SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥६४९॥ लोहो अज्झत्थकिरिय एवेसो । जो पुण जाइमयाई अविहेणं तु माणेणं ॥१०॥ मत्तो हीलेइ परं खिंसइ परिभवइ ४ प्रतिक्रमाणवत्तेसा । मायपिइनायगाईण जो पुण अप्पेवि अवराहे ॥ ११॥ तिवं दंडं करेइ डहणंकणबंधतालणाईयं । तं मित्त मणाध्य० दोसवत्ती किरियाठाणं हवइ दसमं ॥१२॥ एक्कारसमं माया अण्णं हिययंमि अण्ण वायाए । अण्णं आयरई या स कम्मुणा गूढसामत्थो ॥ १३ ॥ मायावत्ती एसा तत्तो पुण लोहवत्तिया इणमो । सावजारंभपरिग्गहेसु सत्तो महंतेसु ॥१४॥ तह इत्थी कामेसु गिद्धो अप्पाणयं च रक्खंतो। अण्णेसिं सत्ताणं वहबंधणमारणं कुणइ ॥१५॥ एसो उ लोहवित्ती* इरियावहियं अओ पवक्खामि । इह खलु अणगारस्सा समिईगुत्तीसुगुत्तस्स ॥ १६ ॥ सययं तु अप्पमत्तस्स भगवओ | जाव चक्खुपम्हंपि । निवयइ ता सुहुमा विहु इरियावहिया किरिय एसा ॥ १७॥ ___ चोद्दसहिं भूयगामेहिं पन्नरसहिं परमाहंमिएहिं सोलसहिं गाहासोलसएहिं सत्तरसविहे संजमे अट्ठारसविहे अखंभे एगूणवीसाए णायज्झयणेहिं वीसाए असमाहिठाणेहि ॥ लोभोऽध्यात्मक्रिय एवैषः । यः पुनर्जातिमदादिनाऽष्टविधेन तु मानेन ॥ १०॥ मत्तो हीलयति पर निन्दति परिभवति मानप्रत्ययिकी एषा । माता| पितृज्ञातीयानां यः पुनरल्पेऽप्यपराधे ॥ ११ ॥ तीनं करोति दण्डं दहनाकनबन्धताडनादिकम् । तत् मित्रद्वेषप्रत्ययिकं क्रियास्थानं भवति दशमम् ॥ १२ ॥ एकादशमं माया अन्यत् हृदये अन्यद्वाचि । अन्यदाचरति स कर्मणा गूढसामर्थ्यः ॥ १३॥ मायाप्रत्ययिक्येषा ततः पुनर्लोभप्रत्यविक्येषा । सावद्यारम्भपरि-15॥६४९॥ ग्रहेषु सक्को महत्सु ॥ १४ ॥ तथा स्त्रीकामेषु गृद्ध आत्मानं च रक्षन् । अन्येषां सत्त्वानां वधमारणाङ्कनबन्धनानि करोति ॥ १५॥ एष तु लोभप्रत्ययिक ईर्यापथिकमतः प्रवक्ष्यामि । इह खल्वनगारस समितिगुप्तिसुगुप्तस्य ॥ १६॥ सततं स्वप्रमत्तस्य भगवतो यावचक्षुःपक्ष्मापि । निपतति तावत् सूक्ष्मा ईर्यापथिकी क्रियैषा ॥१७॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy