SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीया ॥६३२॥ | उवरि पाउणिजंति, एयाणि तिण्णि जहण्णेण उक्कोसेण गच्छं णाऊण बहुयाणेवि घिप्पंति, जइण गेण्हइ पच्छित्तं पावेइ, ४ प्रतिक्रम आणा विराहणा दुविहा, मइलकुचेले णिजंते दहुं लोगो भणइ-इहलोए चेव एसा अवस्था परलोए पावतरिया, चोक्खु- णाध्य. सुइएहिं पसंसति लोओ-अहो लहो धम्मोत्ति पबजमुवगच्छंति सावयधम्म पडिवजंति, अहवा णत्थि णतयंति रयणीए अचित्तसंनीणेहामित्ति अच्छावेइ तत्थ उठाणाई दोसो, तत्थ विराहणा णामं कस्सइ गिण्हेज्जा तत्थ विराहणा, तम्हा घेत्तवाणि यतमनुणतयाणि, ताणि पुण वसहा सारवेंति, पक्खियचाउम्मासियसंवच्छरिए पडिलेहिजंति, इहरहा मइलिजंति दिवसे दिवसे 5 प्यपारिक पडिलेहिजताणि, एत्थ गाहा पुवं दवालोयण पुचि गहणं च णतकहस्स । गच्छंमि एस कप्पो अनि मित्ते होउवक्कमणं ॥ ३६॥ इमीसे अक्खरगमणिया-पुवं ठायंता चेव तणडगलछाराइ दवमालोएंति, पुर्वि गहणं च कट्ठस्स तत्थ अन्नत्थ वा, तत्थ | कहस्स गहणे को विही ? वसहीए ठायंतओ चेव सागारियसंतयं वहणक पलोएंति, किंनिमित्तं वहणकडं अवलोइज्जइ ?, ॥६३१॥ मुपरि प्रावियते (प्रावार्यते), एतानि त्रीणि जघन्येन उत्कर्षेण गच्छं ज्ञात्वा बहुकान्यपि गृह्यन्ते, यदि न गृह्णाति प्रायश्चित्तं प्राप्नोति-आज्ञा विरा-1 |धना द्विविधा, मलिनकुचेलान् नीयमानान् दृष्ट्वा कोको भणति-इहलोक एवैषाऽवस्था परलोके पापतरा, शुचिचोक्षः प्रशंसति लोकः-अहो कष्टो धर्म इति प्रव्रज्यामुपगच्छन्ति श्रावकधर्म प्रतिपद्यन्ते, अथवा नास्त्यनन्तकमिति रजन्यां नेष्यामीति स्थापयति तत्रोत्थानादिदोषः, तत्र विराधना नाम कञ्चिद्गहीयात् | तत्र विराधना, तस्माद् ग्रहीतव्यान्यनन्तकानि, तानि पुनर्वृषभा रक्षन्ति, पाक्षिकचातुमासिकसांवत्सरिकेषु प्रतिलिख्यन्ते, इतरथा मलिनय्यन्ते दिवसे दिवसे | प्रतिलिख्यमानानि, अव गाथा-अस्वा अक्षरगमनिका-पूर्व तिष्ठन्त एवं तृणडगलक्षारादि द्रव्यमालोकयन्ति, पूर्व ग्रहणं च काष्ठस्य तत्रान्यत्र वा, तत्र काष्ठस्य ग्रहणे को विधिः-वसतौ तिष्ठन्नेव सागारिकसत्कं वहन काष्ठं प्रलोकयति, किं निमित्तं वहनकाष्ठं अवलोक्यते,.
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy