________________
भावश्यकहारिभद्रीया
प्रतिक्रमणाध्य० |परिस्थापनिका०
दयत्रसपा बभणिोपहिचेव की
॥६२५॥
पुवगहिए तहेव घेप्पमाणे पायपुंछणे वा, जइ तिन्नि वेलाउ पडिलेहिजतो दिवसे २ संसज्जइ ताहे तारिसएहिं चेव कठेहिं |संकामिजंति, दंडए एवं चेव, भमरस्सवि तहेव विवेगो, सअंडए सकट्ठो विवेगो, पूतरयस्स पुषभणिओ विवेगो, एवमाइ | जहासंभवं विभासा कायबा । गता विकलेन्द्रियत्रसपारिस्थापनिका, अधुना पञ्चेन्द्रियत्रसपारिस्थापनिका विवृण्वन्नाह
पंचिदिएहिं जा सा सा दुविहा होइ आणुपुबीए । मणुएहिं च सुविहिया, नायचा नोयमणुएहिं ॥ ८ ॥ व्याख्या-पञ्च स्पर्शादीनीन्द्रियाणि येषां ते पञ्चेन्द्रियाः-मनुष्यादयस्तैः करणभूतस्तेषु वा सत्सु तद्विषयाऽसौ पारिस्थापनिका सा द्विविधा भवत्यानुपूर्व्या, मनुष्यैस्तु सुविहिता ! ज्ञातव्या, 'नोमनुष्यैश्च' तिर्यग्भिः, चशब्दस्य व्यवहितः सम्बन्ध इति गाथाक्षरार्थः, ॥८॥ भावार्थ तूपरिष्टावक्ष्यामः ॥
मणुएहिं खलु जा सा सा दुविहा होइ आणुपुश्चीए । संजयमणुएहिं तह नायबाऽसंजएहिं च ॥९॥ | व्याख्या-मनुष्यैः खलुः याऽसौ सा द्विविधा भवति आनुपूर्व्या संयतमनुष्यैस्तथा ज्ञातव्याऽसंयतैश्चेति गाथार्थः | ॥९॥ भावार्थ तूपरिष्टाद्वक्ष्यामः
संजयमणुएहिं जा सा सा दुविहा होइ आणुपुब्बीए । सच्चित्तेहिं सुविहिया! अचित्तेहिं च नायचा ॥१०॥ व्याख्या-'संयतमनुष्यैः' साधुभिः करणभूतैर्याऽसौ पारिस्थापनिका सा द्विविधा भवत्यानुपूर्व्या, सह चित्तेन वर्तन्त
, पूर्वगृहीते तथैव गृह्यमाणे पादप्रोन्छने वा यदि तिस्रो वाराः प्रतिलिख्यमानो दिवसे दिवसे संसृज्यते तदा तादृशैरेव का?ः संक्राम्यन्ते, दण्डकेऽप्ये|वमेव, भ्रमरस्यापि विवेकस्तथैव विवेकः, साण्डे सकाष्ठस्य विवेकः, पूतरकस्य पूर्वभणितो विवेकः, एवमादि यथासंभवं विभाषा कर्त्तव्या ।
॥६२५॥