SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया |४ प्रतिक्रमणा० परिष्ठापनासमितिः ॥६४२॥ MAMACHAMMADRASEX पुगतमणावाए अच्चित्ते थंडिले गुरुवइहे । आलोए तिषिण पुंजे तिहाणं सावर्ण कुजा ॥ ७६ ॥ व्याख्या-पूर्वार्द्ध प्राग्वत् 'आलोए'त्ति प्रकाशे त्रीन् पुञ्जान् कुर्यात् , अत एव मूलगुणदुष्टे त्वेकमुत्तरगुणदुष्टे तु द्वाविति प्रसङ्गः, तथा 'तिहाणं सावणं कुजत्ति पूर्ववदयं गाथार्थः ॥ ७६ ॥ गताऽऽहारपारिस्थापनिका, अधुना नोआहारपारिस्थापनिका प्रतिपादयति णोआहारमी जा सा सा दुविहा होइ आणुपुचीए । उवगरणमि सुविहिया ! नायवा नोयउवगरणे ॥ ७७ ॥ निगदसिद्धा, नवरं नोउपकरणं श्लेष्मादि गृह्यते, उवगरणमि उ जा सा सा दुविहा होइ आणुपुवीए । जाया चेव सुविहिया ! नायबा तह अजाया य ॥ ७८ ॥ निगदसिद्धैव, नवरमुपकरणं वस्त्रादि, जाया य वत्थपाए वंका पाए य चीवर कुजा । अजायवस्थपाए वोच्चस्थे तुच्छपाए य ॥१॥(प्र.)॥ व्याख्या-जाता च वस्त्रे पात्रे च वक्तव्या, चोदनाभिप्रायस्तावद्वस्त्रे मूलगुणादिदुष्टे वङ्कानि पात्रे च चीवरं कुर्यात्, अजाता च वक्तव्या-वस्त्रे पात्रे च 'वोच्चत्थे तुच्छपाए य' चोदनाभिप्रायो वस्त्रं विपर्यस्तं-ऋजु स्थाप्यते पात्रं च ऋजु स्थाप्यत इति, सिद्धान्तं तु वक्ष्यामः, एष तावदू गाथार्थः ॥ इयं चान्यकर्तृकी गाथा। दुविहा जायमजाया अभियोगविसे य सुद्धऽसुद्धा य । एगं च दोण्णि तिषिण य मूलुत्तरसुद्धजाणहा ॥ ७९ ॥ व्याख्या-द्विविधा जाताअजातापारिस्थापनिका-आभिओगिकी विषे च अशुद्धा शुद्धा च, तत्र शुद्धा अजाता भवि ॥६४२॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy