________________
मणीयमलत्तगं कंकणं च गहाय अडविं गओ, दंता लद्धा पुंजो कओ, तेण तणपिंडिगाण मज्झे बंधित्ता सगडं भरेत्ता आणीया, णयरे पवेसिज्जंतेसु वसहेण तणपिंडगा कड्डिया, तओ खडत्ति दंतो पडिओ, नगर गोत्तिएहिं दिट्ठो गहिओ रायाए उवणीओ, बज्झो णीणिज्जइ, धणमित्तो सोऊण आगओ, रायाए पायवडिओ विनवेइ, जहा एएमए आणाविया, सो पुच्छिओ भणइ-अहमेयं न याणामि कोत्ति, एवं ते अवरोप्परं भणंति, रायाए सवहसाविया पुच्छिया, अभओ दिण्णो, परिकहियं, पूएत्ता विसज्जिया, एवं निरवलावेण होयवं आयरिएणं । बितिओ - एगेण एगस्स हत्थे भाणं वा किंचि पणामियं, अंतरा पडियं, तत्थ भाणियां- मम दोसो इयरेणावि ममंति । निरवलावेत्ति गयं २ । इयाणिं आव ईसु दढधम्मत्तणं काय, एवं जोगा संगहिया भवंति, ताओ य आवइओ चत्तारि, तं० - दबावई ४, उदाहरणगाहा— उणी घणवसु अणगारे धम्मघोस चंपाए । अडवीए सत्यविन्भम वोसिरणं सिज्झणा चैव ॥ १२८१ ॥
१ मणिक अलककं कङ्कणानि च गृहीत्वाऽटवीं गतः, दन्ता लब्धाः पुअः कृतः, तेन तृणपिण्डीनां मध्ये बवा शकटं भृत्वाऽऽनीताः, नगरे प्रविश्यमा, नेषु वृषभेण तृणपिण्ड्यः कृष्टाः, ततः खटदिति दन्तः पतितः, नगरनुसिकेरंटो गृहीतश्च राज्ञ उपनीतः, वध्यो निष्काश्यते, धनमित्रः श्रुत्वाऽऽगतः, राज्ञः दादयोः पतितो विज्ञपयति-यथा मयैते आनायिताः, स पृष्टो भणति अहमेनं न जानामि क इति, एवं तौ परस्परं भणतः, राज्ञा शपथशतौ पृष्टौ अभयं दत्तं, परिकथितं पूजयित्वा विसृष्टौ । एवं निरपलापेन भवितव्यं आचार्येण । द्वितीयः - एकेनैकस्य हस्ते भाजनं वा किञ्चिद्दत्तं, अन्तरा पतितं तत्र भणितव्यं - मम दक्षेषः, इतरेणापि ममेति । निरपलापमिति गतम् २ । इदानीमापत्सु दृढधर्मता कर्त्तव्या, एवं योगाः संगृहीता भवन्ति, ताश्चापदश्चतस्त्रः, तद्यथा-व्यापद् ४, उदाहरणगाथा