SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया प्रतिक्रमणा. परिष्ठापनिक्यधि० ॥६२४॥ ये पाणा दिहा ते मया होजा, एगेण पडिलेहियं वीएण ततिएणं, सुद्धं परिभुजंति, एवं चेव महियस्सवि गालियदहियस्स नवणीयस्स य का विही ?, महीए एगा उट्ठी छुन्भइ, तत्थ तत्थ दीसंति, असइ महियस्स का विही ?, गोरसधोवणे, पच्छा उण्होदयं सियलाविजइ, पच्छा महुरे चाउलोदए, तेसु सुद्धं परिभुजइ, असुद्धे तहेव विवेगो दहियस्स, पच्छओ उयन्ता णियत्ते पडिले हिज्जइ, तीराए सुत्तेसुवि एस विही, परोवि आभोयणाभोयाए ताणि दिज्जा ॥ तेइंदियाण गहणं सत्तुयपाणाण पुषभणिओ विही, तिलकीडयावि तहेव दहिए वा रल्ला तहेव छगणकिमिओवि तहेव संधारगो वा गहिओ घुणाइणा णाए तहेव तारिसए कढे संकामिज्जइ, उद्देहियाहिं गहिए पोत्ते णत्थि तस्स विगिंचणया, ताहे तेसिंवि लोढाइजइ, तत्थ अति लोए, छप्पइयाउ विसामिजति सत्तदिवसे, कारणगमणं ताहे सीयलए निवायाए, एवमाईणं तहेव आगरे निवाघाए विवेगो, कीडियाहिं संसत्ते पाणए जइ जीवंति खिप्पं गलिज्जइ, अहे पडिया लेवाडेणेव हत्थेण उद्धरेयवा, COMCAXCXOSS १च प्राणिनो दृष्टास्ते मृता भवेयुः, एकेन प्रतिलेखितं द्वितीयेन तृतीयेन, शुद्धं परिभुञ्जन्ति, एवमेव गोरसस्यापि गालितस्य दभो नवनीतस्य च कोविधिः?, तक्रस्यैकाऽष्टा क्षिप्यते तत्र तत्र दृश्यन्ते, असति तके को विधिः?, गोरसधावनं, पश्चादुष्णोदकं शीतलीयते पश्चात् मधुरं तन्दुलोदकं, तेषु शुद्धं परि भुज्यते, अशुद्धे तथैव विवेको दक्षः, पश्चात् गच्छन्त आगच्छन्तः प्रतिलेखयन्ति. (उध्यादेः) तीरादिषु सुप्तेष्वपि एष विधिः, परोऽप्याभोगानाभोगाभ्यां तानि दद्यात् ॥ श्रीन्द्रियाणां ग्रहणं सक्तप्राणिनां पूर्वभणितो विधिः तिलकीटका अपि तथैव दक्षि वा रंलाः तथैव गोमयकृमयोऽपि तथैव संस्तारको वा गृहीतो घुणादिभिः ज्ञाते तथैव तादृशे काष्ठे संक्राम्यन्ते, उद्देहिकाभिर्गृहीते पोते नास्ति तस्य विवेकः, तदा तासामपि अवतारणं क्रियते, तत्रापयान्ति स्वस्थाने, षट्पदिका विश्राम्यन्ते सप्त दिवसान् , कारणे गमनं तदा शीतले नियाघाते, एवमादीनां तथैवाकरे निर्याघाते विवेकः, कीटिकाभिः संसक्ते पानीये यदि जीवन्ति क्षिप्रं गाल्यते, अधःपतिता लेपकृतैव हस्तेनोद्धर्तव्याः,. RSAMANASANCHAR ॥६२४॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy