SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ विराहणा य, छट्ठी पुवा, ताए गणभेओ चारित्तभेओ वा, सत्तमिया उत्तरा, तत्थ गेलण्णं जं च परियावणाइ, पुवुत्तरा| अण्णंपि मारेति, एए दोसा तम्हा पढमाए दिसाए पडिलेहेयवं, तीए असइ बिइयाए पडिलेहेयवं, तीए सो चेव गुणो जो पढमाए, बिइयाए विज्जमाणीए जइ तइयाए पडिलेहेइ सो चेव दोसो जो तइयाए, एवं जाव चरिमाए पडिलेहेमाणस्स जो चरिमाए दोसो सो भवइ, बिइयाए दिसाए अविजमाणीए तइयाए दिसाए पडिलेहेयवं, तीए सो चेव गुणो जो पढमाए, तइयाए दिसाए विजमाणीए जइ चउत्थं पडिलेहेइ सो चेव दोसो जो चउत्थीए, एवं जाव चरिमाए दोसो सो भवइ, एवं सेसाओवि दिसाओ नेयवाओ। दिसित्ति बिइयं दारं गयं, इयाणि 'णंतए'त्ति, वित्थारायामेणं जं पमाणं भणियं तओ वित्थारेणवि आयामेणवि जं अइरेगं लहइ चोक्खसुइयं सेयं च जत्थ मलो नत्थि चित्तलं वा न भवइ सुइयं सुगंधि ताणि गच्छे जीविउवक्कमणनिमित्तं धारेयवाणि जहन्नेण तिन्नि, एगं पत्थरिजइ एगेण पाउणीओ बझंति, तइयं विराधना च, षष्ठी पूर्वा, तस्यां गणभेदश्चारित्रभेदो बा, सप्तम्युत्तरा, तत्र ग्लानत्वं यच्च परितापनादि, पूर्वोत्तराऽन्यमपि मारयति, एते दोषास्तस्मात् प्रथमायां दिशि प्रतिलेखितव्यं, तस्यामसत्यां द्वितीयस्यां प्रतिलेखितव्यं, तस्यां स एव गुणो यः प्रथमायां, द्वितीयस्यां विद्यमानायां यदि तृतीयस्यां प्रतिलिखति स एव दोषो यस्तृतीयस्या, एवं यावच्चरमायां प्रतिलिखतो यश्चरमायां दोषः स भवति, द्वितीयायां दिशि अविद्यमानायां तृतीयस्यां दिशि प्रतिलेखितव्यं, तस्यां स एव गुणो यः प्रथमायां, तृतीयस्यां दिशि विद्यमानायां यदि चतुर्थी प्रतिलिखति स एव दोषो यश्चतुर्थी, एवं यावच्चरमायां दोषः स भवति, एवं शेषा अपि दिशो नेतन्याः, दिगिति द्वितीयं द्वारं गतं । इदानीमनन्तकमिति-विस्तारायामाभ्यां यत्प्रमाणं भणितं ततो विस्तारेणापि आयामेनापि यदतिरे कवत् लभते चोक्षं शुचि श्वेतं च यत्र मलो नास्ति चित्रयुक्तानि वा न भवन्ति शुचीनि सुगन्धीनि तानि गच्छे जीवितोपक्रमनिमित्तं धारयितव्यानि जघन्येन श्रीणि, एक प्रस्तीर्यते एकेन प्रावृतो बध्यते तृतीय
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy