SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ माह अहा नविरता बत्ति नाव जाण ॥ ६॥ खुरमुंडा लावाश्यः ।। ४ प्रतिक्रमणाध्य० आवश्यक दसमा पुण दस मासे उद्दिकयंपि भत्त नवि भुंजे । सोहोई छुरमुंडो छिहलिं वा धारए जाहिं ॥९॥जं निहियमत्थजायं हारिभ- पुच्छंति नियाण नवरि सो आह । जइ जाणे तो साहे अह नवि तो बेंति नवि जाणे ॥ १०॥ खुरमुंडो लोओ वा रयद्रीया | हरण पडिग्गहं च गेण्हित्ता । समणभूओ विहरे णवरि सण्णायगा उवरिं ॥ ११॥ ममिकारअवोच्छिन्ने वच्चइ सण्णा यपल्लि दटुंजे । तत्थवि साहुब जहा गिण्हइ फासुं तु आहारं ॥ १२॥ एसा एक्कारसमा इक्कारसमासियासु एयासु । पण्ण॥६४७॥ वणवितहअसद्दहाणभावाउ अइयारो ॥१३॥ __ द्वादशभिर्भिक्षुप्रतिमाभिः प्रतिषिद्धकरणादिना प्रकारेण योऽतिचारः कृत इति, क्रिया प्राग्वत् , तत्रोद्गमोत्पादनैषणादिशुद्धभिक्षाशिनो भिक्षवः-साधवस्तेषां प्रतिमाः-प्रतिज्ञा भिक्षुप्रतिमाः, ताश्चेमा द्वादश मासाई सत्तता पढमाबितिसत्त ( सत्त) राइदिणा । अहराई एगराई भिक्खूपडिमाण बारसगं ॥१॥ मासाद्याः सप्तान्ताः 'प्रथमाद्वित्रिसप्त (सप्त) रात्रिदिवा' प्रथमा सप्तरात्रिकी, द्वितीया सप्तरात्रिकी, तृतीया १ दशमी पुनर्दश मासान् उद्दिष्टकृतमपि भक्तं नैव भुझे । स भवति क्षुरमुण्डः शिखां वा धारयति यस्याम् ॥ ९॥ यन्निहितमर्थजातं पृच्छतां निजानां परं स ब्रवीति । यदि जानाति तदा कथयति अथ नैव ब्रवीति नैव जाने॥१०॥ क्षुरमुण्डो लोचो वा रजोहरणं पतद्हं च गृहीत्वा । श्रमणभूतो विहरति नवरं सज्ञातीयानामुपरि ॥३१॥ ममीकारेऽव्युच्छिन्ने व्रजति सज्ञातीयपल्लीं द्रष्टुम् । तत्रापि साधुवत् यथा गृह्णाति प्रासुकं स्वाहारम् ॥ १२ ॥ एकादशी | एकादशमासिकी एतासु । वितथप्रज्ञापनाऽश्रद्धानभावात्त्वतिचारः ॥ १३ ॥ मासाद्याः सप्तान्ताः प्रथमा द्वितीया तृतीया सप्तरानिन्दिवमाना । अहोरात्रिकी एकरात्रिकी भिक्षुप्रतिमानां द्वादशकम् ॥१॥ ॥६४७॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy