SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीया ४प्रतिक्रमणाध्य० ॥६४८॥ दोच्चावि एरिसच्चिय बहिया गामाइयाण णवरं तु । उक्कुडलगंडसाई डंडाइतिउच्च ठाइत्ता ॥८॥ तच्चाएवि एवं णवरं ठाणं तु तस्स गोदोही । वीरासणमवावी ठाइज व अंबखुजो वा ॥९॥ एमेव अहोराई छठं भत्तं अपाणयं णवरं। गामणयराण बहिया वग्धारियपाणिए ठाणं ॥१०॥ एमेव एगराई अट्ठमभत्तेण ठाण बाहिरओ। ईसीपब्भारगए अणि| मिसनयणेगदिट्ठीए ॥३॥ साहह दोवि पाए वग्धारियपाणि ठायई ठाणं। वाघारिलंबियभुओ सेस दसासुंजहा भणियं ॥४॥ त्रयोदशभिः क्रियास्थानैः प्रतिषिद्धकरणादिना प्रकारेण हेतुभूतैर्योऽतिचारः कृत इति, क्रिया पूर्ववत्, करणं क्रिया, ६ कर्मबन्धनिबन्धना चेष्टेत्यर्थः, तस्याः स्थानानि-भेदाः पर्याया अर्थायानर्थायेत्यादयः क्रियास्थानानि, तानि पुनस्त्रयोदश भवन्तीति, आह च सङ्ग्रहणिकार: अट्टाणट्टा हिंसाऽम्हा दिही ये मोर्सऽदिण्णे य । अभयमाणमेत्ते मार्योलोहे "रियावहिया ॥३॥ व्याख्या-अर्थाय क्रिया, अनर्थाय क्रिया, हिंसायै क्रिया, अकस्मात् क्रिया, 'दिठिय' त्ति दृष्टिविपर्यासक्रिया च | है सूचनात्सूत्रमितिकृत्वा, मृषाक्रियाऽदत्तादानक्रिया च, अध्यात्मक्रिया, मानक्रिया, मित्रदोषक्रिया, मायाक्रिया, लोभक्रिया द्वितीयाऽपीदृश्येव बहिमादीनां परं तु । उत्कुटुकासनो वक्रकाष्टशायी वा दण्डायतिको वा स्थित्वा ॥ ८॥ तृतीयस्यामप्येवं परं स्थानं तु तत्र गोदोहिका । वीरासनमथवाऽपि तिष्ठेद्वाऽऽनकुब्जो वा ॥ ९॥ एवमेवाहोरात्रिकी षष्ठं भक्कमपानकं परम् । ग्रामनगरयोर्बहिस्तात् प्रलम्बभुजस्तिष्ठति स्थानम् |॥ १०॥ एवमेवैकरात्रिकी अष्टमभक्तन स्थानं बहिः । ईषत्प्राग्भारगतोऽनिमिषनयन एकदृष्टिकः ॥११॥ संहृत्य द्वावपि पादौ प्रलम्बितभुजस्तिष्ठति स्थानम् । कायापारि' लम्बितभुजः शेषं दशासु यथा भणितम् ॥ १२॥ ॥६४८॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy