SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ उस्सासो अपरक्कमो य गेलन्नलाघवग्गिअहिउदए । जस्स य आगाढे गेलपण असमाहिमरणं च ॥ २५ ॥ सेऍण कक्खमाई कुच्छेण ध्रुवणुप्पिलावणा पाणा । नत्थि गलओ य चोरो निंदिय मुंडाइवाए य ॥ २६ ॥ इरियासमिई भासेसणा य आयाणसमिइगुत्तीसु । नवि ठाइ चरणकरणे कम्मुदएणं करणजड्डो ॥ २७ ॥ एसोवि न दिक्खिज्जइ उस्सग्गेणमह दिक्खिओ होजा । कारणगएण केणइ तत्थ विहिं उवरि वोच्छामि ॥ २८ ॥ गाथाचतुष्कं निगदसिद्धं, तत्थ जो सो मम्मणो सो पद्याविज्जइ, तत्थ विही भणइ मोत्तुं गिलाणकजं दुम्मेहं पडियरद्द जाव छम्मासा । एक्केके उम्मासा जस्स व दहुं विचिणया ॥ २९ ॥ एके कुले गणे संघे छम्मासा पडिचरिज्जइ जस्स व दहुं विचिणया जडत्तणस्स भवइ तस्सेव सो अहवा जस्सेव दहुं लट्ठो भवइ तस्स सो होइ न होइ तओ विगिंचणया, सरीरजड्डो जावज्जीवं पि परियरिज्जइ जो पुण करणे जड्डो उक्कोसं तस्प होंति छम्मासा | कुलगणसंघनिवेयण एवं तु विहिं तहिं कुजा ॥ ३० ॥ इयं प्रकटाव, एसा चित्तमणुयसंजयविगिंचणया, इयाणिं अचित्तसंजयाणं पारिठ्ठावणविही भव्णइ, ते पुण एवं होज्जा आसुक्कारगिलाणे पच्चक्खाए व आणुपुञ्चीए । अच्चित्तसंजयाणं वोच्छामि विहीइ वोसिरणं ॥ ३१ ॥ १ तत्र यः स मन्मनः स प्रव्राज्यते, तत्र विधिर्भण्यते - एकैकेषु कुले गणे सङ्घ षण्मासान् परिचर्यते 'यस्य वा दृष्ट्वा विवेक: जड्ड (मूक) त्वस्य भवति तस्यैव सः, अथवा यस्यैव दृष्ट्वा लष्टो भवति तस्य स ( आभाव्यो ) भवति न भवति विवेकः, शरीरजड्डो यावज्जीवमपि परिचर्यते । एषा सचित्तमनुष्य संयत विवेचना, इदानीमचित्तसंयतानां पारिष्ठापनविधिर्भण्यते, ते पुनरेवं भवेयुः
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy