________________
SHOROSCOREg
सप्तरात्रिकी, अहोरात्रिकी, एकरात्रिकी, इदं भिक्षुप्रतिमानां द्वादशकमिति । अयमासां भावार्थः-पंडिवज्जइ संपुण्णो संघयणधिइजुओ महासत्तो । पडिमाउ जिणमयमी संमं गुरुणा अणुण्णाओ ॥१॥ गच्छेच्चिय निम्माओ जा पुवा दस भवे असंपुण्णा । नवमस्स तइयवत्थु होइ जहण्णो सुयाभिगमो ॥२॥ वोसठ्ठचत्तदेहो उवसग्गसहो जहेव जिणकप्पी । एसण अभिग्गहीया भत्तं च अलेवयं तस्स ॥३॥ गच्छा विणिक्खमित्ता पडिवजे मासियं महापडिमं । दत्तेगभोयणस्सा पाणस्सवि एग जा मासं ॥४॥ पच्छा गच्छमईए एव दुमासि तिमासि जा सत्त । नवरं दत्तीवुड्डी जा सत्त उ सत्तमासीए ॥५॥ तत्तो य अट्ठमीया हवइ इ पढमसत्तराईदी। तीय चउत्थचउत्थेणऽपाणएणं अह विसेसो ॥६॥ तथा चाऽऽगमः-“पढमसत्तराइंदियाणं भिक्खूपडिमं पडिवन्नस्स अणगारस्स कप्पड़ से चउत्थेणं भत्तेणं अपाणएणं बहिया गामस्स वे"त्यादि, उत्ताणगपासल्लीणसज्जीवावि ठाणे ठाइत्ता । सहउवसग्गे घोरे दिवाई तत्थ अविकंपो ॥७॥
प्रतिपद्यते एताः संपूर्णः संहननतियुतो महासत्त्वः । प्रतिमा जिनमते सम्यक् गुरुणाऽनुज्ञातः ॥ १॥ गच्छे एव निष्णातो यावत् पूर्वाणि दश | भवेयुरसंपूर्णानि । नवमस्य तृतीयं वस्तु भवति जघन्यः श्रुताधिगमः ॥ २॥ व्युत्सृष्टत्यक्तदेहः उपसर्गसहो यथैते जिनकल्पी । एषणा अभिगृहीता भक्तं | चालेपकृत्तस्य ॥ ३॥ गच्छाद्विनिष्कम्य प्रतिपद्यते मासिकी महाप्रतिमाम् । दत्तिरेका भोजनस्य पानस्थाप्येका यावन्मासः ॥ ४॥ पश्चाद् गच्छमायाति एवं द्विमासिकी त्रिमासिकी यावत् सप्तमासिकी । नवरं दत्तिवृद्धिः यावत् सप्तैव सप्तमास्याम् ॥ ५॥ ततश्चाष्टमी भवति प्रथमसप्तरानिन्दिवा । तस्यां चतुर्थचतुर्थेनापानकेनासौ विशेषः ॥ ६॥ प्रथमां सप्तरात्रिन्दिवां भिक्षुप्रतिमा प्रतिपन्नस्यानगारस्य कल्पतेऽथ चतुर्थेन भक्तेनापानकेन बहिामस्य वेत्यादि, उत्तानः पार्वतो नैषधिको वाऽपि स्थानं स्थित्वा । सहते उपसर्गान् घोरान दिव्यादीन् तत्राविकम्पः ॥ ७ ॥