________________
SARMER
प्रतिक्रमणाध्य०
आवश्यक- सम्यक्त्वं प्रतिपद्यमानः प्रायः सञ्जाततत्त्वरुचिरित्यर्थः, तथाऽविरतसम्यग्दृष्टिः-देशविरतिरहितः सम्यग्दृष्टिः, विरता- हारिभ- विरतः-श्रावकग्रामः, प्रमत्तश्च प्रकरणात्प्रमत्तसंयतग्रामो गृह्यते, ततश्चाप्रमत्तसंयतग्राम एव, 'णियट्टिअणियट्टिबायरो'त्ति द्रीया
निवृत्तिबादरोऽनिवृत्तिवादरश्च, तत्र क्षपकश्रेण्यन्तर्गतो जीवग्रामः क्षीणदर्शनसप्तकः निवृत्तिबादरो भण्यते, तत ऊर्च ॥६५॥
लोभाणुवेदनं यावदनिवृत्तिवादरः, 'सुहुमेत्ति लोभाणून वेदयन् सूक्ष्मो भण्यते, सूक्ष्मसम्पराय इत्यर्थः, उपशान्तक्षी
णमोहः श्रेणिपरिसमाप्तावन्तर्मुहूर्त यावदुपशान्तवीतरागः क्षीणवीतरागश्च भवति, सयोगी अनिरुद्धयोगः भवस्थकेवलि४ ग्राम इत्यर्थः, अयोगी च निरुद्धयोगः शैलेश्यां गतो इस्वपञ्चाक्षरोगिरणमात्रकालं यावत् इति गाथाद्वयसमासार्थः॥
व्यासार्थस्तु प्रज्ञापनादिभ्योऽवसेयः ॥ पञ्चदशभिः परमाधार्मिकैः, क्रिया पूर्ववत्, परमाश्च तेऽधार्मिकाश्च २, संक्लिष्टपरिणामत्वात्परमाधार्मिकाः, तानभिधित्सुराह सङ्ग्रहणिकार:
भवे अंबरिसी चेव, सामे भ सेंबले इय । रुद्दोवरुईकाले य, महाकालेत्ति आवरे ॥१॥
असिंपत्ते धणकुंभे", वोलू वेयरणी इय । खरसरे महाघोसे," एए पन्नरसाहिया ॥२॥ इदं गाथाद्वयं सूत्रकृनियुक्तिगाथाभिरेव प्रकटाभियाख्यायते-धाडेंति पहावेंति य हणंति बंधति (विधति| विध्यन्ति ) तह निसुंभंति । मुंचंति अंबरतले अंबा खलु तत्थ नेरइया ॥ १॥ ओहयहए य तहियं निस्सण्णे कप्पणीहिं . धाटयन्ति (प्रेरयन्ति ) प्रधावयन्ति (भ्रमयन्ति) च नन्ति बन्नन्ति तथा भूमौ पातयन्ति । मुञ्चन्ति भम्बरतलात् अम्बरः खलु तत्र नैरयिकान् ॥१॥ उपहतहतान् तत्र च निःसंज्ञान् कल्पनीभिः
॥६५०॥