________________
ACCORRORASAGA
बालगिलाणाईयं वेयावच्चं मए उ कायदं । तं कुणइ तिवसद्धो खायजसो सकगुणकित्ती ॥७॥ असद्दहेण देवस्स आगमो कुणइ दो समणरूवे । अतिसारगहियमेगो अडविठिओ अइगओ बीओ ॥ ८॥ बेति गिलाणो पडिओ वेयावच्चं तु सद्दहे जो उ । सो उठेऊ खिप्पं सुयं च तं नंदिसेणेणं ॥९॥ छट्ठोववासपारणयमाणियं कवल घेत्तुकामेण । तं सुयमेत्तं रहसुलिओ य भण केण कजति ॥ १०॥ पाणगदवं च तहिं जं णत्थि तेण बेइ कजं तु । निग्गय हिंडतो कुणइ अणेसणं नविय पेल्लेइ ॥ ११॥ इय एक्कवारबितियं च हिंडिओ लद्ध ततियवारंमि । अणुकंपाए तरंतो तओ गओ तस्सगास तु ॥ १२॥ खरफरुसनिहुरेहिं अक्कोसइ सो गिलाणओ रुहो । हे मंदभग्ग ! फुक्किय तूससि तं नाममेत्तेणं ॥१३॥ साहुवगारित्ति अह समुद्दिसिउमाओ। एयाएऽवत्थाए तं अच्छसि भत्तलोभिल्लो ॥ १४ ॥ अमियमिव मण्णमाणो तं फरुसगिरं तु सो उ संभंतो। चलणगओ खामेइ धुवइ य तं असुइमललित्तं ॥१५॥ उठेह वयामोत्ती तह काहामी जहा हु अचिरेणं ।
बालग्लानादीनां वैयावृत्यं मया कर्तव्यमेव । तत्करोति तीवश्रद्धः ख्यातयशाः शक्रगुणकीर्तिः॥७॥ अश्रद्धानेन देवस्यागमः करोति । श्रमणरूपे । | अतिसारगृहीत एकोऽटव्यां स्थितोऽतिगतो द्वितीयः ॥८॥ ब्रवीति ग्लानः पतितो वैयावृत्त्यं तु श्रद्दधाति यस्तु । स उत्तिष्ठतु क्षिप्रं श्रुतं च तनन्दिषेणेन ॥९॥ पष्टोपवासपारणकमानीतं कबलान् गृहीतुकामेन । तमुछ्रतमात्रे रभसोस्थितश्च भण केन कोयमिति ॥१०॥ पानकद्रव्यं च तत्र यनास्ति तेन ब्रवीति कार्य तु । निर्गतो हिण्डमाने करोत्यनेषणां न च प्रेरयति ॥११॥ एवमेकवारं द्वितीयं च हिण्डितो लब्धं तृतीयवारे । अनुकम्पया स्वरयन् ततो गतस्तस्सकाशं तु ॥ १२॥ खरपरुषनिष्ठुरराक्रोशति स ग्लानो रुष्टः । हे मन्दभाग्य ! वृथैव तुष्यसि त्वं नाममात्रेण ॥३॥ साधूपकार्यमहमिति नामाथ समुद्दिश्याथायातः । एतस्यामवस्थायां स्वं तिष्ठति भक्तलोलुपः ॥ १४ ॥ अमृतमिव मन्यमानस्तां परुषगिरं तु स तु संभ्रान्तः । चरणगतः क्षमयति प्रक्षालयति च तमशुचिमकवितम् ॥ १५॥ उत्तिष्ठ बजाव इति तथा करिष्यामि यथाऽचिरेणैव ।