SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ कोइ अनिमित्तमरणेण कालं करेज्ज राओ ताहे जइ सागारियं वहणकटुं अणुण्णवणट्ठाए तं उट्ठर्वेति ता 'आउजोओ' आउज्जोयणाई अहिगरणदोसो तम्हा उ न उडवेयबो, जइ एगो साहू समत्थो तं नीणेडं ताहे क न घेप्पइ, अह न तरइ तो जत्तिया सक्केइ तो तेण पुत्रपडिलेहिएण कट्ठेण नीर्णेति, तं च कटुं तत्थेव जइ परिठवेंति तो अण्णेण गहिए अहिगरणं, सागारिओ वा तं अपेच्छंतो एएहिं नीणियंति पदुडो वोच्छेयं कडगमद्दाई करेजा तम्हा आणेयबं, जइ पुण आणेत्ता तहेव पवेसंति तो सागारिओ दहूण मिच्छत्तं गच्छेजा, एए भांति जहा अम्ह अदिष्णं न कप्पइ इमं चडणेहिं गहियंति, अहवा भणेज्ज - समणा ! पुणोवि तं चेव आणेहत्ति, अहो णेहिं हदुसरक्खावि जिया, दुगुंछेज्जमयगं वहिऊण मम घरं आणेन्ति उड्डाहं करेजा वोच्छेयं वा करेज्जा, जम्हा एए दोसा तम्हा आणेत्ता एको तं घेत्चूण बाहिं अच्छंति, सेसा अइन्ति, जइ ताव सागारिओ ण उट्ठेइ ताहे आणित्ता तहेव ठवेंति जह आसी, अह उट्ठिओ ताहे सार्हेति-तुब्भे पासुतेल्लया १ कश्चिदनिमित्तमरणेन कालं कुर्यात् रात्रौ तदा यदि सागारिकं वहनकाष्ठस्य अनुज्ञापनाय तमुत्थापयन्ति तदा 'अध्कायोयोती' अष्कायोद्योतादयोऽधिकरणदोषास्तस्मान्नोत्थापयितव्यः, यद्येकः साधुः समर्थस्तं नेतुं तदा काष्ठं न गृह्यते, अथ न शक्नोति तदा यावन्तः शक्नुवन्ति ततः तेन पूर्वप्रतिलिखितेन काष्ठेन नयन्ति, तच काष्ठं तत्रैव यदि परिष्ठापयन्ति ततोऽन्येन गृहीतेऽधिकरणं, सागारिको वा तदपश्यन् एतैर्नीतमिति प्रद्विष्टो व्युच्छेदं कटकमर्दादि कुर्यात् तस्मादानेतव्यं, यदि पुनरानीय तथैव प्रवेशयन्ति तदा सागारिको दृष्ट्वा मिथ्यात्वं गच्छेत् एते भणन्ति यथाऽस्माकमदत्तं न कल्पते हृदं चैभिर्गृहीतमिति, अथवा भणेत् श्रमणाः ! पुनरपि तदेवानयतेति, अहो अमीभिर्विट्सरजस्का अभिजिताः, जुगुप्सनीय मृतकं वहित्वा मम गृहमानयन्तीत्युड्डाहं कुर्यात् व्युच्छेदं वा कुर्यात् यस्मादेते दोषास्तस्मादानीय एकस्तद्गृहीत्वा बहिस्तिष्ठति, शेषा आयान्ति, यदि तावत्वागारिको नोत्तिष्ठति (नोत्थितः ) तदाऽनीय तथैव स्थापयन्ति यथाssसीत्, अथोत्थितस्तदा कथयन्ति यूयं प्रसुप्ता
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy