SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया एकवंकं वा होजा, एवं मूलगुणे उत्तरगुणो होजा उत्तरगुणे वा मूलगुणो होजा, एवं चेव पाएवि होजा, एगं चीवरं | निग्गयं मूलगुणासुद्धं जायं, दोहिं विणिग्गएहिं सुद्धं जायं, जे य तेहिं वत्थपाएहिं परिभुंजिएहिं दोसा तेसिं आवत्ती भवइ, तम्हा जं भणियं ते तं न जुत्तं, तओ कहं दाउं विगिंचियवं ?, आयरिया भणंति-मूलगुणे असुद्धे वत्थे एगो गंठी कीरइ उत्तरगुणअसुद्धे दोण्णि सुद्धे तिण्णि एवं वत्थे, पाए मूलगुणअसुद्धे अंतो अट्ठए एगसण्हिया रेहा कीरइ, उत्तरगुणअसुद्धे दोण्णि, सुद्धे तिण्णि रेहाओ, एवं णायं होइ, जाणएण कायवाणि, कहिं परिडवेयवाणि ?-एर्गतमणावाए सह | पत्ताबंधरयत्ताणेण, असइ पडिलेहणियाए दोरेण मुहे बज्झइ, उद्धमुहाणि ठविजंति, असइ ठाणस्स पासल्लियं ठविजइ, जओ वा आगमो तओ पुप्फर्य कीरइ, एयाए विहीए विगिंचिज्जइ, जइ कोइ आगारो पावइ तहावि वोसठ्ठाऽहिगरणा ४ प्रतिक्र|मणाध्य | पारिष्ठापनिकी० ॥६४३॥ १ चैकवक भवेत् , एवं मूलगुण उत्तरगुणो भवेत् उत्तरगुणे वा मूलगुणो भवेत् , एवमेव पात्रेऽपि भवेत् , एकं चीवरं निर्गतं मूलगुणाशुद्धं जातं, द्वयोविनिर्ग | तयोः शुद्धं जातं, ये च तेषु वस्त्रपात्रेषु परिभुज्यमानेषु दोपास्तेषामापत्तिर्भवति, तसात् यद् भणितं त्वया तन्न युक्तं, ततः कथं दत्त्वा (चिह्न) विवेक्तण्य?, आचार्या भणन्ति-मूलगुणाशुद्ध वस्ने एको प्रन्थिः क्रियते उत्तरगुणाशुद्धे द्वौ शुद्ध त्रयः एवं वस्ने, पात्रे मूलगुणाशुद्ध अन्तस्तले एका श्लक्ष्णा रेखा क्रियते उत्तरगुणाशुद्ध | द्वे शुद्धे तिस्रो रेखाः, एवं ज्ञातं भवति, जानानेन कर्तव्यानि, क परिष्ठापनीयानि ?, एकान्तेऽनापाते सह पात्रबन्धरजस्त्राणाभ्यां, असत्यां पात्रप्रतिलेखनिकाया दवरकेण मुखं बध्यते, ऊर्ध्वमुखानि स्थाप्यन्ते, असति स्थाने पार्श्ववर्ति स्थाप्यते, यतो वाऽऽगमनं ततः (तस्यां दिशि) पुष्पकं (पृष्ठं) क्रियते, एतेन |विधिना त्यज्यते, यदि कश्चिदपवादः प्राप्नोति तथापि व्युत्सृष्टारः अधिकरणमाश्रित्य R-RHGRAMMARCRASAR ॥६४३॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy