________________
४ प्रतिक्रमणाध्य
आवश्यक- पाइति नरएसु ॥ ११॥ तडतडतडस्स भुंजति भजणे कलंबुवालुयापट्टे । वालुयगा नेरइया लोलेंति अंबरतलंमि ॥१२॥ हारिभ
६ वसपूयरुहिरकेसढ़िवाहिणी कलकलंतजउसोत्तं । वेयरणिनिरयपाला नेरइए ऊ पवाहंति ॥ १३ ॥ कप्पंति करगतेहिं द्रीया
कप्पंति परोप्परं परसुएहिं । संबलियमारुहंती खरस्सरा तत्थ नेरइए ॥ १४ ॥ भीए य पलायंते समंतओ तत्थ ते निरु॥६५॥ भंति । पसुणो जहा पसुवहे महघोसा तत्थ नेरइए ॥ १५॥ षोडशभिर्गाथाषोडशैः सूत्रकृताङ्गाद्यश्रुतस्कन्धाध्ययनैरित्यर्थः, क्रिया पूर्ववत् , तानि पुनरमून्यध्ययनानि
समयो वेयालीयं उवसांगपरिणथीरिण्णा य । निरयविभत्तीवीरस्थओ 2 कुसीलाणे परिहासा ॥३॥
वीरियधर्मसमर्माही मैग्गसमोसरणं अहतहं "गंथो । जैमईयं तह गाहासोलसमं होइ अझयणं ॥२॥ गाथाद्वयं निगदसिद्धमेव,
सप्तदशविधे संयमे, सप्तदशविधे-सप्तदशप्रकारे संयमे सति, तद्विषयो वा प्रतिषिद्धकरणादिना प्रकारेण योऽतिचारः कृत इति, क्रियायोजना पूर्ववत् , सप्तदशविधसंयमप्रतिपादनायाह
NCREASCARRICROGRAM
॥३५१॥
पाचयन्ति नरकेषु ॥ ११ ॥ तडतडतडरकुर्वन्तो भृजन्ति भ्राष्टे कदम्बवालुकापृष्ठे । वालुका नैरयिकपालाः लोलयन्त्यम्बरतले ॥ १२ ॥ वसापूयरुधिपारकेशास्थिवाहिनी कलकलज्जलश्रोतसम् । वैतरणीनरकपाला नैरयिकांस्तु प्रवाहयन्ति ॥ १३ ॥ करूपन्ते क्रकचैः कल्पयन्ति परस्परं परशुभिः । शाल्मली-|
मारोहयन्ति खरस्वरास्तत्र नैरयिकान् ॥ १४ ॥ भीतांश्च पलायमानान् समन्ततस्तत्र तानिरन्धन्ति । पशून् यथा पशुवधे महाघोषास्तत्र नैरयिकान् ॥ १५॥