SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आवश्यक- 18'ज्ञानं' श्रुतादि तथा 'दर्शनं' तत्प्रभावकशास्त्रलक्षणं 'चारित्रं' प्रतीतम् , एतेष्वशिवादिषूपकुरुते यो नपुंसकादिरसौ प्रतिक्रमहारिभदीक्ष्यत इति, उक्तं च-रायदुठभएसुं ताण णिवस्स वाऽभिगमणट्ठा । वेज्जो व सयं तस्स व तप्पिस्सइ वा गिलाणस्स | णाध्य० द्रीया ॥१॥ गुरुणोच अप्पणो वा णाणाई गिण्हमाणि तप्पिहिई । अचरणदेसा णिन्ते तप्पे ओमासिवेहिं वा ॥२॥ एएहिं कार परिस्थाप॥६२६॥ |णेहिं आगाढेहिं तु जो उ पवावे। पंडाई सोलसयं कए उ कज्जे विगिंचणया॥३॥' जो सो असिवाइकारणेहिं पवाविजइ नपुं-18 | निका० सगो सो दुविहो-जाणओ य अजाणओ य, जाणओ जाणइ जह साहूणं न वट्टइ नपुंसओ पवावेउं, अयाणओ न जाणइ, तत्थ जाणओ पण्णविजइ जह ण वदृइ तुझ पवजा, णाणाइमग्गविराहणा ते भविस्सइ, ता घरत्थो चेव साहूणं वसु तो ते विउला निजरा भविस्सइ, जइ इच्छइ लहूं, अह न इच्छइ तो तस्स अयाणयस्स य कारणे पवाविजमाणाणं इमा जयणा कीरइ कडिपट्टए य छिहली कत्तरिया भंडु लोय पाढे य । धम्मकहसन्निराउल ववहारविकिंचणं कुजा ॥ दारं ॥ १३॥ व्याख्या-कडिपट्टगं चास्य कुर्यात् , शिखां चानिच्छतः कर्तरिकया केशापनयनं 'भंडुत्ति मुण्डनं वा लोचं वा पाढं १ राजद्विष्टभयेषु त्राणार्थाय नृपस्य वाऽभिगमनार्थम् । वैद्यो वा स्वयं तस्य वा प्रतिजागरिष्यति वा ग्लानम् ॥१॥ गुरोर्वाऽऽत्मनो वा ज्ञानादि गृह्णतस्तस्य॑ति । अचरणदेशानिर्गच्छतः तस्य॑ति अवमाशिवेषु वा ॥२॥ एतेष्वागाढेषु कारणेषु तु यस्तु प्रव्राजयति । पण्डादि षोडशकं कृते तु कायें विवेकः ॥ ३ ॥ यः सोऽशिवादिकारणैः प्रवाज्यते नपुंसकः स द्विविधः-ज्ञायकोऽज्ञायकश्च, ज्ञायको जानाति यथा साधूनां न कल्पते नपुंसकः प्रवाजयितुं अज्ञायको न जानाति, तत्र ज्ञायकः प्रज्ञाप्यते यथा न वर्त्तते तव प्रव्रज्या, ज्ञानादिमार्गविराधना ते भविष्यति, तद्गहे स्थित एव साधूनां (अनुग्रहे) वर्तस्व ततस्ते विपुला | |॥२६॥ निर्जरा भविष्यति, यदीच्छति लष्टं, अथ नेच्छति तदा तस्याज्ञायकस्य च कारणे प्रव्राज्यमानानामियं यतना क्रियते । ACCALCOHOREOSX
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy