________________
सपीति, सूक्ष्मा बादराश्चेत्यप्तिकापर्याप्तकमै अधुनाऽमुमेव गुण
ORGAONLOXACANCE
चतुर्दशभिर्भूतग्रामैः, क्रिया पूर्ववत् , भूतानि-जीवास्तेषां ग्रामाः-समूहा भूतग्रामास्तैः, ते चैवं चतुर्दश भवन्ति
एगिदियसहुमियरा सण्णियर पणिदिया य सबीतिचऊ । पजत्तापजत्ता भेएणं चोहसग्गामा ॥१॥ | व्याख्या-एकेन्द्रियाः-पृथिव्यादयः सूक्ष्मेतरा भवन्ति, सूक्ष्मा बादराश्चेत्यर्थः, संज्ञीतराः पञ्चेन्द्रियाश्च, संज्ञिनोऽसंज्ञिनश्चेति भावना, 'सबीतिचउ'त्ति सह द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियैः, एते हि पर्याप्तकापर्याप्तकभेदेन चतुर्दश भूतग्रामा भवन्ति, स्थापना चेयं
" पपसू ऽप | सूप | बाद ऽप बाप एव चतुर्दशप्रकारो भूतग्रामः प्रदर्शिता, अधुनाऽमुमेव गुणस्थानद्वारेण दर्शयन्नाह
बेऽप | बैंप
सङ्ग्रहणिकार:ते ऽप ते प
चऽप च प | ऽसं ऽप संप संप संप | न मिच्छदिही सासायणे य तह सम्ममिच्छदिही य अविरथसम्महिही विरयाविरए पमत्ते ये ॥१॥
तत्तो य अप्पमत्तो नियंटिअनियंटिबायरे मुँहुमे । विसंतखीणमोहे होइ संजोगी अजोगी य ॥२॥ गाथाद्वयस्य व्याख्या-कश्चिद्भूतग्रामो मिथ्यादृष्टिः, तथा सास्वादनश्चान्यः, सहैव तत्त्वश्रद्धानरसास्वादनेन वर्तत इति सास्वादनः, कणद्घण्टालालान्यायेन प्रायः परित्यक्तसम्यक्त्वः, तदुत्तरकालं षडावलिकाः, तथा चोक्तम्-"उवसमसंमत्तातो चयतो मिच्छं अपावमाणस्स । सासायणसंमत्तं तदंतरालंमि छावलियं ॥१॥” तथा सम्यग्मिथ्यादृष्टिश्च
१ उपशमसम्यक्त्वात् च्यवमानस्स मिथ्यात्वमप्रामुवतः। सास्वादनसम्यक्त्वं तदन्तराले षडावलिकाः॥1॥