SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया प्रतिक्रमणा. समित्यधिक ॥६१७॥ होहिह निरुआ तुब्भे बेती न वएमि गंतुं जे ॥१६॥ आरुहया पिट्ठीए आरूढो ताहे तो पयारं च । परमासुइदुग्गंधं मुयई पट्टीए फरुसं च ॥१७॥ बेइ गिरं धिम्मुंडिय!, वेगविधाओ कओत्ति दुक्खविओ। इय बहुविहमकोसइपए पए सोऽवि भगवं तु ॥१८॥ण गणेई फरुसगिरं णयावितं दुसइ तारिसं गंधं । चंदणमिव मण्णंतो मिच्छामिह दुक्कडं भणइ ॥१९॥ चिंतेइ किह करेमी किह हु समाही हविज साहुस्स ? । इय बहुविहप्पयारं नवि तिष्णो जाहे खोहेउं ॥२०॥ ताहे | अभित्थुणंतो सुरो गओ आगओ य इयरो य । आलोएइ गुरूहि य धन्नोत्ति तओ अणुसहो ॥२१॥ जह तेणं नवि पेल्लिय एसण इय एसणाइ जइयवं । अहवावि इमं अण्णं आहरणं दिहिवादीयं ॥ २२ ॥ जह केइ पंच संजय तण्हछुहकिलंत सुमहमद्धाणं । उत्तिणा वेयालि य पत्ता गामं च ते एगं ॥ २३ ॥ मग्गंति पाणगं ते लोगो य तहिं अणेसणं कुणाई। न गहिय न लद्धमियरं कालगया तिसाभिभूया य ॥२४॥ चउत्थीए उदाहरणं-आयरिएण साहू भणिओ-गामं वच्चामो, . भविष्यसि नीरोगत्वं ब्रवीति शक्नोमि न गन्तुं ॥ १६॥ आरोह पृष्ठौ आरूढस्तदा ततः प्रचारं (विष्ठां)च। परमाशुचिदुर्गन्धां मुञ्चति पृष्ठौ परुषां च ॥ १७॥ ब्रवीति गिरां धिग् मुण्डित ! वेगविधातः कृत इति दुःखापितः । इति बहुविधमाकोशति पदे पदे सोऽपि भगवांस्तु ॥ १८॥ न गणयति परुषगिरं न चापि तं दूषयति तादृशं गन्धम् । चन्दनमिव मन्यमानो मिथ्या मे इह दुष्कृतं भणति ॥१९॥ चिन्तयति कथं कुर्वे कथं च समाधिर्भवेत् साधोः।। इति बहुविधप्रकार व शक्को यदा क्षोभयितुम् ॥ २०॥ तदाऽभिष्टुवन् सुरो गत आगतश्चेतरश्च । आलोचयति गुरुभिश्च धन्य इति ततोऽनुशिष्टः ॥२१॥ यथा | तेन नैवोल्लवितैषणैवमेषणायां यतितव्यं । अथवापीदमन्यदाहारणं दृष्टिवादिकम् ॥ २२ ॥ यथा केचित्पञ्च संयतास्तृष्णाक्षुधाभ्यां विश्यन्तो सुमहान्तमध्वानम् । उत्तीर्णा विकाले च प्राप्ता ग्रामं च ते एकम् ॥ २३ ॥ मार्गयन्ति पानक ते लोकश्च तत्रानेषणां करोति । न गृहीतं न लब्धमितरत् कालगतास्तृषाभिभूताच ॥ २४ ॥ चतुर्थ्यांमुदाहरणं-आचार्येण साधुर्भणित:-ग्राम प्रजामः. ॥६१७॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy