________________
आवश्यक- ४ अम्हेंहिं न उठविया, रत्तिं चेव कालगओ साहू, सो तुभच्चयाए वहणीए णीणिओ, सा किं परिठविजउ आणिजउ !, हारिभ
। सो भणइ तं कीरइ, अह तेहिं अजाणिज्जतेहिं ठविए पच्छा सागारिएण णायं जहा एएहिं एयाए वहणीए परिठ्ठविर्ड द्रीया
परिहवियन्ति, तत्थ उद्धरुठ्ठो अणुणेयबो, आयरिया कइयवेण पुच्छंति-केणइ कयं ?, अमुएणंति, किं पुण अणापुच्छाए ॥६३२॥
करेसि ?, सो सागारियपुरओ अंबाडेऊण निच्छुब्भइ कइयवेण, जइ सागारिओ भणइ-मा निच्छुब्भउ, मा पुणो एवं कुज्जा, तो लहूं, अह भणइ-मा अच्छउ पच्छा सो अण्णाए वसहीए ठाइ, वितिजिओ से दिजउ, माइठाणेण कोइ साहू भणइ-मम एस नियओ जइ निच्छुब्भइ तो अहंपि गच्छामि, अहवा सागारिएणं समं कोइ कलहेइ, सोवि निच्छुब्भइ, सो से बितिजओ होइ, जइ बहिया पच्चवाओ वसही वा नत्थि ताहे सबे ऐति । णंतकट्ठदारं गयं इयाणिं कालेत्ति दारं, सो य दिवसओ कालं करेज राओ वा
प्रतिक्रम। णाध्य. अचित्तसंयतमनुप्यपारि०
AAAAAAAS
अस्माभिर्नोत्थापिताः, राबावेव कालगतः साधु,, स त्वदीयया वहन्या नीतः, सा किं परिष्टाप्यतामानीयतां (वा)', यत् स भणति तत् क्रियते, | अथ तैरज्ञायमानैः स्थापिते पश्चात् सागारिकेण ज्ञातं यथतेरेतया वहन्या परिष्टाप्य परिस्थापितमिति, तत्र तीबरोषोऽनुनेतव्यः, आचार्याः कैतवेन पृच्छन्तिकेन कृतं ?, अमुकेनेति, किं पुनरनापृच्छया करोषि ?, स सागारिकस्य पुरतो निर्भत्स्य निष्काश्यते कैतवेन, यदि सागारिको भणेत्-मा निष्काशी:, मा पुनरेवं कुर्याः, तदा लष्ट, अथ भणति-मा तिष्ठतु पश्चात् सोऽन्यस्यां वसतौ तिष्टति, द्वितीयस्तस्य दीयते, मातृस्थानेन कश्चित् साधुर्भणति-ममैष निजको यदि निष्काश्यते तदाऽहमपि गच्छ मि, अथवा सागारिकेण सह कश्चित् कलहयति, सोऽपि निष्काश्यते, स तस्य द्वितीयो भवति, यदि बहिः प्रत्यपायो वसतिर्वा | नास्ति तदा सर्वे निर्गच्छन्ति । अनन्तककाष्टद्वारं गतं, इदानीं काल इति द्वारं, स च दिवसतः कालं कुर्यात् रात्री वा
॥६३२॥