________________
तओ सेडुगवत्तंतं सामी कहेइ, जाव देवो जाओ, ता तुम्भेहिं छीए किं एवं भणइ ?, भगवं ममं भणइ किं संसारे अच्छह निषाणं गच्छेति, तुमं पुण जाव जीवसि ताव सुहं मओ नरयं जाहिसित्ति, अभओ इहवि चेइयसाहुपूयाए पुण्णं समज्जिणइ मओ देवलोगं जाहिति, कालो जइ जीवइ दिवसे २ पंच महिससयाई वावाएइ मओ नरए गच्छइ, राया भाइ- अहं तु भेहिं नाहेहिं कीस नरयं जामि ? केण उवाएण वा न गच्छेजा ?, सामी भणइ-जइ कविलं माहणिं भि क्खं दावेसि कालसूरियं सूणं मोएसि तो न गच्छसि नरयं, वीमंसियाणि सङ्घप्पगारेण नेच्छति, सोय किर अभवसिद्धीओ कालो, धिज्जाइयाणिया कविला न पडिवज्जइ जिणवयणं, सेणिएण धिजाइणी भणिया सामेण - साहू वंदाहि, सा नेच्छइ, मारेमि ते, तहावि नेच्छइ, कालोवि नेच्छइत्ति, भणइ-मम गुणेण एत्तिओ जणो सुहिओ नगरं च, एत्थ को दोसो ?, तरस पुत्तो पालगो नाम सो अभएण उवसामिओ, कालो मरिउमारद्धो, तस्स पंचमहिसगसयघातेहिं से ऊणं अहे सत्तमया
१ ततः सेदुकवृत्तान्तं स्वामी कथयति, पावद्देवो जातः, तर्हि युष्माभिः क्षुते किमेवं भणति ?, आह भगवान् मां भणति - किं संसारे तिष्ठत निर्वाणं गच्छतेति त्वं पुनर्यावज्जीवसि तावत्सुखितो मृतो नरकं यास्यसीति, अभय इहापि चैश्यसाधुपूजया पुण्यं समुपार्जयति मृतो देवलोकं यास्यति, कालिको यदि जीवेत् दिवसे २ महिषपञ्चशत व्यापादयति मृतो नरकं गमिष्यति, राजा भणति अहं युष्मासु नाथेषु कथं नरकं गमिष्यामि ?, केन वोपायेन न गच्छेयं ?, स्वामी भणति यदि कपिलां ब्राह्मणीं भिक्षां दापयसि कालशौकरिकात् सूनां मोचयसि तदा न गच्छसि नरकं, प्रज्ञापितौ सर्वप्रकारेण नेच्छतः, स किला भव्य सिद्धिकः कालिकः, धिग्जातीया कपिला न प्रतिपद्यते जिनवचनं श्रेणिकेन धिग्जातीया भणिता सान्ना-साधून् वन्दस्व, सा नेच्छति, मारयामि त्वां तथापिन प्रतिपद्यते, कालिकोऽपि नेच्छतीति, भणति-मम गुणेनेयान् जनः सुखी नगरं च, अन को दोषः, तस्य पुत्रः पालको नामाभयेन स उपशमितः, कालिको मर्तुमारब्धः, तस्य महिषपञ्चशत्या घातेनाथोनमधः सप्तमी