________________
आवश्यकहारिभ
969MAR
द्रीया
प्रतिक्रम. योगपशि क्षायां वन स्वाम्यु सेचनकपूवभवः
॥६८२॥
तावसउडया भग्गा तेहिं तावसेहिं रुहेहिं सेणियस्स रण्णो कहियं, ताहे सेणिएण गहिओ, एसा सेयणगस्स उप्पत्ती ।। पुवभवो तस्स-एगो धिजाइओ जन्नं जयइ, तस्स दासो तेण जन्नवाडे ठविओ, सो भणइ-जइ सेसं मम देहि तो ठामि इयरहा ण, एवं होउत्ति सोवि ठिओ, सेसं साहूण देइ, देवाउयं निबद्धं देवलोगाओ चुओ सेणियस्स पुत्तो नंदिसेणो जाओ, धिज्जाइओऽवि संसार हिंडित्ता सेयणगो जाओ, जाहे किर नंदिसेणो विलग्गइ ताहे ओहयमणसंकप्पो भवइ, विमणो होइ, ओहिणा जाणइ, सामी पुच्छिओ, एयं सर्व कहेइ, एस सेयणगस्स .पुवभवो । अभओ किर सामि पुच्छइको अपच्छिमो रायरिसित्ति ?, सामिणा उदायणो वागरिओ, अओ परं बद्धमउडान पवयंति, ताहे अभएणरज दिजमाणं न इच्छियं, पच्छा सेणिओ चिंतेइ-कोणियस्स रजं दिजिहित्ति हल्लस्स हत्थी दिन्नो विहल्लस्स देवदिन्नो हारो, अभएण पवयंतेण नंदाए य खोमजुयलं कुंडलजुयलं हल्लविहल्लाणं दिण्णाणि, महया विभवेण अभओ समाऊओ पवइओ, अण्णया
तापसोटजा भग्नास्तैस्तापसै रुष्टैः श्रेणिकस्य राज्ञः कथितं, तदा श्रेणिकेन गृहीतः, एषा सेचनकस्योत्पत्तिः। तस्य पूर्वभवः-एको धिग्जातीयो यज्ञं यजते, | तस्य दासो यज्ञपाटे तेन स्थापितः, स भणति-यदि शेष मह्यं दास्यसि तर्हि तिष्ठामि इतरथा न, एवं भवस्विति सोऽपि स्थितः, शेषं साधुभ्यो ददाति, देवायुर्निबद्धं, देवलोकाच्युतः श्रेणिकस्य पुत्रो नन्दिषेणो जातः, धिग्जातीयोऽपि संसारं हिण्डित्वा सेचनको जातः, यदा किल नन्दिषेण भारोहति तदोपहतमनः संकल्पो भवति विमनस्को भवति, अवधिना (विभङ्गेन)जानाति, स्वामी पृष्टः एतत् सर्वं कथयति, एष सेचनकस्य पूर्वभवः । अभयः किल स्वामिनं. पृच्छति-कोऽपश्चिमो राजर्षिरिति ?, स्वामिनोदायनो व्याकृतः, अतः परं बद्धमुकुटा न प्रवजिष्यन्ति, तदाऽभयेन राज्यं दीयमानं नेष्टं, पश्चात् श्रेणिकश्चिन्तयति-कोणिकाय राज्यं दास्यते इति हल्लाय हस्ती दत्तः विहल्लाय देवदत्तो हारो दत्तः, अभयेन प्रनजता नन्दायाः क्षीमयुगलं कुण्डलयुगलं च हल्लविहलाभ्यां दत्ते, महता विभवेनाभयः समातृकः प्रवजितः, अन्यदा
॥६८२॥
ACTER