SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ ४प्रतिक्रमणा. समित्यधिक आवश्यक- संधिओ॥ भासासमिईए-साहू, भिक्खा नयररोहए कोइ निग्गंथो बाहिं कडए हिडंतो केणइ पुट्ठो-केवइय आसहत्थी हारिभ- तह निचयो दारुधन्नमाईणं । णिविण्णाऽनिविण्णा नागरया बेंति में समिओ ॥१॥बेइ ण जाणामोत्ति सज्झायझाणजोग द्रीया वक्खित्ता। हिंडता न वि पेच्छह ? नवि सुणह किह हु तो बेंति ॥ २॥-बहुं सुणेइ कण्णेहीत्यादि-वसुदेवपुषजम्मं आह॥६१६॥ करणं एसणाए समिईए। मगहा नंदिग्गामो गोयमधिज्जाइचक्कयरो॥१॥ तस्स य धारिणी भज्जा गब्भो तीए कयाइ आहूओ। धिज्जाइ मओ छम्मास गब्भ धिज्जाइणी जाए ॥२॥ माउलसंवडणकम्मकरणवेयारणा य लोएणं । नत्थि तुह एत्थ किंचिवि तो बेती माउलो तं च ॥३॥ मा सुण लोयस्स तुमं धूयाओ तिणि तेसि जेयरं । दाहामि करे कंमं पकओ पत्तो य वीवाहो ॥ ४ ॥ सा नेच्छई विसण्णो माउलओ बेइ बिइय दाहामि । सावि य तहेव निच्छइ तइयत्ती निच्छए सावि ॥५॥ निविण्णनंदिवद्धणआयरियाणं सगासि निक्खंतो । जाओ छट्टहखमओ गिण्हइयमभिग्गहमिमं तु ॥ ६ ॥ SASARASA संहितः॥ भाषासमिती-साधुः, भिक्षार्थ नगररोधे कोऽपि निर्ग्रन्थो बहिः कट के हिण्डमानः केनचित् पृष्टः-कियन्तोऽश्वा हस्तिनस्तथा निचयो दारुधान्यादीनाम् । निर्विण्णा भनिर्विण्णा नागरका: ब्रुवत इदं समिताः॥१॥ब्रुवति न जानाम इति स्वाध्यायध्यानयोगव्याक्षिप्ताः। हिण्डमानाः नैव प्रेक्षवं ? नैव शृणुथ कथं नु? तदा युवति ॥ २॥ बहु शृणोति कर्णाभ्यामित्यादि ॥ वसुदेवपूर्वजन्माहरणं एषणायां समिती । मगधेषु नन्दीग्रामो गौतमो धिग्जातीयश्चक्रकरः ॥१॥ तस्य च धारिणीभायाँ गर्भस्तस्याः कदाचिजातः । धिग्जातीयो मृतः षण्मासग धिग्जातीया जाते ॥२॥ मातुलसंवर्धनं कर्मकरणं विचारणा च लोकेन । नास्ति तवान किञ्चिदपि तदा ब्रवीति मातुलस्तं च ॥३॥मा शृणु लोकस्य त्वं दुहितरस्तिनस्तासां ज्येष्ठतरां । दास्यामि कुरु कर्म प्रकृतः प्राप्तश्च विवाहः॥४॥ सा नेच्छति विषण्णो मातुलो ब्रवीति द्वितीयां दास्यामि । सापि च तथैव नेच्छति तृतीयेति नेच्छति सापि ॥ ५॥ निर्विणो नन्दिवर्धनाचार्याणां सकाशे निष्क्रान्तः । जातः षष्ठाष्टक्षपको गृह्णाति चाभिग्रहमिमं तु ॥६॥ ॥६१६॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy