SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ईर्यापथक्रिया, अयमासां भावार्थः तसथावरभूएहिं जो दंडं निसिरई हु कजंमि । आय परस्स व अट्ठा अट्ठादंड तयं बैंति ॥१॥ जो पुण सरडाईयं थावरकायं च वणलयाईयं । मारेत्तुं छिंदिऊण व छड्डे एसो अणठाए ॥२॥ अहिमाइ वेरियस्स व हिसिंसु हिंसइव हिंसिहिई । जो दंड आरम्भइ हिंसादंडो भवे एसो ॥ ३ ॥ अन्नछाए निसिरइ कंडाइ अन्नमाहणे जो उ । जो व नियंतो सस्सं छिंदिजा सालिमाई य ॥४॥ एस अकम्हादंडो दिठिविवज्जासओ इमो होइ। जो मित्तममित्तंती काउं घाएइ अहवावि ॥५॥ गामाईघाएसु व अतेण तेणंति वावि घाएज्जा । दिठिविवजासे सो किरियाठाणं तु पंचमयं ॥ ६॥ आयट्ठा णायगाइण वावि · अट्ठाऍ जो मुसं वयइ । सो मोसपच्चईओ दंडो छठो हवइ एसो ॥७॥ एमेव आयणायगअट्ठा जो गेण्हइ अदिन्नं तु । एसो अदिन्नवत्ती अज्झत्थीओ इमो होइ ॥८॥ नवि कोवि किंचि भणई तहविहु हियएण दुम्मणो किंपि । तस्सऽज्झत्थी संसइ चउरो ठाणा इमे तस्स ॥९॥ कोहो माणो माया सस्थावरभूतेषु यो निसृजति कार्ये । भात्मनः परस्य वार्थाय अर्थदण्डं तं ब्रुवते ॥ १॥ यः पुनः सरटादिकं स्थावरकायं च वनलतादिकम् । मारा यित्वा छित्त्वा वा त्यजति एषोऽनय ॥ २॥ अह्मादेवैरिणो वा अहिंसीत् हिनस्ति वा हिंसिध्यति । यो दण्डमारभते हिंसादण्डो भवेदेषः ॥ ३ ॥ अन्या. र्याय निसृजति कण्डादि अन्यमाहन्ति यस्तु । यो वा गच्छन् शस्यं छिन्धात् शाल्यादींश्च ॥ ४॥ एषोऽकस्माद्दण्डो दृष्टिविपर्यासतोऽयं भवति । यो मित्रममिमितिकृत्वा घातयत्यथवाऽपि ॥ ५॥ प्रामादिधातेषु वा अस्तेनं स्तेनमिति वाऽपि घातयेत् । दृष्टिविपर्यासात् स क्रियास्थानं तु पञ्चमम् ॥ ६॥ आत्मार्थ ज्ञातीयादीनां वाऽध्याय यो मृषा वदति । स मृषाप्रत्ययिको दण्डो भवत्येषः षष्ठः॥७॥ एवमेवात्मज्ञातीयार्थ यो गृह्णात्यदत्तं तु । एषोऽदत्तप्रत्ययोऽध्यात्मस्थोऽयंत भवति ॥ ॥ नैव कोऽपि किञ्चिद्भणति तथापि हृदये दुर्मना किमपि । तस्याध्यात्मस्थः शंसति चत्वारि स्थानानीमानि तस्य ॥ ९॥ क्रोधो मानो माय
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy