________________
आवश्यकहारिभ
द्रीया
॥६४४॥
पडिलेहेइ पमजइ थावरा परिचत्ता तसा रक्खिया, इयरत्थ दोवि परिचत्ता, सुप्पडिलेहियसुप्पमजिएसुवि पढम पया प्रतिकपसत्थं, बिइयतइए एक्केकेण चउत्थं दोहिवि अप्पसत्थं, पढमं आयरियवं सेसा परिहरियवा, दिसाभिग्गहे-'उभे मूत्र मणाध्य.
पुरीषे च, दिवा कुर्यादुदड्मुखः।रात्रौ दक्षिणतश्चैव, तस्य आयुर्न हीयते ॥१॥ दो चेव एयाउ अभिगेण्हंति, डगलगहणे|8|पारिष्ठाप६ तहेव चउभंगो, सूरिये गामे एवमाइ विभासा कायघा जहासंभवं ॥ अधुना शिष्यानुशास्तिपरां परिसमाप्तिगाथामाह- निकी
गुरुमूलेवि वसंता अनुकूला जे न होंति उ गुरूणं । एएसिं तु पयाणं दूरंदूरेण ते होति ॥ ८३ ॥ ___ व्याख्या-गुरुमूले' गुर्वन्तिकेऽपि 'वसन्तः' निवसमानाः अनुकूला ये न भवन्त्येव गुरूणाम् , एतेषां 'पदानां उक्तलक्षणानां, तुशब्दादन्येषां च दूरंदूरेण ते भवन्ति, अविनीतत्वात्तेषां श्रुतापरिणतेरिति गाथार्थः ॥ पारिस्थापनिकेयं समाप्तेति ॥
पडिकमामि छहिं जीवनिकाएहिं-पुढविकाएणं आउकाएणं तेउकाएणं वाउकाएणं वणस्सइकाएणं तसकाएणं । पडिकमामि छहिं लेसाहि-किण्हलेसाए नीललेसाए काउलेसाए तेउलेसाए पम्हलेसाए सुक्कलेसाए ॥ पडिक्कमामि सत्तहिं भयहाणेहिं । अहिं मयहाणेहिं । नवहिं बंभचेरेगुत्तीहिं । दसविहे समणधम्मे ।।3 एकारसहिं उवासगपडिमाहिं । बारसहिं भिक्खुपडिमाहिं । तेरसहिं किरियाठाणेहिं
॥६४४॥ प्रतिलेखयति प्रमार्जयति स्थावराः परित्यक्ताः नसा रक्षिताः, इतरत्र द्वयेऽपि परित्यक्ताः, सुप्रत्युपेक्षितसुप्रमार्मितयोरपि प्रथमं पदं प्रशस्तं, द्वितीयतृतीययोरेकैकेन चतुर्थ द्वाभ्यामपि अनशस्तं, प्रथममाचरितव्यं शेषाः परिहर्त्तव्याः, दिगभिग्रहे-दे एवैते अभिगृह्येते, डगलकग्रहणे तथैव चतुर्भजी, सूर्ये प्रामे एवमादि विभाषा कर्तव्या यथासंभवं ।