SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभ द्रीया ॥६६७॥ अस्या व्याख्या कथानकादवसेया, तच्चेदं-उज्जेणी णयरी, तत्थ वसू वाणियओ, सो चंप जातुकामो उग्घोसणं कारेइ जह [नाए ] धन्नो, एयं अणुन्नवेइ धम्मघोसो नामणगारो, तेसु दूरं अडविमइगएसु पुलिंदेहिं विलोलिओ सत्थो इओ तइओ नहो, सो अणगारो अण्णेण लोएण समं अडविं पविडो, ते मूलाणि खायंति पाणियं च पियंति, सो निमंतिज्जइ, नेच्छ आहारजाए, एगत्थ सिलायले भत्तं पच्चक्खायं, अदीणस्स अहियासेमाणस्स केवलणाणमुप्पण्णं सिद्धो, दढधम्मयाए जोगा संगहिया, एसा दबावई, खेत्तावई खेत्ताणं असईए कालावई ओमोदरियाइ, भावावईए उदाहरणगाहा - महुराए उण राया जउणावंकेण दंडमणगारे । वहणं च कालकरणं सक्कागमणं च पव्वज्जा ॥ १२८२ ॥ व्याख्या कथानका दवसेया, तच्चेदं- मेहुराए णयरीए जडणो राया, जउणावकं उज्जाणं अवरेण, तत्थ जडणाए कोप्परो दिण्णो, तत्थ दंडो अणगारो आयावेइ, सो रायाए नितेण दिट्ठो, तेण रोसेण असिणा सीसं छिन्नं, अन्ने भणति - फलेण आहओ, सबेहिंवि मणुस्सेहिं पत्थररासी कओ, कोवोदयं पर तस्स आवई, कालगओ सिद्धो, देवागमणं महिमाकरणं १] उज्जयिनी नगरी, तत्र वसुर्वणिक् स चम्पां यातुकाम उद्घोषणां कारयति, यथा धन्यः, एतमनुज्ञापयति धर्मघोषो नामानगारः, तेषु दूरमटवीमतिगतेषु पुलिन्दैर्विलोलितः सार्थः इतस्ततो नष्टः, सोनगारोऽन्येन लोकेन सममटवीं प्रविष्टः, ते मूलानि खादन्ति पानीयं च पिबन्ति, स निमन्त्रयते, नेच्छति आहारजातं, एकत्र शिलातले भक्तं प्रत्याख्यातं, अदीनस्याभ्यासीनस्य केवलज्ञानमुत्पन्नं सिद्धः, दृढधर्मतया योगाः संगृहीताः, एषा द्रव्यापद्, क्षेत्रापत् क्षेत्राणामसति कालापत् अवमोदरिकादि भावापद्युदाहरणगाथा २ मथुरायां नगर्यां यमुनो राजा यमुनावक्रमुद्यानमपरस्यां तत्र यमुनायां स्कन्धावारो दत्त, तत्र दण्डोsनगार आतापयति, स राज्ञा निर्गच्छता दृष्ट:, तेन रोषेणासिना शीर्ष छिन्नं, अन्ये भणन्ति-बीजपूरेणाहतः, सर्वैरपि मनुष्यैः प्रस्तरराशिः कृतः, कोपोदयं प्रति तस्य आपत्, कालगतः सिद्धः, देवागमनं महिमकरणं ४ प्रतिक्रमणाध्य० योगसं० ३ आपत्सु दृढधर्म तयां धर्मघो० पदण्डो दा . ॥६६७॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy