________________
कुसपडिमति नक्षत्राण्यालोच्य कुशपडिमाद्वयमेकं वा कार्य न वेति 'पाणगि'त्ति उपघातरक्षार्थ पानकं गृह्यते, 'नियत्तणे यत्ति कथञ्चित्स्थाण्डिल्यातिक्रमे भ्रमित्वाऽऽगन्तव्यं न तेनैव पथा, 'तणे'त्ति समानि तृणानि दातव्यानि, 'सीस'ति ग्रामं यतः शिरः कार्य 'उवगरणे'त्ति चिह्नार्थ रजोहरणाद्युपकरणं मुच्यते, गाथासमासार्थः ॥१२७२॥ 'उहाणे'त्ति उत्थाने सति शवस्य ग्रामत्यागादि कार्य 'णामग्गहणे'त्ति यदि कस्यचित् सर्वेषां वा नाम गृह्णाति ततो लोचादि कार्य ‘पयाहिणे' त्ति परिस्थाप्य प्रदक्षिणा न कार्या, स्वस्थानादेव निवर्तितव्यं, 'काउसग्गकरणे'त्ति परिस्थापिते वसतौ आगम्य कायोत्सर्गकरणं चासेवनीयं 'खमणे य असज्झाए' रत्नाधिकादौ मृते क्षपणं चास्वाध्यायश्च कार्यः, न सर्वस्मिन् , 'तत्तो अवलोयणे चेव' ततोऽन्यदिने परिज्ञानार्थमवलोकनं च कार्य, गाथासमासार्थः॥१२७३॥ अधुना प्रतिद्वारमवयवार्थः प्रतिपाद्यते, तत्राऽऽद्यद्वारावयवार्थाभिधित्सयाऽऽहजहियं तु मासकप्पं वासावासं च संवसे साह । गीयत्था पढमं चिय तत्थ महाथंडिले पेहे ॥१॥ (प्र.)॥ ___ व्याख्या-'यत्रैव' ग्रामादौ मासकल्पं 'वासावासं च' वर्षाकटपं संवसन्ति 'साधवः' गीतार्थाः प्रथममेव तत्र 'महास्था|ण्डिल्यानि' मृतोज्झनस्थानानि 'पेहे'त्ति प्रत्युपेक्षेत त्रीणि, एष विधिरित्ययं गाथार्थः॥ इयं चान्यकर्तृकी गाथा, दिग्द्वारनिरूपणायाह- ..
दिसा भवरदक्षिणा दक्खिणा य भवरा य दक्खिणा पुवा । अवरुत्तरा व पुछा उत्तरपुश्चत्तरा चव ॥३॥ परमपाणपढमा बीयाए भत्तपाण ण लहंति । तइयाएँ उबद्दीमाई नस्थि चउत्थीऍ सझाओ ॥ ३४ ॥ पंचमियाऍ असंखडि छडीए गणविभयणं जाण । सत्तमिए गेलनं मरणं पुण अट्ठमी विति ॥ ३५॥