SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभ द्रीया ॥६२७॥ प्रतिक्रमणाध्य. परिस्थाप निका० CROISSANCHISOARA विसयाण य जिंदा उहणिसियणे गुत्ता चुक्खलिए य बहुसो सरोसमिव तज्जए तरुणा ॥२॥ सरोसं तजिजइ वरं विप्परिणमंतो,-'धम्मकहा पाटिंति व, कयकज्जा वा से धम्ममक्खंति-मा हण परंपि लोयं अणुषया दिक्ख णो तुझं P॥१॥ सन्नित्ति दारं ॥ एवं पन्नविओ जाहे नेच्छइ ताहे-'संनि खरकंमिया वा भसिंति, कओ इहेस संविग्गो? निवस वा दिक्खिओं एएहिं अनाएँ पडिसेहो ॥१॥ सण्णी-सावओ खरकंमिओ अहमदओ वा पुबगमिओ तं भेसेइ-कओ एस | तुज्झ मज्झे नपुंसओ ?, सिग्धं नासउ, मा णं ववरोवेहामोत्ति, साहुणोवि तं नपुंसगं वयंति-हरे एस अणारिओ मा ववरोविजिहिसि, सिग्धं नस्ससु, जइ नहो लहूं, अह कयाइ सो रायउलं उवट्ठावेजा-एए ममं दिक्खिऊण धाडंति एवं, सो य ववहारं करेजा 'अन्नाए' इति जइ रायउलेणं ण णाओ एएहिं चेव दिक्खिओ अन्ने वा जाणतया नत्थि ताहे भण्णइ ॥६२७॥ विषयाणां च निन्दा, उत्थाननिषीदने गुप्ताः, स्खलिते च बहुशः सरोषमिव तर्मयन्ति तरुणाः ॥२॥ सरोषं तपते वरं विपरिणमन्-'धर्मकथाः पाठ यन्ति वा, कृतकार्या वा तस्मै धर्ममाल्यान्ति-मा जहि परमपि लोकं अनुव्रतानि दीक्षा न तव ॥१॥ संझीति द्वारं ॥ एवं प्रज्ञापितो यदा नेच्छति तदा | संज्ञिनः खरकर्मिका वा भापयन्ति, कुत इहैप संविप्नः ? नृपशिष्टे दीक्षित्वा वा एतैरज्ञाते प्रतिषेधः॥१॥ संज्ञी-श्रावकः खरकर्मिको यथाभद्रको वा पूर्वज्ञा-18 पितस्तं भापयति-कुत एष युष्माकं मध्ये नपुंसकः ?, शीघ्रं नश्यतु, मा तं व्यपरोपिषं, साधवोऽपि तं नपुंसकं वदन्ति-हंहो मैषोऽनायों व्यपरोपीदिति शीघ्र जनश्य, यदि नष्टो लष्टं, अथ कदाचित् स राजकुलमुपतिष्ठेत-एते मां दीक्षयित्वा निर्धाटयन्ति एवं, स च व्यवहारं कारयेत्, अज्ञात इति यदि राजकुलेन न ज्ञातमेतैरेव दीक्षितोऽन्ये वा ज्ञायका न सन्ति तदा भणन्ति
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy