीरमओ न वजंति ॥ 1360 ॥ ___ व्याख्या-मयसरीरं उभओ वसहीए हत्थसतम्भंतरं जाव निजइ ताव तं असज्झाइयं, सेसा परवयणभणिया पुप्फाई पडिसेहियवा-असज्झाइयं न भवति, जम्हा सारीरमसज्झाइयं चउबिह-सोणियं मंसं चम्म अद्वियं च तओ तेसु सज्झाओ न वजणिजो इति गाथार्थ्ः॥ 1360 ॥ / एसो उ असज्झाओ tavvajiu'jhAu तत्थिमा मेरा । कालपडिलेहणाए गंडगमरुएहिं दिलुतो ॥ 1361 ॥ __व्याख्या-एसो संजमघाताइओ पंचविहो असज्झाओ भणिओ, तेहिं चेव पंचहिं वजिओ सज्झाओ भवति, 'तत्थति तमि सज्झायकाले 'इमा' वक्ष्यमाणा 'mera'tti सामाचारी-पडिक्कमित्तु जाव वेला न भवति ताव कालपडिलेहणाए कयाए ॥ 744 ॥ साधुवसतेः समीपे मृतकशरीरस्य नीयमानस्य यदि पुष्पवस्त्रादि पतेत् अस्वाध्यायिक, मृतकशरीरं वसतेरुभयतः हस्तशताभ्यन्तरं यावनीयते ताव। सदस्वाध्यायिक, शेषाः परवचनभणिताः पुष्पादयः प्रतिषेद्धव्या:-अस्वाध्यायिकं न भवंति, यस्मात् शरीरमस्वाध्यायिकं चतुर्विध-शोणितं मांसं चर्म अस्थि च, ततस्तेषु स्वाध्यायो न वर्जनीयः ॥ एतत् संयमघातादिकं पञ्चविधमस्वाध्यायिकं भणितं, तैरेव पञ्चभिर्वर्जितः स्वाध्यायो भवति, तत्रेति तसिन् स्वाध्याय। काले इयं-वक्ष्यमाणा मेरेति-समाचारी-प्रतिक्रम्य यावद्वेला न भवति तावत् कालप्रतिलेखनायां कृतार्या
Page #515
--------------------------------------------------------------------------
________________ ASBANSARKARIS महणकाले पत्ते गंडगदिष्टतो भविस्सइ, गहिए सुद्धे काले पठ्ठवणवेलाए मरुयगदिहतो भविस्सतित्ति गाथार्थः ॥ 1361 ॥ स्याहुद्धिः-किमर्थं कालग्रहणम् ?, अत्रोच्यते। पंचविहासज्झायस्स जाणणहाय पेहए कालं । चरिमा चउभागवसेसियाह भूमिं तओ पेहे ॥ 1362 ॥ व्याख्या-पंचविधः संयमघातादिकोऽस्वाध्यायः तत्परिज्ञानार्थ प्रेक्षते (कालं) कालवेलां, निरूप्य्तीत्य्र्थ्ः। कालो निरूपणीयः, कालनिरूपणमन्तरेण न ज्ञायते पञ्चविधसंयमघातादिकं । जै अग्घेत्तुं करेंति ता चौलहगा, तम्हा कालपडि लेहणाए इमा सामाचारी-दिवसचरिमपोरिसीए चउभागावसेसाए कालग्गहणभूमिओ ततो पडिलेहियबा, अहवा तओ उच्चारपासवणकालभूमीयत्ति गाथार्थः ॥ 1352 ॥ अहियासियाई अंतो आसन्ने चेव मन्झि दूरे य । तिन्नेव अणहियासी अंतो छ छच्च बाहिरओ ॥ 1363 ॥ व्याख्या-'अंतोऽत्ति निवेसणस्स तिन्नि-उच्चाराहियासियर्थंडिले आसण्णे मज्झे दूरे य पडिलेहेइ, अणहियासियाथंडिलेवि अंतो एवं चेव तिणि पडिलेहेति, एवं अंतो थंडिल्ला छ, बाहिं पि निवेसणस्स एवं चेव छ भवंति, एत्थ अहिया-4 |सिया दूरयरे अणहियासिया आसन्नयरे कायबा ॥ 1363 ॥ ग्रहणकाले प्राप्ते गण्डकदृष्टान्तो भविष्यति, गृहीते शुद्धे च काले प्रस्थापनवेलायां मरुकदृष्टान्तो भविष्यतीति । यद्यगृहीत्वा कुर्वन्ति तर्हि चतुर्ल|घुकं, तस्मात् कालप्रतिलेखनायामियं सामाचारी-दिवसचरमपौरुष्यां चतुर्भागावशेषायां कालग्रहणभूमयस्तिस्त्रः प्रतिलेखितव्याः, अथवा तिस्रः-उच्चारप्रश्रवणकालभूमयः । अन्तरिति-निवेशनस्य त्रीणि उच्चारस्याध्यासितस्थण्डिलानि आसन्ने मध्ये दूरे च प्रतिलेखयति, अनध्यासितस्थण्डिलान्यपि अन्तरेवमेव त्रीणि प्रतिलेखयन्ति, एवमन्तःस्थण्डिलानि पद, बहिरपि निवेशनादेवमेव षटू भवन्ति, अनाध्यासितानि दूतरे अनध्यासितानि भासनतरे क्र्त्व्यानि।
Page #516
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 745 ॥ एमेव य पासवणे बारस चउवीसतिं तु पेहेत्ता । कालस्स य तिन्नि भवे अह सूरो अस्थमुवयाई ॥ 1364 ॥ 4 प्रतिक्र व्याख्या-पासवणे एएणेव कमेणं बारस एवं चउवीसं अतुरियमसंभंतं उवउत्तो पडिलेहेत्ता पच्छा तिन्नि काल- मणाध्य. गहणथंडिले पडिलेहेति । जहण्णेणं हत्थंतरिए, 'aha'tti अनंतरं थंडिलपडिलेहाजोगाणंतरमेव सूरो अस्थमेति, त्तो॥ अस्वाध्या 10 यकनियुआवस्सगं करेइ ॥ 1364 ॥ तस्सिमो विही तो काल्। अह पण निव्वाघाओ आवासं तो करंति सब्वेऽवि । सडाइकहणवाघाययाइ पच्छा गुरू ठति ॥ 1365 ॥ विधिः व्याख्या-अथेत्यानन्तर्ये सूरत्थमणाणंतरमेव आवस्सयं करेंति, पुनर्विशेषणे, दुविहमावस्सगकरणं विसेसेइ-निधा-18 घायं वाघाइमं च, जदि निवाघायं ततो सबे गुरुसहिया आवस्सयं करेंति, अह गुरू सड्ढेसु धम्मं कहेंति तो आवस्सगस्स साहहिं सह करणिजस्स वाघाओ भवति, जंमि वा काले तं करणिज्जं तं हासेंतस्स वाघाओ भन्नै, तओ गुरू निसिज्जहरो य पच्छा चरित्तातियारजाणणहा काउस्सग्गं ठाहिति ॥ 1365 ॥ प्रश्रवणेऽनेनैव क्रमेण द्वादश, एवं चतुर्विंशतिमत्वरितम संभ्रममुपयुक्तः प्रतिलिख्य पश्चात् त्रीणि कालग्रहणस्थण्डिलानि प्रतिलेखयन्ति, जघन्येन । हस्तान्तरिते. अथेत्यनन्तरं स्थण्डिलप्रतिलेखनायोगानन्तरमेव सूर्योऽस्तमे ति, तत आवश्यकं कुर्वन्ति । तस्यायं विधिः-सूर्यास्तमयनानन्तरमेवावश्यक कर्वन्ति, IA द्विविधमावश्यककरणं विशेषयति-निर्याघातं व्याघातवच, यदि निर्व्याघातं ततः सर्वे गुरुसहिताः आवश्यकं कुर्वन्ति, अथ गुरुः श्राद्धानां धर्म कथयति तदाऽऽवश्यकस्य साधुभिः सह करणीयस्य व्याघातो भवति, यस्मिन् वा काले तत् कर्त्तव्यं तं हासयतो व्याघातो भंण्यते, ततो गुरुर्निषद्याधरश्च पश्चात् चारि। बातिचारज्ञानाथ कायोत्सर्ग स्थास्यतः । ॥ 7 ॥ 5 ॥
Page #517
--------------------------------------------------------------------------
________________ सेसा उ जहासतिं आपुच्छित्ताण ठंति सहाणे । सुत्तत्थकरणहे आयरिएं ठियंमि देवसियं ॥ 1366 ॥ ___ व्याख्या-सेसा साहू गुरुं आपुच्छित्ता गुरुगणस्स मग्गओ आसन्ने दूरे आधाराइणियाए जं जस्स ठाणं तं सठाणं, तत्थ पडिक्कमंताणं इमा ठवणा । गुरू पच्छा ठायंतो मज्झेण गंतुं सठाणे ठायै, जे वामओ ते अणंतर सवेण गंतुं सठाणे ठायन्ति, जे दाहिणओ अणंतरसवेण गंतुं ठायंति, तं च अणागयं ठायंति सुत्तत्थसरणहेडं, तत्थ य पुवामेव ठायंता करेमि भंते ! सामाइयमिति सुत्तं करेंति, पच्छा जाहे गुरू सामाइयं करेत्ता वोसिरामित्ति भणित्ता ठिया उस्सग्गं, ताहे देवसियाइयारं चिंतंति, अन्ने भणंति-जाहे गुरू सामाइयं करेंति ताहे पुबढियावि तं सामाइयं करेंति, सेसं कंठं ॥ 1366 ॥ जो हज उ असमत्थो बालो वुड्डो गिलाण प्रित्ण्तो। सो विकहाइ विरहिओ अच्छिज्जा निजरापही ॥ 1367 ॥ __ व्याख्या-परिस्संतो-पाहुणगादि सोवि सज्झायझाणपरो अच्छति, जाहे गुरू ठति ताहे तेवि बालादिया ठायंति एएण विहिणा ॥ 1367 ॥ 1 शेषाः साधवो गुरुमापृच्छय गुरुस्थानस्य पृष्ठत आसन्ने दूरे यथारात्रिकतया यस्य यत् स्थानं तत् स्वस्थानं, तत्र प्रतिकाम्यतामियं स्थापना-गुरुः । पश्चात् तिष्ठन् मध्येन गत्वा स्वस्थाने तिष्ठति, ये वामतस्तेऽनन्तरं सब्येन गत्वा स्वस्थाने तिष्ठन्ति, ये दक्षिणतोऽनन्तरापसव्येन गत्वा तिष्ठन्ति, तत्र चानागतं तिष्ठन्ति सूत्रार्थस्मरणहेतोः, तत्र च पूर्वमेव तिष्ठन्तः करोमि भदन्त ! सामायिकमिति सूत्रं कर्षयन्ति, पश्चायदा गुरवः सामायिकं कृष्ट्वा व्युत्सृजामीति भणित्वा स्थिता उत्सर्गे तदा दैवासिकातिचारं चिन्तयन्ति, अन्ये भणन्ति-यदा गुरवः सामायिकं कुर्वन्ति तदा पूर्व स्थिता अपि तत् सामायिक कुर्वन्ति शेष कण्ठ्यम् । परिश्रान्तः-प्राघूर्णकादिः सोऽपि स्वाध्यायध्यानपरस्तिष्ठति, यदा गुरवस्तिष्ठन्ति तदा तेऽपि बालाद्यास्तिष्ठन्ति एतेन विधिना ।
Page #518
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 746 ॥ उजर आवासगं तु काउं जिणोवैडं गुरूवएसेणं । तिणि थुई पडिलेहा कालस्स इमा विही तत्थ ॥ 13अन् 44 प्रतिक्र मणाध्य व्याख्या-जिणेहिं गणहराणं उवैई ततो परंपरएण जाव अम्हं गुरूवएसेण आगयं तं कार्ड आवस्सयं अण्णे तिणि अस्वाध्याथुतीओ करिति, अहवा एगा एगसिलोगिया, बितिया बिसिलोइया ततिया त तियसिलोगिया, तेसिं समत्तीए कालप- यकनियुडिलेहणविही कायवा ॥ 1368 ॥ अच्छौ ताव विही इमो, कालभेओ ताव वुच्चै तौ कालदुविहो उ होइ कालो वाघाइम एतरो य नायव्वो । वाघातो घंघसालाएं घट्टणं सडकहणं वा ॥ 1369 ॥ व्याख्या-पुषद्धं कंठं, पच्छद्धस्स व्याख्या-जा अतिरित्ता वसही कप्पडिगसेविया य सा घंघसाला, ताए अतिताणं घट्टणपडणाइ वाघायदोसो, सहकहणेण य वेलाइकमणदोसोत्ति । एवमादि ॥ 1369 ॥ वाघाए तइओ सिं दिजइ तस्सेव ते निषेएंति । इयरे पुच्छंति दुवे जोगं कालस्स घेच्छामो ॥ 1370 ॥ व्याख्या-तमि वाघातिमे दोणि जे कालपडियरगा ते निगच्छंति, तेसिं ततिओ अवज्झायादि दिजइ, ते काल 18 ग्रहविधिः 746 ॥ जिनैर्गणधरेभ्य उपदिष्टं ततः परम्परफेण वाचदस्माकं गुरूपदेशेन आगतं तत् कृत्वाऽऽश्यकं अन्ये तिनः स्तुतीः कुर्वन्ति, अथवा एका एकश्लोकिका द्वितीया विलोकिका तृतीया त्रिलोकिका, तासां समाप्ती कालगतिलेखमाविधिः कर्तव्यः । तिटन तावत् विधिय, कालभेदस्तावदुच्यते । पूर्वाध काय, कापश्चास्य व्याख्या-पातिरिक्ता वसतिः कार्यटिकाविता रसायनशाला तस्यां मच्छवां बापशवादियाघातोषः, श्रादभनेव वेलातिकमनदोष इति, एवमादि । तसिन् बाबासवति द्वौ की काव्यविचारली ती निर्वहतः, योस्तृतीय उपाध्यावावियते, न काम
Page #519
--------------------------------------------------------------------------
________________ ***KAISESSIONS गाडियो आपच्छण संदिसाषण कालपवेयणं च सर्व तस्सेव करेंति, एत्थ गंडगदिहतो न भवै, इयरे उवउत्ता चिठ्ठति. सुद्धे काले तत्थेव उवज्झायस्स पवेएंति । ताहे दंडधरो बाहिं कालपडिचरगो चिट्ठइ, इयरे दुयगावि अंतो पविसंति, ताहे उवज्झायस्स समीवे सधे जुगवं पहवेंति, पच्छा एगो नीति दंडधरो अतीति, तेण पट्टविए सज्झायं करेंति, ॥ 1370 ॥ निवाघाए पच्छद्धं अस्यार्थ:आपुच्छण कीकम्मे आवासिय पडियरिय वाघाते । इंदिय दिसा य तारा वासमसज्झाइयं चेव ॥ 1371 ॥ | व्याख्या-निबाघाते दोनि जणा गुरुं आपुच्छंति कालं घेच्छामो, गुरुणा अणुण्णाया 'कितिकम्मति वंदणं काउं दंडगं घेत्तुं उवउत्ता आवासियमासज करेन्ता पमज्जन्ता य निग्गच्छंति, अंतरे य जै पक्खलंति पडंति वा वत्थादि वा विलग्गति कितिकम्मादि किंचि वितहं करेंति ततो कालवाघाओ, इमा काल भूमीपडियरणविही, इंदिएहिं उवउत्ता पडियरंति, 'disa'tti जत्थ चौरोवि दिसा दीसंति, उडुमि जै तिन्नि तारा दीसंति, जै पुण न उवउत्ता अणिहो प्राहिणी आपृच्छासंदिशनकालप्रवेदनानि सर्व तस्मै एवं कुरुतः, अत्र गण्डगदृष्टान्तो न भवति, इतरे उपयुक्तास्तिष्ठन्ति, शुद्धे काले तत्रैवोपाध्यायाय प्रवेदयतः, तदा दण्डधरो बहिः कालं प्रतिचरन् तिष्ठति, इतरौ द्वावपि अन्तः प्रविशतः, तदोपाध्यायस्य समीपे सर्वे युगपत् प्रस्थापयन्ति, पश्चादेको निर्गच्छति दण्डधर भागच्छति, तेन प्रस्थापिते स्वाध्यायं कुर्वन्ति । निर्व्याघाते द्वौ जनी गुरुमापृच्छेते कालं ग्रहीष्यावः, गुरुणाऽनुज्ञातौ कृतिकर्मति वन्दनं कृत्वा दण्डकं गृहीत्वोपयुक्तौ आवश्यिकीमा शय्यां कुर्वन्तौ प्रमार्जयन्तौ च निर्गच्छतः, अन्तरा च यदि प्रस्खलतः पततो वा वस्त्रादि वा विलगति कृतिकर्मादि वा किञ्चिद्वितथं कुरुतस्तदा काल व्याघातः, अयं कालभूमिप्रतिचरणविधिः, इन्द्रियेषूपयुक्तौ प्रतिचरतः, दिश इति यत्र चतनोऽपि दिशो दृश्यन्ते, ऋतौ यदि तिस्रस्तारका दृश्यन्ते, यदि पुनर्नोपयुक्तौ अनिष्टो
Page #520
--------------------------------------------------------------------------
________________ आवश्यक हारिभ द्रीया ॥ 747 ॥ वा इंदियविसओ ऽदिस 'त्ति दिसामोहो दिसाओ वा तारगाओ वा न दीसंति वासं वा पडै, असज्झाइयं वा जायं तो कालवहोत्ति गाथार्थः ॥ 1371 ॥ किं च जै पुण गच्छंताणं छीयं जोडूं ततो नियत्तेंति । निव्वाघाए दोणि उ अच्छंति दिसा निरिक्खता ॥ 1372 / / व्याख्या - तेसिं चैव गुरुसमीवा कालभूमी गच्छंताणं अंतरे जै छीतं जोति वा फुसइ तो नियत्तंति । एवमाइकारणेहिं अवाहया ते दोवि निवाघाएण कालभूमी गया, संडासगादिविहीए पमज्जित्ता निसन्ना उद्घट्टिया वा एक्केको दो दिसाओ निरिक्खंतो अच्छइत्ति गाथार्थः ॥ 1372 ॥ किं च तत्थ कालभूमिए ठिया सज्झायमचिंतता कणगं दद्दूण पडिनियत्तंति । पत्ते य दंडधारी मा बोलं गंडए उवमा ॥ 1373 ॥ व्याख्या-- तत्थ सज्झायं (a) करेंता अच्छन्ति, कालवेलं च पडियरेइ, जै गिम्हे तिण्णि सिसिरे पंच वासासु सत्त कणगारंति (पति) पेच्छेज्ज तहा विनियत्तंति, अह निवाघाएणं पत्ता काल ग्गहणवेला ताहे जो दंडधारी सो अंतो पविसित्ता भै-बहुपडिपुण्णा कालवेला मा बोलं करेह, एत्थ गंडगोवमा पुवभणिया कज्जइत्ति गाथार्थः ॥ 1373 ॥ 1 वेन्द्रियविषयो दिगिति दिग्मोहो दिशो वा तारका वा न दृश्यन्ते वर्षा वा पतति अस्वाध्यायिकं वा जातं तर्हि कालवधः । तयोरेव गुरुसमीपात् कालभूमिं गच्छतोरन्तरा यदि क्षुतं ज्योतिर्वा स्पृशति तदा निवर्त्तेते, एवमादिकारणइख्या हतौ तौ द्वावपि निर्व्याघातेन कालभूमिं गतौ संदंशकादिविधिना प्रमृज्य निषण्णौ ऊर्ध्वस्थितौ वा एकैको द्वे दिशे निरीक्षमाणस्तिष्ठति, तत्र कालभूमौ स्थितौ । तत्र स्वाध्यायं कुर्वन्तौ तिष्ठतः कालवेलां च प्रतिचरतः, यदि ग्रीष्मे त्रीन् शिशिरे पञ्च वर्षासु सप्त कणकान् पश्येतां पततस्तदा विनिवर्त्तेते, अथ निर्व्याघातेन प्राप्ता कालग्रहणवेला तदा यो दण्डधरः सोऽन्तः प्रविश्य भणति - बहुप्रतिपूर्णा कालबेला मा बोलं कुरुत, अत्र गण्डकोपमा पूर्वभणिता क्रियते । 4 प्रतिक्र मणाध्य0 अस्वाध्यायकनिर्युक्तौ कालग्रहविधिः ॥ 747 ॥
Page #521
--------------------------------------------------------------------------
________________ आघोसिए बहूहिं सुयंमि सेसेसु निवडए दंडो । अह तं बहुहिं न सुयं दंडिज्जइ गंडओ ताहे ॥ 1374 ॥ व्याख्या - जहा लोए गामादिदंडगेण आघोसिए बहूहिं सुए थेवेहिं असुए गामादिठिई अकरेंतस्स दंडो भवति, बहूहिं असुए गंडस्स दंडो भवति, तहा इहंपि उवसंहारेयवं । ततो दंडधरे निग्गए कालग्गही उट्ठेइत्ति गाथार्थः ॥ 1374 ॥ so ya imeriso fursat seat संविग्गो चेव वज्जभीरू य । खेअण्णो य अभीरू कालं पडिलेहए साहू ॥ 1372 ॥ व्याख्या - पियधम्मो दढधम्मो य, एत्थ चउभंगो, तत्थिमो पढमभंगो, निच्चं संसारभौबिग्गो संविग्गो, वज्जं -पावं तस्स भीरू - जहा तं न भवति तहा जयै, एत्थ कालविहीजाणगो खेदण्णो, सत्तवंतो अभीरू । एरिसो साहू कालपडिलेहओ, प्रतिजागरकश्च ग्राहकश्चेति गाथार्थः ॥ 1375 / / ते य तं वेलं पडियरंता इमेरिसं कालं तुलेंति कालो संझा य तहा दोवि समप्र्पति जह समं चेव । तह तं तुलेंति कालं चरिमं च दिसं असझाए । 1376 ॥ व्याख्या - संझाए धरेंतीए कालग्गहणमाढत्तं तं कालग्गहणं सम्झाए य जं सेसं एते दोवि समं जहा समप्पंति तहा तं 1 यथा लोके ग्रामादिदण्डकेनाबोषिते बहुभिः श्रुते स्तोकैरश्रुते ग्रामादिस्थितिमकुर्वतो दण्डो भवति, बहुभिरश्रुते गण्डकस्य दण्डो भवति तथेहाध्युपसंहारथितव्यं ततो दण्डधरे निर्गते कालप्राद्युतिष्ठति । स च ईदृशः प्रियधर्माधर्मा च अत्र चत्वारो भङ्गाः, तत्रायं प्रथमो भङ्गः, नित्यं संसारभयोद्विद्मः संविद्मः, वज्रं पापं तस्माद् भीरुः यथा तन्न भवति तथा यतते, अत्र कालविधिज्ञायकः खेदज्ञः सत्ववानभीरुः, ईदृशः साधुः कालप्रति चरकः, तौच तां वेलां प्रतिचरन्तौ ईदृशं कालं तोलयतः, सन्ध्यायां विद्यमानायां कालग्रहणमादृतं, तत् कालग्रहणं सन्ध्यायाश्च यत् शेषं एते द्वे अपि समं यथा समामुतस्तथा तां
Page #522
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया प्रतिक्रमणाध्य. अस्वाध्यायकनियुक्तौ कालग्रहविधिः ॥ 748 ॥ कालवेलं तुलंति, अहवा तिसु उत्तरादियासु संझाए गिण्हंति 'चरिमति अवराए अवगयसंझाएवि गेण्हंति तहाविन दोसोत्ति गाथार्थ्ः॥1376 ॥ सो कालग्गाही वेलं तुलेत्ता कालभूमीओ संदिसावणनिमित्तं गुरुपायमूलं गच्छति । तत्थेमा विहीआउत्तपुब्वभणियं अणपुच्छा ख्लिय्प्द्दिय्वाघाओ|भास्ण्त् मूढसंकिय इंदियविसएतु अमणुण्णे ॥ 1377 ॥ व्याख्या-जहा निग्गच्छमाणो आउत्तो निग्गतो तहा पविसंतोवि आउत्तो पविसति, पुवनिग्गओ चेव जै अणापुच्छाए कालं गेण्हति, पविसंतोवि जै खलै पडै जम्हा एत्थवि कालुब उग्धाओ, अहवा घाउत्ति लेइण्गालादिन्ना। |'भासंत मूडसंकिय इंदियविसए अमणुण्णे' इत्यादि पच्छद्धं सन्यासिकमुपरि वक्ष्यमाणं । अहवा इत्थवि इमो अत्थो। भाणियबो-वंदणं देतो अन्नं भासंतो देह वंदणदुर्ग उवओगेण उ न ददाति किरियासु वा मूढो आवत्तादीसु वा संका कया न कयत्ति बंदणं देतस्स इंदियविसओ वा अमणुण्णमागओ ॥ 1377 ॥ ACCACANCY HARSANAAKAASA // 748 // कालबेला तोलयतः, अथवोत्तरादिषु तिमषु सन्ध्यायां गृहन्ति चरमामिति अपरस्यामपगतसम्भ्यायामपि गृहन्ति, तथापि न दोष इति । स कालग्राही वेला तोलयित्वा कालभूमिसंदिशननिमित्तं गुरुपादमूले गच्छति, तत्रायं विधिः यथा निर्गच्छश्नायुक्तो निर्गतस्तथा प्रविशनपि आयुक्तः प्रविशति, पूर्वनिर्गत एवं वचनापृच्छय कालं गृहाति प्रविशनपि यदि स्खलति पतति यस्मादत्रापि काळ इवोद्धातः, अथवा धात इति लेहकारादिना, भाषमाणेत्यादि, अथवाऽत्राप्ययमों भणितव्यः-वन्दनं ददद् अन्यत् भाषमाणो ददाति वन्दनद्विमुपवोगेन , ददाति क्रियासु वा मूढ भावादिषु वा शा कृता न कृता वेति वन्दनं दवतोऽमनोको पेन्दियविषय बागतः
Page #523
--------------------------------------------------------------------------
________________ OMOMOM SARAN nisIhiyA namukAre kAussagge ya pNcmNgle| कीकम्मं च करिता बीओ कालंतु पडियरै ॥ 1378 ॥ व्याख्या-पविसंतो तिणि निसीहियाओ करेइ नमोखमासमणाणं च नमुक्कारं करेइ, इरियावहियाए पंचउस्सासकालियं उस्सग्गं करेइ, उस्सारिए नमोअरहंताणं पंचमंगलं चेव कहै, ताहे ऽकितिकम्मति बारसावत्तं वंदणं देइ, भणइ य-संदिसह पाउसियं कालं गेण्हामो, गुरुवयणं गेण्हहत्ति, एवं जाव कालग्गाही संदिसावेत्ता आगच्छद ताव बितिओ दंडधरो सो कालं पडियरै, गाथार्थः ॥ 1378 ॥ पुणो पुवुत्तेण विहिणा निग्गओ कालग्गाही। थोवावसेसियाए संझाए ठाति उत्त्राहुत्तो। चउवीसगदुमपुफियपुव्वगमेकेकि अदिसाए ॥ 1379 ॥ व्याख्या-'उत्तराहुत्तो' उत्तरामुखः दंडधारीवि वामपासे ऋजुतिरियदंडधारी पुवाभिमुहो ठाति, कालगहणनिमित्तं च अहस्सासकालियं काउस्सर्ग करेइ, अण्णे पंचुस्सासियं करेइ, उस्सारिते चउवीसत्थयं दुमपुफियं सामण्णपुर्व च, एते तिण्णि अक्खलिए अणुपेहेत्ता पच्छा पुवाए एते चेव अणुपेहेति, एवं दक्खिणाए अवराए इति गाथार्थः ॥ 1379 ॥ गेण्हतस्स इमे. उबघाया जाणियबा प्रविशन सिखो नैषेधिकीः करोति क्षमाश्रमणांश्च नमस्करोति ईपिथिक्यां पञ्चोच्छ्रासकालिकमुत्सर्ग करोति, उत्सारिते नमोऽहंदयः (कथयित्वा) पञ्चमङ्गलमेव कथयति, वदा कृतिकर्मेति द्वादशावर्त वन्दनं ददाति, भणति च-संदिशत प्रादोषिकं कालं गृह्णामि, गुरुवचनं गृहाणे ति, एवं यावत् कालग्राही । संदिश्यागच्छति तावद्वितीयो दण्डधरः स कालं प्रतिचरति, पुनः पूर्वोक्तेन विधिना निर्गतः कालग्राही । दण्डधार्यपि वामपायें ऋजुतिर्यगूदण्डधारी पूर्वाभिमुखः तिष्ठति, कालग्रहणनिमित्तमष्टोच्छासकालिकं कायोत्सर्ग करोति, अन्ये (भणन्ति)-पञ्चोच्छासिकं करोति, उत्सारिते चतुर्विंशतिस्तवं दुमपुष्पिका श्रामण्यपूर्वकं च, एतानि त्रीण्यस्खलितान्यनुप्रेक्ष्य पश्चात् पूर्वस्यामेतान्येवानुप्रेक्षते एवं दक्षिणस्यामपरस्यां । गृहत इमे उपघाता ज्ञातव्याः
Page #524
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया ॥ 749 ॥ बिंदू छीए [य] परिणय सगणे वा संकिए भवे तिण्हं । भात मूढ संकिय इंदियविसए य अमणुण्णे ॥ 1380 ॥ व्याख्या -- गेहंतस्स अंगे जै उदगबिंदू पडेजा, अहवा अंगे पासओ वा रुधिरबिंदू, अप्पणा परेण वा जदि छीयं, अज्झयणं वा करेंतस्स जै अन्नओ भावो परिणओ, अनुपयुक्त इत्यर्थः, 'सगणेऽति सगच्छे तिन्हं साहूणं गजिए संका, एवं विज्जुच्छीयाइसुवि ॥ 1380 ॥ 'भासंत' पच्छद्धस्स पूर्वन्यस्तस्य वा विभासा मूढो व दिसिज्झयणे भासतो यावि गिण्हति न सुज्झे । अन्नं च दिसज्झयणे संकतोऽनिविसए वा । / 1381 ॥ व्याख्या-दिसामोहो से जाओ अहवा मूढो दिसं पडुच अज्झयणं वा, कहं ?, उच्यते, पढमे उत्तराहुत्तेण ठायचं सो पुण बहुत्तो ठायति, अज्झयणेसुवि पढमं चतुवीसत्थओ सो पुण मूढत्तणओ दुमपुष्फियं सामण्णपुवयं कट्टुति । फुडमेव वंजणाभिलावेण भासतो वा कढति, बुडबुडेंतो वा गिण्हइ, एवं न सुज्झति, 'संकंतो' त्ति पुवं उत्तराहुत्तेण ठातियां, ततो बहुत्तेण ठात, सो पुण उत्तराउ अवराहुत्तो ठायति, अज्झयणेसु वि चउवीसत्थयाउ अन्नं चेव खुड्डियायारगादि 1 गृह्णतोऽङ्गे यद्युदकबिन्दुः पतेत् अथवाऽङ्गे पार्श्वयोर्वा रुधिरबिन्दुः, आत्मना परेण वा यदि क्षुतं अध्ययनं वा कर्षतो यद्यन्यतो भावः परिणतः, स्वगच्छे त्रयाणां साधूनां गर्जिते शङ्का, एवं विद्युत्क्षुतादिष्वपि भाषमाण पश्चार्धस्य विभाषा । दिग्मोहस्तस्य जातोऽथवा मूढो दिशं प्रतीत्याध्ययनं वा, कथं ?, उच्यते, प्रथममुत्तरोन्मुखेन स्थातव्यं स पुनः पूर्वोन्मुखस्तिष्ठति, अध्ययनेष्वपि प्रथमं चतुर्विंशतिस्तवः स पुनर्मूढत्वात् द्रुमपुपिकं श्रामण्यपूर्वकं वा कथयति । स्फुटमेव व्यञ्जनाभिलापेन भाषमाणो वा कथयति, बूडबूडायमानो वा गृह्णाति, एवं न शुध्यति, शङ्कमान इति पूर्वमुत्तरोन्मुखेन स्थातव्यं ततः पूर्वोन्मुखेन स्थातव्यं स पुनरुत्तरस्या अपरोन्मुखस्तिष्ठति, अध्ययनेष्वपि चतुर्विंशतिस्तवादन्यदेव क्षुल्लकाचारादि 4 प्रतिक्रमणाध्य अस्वाध्यानिर्युतौ कालग्रहविधिः ॥ 749 ॥
Page #525
--------------------------------------------------------------------------
________________ | अज्झयणं संकमै, अहवा संकै किं अमुगिए दिसाए ठिओ ण वत्ति, अज्झयणेवि किं kar3इयं णवित्ति । 'इंदियविसए य अमणुण्णेऽत्ति अणिहो पत्तो, जहा सोइंदिएण रुइयं वंतरेण वा अट्टहासं कयं, रूवे विभीसिगादि विकृतरूपं दृष्टं, गंधे कलेवरादिगन्धो रसस्तत्रैव स्पर्शोऽग्निज्वालादि, अहवा इठेसु रागं गच्छइ, अणिढेसु इंदियविसएस दोसन्ति गाथार्थः ॥ 1381 ॥ एवमादिउवघायवज्जियं कालं घेत्तुं कालनिवेयणाए गुरुसमीवं गच्छंतस्स इमं भण्णइ जो गच्छंतंमि विही आगच्छंतंमि होइ सो चेव । जं एत्थं णाणत्तं तमहं वोच्छं समासेणं ॥ 1382 ॥ व्याख्या-एसा भद्दबाहुकया गाहा-तीसे अतिदेसे करवि सिद्धसेणखमासमणो पुबद्धभणियं अतिदेसं वक्खाणेइ निसीहिआ आसजं अकरणे खलिय पडिय वाघाए। अपमन्जिय भीए वा छीए छिन्ने व कालवहो ॥ 1 ॥ (प्र्सिद्ध्0)॥ व्याख्या-जदि णितो आवस्सियं न करेइ, पविसंतो निसीहियं करेइ अहवा करणमिति (आसजं अकरणे इति)| 1 अध्ययनं संक्राम्यति, अथवा शकते किममुकस्यां दिशि स्थितो नवेति, अध्ययनेऽपि किं कृष्टं नवेति, इन्द्रियविषपश्चामनोज्ञ इत्यनिष्टः प्राप्तः यथा श्रोत्रेन्द्रियेण रुदितं व्यन्तरेण वाऽदृट्टहासं कृतं रूपे विभीषिकादि विकृतं रूपं दृष्ट गन्धे कलेवरादिगन्धः । अथवेष्टेषु रागं गच्छति अनिष्टेष्विन्द्रियविषयेषु द्वेषमिति । एवमायुपधातवर्जितं कालं गृहीत्वा कालनिवेदनाय गुरुसमीपं गच्छत इदं भण्यते । एषा भद्रबाहुकृता गाथा एतस्यां अतिदेशे कृतेऽपि सिद्धसेनक्षमाश्रमणः पूर्वार्धभणितं अतिदेशं व्याख्यानयति । यदि निर्गच्छन्त आवश्यकीं न कुर्वन्ति प्रविशन्तो नैषेधिकी (न) कुर्वन्ति अथवाऽऽशय्यमकरणे
Page #526
--------------------------------------------------------------------------
________________ | आवश्यक आसजं न करेइ । कालभूमीप गुरुसमीवं पठवियस्स(पहियस्स) जै अंतरेण साणमजाराई छिदंति, सेसपदा पुषभणिया,44 प्रतिक हारिभ- दिएएसु सवेसु कालवधो भवति ॥ 1 ॥ मणाध्य. द्रीया गोणाइ कालभूमीइ हुज्ज संसप्पगा व उद्विज्जा। अस्वाध्या युकनियुकविहसि विजुयंमी गल्जिय उक्काइ काल्व्हो॥2॥ (प्र्सिद्ध्0)॥ 750 ॥ को कालव्याख्या-पढमयाए आपुच्छित्ता गुरू कालभूमि गओ, जै कालभूमिए गोणं निसन्नं संसप्पगादि वा उछि(हि)यादि ग्रहविधिः पेच्छेज तो नियत्तए, जह कालं पडिलेहंतस्स गिण्हंतस्स वा निवेयणाए वा गच्छंतस्स कविहसियादि, तेहिं कालवहो भवति, कविहसियं नाम आगासे विकृतं मुखं वानरसरिसं हासं करेजा । सेसा पया गतार्था इति गाथार्थ्ः॥1॥ कालग्गाही णिवाघातेण गुरुसमीवमागतोइरियावहिया इत्थंतरेऽवि मंगल निवेयणा दारे । सव्वेहि वि पट्टविए पच्छा करणं अकरणं वा॥1383 ॥ व्याख्या-जदिवि गुरुस्स हत्थंतरमेत्ते कालो गहिओ तहावि कालपवेयणाए इरियावहिया पडिक्कमियबा, पंचुस्सास ॥ 750 ॥ 1-आशय्यं न करोति कालग्रहणभूमेः प्रस्थितस्य गुरुसमीपं यद्यन्तरा श्वमार्जारादि छिन्दति, शेषाणि पदानि पूर्व भणितानि, एतेषु सर्वेषु कालवधो भवति । प्रथमतया आपृच्छय गुरुं कालभूमि गतः यदि कालभूमौ गां निषण्णं संसर्पकादि वा उस्थिता(ट्रा)दि पश्वेत् तर्हि निवत, यदि कालं प्रतिलिखतो गृहतः निवेदने वा गच्छतः कपिहसितादि, तैः कालवधो भवति, कपिहसितं नामाकाशे वानरसदृशं विकृतं मुखं हासं कुर्यात् , शेषाणि पदानि गतार्थानि । / कालमाही गुरुसमीपे निव्याघातेनागतः । यद्यपि गुरोईस्तान्तरमाने कालो गृहीतस्तथापि कालप्रवेदने इपिथिकी प्रतिक्रान्तण्या, पञ्चोच्छ्रास
Page #527
--------------------------------------------------------------------------
________________ |मेत्तकालं उस्सग्गं करेंति, उस्सारिएऽवि पंचमंगलयं कडंति, ताहे वंदणं दाउं निवेएंति-सुद्धो पाओसिओ कालोत्ति, ताहे डंडधरं मोत्तुं सेसा सबे जुगवं पडवेंति, किं कारणम् ?, उच्यते, पुवुत्तं जं मरुगदिढतोत्ति ॥ 1383 ॥ सन्निहियाण वडारो पट्टविय पमादि णो दए कालं । बाहि ठिए पडियरए विसई ताएऽवि द्ण्द्द्ध्रो॥1384 ॥ ___ व्याख्या-वडो वंटगो विभागो एगई, आरिओ आगारिओ सारिओ वा एगहु~, वडेण आरिओ वडारो, जहा सो * वडारो सन्निहियाण मरुगाण लब्भइ न परोक्खस्स तहा देसकहादिपमादिस्स पच्छा कालं न देंति, 'दारेऽति अस्य व्याख्या 'बाहि ठिए' पच्छद्धं कंठं ॥ 1384 ॥ सबेहिवि पच्छद्धं अस्य व्याख्यापट्टविय वदिए वा ताहे पुच्छंति किं सुयं ? भंते ! तेवि य कहेंति सव्वं जं जेण सुयं व दिह वा ॥ 1385 ॥ | व्याख्या-दंडधरेण पट्ठविए वंदिए, एवं सोहि वि पट्टविए वंदिए पुच्छा भवै-अजो ! केण किं दिहं सुयं वा ? मात्रकालमुत्सगइ कुर्वन्ति, सत्सारितेऽपि पञ्चमङ्गलं कथयन्ति, ततो वन्दनं दत्वा निवेदयतः-पादोपिकः कालः शुद्ध इति, तदा दण्डधर मुक्त्वा । शेषाः सर्वे युगपत् स्वाध्यायं प्रस्थापयन्ति, किं कारणं ?, उच्यते, पूर्वमुक्तं यस्मात् महकदृष्टान्त इति । वाटो वण्टको विभागः एकार्थाः, आरिक भागारिकः सारिक इति एकार्थाः । वाटेनारिको वाटारः, यथा स वाटारः सन्निहितैर्मरुकैर्लभ्यते न परोक्षेण, तथा देशादिविकथाप्रमादवतः पश्चात् कालं न ददति । द्वारमित्यस्य व्याख्या-बायस्थितः पश्चाध, कण्ठ्यं । सर्वैरपि पश्चाध । दण्डधरेण प्रस्थापिते वन्दिते, एवं सर्वैरपि प्रस्थापिते वन्दिते पृच्छा भवति-आर्य ! केनचित् किञ्चिद् दृष्टं श्रुतं वा',
Page #528
--------------------------------------------------------------------------
________________ आवश्यकहारिभ द्रीया ॥ 751 ॥ दंडधरो पुच्छर अण्णो वा, तेवि सञ्चं (चं) कहेंति, जति सधेहिवि भणियं न किंचि सुयं दिडं वा, तो सुद्धे करेंति सज्झायं । अह एगेणवि किंचि विज्जुमादि फुडं दिडं गज्जियादि वा सुयं तो असुद्धे न करेंतित्ति गाथार्थः ॥ 1385 ॥ अह संकियं - इक्स्स दोन्ह व संकियंमि कीरै न कीरती तिन्हं । सगणंमि संकिए परगणं तु गंतुं न पुच्छति ॥ 1386 ॥ व्याख्या - जदि एगेण संदिद्धं दिहं सुयं वा, तो कीरै सज्झाओ, दोण्हवि संदिद्धे कीरति, तिन्हं विजुमादि एगसंदेहे ण कीरै सज्झाओ, तिन्हं अण्णाण्णसंदेहे कीरै, सगणंमि संकिए परवयणाओऽसज्झाओ न कीरै । खेत्तविभागेण तेसिं चेव असज्झाइयसंभवो ॥ 1386 ॥ 'जं एत्थं णाणत्तं तमहं वोच्छं samAseNaM'ti -- अस्यार्थः कालचक्के णाणत्तगं तु पाओसियंमि सव्वेवि । समयं पठवयंती सेसेसु समं च विसमं वा ॥ 1387 ॥ व्याख्या - एयं सवं पाओसियकाले भणियं, इयाणिं चउसु कालेसु किंचि सामण्णं किंचि विसेसियं भणामि 1 दण्डधरः पृच्छति अन्योवा, तेऽपि सत्यं कथयन्ति, यदि सर्वैरपि भणितं न किञ्चित् दृष्टं श्रुतं वा तदा शुद्धे कुर्वन्ति स्वाध्यायं, अथैकेनापि किञ्चिद्विद्युदादि स्फुटं दृष्टं गर्जितादि वा श्रुतं तदाऽशुद्धे न कुर्वन्ति । अथ शङ्कितं यथेकेन संदिग्धं दृष्टं श्रुतं वा तर्हि क्रियते स्वाध्यायः द्वयोरपि संदेहे क्रियते, त्रयाणां विद्युदादिके एक (समान) संदेहे न क्रियते स्वाध्यायः, त्रयाणामन्यान्यसंदेहे क्रियते, स्वगणे शङ्किते परवचनात् अस्वाध्यायो न क्रियते, क्षेत्रविभागेन तेषामेवास्वाध्यायिकसंभवः । यदत्र नानात्वं तदहं वक्ष्ये समासेनेति । एतत् सर्वं प्रादोषिककाले भणितं इदानीं चतुर्वपि कालेषु किञ्चित् सामान्यं किञ्चित् विशेषितं भणामि 4 प्रतिक्र मणाध्य0 अस्वाध्या यनिर्युक्तिः ॥ 752 ॥
Page #529
--------------------------------------------------------------------------
________________ पाओसियं दंडधरं एकं मोत्तुं सेसा सबै जुगवं पट्टवेंति, सेसेसु तिसु अद्धरत्त वेरत्तिय पाभाइए य समं वा विसमं वा पट्टवेंति ॥ 1387 ॥ किं चान्यत् इंदियमा उत्ताणं हति कणगा उ तिन्नि उक्कोसं । वासासु य तिन्नि दिसा ऊबडे तारगा तिन्नि ॥ 1388 ॥ व्याख्या - सुदु इंदियउवओगउवउत्तेहिं सबकाला पडिजागरिया-घेत्तवा, कणगेसु कालसंखाकओ विसेसो भण्णइतिष्णि गिम्हे उवहणंतित्ति, तेण उक्कोसं भण्णइ, चिरेण उवघाउत्ति, तेण सत्त ( तिण्णि) जहण्णं सेसं मज्झिमं, अस्य व्याख्याकणगा हणंति कालं ति पंच सत्तेव गिम्हि सिसिरवासे । उक्का उ सरेहागा रेहारहितो भवे कणओ ॥ 1389 ॥ व्याख्या -- कणगा गिम्हे तिन्नि सिसिरे पंच वासासु सत्त उवहणंति, उक्का पुणेगावि, अयं चासिं विसेसो-कणगो सण्हरेहो पगासरहिओ य, उक्का महंतरेहा पकासकारिणी य, अहवा रेहारहिओ विष्फुलिंगो पभाकरो उक्का चैव ॥ 1389 ॥ 'वासासु तिण्णि दिसा' अस्य व्याख्या - वासासु य तिन्नि दिसा हवंति पाभाइयंमि कालंमि । सेसेसु तीसु चौरो उडुंमि चौरो चउदिसिंपि । / 1390 ॥ + 1 प्रादोषिकं दण्डधरमेकं मुक्त्वा शेषाः सर्वे युगपत् प्रस्थापयन्ति, शेषेषु त्रिषु अर्धरात्रिके वैरात्रिके प्राभातिके च समं वा वियुक्ता वा प्रस्थापयन्ति । सुष्ठु इन्द्रियोपयोगोपयुक्तैः सर्वे कालाः प्रतिजागरितव्या ग्रहीतव्याः, कनकविषये कालकृतः संख्याविशेषो भण्यते प्रयो ग्रीष्मे उपन्नन्तीति तेनोत्कृष्टं भव्यते चिरेणोपघात इति, तेन सप्त जघन्यतः शेषं मध्यमं । कनका ग्रीष्मे त्रयः शिशिरे पञ्च वर्षासु सप्तोपन्नन्ति, उल्का पुनरेकापि, अयं चानयोर्विशेषः - कनकः लक्ष्णरेखः प्रकाशरहित, उसका महदेखा प्रकाशकारिणी च, अथवा रेखारहितो विस्फुलिङ्गः प्रभाकर उल्केव । वर्षासु तिस्रो दिशः
Page #530
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया ॥ 752 ॥ . व्याख्या-जत्थ ठिओ वासाकाले तिन्निवि दिसा पेक्खइ तत्थ ठिओ पाभाइयं कालं गेण्हइ, सेसेसु तिसुवि कालेसुर वासासु (उडुबद्धे सवेसु)जत्थ ठिओ चौरोवि दिसाभागे पेच्छइ तत्थ ठिओऽविगेण्हइ ॥ 1390 ॥ 'उडुबद्धे तारगा तिन्नि 4 प्रतिक्र मणाध्य अस्य व्याख्या अस्वाध्यातिसु तिन्नि तारगाओ उडुमि पाभातिए अदिहेऽवि। वासासु [य] तारगाओ चौरो छन्ने निविट्ठोऽवि ॥ 1391 ॥ | यनियुक्तिः __व्याख्या-तिसु कालेसु पाओसिए अहरत्तिए वेरत्तिए, जति तिनि ताराओ जहण्णेण पेच्छंति तो गिण्हंति, उडुबद्धे चेव अब्भादिसंथडे जैवि एकंपि तारं न पिच्छंति तहावि पाभाइयं कालं गेण्हंति, वासाकाले पुण चौरोवि काला अब्भाइसंथडे तारासु अदीसंतासुवि गेण्हति ॥ 1391 ॥ 'छन्ने निविट्ठोऽत्ति अस्य व्याख्याठाणासइ बिंदूसु अगिण्हं चिहोवि पच्छिमं कालं । पडियरै बहिं एक्को एको [व] अंतडिओ गिण्हे ॥ 1392 ॥ __व्याख्या-जदिवि वसहिस्स बाहिं कालग्गाहिस्स ठाओ नत्थि ताहे अंतो छण्णे उद्धडिओ गेण्हति, अह उद्धठियस्सवि अंतो ठाओ नत्थि ताहे छण्णे चेव निविठ्ठो गिण्हइ, बाहिटिओवि एक्को पडियरै, वासबिंदुसु पडतीसु नियमा अंतोठिओ यन्त्र स्थितो वर्षारात्रकाले तिम्रोऽपि दिशः प्रेक्षते तत्र स्थितः प्राभातिक कालं गृह्णाति, शेषेषु विष्वपि कालेषु वर्षासु यत्र स्थितश्चतुरो दिग्विभागान् प्रेक्षते तत्र स्थितोऽपि गृह्णाति । ऋतुबद्धे तारकास्तिस्रः । त्रिषु कालेषु प्रादोषिके अर्धरात्रिके वैरात्रिके यदि तिनस्तारका जघन्येन प्रेक्षेत तदा गृहीयात्, ॥ 752 ॥ ऋतुबद्धे एव अभ्राद्याच्छादिते यद्यपि एकामपि तारिकां न पश्यन्ति तथापि प्राभातिकं कालं गृह्णन्ति, वर्षाकाले पुनश्चत्वारोऽपि काला अभ्राद्याच्छादिते तारास्वदृश्यमानास्वपि गृह्णन्ति । छन्ने निविष्ट इति । यद्यपि बसतेबहिः कालग्राहिणः स्थानं नास्ति तदाऽन्तश्छन्ने अर्वस्थितो गृह्णाति, अथोस्थितस्याप्यन्तः स्थानं नास्ति तदा छने एवं निविष्टो गृह्णाति, बहिःस्थितोऽप्येकः प्रतिचरति, वर्षाबिन्दुषु पतस्सु नियमादन्तःस्थितो.
Page #531
--------------------------------------------------------------------------
________________ गिहै, तत्थवि उद्घट्ठिओ निसण्णो वा, नवरं पडियरगोवि अंतो ठिओ चेव पडियरै, एस पाभाइए गच्छुवग्गहट्ठा अववायविही, सेसा काला ठाणासति न घेत्तवा, आइण्णतो वा जाणियवं । / 1392 / / कस्स कालस्स कं दिसमभिमुहेहिं ठायवमिति भाष्यते पाओस अडरते उत्तरदिसि पुव्व पेहए कालं । वेरत्तियंमि भयणा पुव्वदिसा पच्छिमे काले ॥ 1393 ॥ व्याख्या - पाओसिए अङ्कुरत्तिए नियमा उत्तराभिमुहो ठाइ, 'वेरत्तिए bhayaNa'tti इच्छा उत्तराभिमुहो पुवाभिमुहो वा, पाभाइए नियमा पुधामुहो । 1393 ॥ इयाणिं कालग्गहणपरिमाणं भण्णइ कालचक्कं उक्कोसएण जहन्न तियं तु बोद्धव्वं । बीयप एणं तु दुगं मायामयविप्पमुक्काणं ॥ 1394 ॥ व्याख्या - उस्सग्गे उक्कोसेणं चत्तारि काला घेप्पंति, उस्सग्गे चेव जहण्णेण तिगं भवति, 'बितियपएऽत्ति अववाओ, | तेण कालदुगं भवति, अमायाविनः कारणे अगृह्यमाणस्येत्यर्थः, अहवा उक्कोसेणं चउक्कं भवति, जहण्णेण हाणिपदे तिंगं 1 गृह्णाति तत्राप्यूर्ध्वस्थितो निषग्णो वा नवरं प्रतिचरकोऽपि अन्तः स्थित एव प्रतिचरति, एष प्राभातिके गच्छोपग्रहार्थायापवादविधिः, शेषाः कालाः स्थानेऽसति न ग्रहीतव्याः, आचरणातो वा ज्ञातव्यं । कस्मिन् काले कां दिशमभि मुखैः स्थातव्यमिति । प्रादोषिके अर्धरात्रिके नियमादुत्तरोन्मुखस्तिष्ठति, वैरात्रिके भजनेति इच्छा उत्तराभिमुखः पूर्वाभिमुखो वा, प्राभातिके नियमात् पूर्वोन्मुखः । इदानीं कालग्रहणपरिमाणं भव्यते- उत्सर्गे उत्कृष्टतश्चत्वारः काला गृह्यन्ते, उत्सर्गे एव जघन्येन त्रिकं भवति, द्वितीयपदमिति अपवादः तेन कालद्विकं भवति । अथवोत्कृष्टतश्चतुष्कं भवति, जघन्येन हानिपदे त्रिकं
Page #532
--------------------------------------------------------------------------
________________ आवश्यक- भवति, एकंमि अगहिए इत्यर्थः, बितिए हाणिपदे कए दुगं भवति, द्वयोरग्रहणत इत्यर्थः, एवममायाविणो तिन्नि वा प्रतिक्रहारिभ- अगिण्हंतस्स एक्को भवति, अहवा मायाविमुक्तस्य कारणे एकमपि कालमगृहृतो न दोषः, प्रायश्चित्तं न भवतीति मणाध्य0 द्रीया 18|गाथार्थ्ः॥ 1394 ॥ कहं पुण कालचउक्कं ?, उच्यते अस्वाध्याफिडियंमि अड्डरत्ते कालं चित्तुं सुवंति जागरिया । ताहे गुरू गुणंती चउत्थि सब्वे गुरू सुअइ ॥ 1395 ॥ लयनियुक्ति ॥ 753 ॥ ___ व्याख्या-पादोसियं कालं घेत्तुं सबे सुत्तपोरिसिं काउं पुन्नपोरिसीए सुत्तपाढी सुवंति, अत्थचिंतया उक्कालियपाढिणो जय जागरंति, जाव अडरत्तो, ततो फिडिए अट्ठरत्ते कालं घेत्तुं जागरिया सुयंति, ताहे गुरू उठेत्ता गुणेति, जाव चरिमो पत्तो, चरिमजामे सबे उद्वित्ता वेरत्तियं घेत्तुं सज्झायं करेंति, ताहे गुरू सुवति । पत्ते पाभाइयकाले जो पाभाइयं कालं घेच्छिहिति सो कालस्स पडिकमिउं पाभाइयकालं गेण्हइ, सेसा कालवेलाए पाभाइयकालस्स पडिक्कमंति, ततो आवस्सयं करेंति, एवं चौरो काला भवंति ॥ 1395 ॥ तिण्णि कहं ?, उच्यते, पाभाइए अगहिए सेसा तिन्नि, अहवा__ गहियमि अडरत्ते वेरत्तिय अगहिए भवै तिन्नि । वेरत्तिय अड्डरत्ते ऐ उवओगा भवे दुण्णि ॥ 1396 ॥ भवति, एकस्मिन्नगृहीते । द्वितीयस्मिन् हानिपदे कृते द्विकं भवति, एवममायाविनस्त्रीन् वाऽगृह्णत एको भवति, अथवा, कधं पुनः कालचतुष्कं ? / प्रादोषिकं कालं गृहीत्वा सर्वे सूत्रपौरुषीं कृत्वा पूर्णायां पौरुष्यां सूत्रपाठिनः स्वपन्ति, अर्थचिन्तका उत्कालिकपाठकाश्च जागरन्ति यावदर्धरात्रः, ततः स्फिटितेऽर्धरात्रे कालं गृहीत्वा जागरिताः स्वपन्ति, तदा गुरव उत्थाय गुणयन्ति यावच्चरमः प्राप्तः, चरमे यामे सर्वे उत्थाय वैरात्रिकं गृहीत्वा स्वाध्यायं ॥ 753 ॥ कुर्वन्ति, तदा गुरवः स्वपन्ति, प्राप्ते प्राभातिककाले यः प्राभातिकं कालं ग्रहीष्यति स कालं प्रतिक्रम्य प्राभातिककालं गृह्णाति, शेषाः कालवेलायां प्राभा. तिककालस्य प्रतिकाम्यन्ति, तत आवश्यक कुर्वन्ति, एवं चत्वारः काला भवन्ति, यः कथं?, उच्यते, प्राभातिकेऽगृहीते शेषास्त्रयः, अथवा
Page #533
