SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ | अलेवडयं चेव पाणयं होइ, एवं मक्खियावि, संघाडएण पुण एगो भत्तं गेण्हइ मा चेव छुब्भइ, बीओ पाणयं, हत्थो अलेवाडओ चेव, जइवि कीडियाउ मइयाउ तहवि गलिजंति, इहरहा मेहं उवहणंति मच्छियाहिं वमी हवइ, जइ तंदुलोयगमाइसु पूयरओ ताहे पगासे भायणे छुहित्ता पोत्तेण दद्दरओ कीरइ, ताहे कोसएणं खोरएण वा उक्कड्डिजइ, थोवएण पाणएण समं विगिंचिजइ, आउक्कायं गमित्ता करेण गहाय उदयस्स ढोइज्जइ, ताहे अप्पणा चेव तत्थ पडइ, एवमाइ | तेइंदियाणं, पूयलिया कीडियाहिं संसत्तिया होजा, सुक्कओ वा कूरो, ताहे झुसिरे विक्खिरिजइ, तहेव तत्थ ताओ पविसंति, मुहुत्तयं च रक्खिज्जइ जाव विप्पसरियाओ । चउरिंदियाणं आसमक्खिया अखिमि अक्खरा उकहिजइत्ति घेप्पइ, परहत्थे भत्ते पाणए वा जइ मच्छिया तं अणेसणिज्जं, संजयहत्थे उद्धरिजइ, नेहे पडिया छारेण गुंडिजइ, कोत्थलगारिया वा वच्छत्थे पाए वा घरं करेजा सबविवेगो, असइ छिंदित्ता, अह अन्नंमि य घरए संकामिजंति, संथारए मंकुणाणं अलेपकृदेव पानीयं भवति, एवं मक्षिका अपि, संघाटकेन पुनरेको भक्तं गृह्णाति, मैव पसन् , द्वितीयः पानीयं, हस्तोऽलेपकृदेव, यद्यपि कीटिका मृतास्तथापि गाल्यन्ते, इतरथा मेधामुपहन्युः मक्षिकाभिर्वान्तिर्भवति, यदि तन्दुलोदकादिषु पूतरकास्तदा प्रकाशे भाजने क्षिप्त्वा पोतेनाच्छादनं क्रियते, ततः कोशेन क्षौरकेण वा निष्काश्यन्ते, स्तोकेन पानीयेन समं त्यज्यन्ते, अपकार्य प्रापथ्य काष्ठेन गृहीत्वोदकाग्रे नियन्ते, तदाऽऽत्मनैव तत्र पतन्ति, एवमादिस्वीन्द्रियाणां, पूपलिका कीटिकाभिः संसक्ता भवेत् , शुष्को वा कूरः, तदा शुषिरे विकीर्यते, तथैव ताः प्रविशन्ति, मुहूर्त च रक्ष्यन्ते यावद्विप्रसृताः ॥ चतुरिन्द्रियाणां | है अश्वमक्षिका अक्ष्णः पुष्पिकां निष्काशयन्ति इति गृह्यन्ते, परहस्ते भक्के पानीये वा यदि मक्षिकास्तदनेषणीयं, संयवहस्ते उद्रियन्ते, नेहे पतिताः क्षारेणावगुण्ड्यन्ते कोत्थलकारिका वा वस्ने पात्रे वा गृहं कुर्यात् सर्वविवेकः, असति छित्त्वा, अथान्यस्मिन् गृहे वा संक्राम्यन्ते, संस्तारके मत्कुणानां
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy