________________
आवश्यक हारिभ- द्रीया
॥६८०॥
AGRA SAROSAROSAGARMA
जणो भणइ-किह ते नह, भणइ-देवेहि मे नासियं, ताणि पेच्छइ-सडसडिंताणि, किह तो तुभवि मम खिंसह ?, ताहे
प्रतिक्रमताणि भणंति-किं तुमे पावियाणि ?, भणइ-बाढंति, सो जणेण खिंसिओ, ताहे नहो गओ रायगिहं दारवालिएण समं
६ योग०५शि
क्षायां वज४ दारे वसइ, तत्थ बारजक्खणीए सो मरुओ भुंजइ, अण्णया बहू उंडेरया खइया, सामिस्स समोसरणं, सो बारवालिओ
स्वाम्यु०सेडु तं ठवेत्ता भगवओ वंदओ एइ, सो बारं न छड्डेइ, तिसाइओ मओ वावीए मंडुक्को जाओ, पुवभवं संभरइ, उत्तिण्णो
कवृत्तान्तः वावीए पहाइओसामिवंदओ, सेणिओय नीति,तत्थेगेण बारवालिओ किसोरेण अक्कतोमओदेवो जाओ,सक्को सेणियं पसंसइ, सो समोसरणे सेणियस्स मूले कोढियरूवेणं निविट्ठो तं चिरिका फोडित्ता सिंचइ, तत्थ सामिणा छियं, भणइ-मर, सेणियं जीव, अभयं जीव वा मर वा, कालसोरियं मा मर मा जीव, सेणिओ कुविओ भट्टारओ मर भणिओ, मणुस्सा स|णिया, उठिए समोसरणे पलोइओ, न तीरइ गाउं देवोत्ति, गओ घरं, बिइयदिवसे पए आगओ, पुच्छइ-सो कोत्ति ?,
जनो भणति-कथं तव नष्टं ?, भणति-देवै, नाशितं, ते पश्यन्ति-शटितशटितानि (पूतीनि स्वाङ्गानि ), कथं तत् यूयमपि मां निन्दत!, तदा ते भणन्ति-किं त्वया प्रापिताः', भणति-बाढमिति, स जनेन निर्भसितः, तदा नष्टो गतो राजगृहं द्वारपालकेन समं द्वारे वसति, तत्र द्वारपक्षावासे समभारुको भुड़े, अन्यदा बहवो वटका भुक्ताः, स्वामिनः समवसरणं, स द्वारपालस्तं स्थापयित्वा भगवहन्दको गतः, स द्वारं न त्यजति, तृषार्दितो मृतो वाच्या
मण्डूको जातः, पूर्वभवं स्मरति, अवतीणों वाप्याः प्रधावितः स्वामिवन्दकः, श्रेणिकश्च निर्गच्छति, द्वारपालः तत्रैकेन किशोरेणाक्रान्तो मृतो देवो जातः, शक्रः श्रेणिक ॥६८०॥ प्रवासति, स समवसरणे श्रेणिकस्य मूले (अन्तिके) कुष्टिरूपेण निविष्टः तं स्फोटकान् स्फोटयित्वा सिञ्चति, तत्र स्वामिना क्षुतं, भणति-म्रियस्व, श्रेणिक जीव, अभयं जीव वा म्रियस्व वा, कालशौकरिकं मा नियस्न मा जीव, श्रेणिकः कुपितः भट्टारकं (प्रति) म्रियस्वेति भणितं, मनुष्याः संशिताः, उस्थिते समवसरणे प्रकोकितः, न शक्यते शातुं देव इति, गतो गृहं, द्वितीयविवसे प्रगे भागतः, पृच्छति-सक इति,