--------------------------------------------------------------------------
________________ SARALA पडिजग्गियंमि पढमे बीयविवजा हवंति तिन्नेव । पाओसिय वेरत्तिय ऐउवओगा उ दुण्णि भवे ॥ 1397 ॥ ___ गाथाद्वयस्यापि व्याख्या-वेरत्तिए अगहिए सेसेसु तिसु गहिएसु तिण्णि, अड्डरत्तिए वा अगहिए तिण्णि, दोणि कह ?, उच्यते, पारसियाडरत्तिएसु गहिएसु सेसेसु अगहिएसु दोणि भवे, अहवा पाउसियवेरत्तिए गहिए य दोन्नि, अहवापारसियपाभाइएसु अगहिएसुदोण्णि, एत्थवि कप्पे पाउसिए चेव अणुवहएण उवओगओ सुपडियग्गिएणसबकालेण पढंति न दोसो, अहवा वेरतिय अड्डरत्तियेऽगहिए दोण्णि अहवा अड्डरत्तियपाभाइयगहिएसु दोणि अहवा वेरत्तियपाभाइ । एसु गहिएसु, जदा एक्को तदा अण्णतरंगेण्हइ । कालचउक्ककारणा इमे कालचउक्के गहणं उस्सग्गविही चेव, अहवा पाओसिए गहिए उवहए अद्वरत्तं घेत्तुं सज्झायं करेंति, पाभाइओ दिवसहा घेतबो चेव, एवं कालचउक्कं दिलु, अणुवहए पाओसिए सुपडियग्गिए सवं राई पति, अड्डरत्तिएणवि वेरत्तियं पदंति, वेरत्तिएणवि अणुवहएण सुपडियग्गिएण पाभाइय असुद्धे उद्दिष्टं divasa. ovi pddhNti| कालचउक्के अग्गहणकारणा इमे-पाउसियं न गिण्हंति असिवादिकारण ओन सुज्झति वा, अडरत्तियं नगिण्हति वैरात्रिकेऽगृहीते शेषेषु त्रिषु गृहीतेषु त्रयः, अर्धरात्रिके वाऽगृहीते त्रयः, द्वौ कथं ?, उच्यते, प्रादोषिकार्धरात्रिकयोहीतयोः शेषयोरगृहीतयोद्धौं भवतः, अथवा प्रादोषिकवैरात्रिकयोगृहीतयोह्रौं च अथवा प्रादोषिकप्राभातिकयोरगृहीतयोह्रौं, अत्रापि कल्पे प्रादोषिकेणानुपहतेनैबोपयोगतः सुप्रतिजागरितेन सर्वकालेषु पठति न दोषः, अथवा वैरात्रिक अर्धरात्रिकेऽगृहीते द्वौ अथवा अर्धरात्रिकप्राभातिकयोहीतयोर्3हीं, अथवा वैरात्रिकामाभातिकयोहीतयोद्वौं, यदैकस्तदाऽन्यतरं गृह्णाति । कालचतुष्ककारणानीमानि-कालचतुष्कग्रहणं उत्सर्गविधिरेव, अथवा प्रादोषिके गृहीते उपहतेऽर्धरात्रं गृहीत्वा स्वाध्याय कुर्वन्ति, प्राभातिको दिवसार्थं ग्रहीतव्य एव, एवं कालचतुष्कं दृष्ट, अनुपहते प्रादोषिके सुप्रतिजागरिते सर्वा रात्रिं पठन्ति, अर्धरात्रिकेणापि वैरात्रिके पठन्ति, वैरात्रिकेणाप्यनुपहतेन सुप्रतिजागरितेन प्राभातिके कालेऽशुद्ध उद्दिष्ट दिवसतोऽपि पठन्ति । कालचतुरकेऽग्रहणकारणानीमानि-पादोषिक न गृह्णन्ति अशिवादिकारणतः न शुध्यति वा, अर्धरात्रिकं न गृह्णन्ति
Page #534
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया ॥ 754 ॥ कारणतो ण सुज्झति वा पाओसिएण वा सुपडियग्गिएण पढंति न गेण्हंति, वेरत्तियं कारणओ न गिण्हंति न सुज्झइ वा, पाओसिय अङ्कुरत्तेण वा पढंति, तिन्नि वा णो गेण्हंति, पाभाइयं कारणओ न गिण्हइ न सुज्झइ वा वेरत्तिएणेव दिवसओ पढति । / 1397 ॥ इयाणिं पाभाइयकालग्गहणविहिं पत्तेयं भणामि - पाभाइयकालंमि उ संचिक्वे तिन्नि छीयरुन्नाणि । परवयणे खरमाई पावासुय एवमादीणि ॥ 1398 ॥ व्याख्या त्वया भाष्यकारः स्वयमेव करिष्यति । तत्थ पाभाइयंमि काले गहणविही पठवणविही य, तत्थ गहणविही इमा । नवकालवेलसेसे उवग्गहियाट्टया पडिक्कमह । न पडिक्कमै वेगो नववारहए धुवमसज्झाओ ! | ( bhA0 224) // व्याख्या - दिवसओ सज्झायविरहियाण देसादिकहा संभववज्जणट्ठा मेहावीतराण य पलिभंगवज्जणट्ठा, एवं सबेसिमणुग्गहट्ठा नवकालग्गहणकाला पाभाइए अणुण्णाया, अओ नवकालग्गहणवेलाहिं सेसाहिं पाभाइयकालग्गाही 1 कारणतो न शुध्यति वा, प्रादोषिकेण वा सुप्रतिजागरितेन पठन्ति न गृह्णन्ति, वैरात्रिकं कारणतो न गृह्णन्ति न शुध्यति वा, प्रादोषिकार्धरात्रिकाभ्यामेव पठन्ति, श्रीनू वा न गृह्णन्ति, प्राभातिकं कारणतो न गृह्णाति न शुध्यति वा, वैरात्रि केणैव दिवसे पठन्ति । इदानीं प्राभातिककालग्रहणविधिं पृथक् भणामि तत्र प्राभातिके काले ग्रहणविधिः प्रस्थापनविधिश्व-तत्र ग्रहणविधिरयं दिवसे स्वाध्यायविरहितानां देशादिकथासंभववर्जनाय मेधाविनामितरेषां च विघ्नवर्जनार्थं, एवं सर्वेषामनुग्रहार्थाय नवकालग्रहणकालाः प्राभातिकेऽनुज्ञाताः, अतो नवकालग्रहणवेलासु शेषासु प्राभातिककालग्राही 4 प्रतिक्रमणाध्य0 अस्वाध्या यनिर्युक्तिः ॥ 754 ॥
Page #535
--------------------------------------------------------------------------
________________ कालस्स पडिक्कमति, सेसावि तं वेलं पडिक्कमंति वा न वा, एगो नियमा न पडिक्कमै, जै छीयरुदिदादीहिं न सुज्झइ तो सो चेव वेरत्तिओ सुपडियग्गिओ होहितित्ति । सोवि पडिक्कतेसु गुरुणो कालं निवेदित्ता अणुदिए सूरिए कालस्स पडिक्कमति, जै घेप्पंतो नववारे उवहओ कालो तो नजइ धुवमसज्झाइयमस्थित्ति न करेंति सज्झायं ॥ 224 ॥ नववारगहणविही इमो-'संचिक्खे तिण्णि chItaruNNANi'tti अस्य व्याख्या इक्किक्क तिन्नि वारे छीयाइहयंमि गिण्हए कालं । चोएइ खरो बारस अणिविसए अ कालवहो ॥ 225 ॥ (भा0)॥ व्याख्या-एकस्स गिण्हओ छीयरुदादिहए संचिक्खइत्ति ग्रहणाद्विरमतीत्यर्थः, पुणो गिण्हइ, एवं तिणि वारा, तओ परं अण्णो अण्णमि थंडिले तिण्णि वाराउ, तस्तवि उवहए अण्णो अण्णमि थंडिले तिण्णि वारा, तिण्हं असई। दोणि जणा णव वाराओ पूरेइ, दोण्हवि असतीए एक्को चेव णववाराओ पूरेइ, थंडिलेसुवि अववाओ, तिसु दोसु वा॥ 1 कालस्य प्रतिक्राम्यति, शेषास्तु तस्यो वेलायां प्रतिकाम्यन्ति वा न वा, एको नियमान प्रतिकाम्यति, यदि क्षुतरोदनादिभिर्न शुध्यति तदा स एव । वैरात्रिकः सुप्रतिजागरितो भविष्यतीति । सोऽपि प्रतिक्राम्य गुरोः कालं निवेद्यानुदिते सूर्ये कालात् प्रतिकाम्यति, यदि गृह्यमाणो नववारानुपहतः काल-| स्तहि ज्ञायते ध्रुवमस्वाध्यायिकमस्ति इति न कुर्वन्ति स्वाध्यायं । नववारग्रहणविधिरयं-एकस्मिन् गृहति क्षुतरुदितादिभिहते प्रतीक्षते । पुनगृह्णाति, एवं बीन् वारान् , ततः परमन्योऽन्यस्मिन् स्थण्डिले श्रीन वारान् , तस्याप्युपहतेऽन्योऽन्यस्मिन् स्थण्डिले ब्रीन वारान् , विष्वसत्सु द्वौ जनौ नव वारान् पूरयतः, द्वयोरप्यसतोरेक एव नव वारान् पूरयति, स्थण्डिलेवप्यसत्सु अपवादः, त्रिषु द्वयोवा
Page #536
--------------------------------------------------------------------------
________________ आवश्यक हारिभद्रीया ॥ 755॥ एक्कमि वा गिण्हतीति ॥225॥'प्र्व्य्न्ने खरमाई' अस्य व्याख्याऽचोएइ खरो पच्छद्धं चोदक आह-जदि रुदतिमणिढे काल- प्रतिक्रवहो ततोखरेणरडिते बारह वरिसे उवहमौ, अण्णेसुवि अणिहैंदियविसएसु एवं चेव कालवहो भवतु?, आचार्य आह-18 मणाध्य0 चोअग mANusa'NiDhe कालवहो सेसगाण उफारो। पावासुआइ पुटिव पन्नवणमणिच्छ उग्घाडे ॥226(भा0)| अस्वाध्या___ व्याख्या-माणुससरे अणिढे कालवहो 'sesaga'tti तिरिया तेसिं जै अणिठो पहारसदो सुबै तो कालवधो, 'पावा-1 यनियुक्तिः siya'tti मूलगाथायां योऽवयवः अस्य व्याख्या-पावासुयाय' पच्छद्धं, जै पाभाइयकालग्गहणवेलाए पावासियभज्जा पइणो गुणे संभरंती दिवे दिवे रोएती, रुवणवेलाए पुवयरो कालो घेत्तबो, अहवा सावि पचुसे रोवेजा ताहे दिवा गंतुंटू पण्णविजइ, पण्णवणमनिच्छाए उग्घाडणकाउस्सग्गो कीरै ॥ 226 ॥ 'एवमादीणि त्ति अस्यावयवस्य व्याख्या वीसरसहरुअंते अव्वत्तगडिंभगंमि मा गिण्हे । गोसे दरपट्टविए छीए छीए तिगी पेहे ॥ 227 (भा0)॥ व्याख्या-अच्चायासेण रुयंत वीरसं भन्नै, तं उवहणए, जं पुण महुरसई घोलमाणं च तं न उवहणति, जावमजंपिरं 755 ॥ एकस्मिन् वा गृहन्ति । चोदयति खरः पश्चाध, यदि रोदत्यनिष्टे कालवधो रटिते ततः खरेण द्वादश वर्षाण्युपहव्यता,(काल)अन्येष्वपि अनिष्टेन्द्रियविषये प्वप्येवमेव कालवधो भवतु । मनुष्यस्वरेऽनिष्टे कालवधः शेषाः-तिर्यञ्चस्तेषां यदि अनिष्टः प्रहारशब्दः श्रूयते तर्हि कालवधः, यदि प्राभातिककालग्रहणवेलायां प्रोषितपतिका स्त्री पत्युर्गुणान् स्मरन्ती दिवसे 2 रोदिति, रोदनवेलायाः पूर्वमेव कालो ग्रहीतव्यः, अथ च साऽपि प्रत्युषसि रुद्यात् तदा दिवसे गत्वा 4 प्रज्ञाप्यते, प्रज्ञापनामनिच्छन् या उद्घाटनकायोत्सर्गः क्रियते । अत्यायासेन रोदनं तत् विरसं भव्यते, तदुपहन्ति, यत् पुनर्घोलमानं मधुरशब्दं च तन्नोपहन्ति यावदजल्पाकं
Page #537
--------------------------------------------------------------------------
________________ H तामवत्तं, ते अप्पेणवि वीसरेण उवहणइ, महंतं उस्सुंभरोवणेण उवहणइ, पाभाइयकालग्गहणविही गया, इयाणि पाभाइयपठ्ठवणविही, 'गोसे दर पच्छद्धं, 'गोसित्ति, उदितमादिच्चे, दिसालोयं करेत्ता पठ्ठवेंति, 'दरपट्टविएऽत्ति अद्धपदविए jar3a छीतादिणा भग्गं पठ्ठवणं अण्णो दिसालोयं करेत्ता तत्थेव पवेति, एवं ततियवाराए । दिसावलोयकरणे इमं कारणं आइन्न पिसिय महिया पेहित्ता तिन्नि तिन्नि त्थान्नाई। नववारहए काले हउत्ति पढमाइ न पढंति ॥ 1399 ॥ ___ व्याख्या-'आइण्णा pisiya'tti आइण्णं-पोग्गलं तं कागमादीहिं आणियं होजा, महिया वा पडिउमारद्धा, एवमाई एगठाणे ततो वारा उवहए हत्थसयबाहिं अण्णं ठाणं गंतुं पेहंति-पडिलेहेंति, पठविंतित्ति वुत्तं भवति, तत्थवि पुवुत्तविहिणा तिन्नि वारा पठ्ठवेंति, एवं वितियठाणेवि असुद्धे तओवि हत्थसयं अन्नं ठाणं गंतु तिन्नि वारा पुवुत्तविहाणेण INGACASSACRECHARGERS तावदव्यक्तं, तदल्पेनापि विस्वरेणोपहन्ति, महान् उदश्रुभररोदनेनोपहन्ति, प्राभातिककालग्रहणविधिर्गतः, इदानीं प्राभातिकप्रस्थापन विधिःउदिते आदित्ये दिगवलोकं कृत्वा प्रस्थापयन्ति, अर्धप्रस्थापिते यदि क्षुतादिना भग्नं प्रस्थापनं अन्यो दिगवलोकं कृत्वा तत्रैव प्रस्थापयति, एवं तृतीयवारायामपि, दिगवलोककरणे इदं पुनः कारणं । आकीर्ण-पुद्गलं तत् काकादिभिरानीतं भवेत् महिका वा पतितुमारब्धा, एवमादिभिरेकस्थाने उपहते त्रीन् वारान् : हस्तशतात् बहिरग्यस्मिन् स्थाने गत्वा प्रतिलेखयन्ति प्रस्थापयन्ति इत्युक्तं भवति, तत्रापि पूर्वोक्तविधिना तिस्रो वाराः प्रस्थापयन्ति, एवं द्वितीयस्थानेयशुद्ध ततोऽपि हस्त शतात्परतोऽन्यस्मिन् स्थाने गत्वा श्रीन वारान पूर्वोक्तविधानेन
Page #538
--------------------------------------------------------------------------
________________ 4 प्रतिक्रमणाध्य अस्वाध्यायनियुक्तिः द्रीया आवश्यक- पट्ठवेंति, जै सुद्धं तो करेंति सज्झायं, नववारहए खुताइणा णियमा हओ, (ततो)पढमाए पोरिसीए न करेंति सज्झायमिति हारिभ- गाथार्थः ॥ 1399 ॥ पद्ववियंमि सिलोगे छीए पडिलेह तिन्नि अन्नत्थ । सोणिय मुत्तपुरीसे घाणालोअं परिहरिजा ॥ 1400 ॥ __ व्याख्या-जदा पठ्ठवणाए तिन्नि अज्झयणा समत्ता, तदा उवरिमेगो सिलोगो कड्डियबो, तंमि समत्ते पट्टवणं sm॥756॥ ppar3a, वितियपादो गयत्थो 'soNiya'tti अस्य व्याख्या आलोअंमि चिलमिणी गंधे अन्नत्थ गंतु पकरंति । वाघाइयकालमी दंडग मरुआनवरि नत्थि ॥ 1401 ॥ | व्याख्या-जत्थ सज्झायं करेंतेहिं सोणियवच्चिगा दीसंति तत्थ न करेंति सज्झाय, कडगं चिलिमिलिं वा अंतरे दातुं करेंति, जत्थ पुण सज्झायं चेव करेन्ताण मुत्तपुरीसकलेवरादीयाण गंधे अण्णमि वा असुभगंधे आगच्छंते तत्थ । सज्झायं न करेंति, अण्णपि बंधणसेहणादिआलोयं परिहरेजा, एयं सर्व निवाघाए काले भणियं ॥ वाघाइमकालोऽपि एवं चेव, नवरं गंडगमरुगदिहंता न संभवंति ॥ 1401 ॥ प्रस्थापयन्ति, यदि शुद्ध तर्हि कुर्वन्ति स्वाध्याय, नववारहते क्षुतादिना नियमात् हतस्ततः प्रथमायां पौरुष्यां न कुर्वन्ति स्वाध्याय्ण्। यदि प्रस्थापने त्रीण्यध्ययनानि समाप्तानि तदोपर्येकः श्लोकः कथयितव्यः, तस्मिन् समाते प्रस्थापनं समाप्यते, द्वितीयपादो गतार्थः, यत्र स्वाध्यायं कुर्वनिः शोणितवर्चिका Czyante तत्र न कुर्वन्ति स्वाध्याय, कटकं चिलिमिलिं वाऽन्तरा दत्त्वा कुर्वन्ति, यन्त्र पुनः स्वाध्यायमेव कुर्वतां मूत्रपुरीषादिकलेवरादिकानां गन्धोऽन्यो वा गन्धोऽशुभ आगच्छति तत्र स्वाध्यायं न कुर्वन्ति, अन्यमपि बन्धनसेधनाद्यालोकं परिहरेत्, एतत् सर्व निर्व्याघाते काले भणितं, व्याघातकालोऽप्येवमेव, नवरं गण्डगमरुकदृष्टान्तौ न संभवतः । SCR15SCREC-24- // 756 //
Page #539
--------------------------------------------------------------------------
________________ एएसामन्नरेऽसज्झाए जो करेइ सज्झायं । सो आणाअणवत्थं मिच्छन्त विराहणं पावे ॥ 1402 ॥ व्याख्या - निगदसिद्धा ॥ 1402 ॥ ' असज्झाइयं तु दुविहं' इत्यादिमूलद्वारगाथायां परसमुत्थमस्वाध्यायिक द्वारं सप्रपचं गतं इदानीमात्मसमुत्थास्वाध्यायिकद्वारावयवार्थप्रतिपादनायाह आयसमुत्थमसज्झाइयं तु एगविध होइ दुविहं वा । एगविहं समणाणं दुविहं पुण होइ समणीणं ॥ 1403 ॥ व्याख्या - पूर्वार्द्ध कण्ठ्यं, पश्चार्द्धव्याख्या स्त्वियं-ऐगविहं समणाणं तच्च व्रणे भवति, समणीणं दुविहं- व्रणे ऋतुसंभवे चेति गाथार्थः ॥ 1403 ॥ एवं त्रणें विधानं धोयंमि उ निष्पगले बंधा तिन्नेव हुंति उक्कोसं । परिगलमाणे जयणा दुविहंमि य होइ कायव्वा ॥ 1404 ॥ व्याख्या- पढमं चिय वणो हत्थस्य बाहिं धोवित्तु निप्पगलो कओ, ततो परिगलंते तिण्णि बंधा जाव उक्कोसेणं गालंतो वाएइ, तत्थ जयणा वक्खमाणलक्खणा, 'दुविह' मिति दुविहं वणसंभवं ऊयं च । दुविहेऽवि एवं पग जयणा कायवा ॥ 1404 ॥ समणो उ वणिव्व भगंदरिव्व बंधं करितु वाएइ । तहवि गलंते छारं दाउं दो तिन्नि बंधा उ । / 1405 / / 1 एकविधं श्रमणानां तच वणे भवति, श्रमणीनां द्विविधं । एवं व्रणे विधानं प्रथममेव व्रणो हस्तशतात् बहिः प्रक्षाल्य निष्प्रगलः कृतः, ततः परिगलति त्रयो बन्धाः यावदुत्कृष्टेन गलनान्वितो वाचयति, तत्र यतना वक्ष्यमाणलक्षणा, द्विविधं व्रणसंभवमार्त्तवं च द्विविधेऽप्येवं पट्टकयतना कर्त्तव्या
Page #540
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया 529 4 प्रतिक्रमणाध्य. ॥ 757 ॥ __ व्याख्या-वणे धोवंमि निप्पगले हत्थसय बाहिरओ पट्टगं दाउं वाएइ, परिगलमाणेण भिन्ने तंमि पट्टगे तस्स उवरिं। छारं दाउं पुणो पट्टगं देइ वाएइ य, एवं तैयंपि पट्टगं बंधेज वायणं देजा, तओ परं गलमाणे हत्थसय बाहिरं गंतुं व्रण- पट्टगे य धोविय पुनरनेनैव क्रमेण वाएइ । अहवा अण्णत्थ पढंति ॥ 1405 ॥ | एमेव य समणीणं वर्णमि इअरंमि सत्त बंधा उ । तहविय अठायमाणे धोएउं अहव अन्नत्थ ॥ 1406 ॥ व्याख्या-इयरं तु-उतुतं, तत्थवि एवं चेव नवरं सत्त बंधा उक्कोसेणं कायवा, तहवि अहायंते हत्थसय बाहिरओ धोवेउं पुणो वाएति । अहवा अण्णत्थ पढंति ॥ 1406 ॥ एएसामन्नयरेऽसज्झाए अप्पणो उ सज्झायं । जो कुणै अजयणाए सो पावह आणमाईणि ॥ 1407 ॥ व्याख्या-निगदसिद्धा ॥ 1407 ॥ न केवलमाज्ञाभङ्गादयो दोषा भवन्ति, इमे यसुअनाणंमि अभत्ती लोअविरुद्धं पमत्तछलणा य । विज्जासाहणवैगुन्नधम्मया एव मा कुन्न्सु॥1408॥ व्याख्या-सुयणाणे अणुपयारओ अभत्ती भवति, अहवा सुयणाणभत्तिराएण असज्झाइए सज्झायं मा कुणसु, ॥ 757 ॥ 1वणे धौते निष्प्रगले हस्तशतात् बहिः पट्टकं दत्त्वा वाचयति, परिगलता मिन्ने तस्मिन् पट्टके तस्योपरि भस्म दत्त्वा पुनः पट्टकं ददाति वाचयति च, एवं तृतीयमपि पट्टकं बनीयात् वाचनां च दद्यात्, ततः परं गलति हस्तशतात् बहिर्गत्वा व्रणं पट्टकांश्च धावित्वा वाचयति, अथवाऽन्यत्र पठन्ति । | इतरत्त्वार्त्तवं, तत्राप्येतदेव नवरं सप्त बन्धाः उस्कृष्टेन कर्त्तव्याः, तथाप्यतिष्ठति हस्तशताइहिर्धावित्वा पुनर्वाचयति, अथवाऽन्यत्र पठन्ति, इमे च । श्रुतज्ञानेऽनुपचारतोऽभक्तिर्भवति, अथवा श्रुतज्ञानभक्तिरागणास्वाध्यायिके स्वाध्यायं मा कार्षीः,
Page #541
--------------------------------------------------------------------------
________________ OMGOGALLOCALCCALCOM |उवएसो एस, जंपि लोयधम्मविरुद्धं च तं न कायवं, अविहीए पमत्तो लब्भइ, तं देवया छलेज्जा, जहा विजासाहणवैगुण्णयाए विज्जा न सिज्झइ तहा इहपि कम्मक्खओ न होइ । वैगुण्यं-वैधर्म्य विपरीतभाव इत्य्र्थ्ः। धम्मयाते सुयधम्मस्स एस धम्मो जं असज्झाइए सज्झाइयवजणं, करंतो य सुयणाणायारं विराहेइ, तम्हा मा कुणसु ॥ 1408 ॥ चोदक आह-जै दंतमंससोणियाए असज्झाओ नणु देहो एयमओ एव, कहं तेण सज्झायं कुणह ?, आचार्य आह कामं देहावयवा दंताई अवजुआ तहवि वजा । अणवजुआ न वजा लोए तह उत्तरे चेव ॥ 1409 ॥ | TU व्याख्या-कामं चोदकाभिप्रायाणुमयत्थे सच्चं तम्मओ देहो, तहवि जे सरीराओ अवजुत्तत्ति-पृथग्भूताः ते वज-18 णिज्जा । जे पुण अणवजुत्ता-तत्थत्था ते नोवजणिज्जा, ityupdrshne। एवं लोके दृष्टं लोकोत्तरेऽप्येवमेवेत्यर्थः ॥ 1409 ॥ किं चान्यतभितरमललित्तोवि कुणै देवाण अचणं लोए|बाहिर्म्ल्लित्तो पुण न कुणै अवणेइ य तओणं ॥ 1410 ॥ उपदेश एषः, यदपि लोकधर्मविरुद्धं च तन्न कर्त्तव्यं, अविधौ प्रमत्तो जायते, तं देवता छलयेत् , यथा विद्यासाधनवैगुण्यतया विद्या न सिध्यति तथेहापि कर्मक्षयो न भवति । धर्मतया-श्रुतधर्मस्यैष धर्मों यदस्वाध्यायिके स्वाध्यायस्य वर्जन, कुबश्च श्रुतज्ञानाचार विराधयति, तस्मात् मा कार्षीः । यदि दन्तमांसशोणितादिष्वस्वाध्यायिकं ननु देह एतन्मय एव, कथं तेन स्वाध्यायं कुरुत!, चोदकाभिप्रायानुमतार्थे, सत्यं तन्मयो देहः, तथापि ये शरीरात् पृथग्भूतास्ते । वर्जनीयाः, ये पुनः तत्रस्थास्ते न व्र्ज्ञीयाः।
Page #542
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया 4 प्रतिक्रमणाध्य ॥ 758 ॥ SANSAMSUNG व्याख्या-अभ्यंतरा मूत्रपुरीपादयः, 'तेहिं चेव बाहिरे उवलित्तो न कुणै, अणुवलित्तो पुण अभितरगतेसुवि तेसु अह अञ्चणं करेइ ॥ 1410 ॥ किं चान्यताउहियाऽवराहं संनिहिया न खमए जहा पडिमा । इह परलोए दंडो पमत्तछलणा इह सिआ u॥1411॥ ___ व्याख्या-जा पडिमा 'sannihiya'tti देवयाहिठिया सा जै कोइ अणाढिएण 'AuTTiya'tti जाणतो बाहिरमललित्तो तं पडिमं छिवै अच्चणं व से कुणै तो ण खमए-खित्तादि करेइ रोग वा जणेइ मारै वा, 'iya'tti एवं जो असज्झाइए सज्झायं करेइ तस्स णाणायारविराहणाए कम्मबंधो, एसो से परलोए उ दंडो, इहलोए पमत्तं देवया छलेज्जा, स्यात् आणाइ विराहणा धुवा चेव ॥ 1411 ॥ कोई इमेहिं अप्पसत्थकारणेहिं असज्झाइए सज्झायं करेजारागेण व दोसेण va'sajjhAe जोकरेइ सज्झायं आसायणा व का से? को वा भणिओ अन्नायारो?॥1412॥ ___ व्याख्या-रागेण वा दोसेण वा करेजा, अहवा दरिसणमोहमोहिओ भणेजा-का अमुत्तस्स णाणस्स आसायणा । को वा तस्स अणायारो ?, नास्तीत्य्र्थ्ः॥ 1412 ॥ तेसिमा विभासातैरेव बहिरुपलिप्तो न करोति, अनुपलिप्तः पुनरभ्यन्तरगतेष्वपि तेष्वधार्चनां करोति, या प्रतिमा देवताधिष्ठिता सा यदि कोऽपि अनादरेण जानानो 4 बाशमललिप्तस्ता प्रतिमा स्पृशति अर्चनं वा तस्याः करोति तई न क्षमते-क्षिप्तचित्तादिं करोति रोग वा जनयति मारयति वा, एवं योऽस्वाध्यायिके स्वाध्यायं करोति तस्य ज्ञानाचारविराधनया कर्मबन्धः, एष तस्य पारलौकिकस्तु दण्डः, इहलोके प्रमत्तं देवता छलयेत् , आज्ञादिविराधना ध्रुवैव । कश्चिदेभिरप्रशस्तकारणैरस्वाध्यायिके स्वाध्यायं कुर्यात् । रागेण वा द्वेषेण वा कुर्यात्, अथवा दर्शनमोहमोहितो भणेत्-अमूर्तस्य ज्ञानस्य काऽऽशातना ? को वा तस्थानाचारः, तेषामियं विभाषा ॥ 5 ॥
Page #543
--------------------------------------------------------------------------
________________ गणिसद्दमाइमहिओ रागे दोसंमि न सहए सई । सव्वमसज्झायमयं एमाई हुंति मोहाओ॥ 1413 ॥ व्याख्या-'महितोऽत्ति हृष्टस्तुष्टो नन्दितो वा परेण गणिवायगो वाहरिजंतो वा भवति, तदभिलाषी असज्झाइएवि सज्झायं करेइ, एवं रागे, दोसे किं वा गणी वाहरिजति वायगो वा, अहंपि अहिज्जामि जेण एयस्स पडिसवत्तीभूओ |भवामि, जम्हा जीवसरीरावयवो असज्झाइयं तम्हा असज्झाइयमयं-न श्रद्दधातीत्यर्थः ॥ 1413 ॥ इमे य दोसा। उम्मायं च लभेज्जा रोगायंक व पाउणे दीहं । तित्थयरभासियाओ भस्सइ सो संजमाओ वा ॥ 1414 ॥ ___ व्याख्या-खेत्तादिगो उम्माओ चिरकालिओ रोगो, आसुघाती आर्यको, एतेण वा पावेज्जा, धम्माओ भंसेज्जा-मिच्छदिही वा भवति, चरित्ताओ वा परिवडै ॥ 1414 ॥ इहलोए फलमेयं परलो' फलं न दिति विजाओ। आसायणा सुयस्स उ कुव्वै दीहं च संसारं ॥ 1415 ॥ व्याख्या-सुयणाणायारविवरीयकारी जो सो णाणावरणिजं कम्मं बंधति, तदुदया य विज्जाओ कओवयाराओवि फलं न देंति, न सिध्यन्ति इत्यर्थः । विहीए अकरणं परिभवो, एवं सुयासायणा, अविहीए va9तो नियमा अट्ठ । परेण गणी वाचको व्याह्रियमाणो वा भवति । अस्वाध्यायिकेऽपि स्वाध्यायं करोति, एवं रागे, द्वेषे किं वा गणी ब्याड्रियते वाचको वा, अहमप्यध्येप्ये येनेतस्थ प्रतिसपनीभूतो भवामि, यस्मात् जीवशरीरावयवोऽस्वाध्यायिक तस्मादस्वाध्यायिकमयं । हमे च दोषा:-क्षिप्तचित्तादिक उन्मादः चिरकालिको रोग आशुघाती आतङ्कः, एतेन वा प्राप्नुयात् , धर्मात् अश्येत्-मिय्यारष्टिवा भवेत् , चारित्राद्वा परिपतेत् । श्रुतज्ञानाचारविपरीतकारी यः स ज्ञानावरणीयं कर्म बनाति, तदुदयाच विद्याः कृतोपचारा अपि फलं न ददति, विधेरकरणं परिभवः एवं श्रुताशातना, अविधौ वर्तमानो नियमात् अष्ट
Page #544
--------------------------------------------------------------------------
________________ आवश्यक- हारिभद्रीया प्रतिक्रमणाध्य. ॥ 759 ॥ पगडीओ बंधति हस्सठितियाओ य दीहठितियाओ करेइ मंदाणुभावा य तिवाणुभावाओ करेइ, अप्पपदेसाओ बहुपदेसाओ करेइ । एवंकारी य नियमा दीहकालं संसारं निवत्तेइ । अहवा नाणायारविराहणाए दंसणविराहणा, णाणदसणविराहणाहिं नियमा चरणविराहणा, एवं तिण्ह विराहणाए अमोक्खे, अमोक्खे नियमा संसारो, तम्हा असज्झाइए ण सज्झाइवमिति गाथार्थ्ः॥ 1415 ॥ असज्झाइयनिजुत्ती कहिया भे धीर्पुरिस्प्न्न्त्ता। संजमतवडगाणं निग्गंथाणं महरिसीणं ॥ 1416 ॥ असज्झाइयनिजुत्तिं जुजंता चरणकरणमाउत्ता । साहू खवेंति कम्मं अणेगभवसंचियमणंतं ॥ 1417 / / असज्झाइयनिजुत्ती समत्ता ॥ व्याख्या-गाथाद्वयं निगदसिद्धं ॥ 1416-1417 ॥ अखाध्यायिकनियुक्तिः समाप्ता ॥ तथा सज्झाए न सज्झाइयं तस्स मिच्छामिदुक्कडं' तथा स्वाध्यायिके-अस्वाध्यायिकविपर्ययलक्षणे न स्वाध्यायितं । इत्थमाशातनया योऽतिचारः कृतस्तस्य मिथ्यादुष्कृतमिति पूर्ववत् । __ एयं सुत्तनिबद्धं attheNa'NNaMpi होति विष्णेयं । तं पुण अव्यामोहत्थमोहओ संपवक्खामि ॥ 1 ॥ तेत्तीसाए उवरि |चोत्तीसं बुद्धवयणातिसेसा । पणतीस वयणातिसय छत्तीसं उत्तरज्झयणा ॥ 2 ॥ एवं जह समवाए जा सयभिसरिक्ख प्रकृतीनाति इस्वस्थितिकाश्च दीर्घस्थितिकाः करोति मन्दानुभावाश्च तीव्रानुभावाः करोति अल्पप्रदेशाना बहुप्रदेशाग्राः करोति, एवंकारी च । नियमात् दीर्घकालिकं संसारं निवर्तयति, अथवा ज्ञानाचारविराधनायां दर्शनविराधना ज्ञानदर्शनविराधनयोर्नियमाचरणविराधना, एवं त्रयाणां विराधनयाऽमोक्षः, अमोक्षे नियमात् संसारः, तस्मादस्वाध्यायिके न स्वध्येयमिति ॥ 759 ॥
Page #545
--------------------------------------------------------------------------
________________ 50% SISASAISISSA होइ सततारं । तथा चोक्तं-सयभिसया नक्खत्ते सएगतारे तहेव पण्णत्ते ॥ इय संखासंखेहिं तय अणंतेहिं ठाणेहिं ॥ 3॥sNjmmsNjmss ya पडिसिद्धादिकरणाइयारस्स । होति पडिक्कमणं तू तेत्तीसेहिं तु ताई पुण ॥ 4 ॥ अवराहपदे सुत्तं अंतग्गय होति णियम स्बेवि। सव्वो va'iyAragaNo दुगसंजोगादि जो एस ॥ 5 ॥ egavihassAsaMjamassa'hava दीहपज्जवसमूहो । eva'tiyAravisohiM काउं कुणती णमोकारं ॥ 6 ॥ PI णमो चउवीसाए इत्यादि, अथवा प्राक्तनाशुभसेवनायाः प्रतिक्रान्तः अपुनःकारणाय प्रतिक्रामन् नमस्कारपूर्वक प्रतिक्रमन्नाहहै। नमो चउवीसाए तित्थगराणं उसभादिमहावीरपजवसाणाणं ( सूत्रम् ) नमश्चतुर्विंशतितीर्थकरेभ्य ऋषभादिमहावीरपर्यवसानेभ्यः, प्राकृते षष्ठी चतुर्थ्यर्थ एव भवति, तथा चोक्तं। "बहुवयणेण दुवयणं छठिविभत्ती' भन्नै चउत्थी । जह हत्था तह पाया नमोऽत्थु देवाहिदेवाणं ॥ 1 ॥ " इत्थं नमस्कृतस्य प्रस्तुतस्य व्यावर्णनायाह। इणमेव निग्गंथं पावयणं सचं अणुत्तरं केवलियं पडिपुण्णं नेआउयं संसुद्धं सल्लगत्तणं सिद्धिमग्गं मुत्तिमग्गं निव्वाणमग्गं निव्वाणमग्गं अवितहमविसंधिं सव्वदुक्खप्पहीणमग्गं, इत्थं ठिया जीवा सिझंति। बुज्झंति मुचंति परिनिव्वायति सव्वदुक्खाणमंतं करेंति (सूत्रं) 1 बहुवचनेन द्विवचनं षष्टीविभक्त्या भण्यते चतुर्थी । यथा हस्तौ तथा पादौ नमोऽस्तु देवाधिदेवेभ्यः ॥ 3 ॥ OSS
Page #546
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया 4प्रतिक्रमणाध्य ॥ 760 ॥ RAKASTOCALCOMSEX ___ 'इदमेवेति सामायिकादि प्रत्याख्यानपर्यन्तं द्वादशाङ्ग वा गणिपिटकं, निर्ग्रन्थाः-बाह्याभ्यन्तरग्रन्थनिर्गताः साधवः निर्ग्रन्थानामिदं नैर्ग्रन्थ्यं 'प्रावचन मिति प्रकर्षणाभिविधिनोच्यन्ते जीवादयो यस्मिन् तत्प्रावचनम् , इदमेव नैर्ग्रन्थ्य र प्रावचनं किमत आह-सतां हितं सत्यं, सन्तो-मुनयो गुणाः पदार्था वा सद्भूतं वा सत्यमिति, नयदर्शनमपि स्वविषये सत्यं भवत्यत आह-'अणुत्तरंति नास्योत्तरं विद्यत इत्यनुत्तरं, यथावस्थितसमस्तवस्तुप्रतिपादकत्वात् उत्तममित्यर्थः, यदि नामेदमीत्थम्भूतमन्यदप्येवम्भूतं भविष्यतीत्यत आह-'केवलियं' केवलमद्वितीयं नापरमित्थंभूतमित्यर्थः यदि नामेदमित्थभूतं तथाप्यन्यस्याप्यसंभवादपवर्गप्रापकैर्गुणैः प्रतिपूर्ण न भविष्यतीत्यत आह-'पडिपुन्नं ति प्रतिपूर्णमपवर्गप्रापकैर्गुणैर्भूतमित्यर्थः, भृतमपि कदाचिदात्मभरितया न तन्नयनशीलं भविव्यतीत्यत आह-'नेयाउयंति नयनशीलं नैयायिक, मोक्षगमकमित्यर्थः, नैयायिकमप्यसंशुद्धं-सकीर्ण नाक्षेपेण नैयायिकं भविष्यति इत्यत आह-संसुद्धं ति सामस्त्येन शुद्धं संशुद्धं, एकान्ताकलङ्कमित्यर्थः, एवंभूतमपि कथञ्चित्तथास्वाभाव्यान्नालंभवति बन्धननिकृन्तनाय (इदमपि तथा) भविष्यतीत्यत आह-sallagattaNaM'ti कृन्ततीति कर्त्तनं शल्यानि-मायादीनि तेषां कर्त्तनं, भवनिबन्धनमायादिशल्यच्छेदकमित्यर्थः, परमतनिषेधार्थ त्वाह|'सिद्धिमग्गं मुत्तिमग्गं सेधनं सिद्धिः-हितार्थप्राप्तिः सिद्धेर्मार्गः सिद्धिमार्गः, मोचनं मुक्ति-अहितार्थकर्मविच्युतिस्तस्या मार्गो मुक्तिमार्ग इति, मुक्तिमार्ग-केवलज्ञानादिहितार्थप्राप्तिद्वारेणाहितकर्मविच्युतिद्वारेण च मोक्षसाधकमिति भावना, अनेन च केवलज्ञानादिविकलाः सकर्मकाच मुक्ता इति दुर्नयनिरासमाह, विप्रतिपत्तिनिरा ॥ 760 ॥
Page #547
--------------------------------------------------------------------------
________________ -SC0525OCOCCASIOCOCCASION |सार्थमाह-निजाणमग्गं निवाणमगं' यान्ति तदिति यानं 'कृत्यल्युटो बहुलं' (pA03-3-113) इति वचनात् कर्मणि ल्युट्, निरुपम यानं निर्यानं, ईषत्प्राग्भाराख्यं मोक्षपदमित्यर्थः, तस्य मार्गो निर्याणमार्ग इति, निर्याणमार्गः-विशिष्टनिवाणप्राप्तिकारणमित्यर्थः, अनेनानियतसिद्धिक्षेत्रप्रतिपादनपरदुर्णयनिरासमाह, नितिनिर्वाणं-सकलकर्मक्षयजमात्यन्तिकं सुखमित्यर्थः, निर्वाणस्य मार्गों निर्वाणमार्ग इति, निर्वाणमार्गः परमनिर्वृतिकारणमिति हृदयं, अनेन च निःसुखदुःखा मुक्तात्मान इति प्रतिपादनपरदुर्णयनिरासमाह, निगमयन्नाह-इदं च "अवितहमविसंधिं सबदुक्खप्पहीणमग्गं" अवितथं-सत्यं अविसन्धि-अव्यवच्छिन्नं, सर्वदा अवरविदेहादिषु भावात् , सर्वदुःखपहीणमार्ग-सर्वदुःखप्रहीणो-मोक्षस्तत्कारणमित्यर्थः, साम्प्रतं परार्थकरणद्वारेणास्य चिन्तामणित्वमुपदर्शयन्नाह-"एत्थठि (इत्थंडि) या जीवा 'sijhaMti'tti 'अत्र' नैर्ग्रन्थे प्रवचने स्थिता जीवाः सिध्यन्तीत्यणिमादिसंयमफलं प्रामुवन्ति bujhaMtI'ti बुध्यन्ते केवलिनो भवन्ति 'muccaMti'tti मुच्यन्ते भवोपग्राहिकर्मणा 'parinivvAyaMti'tti परि-समन्तात् निर्वान्ति, किमुक्तं भवति ?-'सबदुक्खाणमंतं करितित्ति सर्वदुःखानां शारीरमानसभेदानां अन्त-विनाशं कुर्वन्ति-निवर्त्तयन्ति । इत्थमभिधायाधुनाऽत्र |चिन्तामणिकल्पे कर्ममलप्रक्षालनसलिलौघं श्रद्धानमाविष्कुर्वन्नाह तं धम्मं सद्दहामि पत्तियामि रोएमि फासेमि अणुपालेमि, तं धम्मं सद्दहतो पत्तिअंतो रोयंतो फासंतो अणुपालतो तस्स धम्मस्स अन्भुट्टिओमि आराहणाए विरओमि विराहणाए असंजमं परिआणामि संजमं उवसंपन्जामि अबंभं परिआणामि बंभं उवसंपज्जामि अकप्पं परियाणामि कप्पं उवसंपज्जामि नैन्थे प्रवचनेस्थिताशर्थकरणद्वारेणास्य चिन्तविदेहादिषु भावात्, विवहमविसंधि सदस्खयेहा
Page #548
--------------------------------------------------------------------------
________________ आवश्यक- अण्णाणं परिआणामि नाणं उवसंपज्जामि अकिरियं परियाणामि किरियं उवसंपन्जामि मिच्छत्तं परियाणामि 4 प्रतिक्रहारिभ- सम्मत्तं उवसंपज्जामि अबोहिं परियाणामि बोहिं उवसंपज्जामि अमग्गं परियाणामि मग्गं उवसंपज्जामि (सूत्र) मणाध्य0 द्रीया ___ य एष नैर्ग्रन्थ्यप्रावचनलक्षणो धर्म उक्तः तं धर्म श्रद्दध्महे (धे) सामान्येनैवमयमिति 'पत्तियामित्ति प्र्तिप्॥761॥ द्यामहे (ये) प्रीतिकरणद्वारेण 'रोएमित्ति रोचयामि, अभिलाषातिरेकेणासेवनाभिमुखतया, तथा प्रीती रुचिश्च भिन्ने एव, यतः क्वचिद्दध्यादौ प्रीतिसद्भावेऽपि न सर्वदा रुचिः, 'phAsemi'tti स्पृशामि आसेवनाद्वारेणेति 'अणुपालेमि' अनुपालयामि पौनःपुन्यकरणेन 'तं धम्म सद्दहंतो' इत्यादि, तं धर्म श्रद्दधानः प्रतिपद्यमानः रोचयन् स्पृशन् अनुपालयन् 'तस्स धम्मस्स अब्भुडिओमि आराधनाएऽत्ति तस्य धर्मस्य प्रागुक्तस्य अभ्युत्थितोऽस्मि आराधनायाम्-आराधनविषये ऽविरतोमि विराधनाएऽत्ति विरतोऽस्मि-निवृत्तोऽस्मि विराधनायां-विराधनाविषये, एतदेव भेदेनाह-'असंजमं परियाणामि, संजम उवसंपज्जामि' असंयम-प्राणातिपातादिरूपं प्रतिजानामीति ज्ञपरिज्ञया विज्ञाय प्रत्या-1 ख्यानपरिज्ञया प्रत्याख्यामीत्यर्थः, तथा संयम-प्रागुक्तस्वरूपं उपसंपद्यामहे(ये),प्रतिपद्याम(हे)इत्यर्थः, तथा 'अबंभं परियाणामि बंभ उवसंपज्जामि' अब्रह्म-वस्त्यनियमलक्षणं विपरीतं ब्रह्म, शेषं पूर्ववत् , प्रधानासंयमाङ्गत्वाच्चाब्रह्मणो ॥ 76 ॥ दानिदानपरिहारार्थमनन्तरमिदमाह, असंयमाङ्गत्वादेवाह-'अकप्पं परियाणामि कप्पं उवसंपज्जामि' अकल्पोऽकृत्यमा-II ख्यायते कल्पस्तु कृत्यं इति, इदानी द्वितीयं बन्धकारणमानित्याह, यत उक्तं [च]-"अस्संजमो य एको अण्णाणं अविरई य दुविहं" इत्यादि । 'अण्णाणं परियाणामि नाणं उवसंपज्जामि' अज्ञानं सम्यगूज्ञानादन्यत् ज्ञानं तु भगवद्वचनजं,
Page #549
--------------------------------------------------------------------------
________________ अज्ञानभेदपरिहरणार्यवाह-'अकिरियं परियाणामि किरियं उवसंपज्जामि' अक्रिया-नास्तिवादः क्रिया-स्म्य्ग्वाद्ः। तृतीयं बन्धकारणमाश्रित्याह-'मिच्छत्तं परियाणामि सम्मत्तं उवसंपज्जामि' मिथ्यात्वं-पूर्वोक्तं सम्यक्त्वमपि,etadaGgatvAdevAha'abohiM परियाणामि बोहिं उवसंपज्जामि' अबोधिः-मिथ्यात्वकार्य बोधिस्तु सम्यक्त्वस्येति, इदानीं सामान्येनाह- अमग्गं परियाणामि मग्गं उवसंपज्जामि' अमार्गो-मिथ्यात्वादिःमार्गस्तु सम्यग्दर्शनादिरिति । इदानीं छद्मस्थत्वादशेषशुद्ध्यर्थमाह जंसंभरामिजंचन संभरामिजं पडिकमामि जं च न पडिक्कमामि तस्स सव्वस्सदेवसियस्स ऐयारस्स पडिकमामि समणोऽहं संजयविरयपडियपच्चक्खायपावकम्मोअनियाणो दिद्विसंपण्णो मायामोस्विव्जिओ। (सूत्र) | यत् किश्चित् स्मरामि यच्च छद्मस्थानाभोगान्नेति, तथा 'जं पडिक्कमामि जं च न पडिक्कमामि' यत् प्रतिक्रमामि आभोगादिविदितं यच्च न प्रतिक्रमामि सूक्ष्ममविदितं, अनेन प्रकारेण यः कश्चिदतिचारः कृतः 'तस्स सबस्स देवसियस्स अतियारस्स paDikkamAmi'tti कण्ठ्यं, इत्थं प्रतिक्रम्य पुनरकुशलप्रवृत्तिपरिहारायात्मानमालोचयन्नाह-'समणोऽहं ।2। संजयविरयपडिहयपच्चक्खायपावकम्मो अणियाणो दिहिसंपन्नो मायामोसविवजिओऽत्ति श्रमणोऽहं तत्रापि न चरकादिः, किं तर्हि ?, संयतः सामस्त्येन यतः इदानीं, विरतो-निवृत्तः अतीतस्यैष्यस्य च निन्दासंवरणद्वारेण अत एवाह-प्रतिहतप्रत्याख्यातपापकर्मा, प्रतिहतम्-इदानीमकरणतया प्रत्याख्यातमतीतं निन्दया एष्यमकरणतयेति, प्रधानोऽयं दोष इतिकृत्वा ततशुन्यतामात्मनो भेदेन प्रतिपादयन्नाह-'अनिदानो' निदानरहितः, सकलगुणमूलभूतगुणयुक्ततां दर्शय नाह-दृष्टिसंपन्नः सम्यग्दर्शनयुक्त इत्यर्थः । वक्ष्यमाणद्रव्यवन्दनपरिहारायाह-मायामृषाविवर्जकः (विवर्जितः)4.मायागभमृपों वादपरिहारीत्युक्तं भवति । एवंभूतः सन् किं ?
Page #550
--------------------------------------------------------------------------
________________ आवश्यकहारिभद्रीया 762 ॥ व. अड्डाइजेसु दीवसमुद्देसु पनरससु कम्मभूमीसु जावंति केइ साहू रयहरणगुच्छपडिग्गहधारा पंचमह-44 प्रतिकव्वयधारा । अट्ठारसहस्ससीलंगधारा अक्खयायारचरित्ता ते सव्वे सिरसा मणसा मत्थएण वंदामि । (सूत्र्ण्)| मणाध्य. . अर्द्धतृतीयेषु द्वीपसमुद्रेषु-जम्बूद्वीपधातकीखण्डपुष्कराद्धेषु पञ्चदशसु कर्मभूमिषु-पञ्चभरतपश्चरावतपञ्चविदेहाभिधानासु यावन्तः केचन साधवः रजोहरणगुच्छप्रतिग्रहधारिणः, निवादिव्यवच्छेदायाह-पञ्चमहाव्रतधारिणः, पञ्च महाव्रतानि-प्रतीतानि, अतस्तदेकाङ्गविकलप्रत्येकबुद्धसङ्ग्रहायाह-अष्टादशशीलाङ्गसहस्रधारिणः, तथाहि-केचिद् भगवन्तो रजोहरणादिधारिणो न भवन्त्यपि, तानि चाष्टादशशीलाङ्गसहस्राणि दर्श्यन्ते, तत्रेयं करणगाथा-जोए करणे सन्ना इंदिय भोमाइ समणधम्मे य । सीलंगसहस्साणं अट्ठारसगस्स निप्फत्ती ॥ 1 ॥ स्थापना त्वियं इयं भावना-मणेण ण करेइ आहार। ma0 सण्णाविप्पजढो सोर्तिदियसंवुडो खंतिसंपन्नो णक0 | ण kA0ण a0 A0 bha0 mai0 पुढवीकायसंरक्खओ 1, मणेण ण करेइ Ara0 phA0 हारसण्णाविष्पजढो सोतिंदियसंवुडो ख्ण्ति-त्त्॥712॥ A0 te0 वा. व. be0 ते च paM0 a0 संपन्नो आउक्कायसंरक्खओ 2 एवं तेउ 3 वाउ kha0 mA0 mu0 ta0 saM0 sa0 so0 A0 baM0 4 वणस्सति 5 bi06 ti07ca0 8509 जे नो करिति मणसा निजियआहारसन्नसोइदि पुढवीकायारंभे खंतिजुआ ते मुणि vande ॥ 1 ॥ | kA0 / AAAAAAA pa0
Page #551
--------------------------------------------------------------------------
________________ LOCALCIALOGANSACREAS अजीवेसु दस भेदा, एते खंतिपयं अमुयंतेण लद्धा । एवं मद्दवादिसु एक्कक्के दस 2 लब्भति, एवं सतं, एते सोतिंदियममुर्यतेण लद्धा, एवं चक्खिदियादियेसुवि एक्केके सय 2 जाता सता 500, एतेवि आहारसण्णाऽपरिच्चायगेण लद्धा, भयादिसण्णादिसुवि पत्तेयं 2 पंच सया, जाता दो सहस्सा, एते न करेंतित्ति एतेण लद्धा न कारवेदिएतेणवि दो करते णाणुजाणति एतेणवि दो सहस्सा 2000, जाता 6 सहस्सा, एते मणेण लद्धा 6000,वायाएवि 6000, कारणवि छत्ति 6000, जाता अट्ठारसत्ति 18000 / 'अक्षताचारचारित्रिणः' अक्षताचार एव चारित्रं, तान् 'सर्वान्' गच्छगतनिर्गतभेदान् 'शिरसा' उत्तमाङ्गेन मनसा-अन्तःकरणेन मस्तकेन वन्दत(वन्दे) इति वाचा, इत्थमभिवन्द्य साधून पुनरोघतः सकलसत्त्वक्षामणमैत्रीप्रदर्शनायाह खामेमि सव्व जीवे, सब्वे जीवा खमंतु मे । मेत्ती मे सव्वभूएसु, वेरं मज्झं न केणै ॥ 1 ॥ एवमहं आलोइय निन्दिय गरहिय दुगुंछियं सम्मं । तिविहेण पडिकंतो वंदामि जिणे चउवीसं ॥ 2 ॥ (सूत्र) निगदसिद्धा एवेयं, सबे जीवा खमंतु मेत्ति, मा तेषामप्यशान्तिप्रत्ययः कर्मबन्धो भवत्विति करुणयेदमाह । समाप्तौ स्वरूपप्रदर्शनपुरःसरं मङ्गलगाहा-एवेत्यादि निगदसिद्धा, एवं दैवसिकं प्रतिक्रमणमुक्त, रात्रिकमप्येवम्भूतमेव, नवरं यत्रैव । दैवसिकातिचारोऽभिहितस्तत्र रात्रिकातिचारो वक्तव्यः । आह-यद्येवं 'इच्छामि पडिक्कमिडं गोयरचरियाए' इत्यादि। सूत्रमनर्थक, रात्रावस्य असंभवादिति, उच्यते, स्वप्नादौ संभवादित्यदोषः । इत्युक्तोऽनुगमः, नयाः प्राग्वत् ॥ इत्याचार्यश्रीमद्धरिभद्रसूरिशक्रविहितायां आवश्यकवृत्तौ शिष्यहितायां प्रतिक्रमणाध्ययनं समाप्तं ॥
Page #552
--------------------------------------------------------------------------
________________ DIRAGIRASTRAGR8 M जार्य्म्र्र्र्र्व्य्र्रुमुल्ल्ल्ल् 1 इति श्रीमत्सूरिपुरन्दरभवविरहोपाधिशोभितश्रीमद्धरिभद्र सूरिविहितविवृतियुतं श्रीआवश्यकसूत्रीयं चतुर्थ प्रतिक्रमणाख्यमध्ययनं संपूर्णतामगमत् उत्तरार्धे पूर्वविभागः ।