________________
तहेव, जाणि अ
गविसाणं तहेव
पाए मूलगुणऽसुद्धएवं सुद्धंपि
प्यति, अयं च प्राग्निर्दिष्टः सिद्धान्तः-'एगं च दोण्णि तिण्णि य मूलुत्तरसुद्धि जाणाहि' मूलगुणाऽसुद्धे एको प्रन्थिः पात्रे च रेखा, उत्तरगुणासुद्धे द्वौ, शुद्ध त्रय इति गाथार्थः ॥ अवयवार्थस्तु गाथाद्वयस्याप्ययं सामाचार्यभिज्ञैर्गीत इति-उवगरणे णोउवगरणे य, उवगरणे जाया अजाया य, जाया वत्थे पाए य, अजायावि वत्थे पत्ते य, जाया णाम वत्थपायं मूल-| गुणअसुद्धं उत्तरगुणअसुद्धं वा अभिओगेण वा विसेण वा, जइ विसेण आभिओगियं वा वत्थं पायं वा खंडाखडि काऊण विगिंचियवं, सावणा य तहेव, जाणि अइरित्ताणि वत्थपायाणि कालगए वा पडिभग्गे वा साहारणगहिए वा जाएज्ज एत्थ का विगिंचणविही ?, चोयओ भणइ-आभिओगविसाणं तहेव खंडाखंडिं काऊण विगिंचणं मूलगुणअसुद्धवत्थस्स एक्कं वक कीरइ, उत्तरगुणअसुद्धस्स दोण्णि वंकाणि,सुद्धं उज्जुयं विगिंचिजइ, पाए मूलगुणऽसुद्धे एगं चीरं दिज्जइ, उत्तरगुण| असुद्धे दोन्नि चीरखंडाणि पाए छुब्भंति, सुद्धं तुच्छं कीरइ-रित्तयति भणियं होइ, आयरिया भणंति-एवं सुद्धपि असुद्धं भवइ, कहं ?, उज्जुयं ठवियं, एगेण वंकेण मूलगुणअसुद्धं जायं, दोहिं उत्तरगुणअसुद्धं, एकवंक दुवंकं वा होजा दुवंक
१ उपकरणे नोउपकरणे च, उपकरणे जाता अजाता च, जाता वस्त्रे पात्रे च, अजाताऽपि वस्ने पात्रे च, जाता नाम वस्त्रपात्रं मूलगुणाशुद्धमुत्तरगुणाशुद्धं वा अभियोगेन वा विषेण वा, यदि विषेणाभियोगिकं वा वस्खं पात्रं वा खण्डशः कृत्वा परिष्ठापनीयं, रेखाश्च तथैव, यान्यतिरिक्तानि वस्त्रपात्राणि कालगते वा प्रतिभन्ने वा साधारणगृहीते वा याचेत, अत्र कः परिष्ठापनविधिः ?-चोदको भणति-आभियोगिकविषयोः तथैव खण्डशः कृत्वा विवेकः मूलगुणाशुद्धवस्त्रस्य एकं वक्र क्रियते, उत्तरगुणाशुद्धस्स द्वे वक्रे, शुद्धमृजुकं स्यज्यते, पात्रे मूलगुणाशुद्धे एक चीवरं दीयते, उत्तरगुणाशुद्धे द्वे चीवरखण्डे पात्रे क्षिप्येते, शुद्धं तुच्छं [क्रियते-रिक्तमिति भणितं भवति, आचार्या भणन्ति-एवं शुद्धमप्यशुद्धं भवति, कथं', ऋजुकं स्थापित, एकेन बक्रेण मूलगुणाशुबं जातं, द्वाभ्यामुत्तरगुणाशुद्ध, एकवकं द्विवकं वा भवेत् द्विवक्र