________________
उज्जेणित्ति णयरी, तीए जियसत्तूरण्णो अट्टणो मल्लो अतीव बलवं, सोपारए पट्टणे पुहइवई राया सिंहगिरी नाम मल्लवल्लहो, पतिवरिसमट्टणजओहामिएण अणेण मच्छियमल्ले कए जिएण अट्टणेण भरुगच्छाहरणीए दूरुल्लकूवियाए गामे फलिहमल्ले कएत्ति । एवमक्षरगमनिकाऽन्यासामपि स्वबुद्ध्या कार्या, कथानकान्येव कथयिष्यामः, अधिकृतगाथाप्रतिबद्धकथानकमपि विनेयजनहितायोच्यते-उज्जेणीणयरीए जियसत्तू राया, तस्स अट्टणो मल्लो सबरजेसु अजेओ, इओ य समुद्दतीरे सोपारयं णयरं, तत्थ सीहगिरी राया, सो य मल्लाणं जो जिणइ तस्स बहुं दबं देइ, सो य अट्टणो तत्थ गंतूण वरिसे २ पडायं गिण्हइ, राया चिंतेइ-एस अन्नाओ रजाओ आगंतूण पडायं हरइ, एस मम ओहावणत्ति पडिमल्लं मग्गइ, तेण एगो मच्छिओ दिहो वसं पिबंतो, बलं च से विन्नासियं, नाऊण पोसिओ, पुणरवि अट्टणो आगओ, सो य किर महो होहितित्ति अणागयं चेव सयाओ जयराओ अप्पणो पत्थयणस्स अवल्लं भरिऊण अवाबाहेणं एइ,
१ उज्जयिनी नगरी, तस्यां जितशत्रुराज्ञोऽहणो मल्लोऽतीव बलवान् , सोपारके पत्तने पृथ्वीपती राजा सिंहगिरि म मल्लवल्लभः, प्रतिवर्षमट्टनजया|पभ्राजितेनानेन मात्स्यिकम कृते जितेनाहनेन भृगुकच्छहरण्यां दूरीयकूपिकासामे कार्पासिकमल्लः कृत इति । उज्जयिनीनगयी जितशत्रू राजा, तस्यानो मल्लः सर्वराज्येषु अजेयः, इतश्च समुद्रतीरे सोपारकं नगरं, तत्र सिंहगिरी राजा, स च मल्लानां यो जयति तमै बहुदव्यं ददाति, स चाहनस्तत्र गत्वा वर्षे २४ पताकां हरति (गृह्णाति), राजा चिन्तयति-एषोऽन्यसाद् राज्यादागत्य पताकां हरति, एषा ममापभ्राजनेति प्रतिमई मार्गयति, तेनैको मात्स्यिको दृष्टो वसां पिबन्, बलं च तस्य परीक्षितं, ज्ञात्वा पोषितः, पुनरप्यटन आगतः, स च किल महो भविष्यतीति अनागत एव व सात् नगरात् आत्मनः पथ्यदनस्य गोणी भृत्वाऽव्यावाधेनायाति,