SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभ द्रीया ॥६६५॥ संपत्तो य सोपारयं, जुद्धे पराजिओ मच्छियमलेणं, गओ य सयं आवासं चिंतेइ, एयस्स वुड्डी तरुणयस्स मम हाणी, अण्णं मल्लं मग्गइ सुणइ य-सुरट्ठाए अस्थिति, एएण भरुयच्छाहरणीए गांमे दूरुल्लकूवियाए करिसगो दिट्ठो - एगेण हत्थेण हलं वाहेइ एगेण फलहिओ उप्पाडेइ, तं च दहूण ठिओ पेच्छामि से आहारंति, आवला मुक्का, भज्जा य से भत्तं गहाय आगया, पत्थिया, कूरस्स उज्झमज्जीए घडओ पेच्छइ, जिमिओ सण्णाभूमि गओ, तत्थवि पेच्छइ सबं वत्तियं, वेगालिओ वसहिं तस्स य घरे मग्गइ दिन्ना, ठिओ, संकहाए पुच्छइ, का जीविया १, तेण कहिए भणइ - अहं अट्टणो तुमं ईसरं करेमित्ति, तीसे भज्जाए से कप्पासमोल्लं दिनं, अवल्ला य, सा सवलद्धा उज्जेणिं गया, वमणविरेयणाणि कयाणि पोसिओ निजुद्धं च सिक्खाविओ, पुणरवि महिमाकाले तेणेव विहिणा आगओ, पढमदिवसे फलहियमलो मच्छियमलो य जुद्धे एगोवि न पराजिओ, राया बिइयदिवसे होहितित्ति अइगओ, इमेवि सए सए आलए गया, १ संप्राप्तश्च सोपारकं, युद्धे पराजितो मात्स्यिकमलेन, गतश्च स्वकमावास चिन्तयति, एतस्य वृद्धिस्तरुणस्य मम हानिः, अन्यं मल्लं मार्गयति, शृणोति च-सुराष्ट्रायामस्तीति एतेन भृगुकच्छहरिण्यां ग्रामे दूरीयकूपिकायां कर्षको दृष्टः- एकेन हस्तेन हलं वाहयति एकेन कर्पासमुत्पाटयति, तं च दृष्ट्वा स्थितः पश्यामि अस्याहारमिति बलीवद मुक्तौ, भार्या च तस्य भक्तं गृहीत्वाऽऽगता, प्रस्थिता, उद्घाटने कूरस्य घटं प्रेक्षते, जिमितः संज्ञाभूमिं गतः, तत्रापिः प्रेक्षते सर्व वर्त्तितं, वैकालिको वसतिं तस्यैव गृहे मार्गयति, दत्ता, स्थितः, संकथायां पृच्छति का जीविका ?, तेन कथिते भणति - अहम नस्त्वामीश्वरं करोमीति, तस्य भार्यायै तेन कर्पासमूल्यं दत्तं बलीवदों च सा सबलीवर्दोजयिनीं गता ( साऽऽश्वस्ता, तौ उज्जयिनीं गतौ ), वमनविरेचनानि कृतानि, पोषितो नियुद्धं च शिक्षितः, पुनरपि महिमकाले तेनैव विधिनाऽऽगतः, प्रथम दिवसे कर्पासमहो मात्स्यिकमलश्च युद्धे एकोऽपि न पराजितः, द्वितीयदिवसे भविष्यतीति राजाऽतिगतः, इमावपि स्वक आलये गतौ, ४ प्रतिक्रमणाध्य० १ आलोचा योग० अट्टनमल्लोदा० ॥६६५॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy