SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥६२८॥ निववल्लभबहुपक्खंमि वावि तरुणवसहामिणं बैंति । भिन्नकहाओ भट्ठाण घडह इह वच्च परतित्थी ॥१८॥ ४४ प्रतिक्रमतुमए समगं आमंति निग्गओ भिक्खमाइलक्खेणं । नासह भिक्खुकमाइसु छोहण तमोवि विपलाइ ॥१९॥ णाध्य परिस्थापगाथाद्वयं निगदसिद्धं, एसा नपुंसगविगिचणा भणिया, इयाणिं जडवत्तवया निका० __तिविहो य होइ जड्डो भासा सरीरे य करणजड्डो य । भासाजड्डो तिविहो जलमम्मण एलमूओ य ॥ २० ॥ व्याख्या-तत्थ जलमूयओ जहा जले बुड्डो भासमाणो बुडबुडेइ, न से किंचिवि परियच्छिज्जइ एरिसो जस्स सद्दो सो जलमूओ, एलओ जहा बुबुएइ एलगमूओ, मम्मणो जस्स वायाउ खंचिजइ, एसो कयाइ पधावेज्जा मेहावित्तिकाउं जलमूयएलमूया न कप्पंति पवावेउं, किं कारणं - " दसणनाणचरित्ते तवे य समिईसु करणजोए य । उवदिपि न गेण्हइ जलमूओ एलमूओ य ॥ २१ ॥ णाणायट्ठा दिक्खा भासाजडो अपचलो तरस । सो य बहिरो य नियमा गाहण उडाह अहिगरणे ॥ २२ ॥ तिविहो सरीरजडो पंथे भिक्खे य होइ वंदणए । एएहिं कारणेहिं जहुस्स न कप्पई दिक्खा ॥ २३ ॥ अद्धाणे पलिमंथो भिक्खायरियाए अपरिहत्थो य । दोसा सरीरज? गच्छे पुण सो अणुण्णाभो ॥ २४॥ गाथाचतुष्कं सूत्रसिद्धं, कारणंतरेण तत्थ य अण्णेवि इमे भवे दोसा, ॥६२८॥ १ एष नपुंसकविवेको भणितः, इदानीं जडवक्तव्यता-तत्र जलमूको यथा जले ब्रूडितो भाषमाणः ब्रूडबूडायते, न तस्य किञ्चिदपि परीक्ष्यते ईदृशो यस्य शब्दः स जलमूकः, एडको यथा बुबूयते एडकमूकः, मन्मनो यस्य वाचः स्खलन्ति, एष कदाचित् प्रवाज्यते मेधावीतिकृत्वा, जलमूलैडकमूको न कल्पयेते प्रवाजयितुं, किं कारणम् - कारणान्तरेण तत्र चान्येऽ पीमे भवेयुर्दोषा;
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy