________________
च विवरीयं धर्मकथां संज्ञिनः कथयेत् राजकुले व्यवहारम् , इत्थं विगिञ्चनं कुर्यादिति गाथाक्षरार्थः॥१३॥भावार्थस्त्वयंहापबयंतस्स कडिपट्टओ से कीरइ, भणइ य-अम्हाण पचयंताण एवं चेव कयं, सिहली नाम सिहा सा न मुंडिजइ, लोओ Mण कीरइ, कत्तरीए से केसा कप्पिजंति, छुरेण वा मुंडिज्जइ, नेच्छमाणे लोओवि कीरइ, जो नजइ जणेण जहा एस,
नपुंसगो, अनजंतेवि एवं चेव कीरइ जणपच्चयनिमित्तं, वरं जणो जाणतो जहा एस गिहत्थो चेव । पाढग्गहणेण दुविहा सिक्खा-गहणसिक्खा आसेवणसिक्खा य, तत्थ गहणसिक्खाए भिक्खुमाईणं मयाई सिक्खविजंति, अणिच्छमाणे जाणि | ससमए परतित्थियमयाई ताणि पाढिजंति, तंपि अणिच्छंते ससमयवत्तबयाएवि अन्नाभिहाणेहिं अत्थविसंवादणाणि पाढिजंति, अहवा कमेणं उल्लत्थपल्लत्था से आलावया दिजंति, एसा गहणसिक्खा, आसेवणसिक्खाए चरणकरणं ण गाहिजइ, किंतु-वीयारगोयरे थेरसंजुओ रत्तिं दूरे तरुणाणं । गाहेह ममंपि तो थेरा गाहिंति जत्तेण ॥१॥ वेरग्गकहा
प्रव्रजतः कटिपट्टकस्तस्य क्रियते, भणति च-भस्माकं प्रव्रजतामेवमेव कृतं, सिहली नाम शिखा सा न मुण्ड्यते, लोचो न क्रियते, कर्त्ता तस्य केशाः करूप्यन्ते, क्षुरप्रेण वा मुण्ड्यते, अनिच्छति लोचोऽपि क्रियते, यो ज्ञायते जनेन यथैष नपुंसकः, अज्ञायमानेऽपि एवमेव क्रियते जनप्रत्ययनिमित्तं, वर जनो जानातु यथैष गृहस्थ एव । पाठग्रहणेन द्विविधा शिक्षा-ग्रहणशिक्षा आसेवनाशिक्षा च, तत्र ग्रहणशिक्षायां भिक्षुकादीनां मतानि शिक्ष्यन्ते, अनिच्छति यानि स्वसमये परतीर्थिकमतानि तानि पाख्यन्ते, तदपि अनिच्छति स्वसमयवक्तव्यतामपि अन्याभिधानरर्थविसंवादनानि पाठ्यन्ते, अथवा क्रमेण विपर्यस्तास्तमै | आलापका दीयन्ते, एषा ग्रहणशिक्षा, आसेवनशिक्षायां चरणकरणं न माझते, किन्तु विचारगोचराः, स्थविरसंयुतो रात्री दूरे तरुणानां, पाठय मामपि (यदा भणति) तदा स्थविरा ग्राहयन्ति यत्नेन ॥१॥ वैराग्यकथा