________________
आवश्यकहारिभद्रीया
॥६८१॥
XLOCKGROUNDS
पाउग्गं, अण्णया महिससयाणि पंच पुत्तेण से पलावियाणि, तेण विभंगेण दिहाणि मारियाणि य, सोलस य रोगायंका प्रतिक्रपाउब्भूया विवरीया इंदियत्था जाया जं दुग्गंध तं सुगंध मन्नइ, पुत्तेण य से अभयस्स कहियं, ताहे चंदणि उदगं दिजइ, योग०५शि भणइ-अहो मिह विटेण आलिप्पइ पूइमंसं आहारो, एवं किसिऊण मओ अहे सत्तमं गओ, ताहे सयणेण पुत्तो से ठवि- दक्षायां वनजइ सो नेच्छइ, मा नरगं जाइस्सामित्ति सो नेच्छइ, ताई भणंति-अम्हे विगिंचिस्सामो तुमं नवरं एकं मारेहि सेसए | स्वाम्यु सबै परियणो मारेहिति, इत्थीए महिसओ बिइए कुहाडो य रत्तचंदणेणं रत्तकणवीरेहि, दोवि डंडीया मा तेण कुहाडएण
कालिक
शौकरिका. अप्पा हओ पडिओ विलवइ, सयणं भणइ-एयं दुक्खं अवणेह, भणंती-न तीरंति, तो कह भणह-अम्हे विगिंचामोत्ति ?, एयं पसंगेण भणियं, तेण देवेणं सेणियस्स तु?ण अट्ठारसको हारो दिण्णो दोषिण य अक्खलियवट्टा दिण्णा, सो हारो चेल्लणाए दिण्णो पियत्ति काउं, वट्टा नंदाए, ताए रुहाए किमहं चेडरूवत्तिकाऊण अनिरक्खिया खंभे आवडिया भग्गा,
प्रायोग्यं, अन्यदा महिषपञ्चशती पुत्रेण तस्य पलायिता, तेन विभङ्गेन दृष्टा मारिता च, षोडश रोगातकाश्च प्रादुर्भूताः विपरीता इन्द्रियार्थी जाता यत् | दुर्गन्धं तत्सुगन्धि मन्यते, पुत्रेण च तस्याभयाय कथितं, तदा वोंगृहोदकं दीयते, भणति-अहो मिष्टं विष्टयोपलिप्यते पूतिमासमाहारः, एवं क्लिष्ट्वा मृतो
॥६८२॥ ऽधः सप्तम्यां गतः, तदा स्वजनेन तस्य पुत्रः स्थाप्यते स नेच्छति, मा नरकं गममिति स नेच्छति, ते भणन्ति-वयं विभक्ष्यामस्वं परमेकं मारय शेषान् सर्वान् परिजनो मारयिष्यति, खिया महिषो द्वितीयया कुठारो रक्तचन्दनेन रक्तकणवीरैः (मण्डिती), द्वावपि मा दण्डिता भूव तेन कुठारेणात्मा हतः पतितो विलपति, स्वजनं भणति-एतदुःखमपनयत, भणन्ति-न शक्यते, तत् कथं भणत-वयं विभक्ष्याम इति ?, एतत्प्रसङ्गेन भणितं, तेन देवेन श्रेणिकाय तुष्टेनाष्टादशसरिको हारो दत्तः द्वौ चारुकाल्यवृत्तौ दत्तौ, स हारश्चेल्लणायै दत्तः प्रियेतिकृत्वा, वृत्तौ नन्दायै, तया रुष्टया किमहं चेटरूपेतिकृत्वा दूर क्षिप्तौ, स्तम्भै आपतितौ भग्नौ,