________________
आवश्यकहारिभद्रीया
॥६१८॥
KARO
किलामिज्जइ पपिए ता वारिओ य देवेणं । सामाइए निसिद्धो मा पिय देवो य आउट्टो ॥५॥ वंदित्तु गओ बितियं तु ४ प्रतिक्रमदिठिवाइयं खुड्डए उ एक्को। तेण ण पेहिय थंडिल्ल काइया लोभओराओ॥ ६ ॥ थंडिलं न पेहियंती न वोसिरे देवयाएँणा . समिउज्जोओ। अणुपाएँ कओ से दिट्ठा भूमित्ति वोसिरियं ॥७॥ एसो समिओ भणिओ अण्णो पुण असमिओ इमो त्यधिक भणिओ। सो काइयभोमाई एक्केकं नवरि पडिलेहे ॥८॥ नवि तिण्णि तिणि पेहे बेइ किमित्थं निविठ्ठो होज्जुहो। काऊण उट्टरूवं च निविट्ठा देवया तत्थ ॥९॥ सो उठिओ य राओ तत्थ गओ नवरि पेच्छए उट्टे । बितियं च गओ तत्थवि ततियपि य तत्थवि णिविहो ॥१०॥ तो अण्णो उठविओ तेसुंपि तहेव देवया भणिओ। कीस न वि सत्तवीस |पहिसी ? सम्म पडिवण्णो ॥ ११ ॥ उच्चाराई एसा परिहावण वणिया समासेणं । बेइ किमेत्तियं चिय परिठप्पमुआहु अण्णंपि॥ १२ ॥ भण्णइ अण्णंपत्थी किह तं किह वा परिडवेयवं । संबंधेणेएणं परिठावणिजुत्तिमायाया ॥१३॥
काम्यते प्रपीतवान् तदा वारितश्च देवेन । सामायिक निषिद्धो मा पा देवश्वावर्जितः ॥ ५॥ वन्दिस्वा गतः द्वितीयं दृष्टिवादिकं क्षुल्लकस्त्वेकः । तेन न प्रेक्षितं कायिकीस्थग्डिलं लोभतो रात्रौ ॥६॥ स्थण्डिलं न प्रेक्षितमिति न व्युत्सृजति देवतयोद्योतः । अनुकम्पया कृतः तस्य दृष्टा भूमिरिति व्युत्सृष्टम् | ॥७॥ एष समितो भणितोऽन्यः पुनरसमितोऽयं भणितः । स कायिकभूम्यादि एकैकं पर प्रतिलिखति ॥८॥ नैव ब्रीणि त्रीणि प्रत्युपेक्षते ब्रवीति किमिहो
पविष्टो भवेदुष्टः । । कृत्वोष्ट्ररूपं चोपविष्टा देवता तत्र ॥ ९॥ स उत्थितश्च रात्रौ तत्र गतः परं प्रेक्षते उष्ट्रम् । द्वितीयं च गतस्तत्रापि तृतीयमपि तत्राप्युपविष्टः | Mu॥ ततोऽन्य उत्थापितस्तेष्वपि तथैव देवतया भणितः । कथं नैव सप्तविंशतिं प्रत्युपेक्षसे ? सम्यक् प्रतिपन्नः ॥११॥ उच्चारादीनामेषा पारिष्ठापनिकी
वर्णिता समासेन । प्रवीति किमेतावदेव पारिष्ठाप्यमुताहो अन्यदपि ॥ १२ ॥ भण्यतेऽन्यदप्यस्ति कथं तत् क वा परिष्ठापयितव्यम् । संवन्धेनतेन पारिष्ठाप|निकी नियुक्तिरायाता ॥१३॥
॥६१