________________
CANCCCCRACACANCY
जाओ, अभिग्रस्तस्तेन, ताहे कुमारामच्चा भणति-पुत्ते ! विसजेह, ताहे से पुत्ता जेमेइ, ताणवि तहेव, संतती कालंतरेण |पिउणा लजिउमारद्धा, पच्छिमे से निलओ कओ, ताओवि से सुण्हाओ न तहा वट्टिउमारद्धाओ, पुत्तावि नाढायंति, | तेण चिंतियं-एयाणि मम दवेण वडियाणि मम चेव नाढायंति, तहा करेमि जहेयाणिवि वसणं पाविति, अन्नया तेण पुत्ता सदाविया, भणइ-पुत्ता ! किं मम जीविएणं ?, अम्ह कुलपरंपरागओ पसुवहो तं करेमि, तो अणसणं काहामि, तेहिं से कालगओ छगलओ दिण्णो, सो तेण अप्पगं उलिहावेइ, उल्लोलियाओ य खवावेइ, जाहे नायं सुगहिओ एस | कोढेणंति ताहे लोमाणि उप्पाडेइ फुसित्ति एन्ति, ताहे मारेत्ता भणइ-तुब्भेहिं चेव एस खाएयबो, तेहिं खइओ, कोढेण गहियाणि, सोवि उहेत्ता नहो, एगत्थ अडवीए पबयदरीए णाणाविहाणं रुक्खाणं तयापत्तफलाणि पडताणि तिफला य पडिया, सो सारएण उण्हेण कक्को जाओ, तं निविण्णो पियइ, तेणं पोर्ट भिण्णं, सोहिए सज्जो जाओ, आगओ सगिह,
१ जातं, तदा कुमारामात्या भणन्ति-पुत्रान् विसृज, तदा तस्य पुत्रा जेमन्ति, तेषामपि तथैव, संततिः कालान्तरे पितुर्लजितुमारब्धा, पश्चिमे तस्य | निलयः कृतः, ता अपि तस्य स्नुषा न तथा वर्तितमारब्धाः, पुत्रा अपि नाद्रियन्ते, तेन चिन्तितं-एते मम द्रव्येण वृद्धा मामेव नाट्रियन्ते, तथा करोमि यथैतेऽपि व्यसनं प्रामुवन्ति, भन्यदा तेन पुत्राः शब्दिताः, भणति-पुत्राः! मम किं जीवितेन ?, अस्माकं कुलपरम्परागतः पशुवधः तं करोमि, ततोऽनशनं करिष्यामि, | तैस्तस्मै कृष्णमछगलो दत्तः, स तेनात्मीयं (तनुं) चुम्बयति, मलगुटिकाश्च खादयति, यदा ज्ञातं सुगृहीत एष कुष्ठेनेति तदा रोमाण्युत्पाटयति झटित्या| यान्ति, तदा मारयित्वा भणति-युष्माभिरेवैष खादितव्यः, तैः खादितः, कुष्ठेन गृहीताः, सोऽप्युत्थाय नष्टः, एकत्र अटव्यां पर्वतदयाँ नानाविधानां वृक्षाणां | स्वपत्रफलानि पतन्ति त्रिफला च पतिता, स शारदेन उणेन कल्को जातः, ततो निर्विणस्तं पिबति, तेनोदरं भिन्नं, शुद्धौ सजो जातः, आगतः स्वगृहं,