________________
S
HARELURUSOCIALOGLOG
न एस समणो पेच्छह से नेवत्थं चोलपट्टकाइ, किं अम्ह एरिसं नेवत्थंति ?, अह तेण पुर्व चेव ताणि नेच्छियाणि ताहे भण्णइ-एस सयंगिहीयलिंगी, ताहे सो भणइ
अजमाविओ मि एएहिं चेव पडिसेहो, किंचाहीतं ?, तो । छलियकहाई कट्ठा कत्थ जई कस्य छलियाई ॥१४॥ पुतावरसंजुत्तं वेरग्गकरं सततमविरुद्धं । पोराणमद्धमागहभासानिययं हवइ सुत्तं ॥ १५॥
जे सुत्तगुणा बुत्ता तशिवरीयाणि गाहए पुष्टिं । निच्छिपणकारणाणं सा चेव विगिचणे जयणा ॥१६॥ गाथात्रयं सूत्रसिद्धं, अह कयाई सो बहुसयणो रायवल्लहो वा न सक्कइ विगिंचिउं तत्थ इमा जयणा
"कावालिए सरक्खे तबणियवसहलिंगरूवेणं । बेडुंबगपञ्चइए कायञ्च विही वोसिरणं ॥१७॥ व्याख्या-'कावालिए'त्ति वृथाभागीत्यर्थः, कापालिकलिङ्गरूपेण तेन सह भवति, 'सरक्खो'त्ति सरजस्कलिङ्गरूपेण, भौतलिङ्गरूपेणेत्यर्थः, 'तबग्णिए'त्ति रक्तपट्टलिङ्गरूपेण इत्थं 'वेडुंबगपचइए' नरेन्द्रादिविशिष्टकुलोद्गतो वेडुम्बगो भण्यते, तस्मिन् प्रव्रजिते सति कर्तव्यं 'विधिना' उक्तलक्षणेन 'व्युत्सृजनं' परित्याग इति गाथार्थः ॥ १७॥ भावार्थस्त्वयं
नैष श्रमणः प्रेक्षध्वं तस्य नेपथ्यं चोलपट्टकादि, किमस्साकमीदृशं नेपथ्यमिति?, अथ तेन पूर्वमेव तानि नेष्टानि तदा भण्यते-एष स्वयंगृहीतलिङ्गः, तदा स भणति-अध्यापितोऽस्येतैरेव प्रतिषेधः, किं चाधीतं?, ततः छलितकथादि कथयति क्यतिः क (च) छलितादि ॥१॥ पूर्वापरसंयुक्तं वैराग्यकर स्वतन्त्रमविरुद्धम् । पौराणमर्धमागधभाषानियतं भवति सूत्रम् ॥ २॥ ये सूत्रगुणा उक्तास्तद्विपरीतानि ग्राहयेत् पूर्वम् । निस्तीर्णकारणानां सैव त्यागे यतना ॥३॥ अथ कदाचित् स बहुस्वजनो राजवल्लभो वा न शक्यते विवेक्तुं तत्रैषा यतना.