________________
आवश्यकहारिभद्रीया
॥६३०॥
ईमीणं वक्खाणं - अवरदक्खिणाए दिसाए महाथंडिलं पेहियवं, एतीसे इमे गुणा भवंति भत्तपाण उवगरण समाही भवइ, एयाए दिलाए तिणि महाथंडिल्लाणि पडिलेहिज्जंति, तंजहा - आसण्णे मज्झे दूरे, किं कारणं तिण्णि पडिलेहिज्जंति ?, वाघाओ होज्जा, खेत्तं किडं, उदरण वा पलावियं, हरियकाओ वा जाओ, पाणेहिं वा संसत्तं, गामो वा निविट्ठो सत्थो वा आवासिओ, पढमदिसाए विजमाणीए जइ दक्खिणदिसाए पडिलेहिंति तो इमे दोसा- भत्तपाणे न लहंति, अलहंते संजमविराहणं पावंति, एसणं वा पेल्लंति, जं वा भिक्खं अलभमाणा मासकष्पं भंजंति, वच्चंताण य पंथे विराहणा दुविहासंजमायाए तं पावेंति, तम्हा पढमा पडिलेहेयबा, जया पुण पढमाए असई वाघाओ वा उदगं तेंणा बाला तथा बिइया पडिले हिज्जति, बिइयाए विज्जमाणीए जइ तइयं पडिलेहेइ तो उवगरणं न लहंति, तेण विणा जं पार्वति, चउत्था दक्खिणपुत्रा तत्थ पुण सज्झायं न कुणंति, पंचमीया अवरुत्तरा, एताए कलहो संजयगिहत्थ अण्णउत्थेहिं सद्धिं तत्थ उड्डाहो
१ आसां व्याख्यानं अपरदक्षिणस्यां दिशि महास्थण्डिलं प्रत्युपेक्षितव्यं, अस्या इमे गुणा भवन्ति-भक्तपानोपकरणसमाधिर्भवति एतस्यां दिशि त्रीणि स्थण्डिलानि प्रतिलिख्यन्ते, तद्यथा-आसने मध्ये दूरे, किं कारणं त्रीणि स्थण्डिलानि प्रतिलिख्यन्ते ?, व्याघातो भवेत् क्षेत्रं वा कृष्टं उदकेन वा प्लावितं हरितकायो वा जातः प्राणिभिर्वा संसक्तं ग्रामो घोषितः सार्थो वाssवासितः, प्रथमदिशि विद्यमानायां यदि दक्षिणदिशि प्रतिलिखन्ति तदेमे दोषाः - भक्तपानं न लभन्ते, अलभमाने संयमविराधनां प्राप्नुवन्ति एषणां वा प्रेरयन्ति यद्वा भिक्षामलभमाना मासकल्पं भअन्ति व्रजतां च पथि विराधना द्विविधा-संयमस्या त्मनः तां प्रामुवन्ति, तस्मात् प्रथमा प्रतिलेखितव्या, यदा पुनः प्रथमायामसत्यां व्याघातो वा उदकं स्तेना व्यालाः तदा द्वितीया प्रतिलिख्यते, द्वितीयस्यां विद्यमानायां यदि तृतीयां प्रतिलिखति तदोपकरणं न लभन्ते, तेन विना यत् प्राप्नुवन्ति, चतुर्थी दक्षिणपूर्वा तत्र पुनः स्वाध्यायं न कुर्वन्ति पञ्चमी अपरोत्तरा, एतस्यां कलहः संयतगृहस्थान्यतीर्थिकैः सार्धं तत्रोड्डाहः
४ प्रतिक्रम
णाध्य० परिस्थाप
निका०
275
॥६३०॥