SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ कैप्पंति । बिदलियचटुलयछिन्ने अंबरिसा तत्थ नेरइए ॥ २ ॥ साडणपाडणतुन्नण ( तोदण) विंधण ( बंधण ) रज्जूतल (लय) प्पहारेहिं । सामा नेरइयाणं पवत्तयंती अपुण्णाणं ॥ ३ ॥ अंतगयफेफ (यकीक) साणि य हिययं कालेजफुप्फुसे चुण्णे । सबला नेरइयाणं पवत्तयंती अपुण्णाणं ॥ ४ ॥ असिसत्तिकुंत तोमरसूलतिसूलेसु सूइचिइयासु । पोएंति रुद्दकम्मा नरयपाला तहिं रोद्दा ॥ ५ ॥ जंति अंगमंगाणि ऊरू बाह्र सिराणि करचरणे । कप्पंति कप्पणीहिं उवरुद्दा पावकम्मरए ॥ ६ ॥ मीरासु सुंडएसु य कंड्स पर्यणगेसु य पयंति । कुंभीसु य लोहीसु य पयंति काला उ नेरइया ॥ ७ ॥ कप्पिति कागिणीमंसगाणिं छिंदंति सीहपुच्छाणि । खार्यंति य नेरइए महाकाला पावकम्मरए ॥ ८ ॥ हत्थे पाए ऊरू बाहू य सिरं च अंगुरंगाणि । छिंदंति पगामं तु असिनेरइया उ नेरइए ॥ ९ ॥ कण्णोडनासकरचरणदसणथणपूअऊरुबाहूणं । छेयणभेयणसाडण असिपत्तधणूहिं पाडिंति ॥ १० ॥ कुंभीसु य पइणीसु य लोहीसु कंडुलोहकुंभीसु । कुंभी उ नरयपाला हणंति I १ कल्पन्ते । द्विदलवत् तिर्यक् छिन्नान् अम्बर्षयस्तत्र नैरविकान् ( कुर्वन्ति ) ॥ २ ॥ शातनपातनवयनव्यथनानि रज्जलताप्रहारैः । श्यामा नैरयिकाणां प्रवर्त्तयन्ति अपुण्यानाम् ॥ ३ ॥ अन्नगतकीकसानि हृदयं कालेयक फुप्फुसानि चूर्णयन्ति । शबला नैरयिकाणां प्रवर्त्तयन्त्यपुण्यानाम् ॥ ४ असिशक्तिकुन्ततोमरशूल त्रिशूलेषु सूचिचितिकासु । प्रोतयन्ति रुद्रकर्माणस्तु नरकपालास्तत्र रौद्राः ॥ ५ ॥ भञ्जन्ति अङ्गोपाङ्गानि ऊरुणी बाहू शिरः करौ चरणौ । कल्पन्ते कल्पनीभिः उपरुद्राः पापकर्मरताः ॥ ६ ॥ दीर्घचुलीषु शुण्ठकेषु च कुम्भीषु च कन्द्रषु प्रचनकेषु ( प्रचण्डेषु ) च पचन्ति । कुम्भीषु च लौहीषु च पचन्ति कालास्तु नारकान् ॥ ७ ॥ कल्पन्ते काकिणी ( श्लक्ष्ण) मांसानि छिन्दन्ति सिंहपुच्छान् (पृष्ठिवर्धान् ) । खादयन्ति च नैरविकान् महाकालाः पापकर्मरतान् ॥ ८ ॥ हस्तौ पादौ ऊरुणी बाहू च शिरः अङ्गोपाङ्गानि । छिन्दन्ति प्रकाममेव असिनरकपालास्तु नैरविकान् ॥ ९॥ कर्णोष्टनासिकाकर चरणदशनस्तनपूतोरुवाहूनाम् । छेदन भेदनशातनानि असिपत्रधनुर्भिः पातयन्ति ॥ १० ॥ कुम्भीषु च पचनीषु च लौहीपु कम्बूलोहकुम्भीपु । कुम्भिकास्तु नरकपाला नन्ति
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy