________________
व्याख्या - दर्शनप्रतिमा, एवं व्रतसामायिक पौषधप्रतिमा अब्रह्मसचित्तआरम्भप्रेष्य उद्दिष्टवर्जकः श्रमणभूतश्चेति, अयमासां भावार्थ:- सम्मदंसणसंका इसलपा मुक्कसंजुओ जो उ । सेसगुणविप्पमुको एसा खलु होंति पडिमा उ ॥ १ ॥ बिइया पुण वयधारी सामाइयकडो य तइयया होइ । होइ चउत्थी चउद्दसि अट्ठमिमाईसु दियहेसु ॥ २ ॥ पोसह चउविहंपी पडिपुण्णं सम्म जो उ अणुपाले । पंचमि पोसहकाले पडिमं कुणएगराईयं ॥ ३ ॥ असिणाणवियडभोई पगासभोइत्ति जं भणिय होइ । दिवसओं न रत्ति भुंजे मउलिकडो कच्छ णवि रोहे ॥ ४ ॥ दिय बंभयारि राई परिमाणकडे अपोसहीए । पोसहिए रत्तिमि य नियमेणं बंभयारी य ॥ ५ ॥ इय जाव पंच मासा विहरइ हु पंचमा भवे पडिमा । छट्टीए बंभयारी ता विहरे जाव छम्मासा ॥ ६ ॥ सत्तम सत्त उ मासे णवि आहारे सचित्तमाहारं । जं जं हेट्ठिल्लाणं तं तो परिमाण सर्वपि ॥ ७ ॥ आरंभसयंकरणं अट्ठमिया अट्ठमास वज्जेइ । नवमा णव मासे पुण पेसारंभे विवज्जेइ ॥ ८ ॥
१] शङ्कादिदोषशल्यप्रमुक्तसम्यक्त्व संयुतो यस्तु । शेषगुणविप्रमुक्त एषा खलु भवति प्रतिमा ॥ १ ॥ द्वितीया पुनर्व्रतधारी कृतसामायिकश्च तृतीया भवति । भवति चतुर्थी चतुर्दश्यष्टम्यादिषु दिवसेषु ॥ २ ॥ पोषधं चतुर्विधमपि प्रतिपूर्ण सम्यग् यस्तु अनुपालयति । पञ्चमी पोषधकाले प्रतिमां करोत्ये| करात्रिकीम् || ३ || अस्नानो दिवसभोजी प्रकाशभोजीति यद्भणितं भवति । दिवसे न रात्रौ भुङ्क्ते कृतमुकुलः कच्छं नैव बध्नाति ॥ ४ ॥ दिवा ब्रह्मचारी रात्रौ कृतपरिमाणोऽपोषधिकेषु । पोषधिको रात्रौ च नियमेन ब्रह्मचारी च ॥ ५ इति यावत् पञ्च मासान् विहरति पञ्चमी भवेत् प्रतिमा । पत्यां ब्रह्मचारी तावत् विहरेत् यावत् षण्मासाः ॥ ६ ॥ सप्तमी सप्तैव मासान् नैवाहारयेत् सचित्तमाहारम् । यद्यदधस्तनीनां तत्तदुपरितनासु सर्वमपि ७ ॥ आरउभस्य स्वयंकरणं अष्टम्यां अष्ट मासान् वर्जयति । नवमी नव मासान् पुनः प्रेषारम्भान् विवर्जयति ॥ ८ ॥
1