________________
उगाहिए संते केणइ कारणेण ठिया, एको एत्ताहे पडिलेहियाणित्ति काउं ठवेउमारद्धो, साहूहिं चोइओ भणइ-किमित्थ सप्पो अच्छइ ?, सन्निहियाए देवयाए सप्पो विउविओ, एस जहण्णओऽसमिओ, अण्णो तेणेव विहिणा पडिलेहित्ता ठवेइ, सो उक्कोसओ समिओ, एत्थ उदाहरणं-एक्कस्स आयरियस्स पंच सीससयाई, तेसिमेगो सेहिसुओ पब्वइओ, सो जो जो साहू एइ तस्स तस्स दंडगं निक्खिवइ, एवं तस्स उठ्ठियस्स अन्नो एइ अन्नो जाइ, तहावि सो भगवं अतुरियं अचवलं उवरि हेट्ठा य पमज्जिय ठवेइ, एवं बहुएणवि कालेण न परितम्मइ-चरिमाए समिईए पण्णत्तमिणं तु वीयराएहिं । आहरणं धम्मरुई परिठावणसमिइउवउत्तो ॥१॥ काइयसमाहिपरिठावणे य गहिओ अभिग्गहो तेणं । सक्कप्पसंसा अस्सद्दहणे देवागमविउधे॥२॥ सुबह पिवीलियाओ बाहा जवावि काइयसमाही । अन्नो य उडिओ ईसाह बेंती तओ गाढं ॥३॥ अहयं च काइयाओ बेई अच्छसु परिडवेमित्ति । निग्गए निसिरे जहियं पिवीलिया ओसरे तत्थ ॥४॥ साहू य
उहाहिते सति केनचित्कारणेन स्थिताः, एकोऽधुना प्रतिलिखितानीतिकृत्वा स्थापयितुमारब्धः, साधुभिनोंदितो भणति-किमन सर्पस्तिष्टति ?, सन्निहितया देवतया सपो विकुर्वितः, एष जघन्योऽसमितः, अन्यस्तेनैव विधिना प्रतिलिख्य स्थापयति, स उत्कृष्टतः समितः, अनोदाहरणं-एक स्याचार्यस्य पञ्च | शिष्यशतानि, तेब्वेकः श्रेष्ठिसुतः प्रबजितः, स यो यः साधुः आयाति तस्य तस्य दण्डक निक्षिपति, एवं तस्मिनुस्थितेऽन्य आयाति अन्यो याति, तथापि स भगवान् अत्वरितमचपलमुपर्यधस्ताच प्रमृज्य स्थापयति, एवं बहुनापि कालेन न परिताम्यति । चरमायां समिती प्रज्ञप्तमिदं तु वीतरागैः । आहरणं धर्मरुचिः पारिष्ठापनिकीसमित्युपयुक्तः ॥१॥ कायिकीसमाधिपारिष्टापनिकायां च गृहीतोऽभिग्रहस्तेन । शक्रप्रशंसा अश्रद्धाने देवागमो विकुर्वति ॥ २॥ सुबहवः पीपिलिका बाधा जवादपि कायिकीसमाधेः । अन्य उत्थितः साधुब्रवीति ततो गाढम् ॥ ३ ॥ अहं च कायिकयाऽत्तौ प्रवीति तिष्ठ परिष्ठापयामीति । निर्गतो ग्युत्सृजति यत्र पिपीलिका अवसर्पन्ति तत्र ॥ ४ ॥ साधुश्च