SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ मति योऽचित्ता ॥३१॥ विही वोसिरणं " न?-'सूत्रार्थर आवश्यक- व्याख्या-करणं-कारः, अचित्तीकरणं गृह्यते, आशु-शीघ्र कार आशुकारः, तद्धेतुत्वादहिविषविशूचिकादयो गृह्यन्ते, प्रतिक्रमहारिभ. तैयः खल्वचित्तीभूतः, 'गिलाणे'त्ति ग्लानः-मन्दश्च सन् य इति, 'प्रत्याख्याते वाऽऽनुपूर्व्या' करणशरीरपरिकर्मकरणानु- णाध्य. द्रीया क्रमेण भक्ते वा प्रत्याख्याते सति योऽचित्तीभूत इति भावार्थः, एतेषामचित्तसंयतानां 'वक्ष्ये' अभिधास्ये 'विधिना' परिस्थाप जिनोक्तेन प्रकारेण 'व्युत्सृजन' परित्यागमिति गाथार्थः ॥३१॥ ॥६२९॥ निका० एव य कालगयमी मुणिणा सुत्तत्थगहियसारेणं । न हु कायब विसाओ कायब विहीए वोसिरणं ॥ ३२ ॥ व्याख्या-'एवं च' एतेन प्रकारेण 'कालगते' साधौ मृते सति 'मुनिना' अन्येन साधुना, किम्भूतेन ?-'सूत्रार्थगृहीतसारेण' गीतार्थेनेत्यर्थः, 'नहु' नैव कर्तव्यः 'विषादः' स्नेहादिसमुत्थः सम्मोह इत्यर्थः, कर्तव्यं किन्तु 'विधिना' प्रवचनोतेन प्रकारेण 'व्युत्सृजन' परित्यागरूपमिति गाथार्थः॥ ३२ ॥ अधुनाऽधिकृतविधिप्रतिपादनाय द्वारगाथाद्वयमाह नियुक्तिकारःपडिलेहणा दिसा गंतएं य काले दिया य राओय। कुसपडिमा पाणगणियत्तणे यतणसीसंउवगैरणे ॥१२७२॥ उट्ठाणणामगैहणे पयोहिणे काउसंग्गकरणे य । खमणे य असज्झाए तत्तो अवलोयणे चेव ॥१२७३॥ दारं ॥ ___ व्याख्या-'पडिलेहण'त्ति प्रत्युपेक्षणा महास्थाण्डिल्यस्य कार्या 'दिसत्ति दिग्विभागनिरूपणा च 'णतए यत्ति गच्छ-18 तमपेक्ष्य सदौपग्रहिकं नन्तक-मृताच्छादनसमर्थ वस्त्र धारणीयं, जातिपरश्च निर्देशोऽयं, यतो जघन्यतस्त्रीणि धारणीयानि, चशब्दात्तथाविधं काष्ठं च ग्राह्य, 'काले दिया य राओ यत्ति काले दिवा च रात्रौ मृते सति यथोचितं लाञ्छनादि कर्तव्यं COMMERCALCRECRUG ॥६२१॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy