SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ तत्थ एगंमि कुंडलजुयलं एगंमि देवदूसजुयलं, तुट्ठाए गहियाणि, एवं हारस्स उप्पत्ती । सेयणगस्स का उप्पत्ती ?, एगत्थ वणे हत्यिहं परिवसइ, तंमि जूहे एगो हत्थी जाए जाए हथिचेल्लए मारेइ, एगा गुविणी हत्थिणिगा, सा य ओसरित्ता एक्कल्लिया चरइ, अण्णया कयाइ तणपिंडियं सीसे काऊण तावसासमं गया, तेसिं तावसाणं पाएमु पडिया, तेहिं णायंसरणागया वराई, अण्णया तत्थ चरंती वियाया पुत्तं, हथिजूहेण समं चरंती छिद्देण आगंतूण थणं देइ, एवं संवड्डइ, तत्थ तावसपुत्ता पुप्फजाईओ सिंचंति, सोवि सोंडाए पाणियं नेऊण सिंचइ, ताहे नामं कयं सेयणओत्ति, संवडिओ मयगलो जाओ, ताहे णेण जूहवई मारिओ, अप्पणा जुहं पडिवण्णो, अण्णया तेहिं तावसेहिं राया गाम दाहितित्ति मोयगेहि लोभित्ता रायगिहं नीओ, णयरं पवेसेत्ता बद्धो सालाए, अण्णया कुलवती तेण चेव पुबब्भासेण दुक्को किं पुत्ता! सेयणग ओच्छगं च से पणामेइ, तेण सो मारिओ, अण्णे भणंति-जूहवइत्तणे ठिएणं मा अण्णावि वियातित्ति ते तत्रैकस्मिन् कुण्डलयुगलमेकस्मिन् देवदुष्ययुगलं, तुष्टया गृहीतानि, एवं हारस्योत्पत्तिः,। सेचनकस्य कोत्पत्तिः ?, एकत्र बने हस्तियूथं परिवसति, तस्मिन् यूथे एको हस्ती जातान् जातान् हस्तिकलभान मारयति, एका गुर्वी हस्तिनी, सा चापमृत्यैकाकिनी चरति, अन्यदा कदाचित् तृणपिण्डिका शीर्षे कृत्वा तापसाश्रमं गता, तेषां तापसानां पादयोः पतिता, तैज्ञात-शरणागता वराकी, अन्यदा तत्र चरन्ती प्रजनितवती पुत्रं, हस्तियूथेन समं चरन्ती अव| सरे आगत्य स्तनं ददाति, एवं संवर्धते, तत्र तापसपुत्राः पुष्पजातीः सिञ्चन्ति, सोऽपि शुण्डया पानीयमानीय सिनति, तदा नाम कृतं सेचनक इति, संवृद्धो मदकलो जातः, तदाऽनेन यूथपतिर्मारितः, आत्मना यूथं प्रतिपन्नं, अन्य दा तैस्तापसै राजा प्रामं दास्यतीति लोभयित्वा मोदकै राजगृहं नीतः, नगरं प्रवेश्य बद्धः शालायां, अन्यदा कुलपतिस्तेनैव पूर्वाभ्यासेनागतः, किं पुत्र सेचनक! वखं च तसै क्षिपति, तेन स मारितः, अन्ये भणन्ति-यूथपतित्वे स्थितेन माऽन्यापि प्रजीजनदिति ते
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy