SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ सुद्धा साहुणो, जेहिं अण्णेहिं साइहिं गहियाणि जइ कारणे गहियाणि ताणि य सुद्धा जावज्जीवाए परिभुंजंति, मूलगुणउत्तरगुणेसु उप्पण्णे ते विगिंचइ, गतोपकरणपारिस्थापनिका, अधुना नोउपकरणपारिस्थापनिका प्रतिपाद्यते, आह चनोवगरणे जा सा चडविहा होइ आणुपुत्रीए । उच्चारे पासवणे खेले सिंघाणए चैव ॥ ८० ॥ व्याख्या - निगदसिद्धैव, विधिं भणति - 1 उच्चारं कुष्ठंतो छायं तसपाणरक्खणडाए | कायदुयदिसाभिग्गहे य दो चेवऽभिगिरहे ॥ ८१ ॥ पुढविं तसपाणसमुट्टिएहिं एत्थं तु होइ चडभंगो । पढमपयं पसत्थं सेसाणि उ अप्पाणि ॥ ८२ ॥ इमीणं वक्खाणं-जस्स गहणी संसज्जइ तेण छायाए वोसिरियां, केरिसियाए छायाए ? - जोताव लोगस्स उवभोगरुक्खो तत्थ नवोसिरिज्जइ, निरुवभोगे वोसिरिज्जइ, तत्थवि जा सयाओ पमाणाओ निग्गया तत्थेव वोसिरिज्जइ, असइ पुण निग्गयाए तत्थेव वोसिरिज्जइ असति रुक्खाणं कारणं छाया कीरइ तेसु परिणएसु वच्चइ, काया दोण्णि-तसकाओ थावरकाओ य, जइ पडिलेहेइवि पमज्जइऽवि तो एगिंदियावि रक्खिया तसावि, अह पडिलेहेइ न पमज्जइ तो थावरा रक्खिया तसा परिच्चत्ता, अह न १ शुद्धाः साधवः, यैरन्यैः साधुभिर्गृहीतानि यदि कारणे गृहीतानि तानि च शुद्धानि यावज्जीवं परिभुञ्जन्ति, मूलगुणोत्तरगुणेषु (शुद्धेषु) उत्पन्नेषु तानि विविच्यन्ते-अनयोर्व्याख्यानं यस्य ग्रहणी संसज्यते तेन छायायां व्युत्त्रष्टव्यं कीदृश्यां छायायां ?, यस्तावलोकस्योपभोगवृक्षस्तत्र न व्युत्सृज्यते, निरुपभोगे व्युत्सृज्यते, तत्रापि या स्वकीयात् प्रमाणात् निर्गता तत्रैव व्युत्सृज्यते, असत्यां पुनर्निर्गतायां तत्रैव व्युत्सृज्यते असत्सु वृक्षेषु कायेन छाया क्रियते तेषु परिणतेषु ब्रज्यते, कायौ द्वौ - त्रसकायः स्थावरकायश्च, यदि प्रतिलेखयत्यपि प्रमार्जयत्यपि तदैकेन्द्रिया अपि रक्षिताखसा अपि अथ प्रतिलेखयति न प्रमार्जयति तदा स्थावरा रक्षिताः, त्रसाः परित्यक्ताः, अथ न
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy