________________
अट्टणेण फलहियमल्लो भणिओ-कहेहि पुत्ता ! जं ते दुक्खावियं, तेण कहियं, मक्खित्ताऽक्खेवेणं पुणण्णवीकयं, मच्छियस्सवि रण्णा संमदगा पेसिया, भणइ-अहं तस्स पिउपि ण बिभेमि को सो बराओ ?, बितियदिवसे समजुज्झा, ततियदिवसे अंबियपहारो वइसाहं ठिओ मच्छिओ, अट्टणेण भणिओ फलिहित्ति, तेण फलहिग्गाहेण गहिओ सीसे, तं कुंडि - यनालगंपिव एगंते पडियं, सक्कारिओ गओ उज्जेणिं, पंचलक्खणाण भोगाण आभागी जाओ, इयरो मओ, एवं जहा पडागा तहा आराहणपडागा, जहा अट्टणो तहा आयरिओ, जहा मल्लो तहा साहू, पहारा अवराहा, जो ते गुरुणो आलोएइ सो निस्सल्लो निवाणपडागं तेलोकरंगमझे हरइ, एवं आलोयणं प्रति योगसङ्ग्रहो भवति । एए सीस गुणा, निरवलावस्स जो अन्नस्स न कहेइ एरिसमेतेण पडिसेवियंति, एत्थ उदाहरणगाहा—
दंतपुरदन्तचक्के सच्चवदी दोहले य वणयरए । धणमित्त धणसिरी य पउमसिरी चैव दढमित्तो ॥ १२८० ॥
१ अट्टनेन कर्पासमलो भणितः - कथय पुत्र ! यत्ते दुःखितं तेन कथितं नक्षित्वा अक्षेपेण पुनर्नवीकृतं, मात्स्यिकायापि राज्ञा संमर्दकाः प्रेषिताः, भणति -अहं तस्य पितुरपि न बिभेमि, कः स वराकः, द्वितीयदिवसे समयुद्ध तृतीयदिवसे प्रहारात वैशाखं स्थितो मात्स्यिकः, अडनेन भणित: - फलि - हीति, तेन फलहिग्राहेण गृहीतः शीर्षे, तत् कुण्डिकानालमिचैकान्ते पतितं सत्कारितो गत उज्जयिनीं, पञ्चलक्षणानां भोगानामाभागीजातः, इतरो मृतः, एवं यथा पताका तथाऽऽराधनापताका, यथाऽहृनस्तथा आचार्यः, यथा मल्लस्तथा साधुः, प्रहारा अपराधाः, यतस्तान् गुरूणामालोचयति स निश्शल्यो निवां|णपताकां त्रैलोक्यरङ्गमध्ये हरति, एवमालोचनां प्रति योगसंग्रहो भवति । एते शिष्यगुणाः, निरपलापस्य - योऽन्यस्मै न कथयति - ईदृशमेतेन प्रति सेवितमिति, अत्रोदाहरणगाथा ।