________________
दिगर्णिमावसर "बिति' चपणिदिजीवो"। पेहुँप्पेहेपेमजणे परिद्ववर्णे मणो वईकोएँ ॥ १ ॥
व्याख्या - पुढवाइयाण जाव य पंचेंदियसंजमो भवे तेसिं संघट्टणाइ न करे तिविहेणं करणजोएणं ॥ १ ॥ अज्जीवेहिवि जेहिं गहिएहिं असंजमो हवइ जइणो । जह पोत्थदूसपणए तणपणए चम्मपणए य ॥ २ ॥ गंडी कच्छवि मुट्ठी संपुडफलए तहा छिवाडी य । एयं पोत्थयपणयं पण्णत्तं वीयराएहिं ॥ ३ ॥ बाहलपुहुत्तेहिं गंडीपोत्थो उ तुलगो दीहो । कच्छवि अंते तणुओ मज्झे पिहुलो मुणेयवो ॥ ४ ॥ चउरंगुलदीहो वा वट्टागिइ मुट्ठिपोत्थओ अहवा । चउरंगुल दीहो| च्चिय चउरस्सो वावि विष्णेओ ॥ ५ ॥ संपुडओ दुगमाई फलगावोच्छं छित्राडिमेत्ता हे । तणुपत्तूसियरूवो होइ छिवाडी बुहा बेंति ॥ ६ ॥ दीहो वा हस्सो वा जो पिहुलो होइ अप्पबाहुले । तं मुणियसमयसारा छित्राडिपोत्थं भणतीह ॥ ७ ॥ दुविहं च दूसपणयं समासओ तंपि होइ नायवं । अप्पडिलेहियपणयं दुष्पडिलेहं च विष्णेयं ॥ ८ ॥ अप्पडिले हियदूसे
१ पृथ्व्यादयो यावच्च पञ्चेन्द्रियाः संयमो भवेत्तेषाम् । संघट्टनादि न करोति त्रिविधेन करणयोगेन ॥ १ ॥ अजीवेष्वपि येषु गृहीतेषु असंयमो भवति यतेः । यथा पुस्तकदूष्यपञ्चके तृणपञ्चके चर्मपञ्चके च ॥ २ ॥ गण्डी कच्छपी मुष्टि: संपुटफलकस्तथा सृपाटिका च । एतत् पुस्तकपञ्चकं प्रज्ञप्तं वीतरागैः ॥ ३ ॥ बाहयपृथक्त्वैर्गण्डीपुस्तकं तु तुल्यं दीर्घम् । कच्छपी अन्ते तनुकं मध्ये पृथु मुणितव्यम् ॥ ४ ॥ चतरङ्गुलं दीर्घं वा वृत्ताकृति मुष्टिपुस्तकमथवा । चतुरङ्गुलदीर्घमेव चतुरस्रं वाऽपि विज्ञेयं ॥ ५ ॥ संपुटः फलकानि द्विकादीनि वक्ष्ये सृपाटिकामधुना । तनुपत्रोच्छ्रितरूपं भवति सूपाटिका बुधा ब्रुवते ॥ ६ ॥ दीर्घो वा ह्रस्वो वा यः पृथुर्भवत्यल्पबाहल्यः । तं ज्ञातसमयसाराः सृपाटिकापुस्तकं भणन्तीह ॥ ७ ॥ द्विविधं च दूष्यपञ्चकं समासतस्तदपि भवति ज्ञातव्यम् । अप्रतिलेखितपञ्चकं दुष्प्रतिलेखं च विज्ञेयम् ॥ ८ ॥ अप्रतिलेखितदूष्यपञ्चके