________________
आवश्यक हारिभद्रीया
४ प्रतिक्रमणाध्यक रनिरपला
पयोग दृढ
अस्या व्याख्या-कथानकादवसेया, तच्चेदं-दंतपुरे णयरे दंतचक्को राया, सच्चवई देवी, तीसे दोहलो-कहं दतमए पासाए अभिरमिजइ ?, रायाए पुच्छियं, दंतनिमित्तं घोसावियं रण्णा जहा-उचियं मोलं देमि, जो न देइ तस्स राया सरीरनिग्गहं करेइ, तत्थेव जयरे धणमित्तो वाणियओ, तस्स दो भारियाओ, धणसिरी महंती पउमसिरी तु डहरिया पीययरी यत्ति, अण्णया सवत्तीणं भंडणं, धणसिरी भणइ-किं तुमं एवं गविया ? किं तुज्झ महाओ अहियं, जहा सच्चवईए तहा ते किं पासाओ कीरजा ?, सा भणइ-जइ न कीरइ तो अहं नेवत्ति उवगरए ( वरए ) बार बंधित्ता ठिया, वाणियओ आगओ पुच्छइ-कहिं पउमसिरी ?, दासीहिं कहियं, तत्थेव अइयओ, पसाएइ, न पसीयइत्ति, जइ नत्थि न जीवामि, तस्स मित्तो दवमित्तो नाम, सो आगओ, तेण पुच्छियं, सब कहेइ, भणइ-कीरउ, मा इमाए मरंतीए तुमंपि मरिज्जासि, तुमंमि मरते अहं, रायाए य घोसावियं, तो पच्छन्नं काय ताहे सो दढमित्तो पुलिंदगपाउग्गाणि
मित्रोदा०
दन्तपुरे नगरे दन्तचक्रो राज्ञा, सत्यवती देवी, तस्या दौहृदः कथं दन्तमये प्रासादेऽभिरमे, राज्ञा पृष्टं, दन्तनिमित्तं घोषितं राज्ञा यथा उचित मूल्यं ददामि, यो न दास्यति तस्य राजा शरीरनिग्रहं करोति, तत्रैव नगरे धनमित्रो वणिक्, तस्य द्वे भायें, धनश्रीमहती पद्मश्वीस्तु लघ्वी प्रियतरा चेति, अन्यदा सपनयोर्भण्डनं, धनश्रीभणति-किं त्वमेवं गर्विता ? किं तव मत् अधिक?, यथा सत्यवत्यास्तव किं प्रासादः क्रियते ?, सा भणति-यदि न क्रियते तदाऽहं नैवे| स्यपवरके द्वारं बट्टा स्थिता, वणिगागतः पृच्छति-क पद्मश्रीः१, दासीभिः कथितं, तत्रैवाभिगतः, प्रसादयति, न प्रसीदतीति, यदि नास्ति न जीवामि, तस्य मित्रं दृढमित्रो नाम, स आगतः, तेन पृष्टं, सर्व कथयति, भणति-क्रियता, माऽस्यां नियमाणायां त्वमपि मृथाः, स्वयि नियमाणेऽहं, राज्ञा च घोषितं, ततः प्रच्छन्नं कर्त्तव्यं, तदा स दृढमित्रः पुलिन्द्रप्रायोग्याणि
॥६६६॥